Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 1, 76, 4.2 prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
AVŚ, 8, 4, 7.2 indrāsomā duṣkṛte mā sugaṃ bhūd yo mā kadācid abhidāsati druhuḥ //
AVŚ, 10, 1, 23.2 duṣkṛte vidyutaṃ devahetim //
AVŚ, 14, 2, 16.2 māduṣkṛtau vyenasāv aghnyāv aśunam āratām //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
Ṛgveda
ṚV, 3, 33, 13.2 māduṣkṛtau vyenasāghnyau śūnam āratām //
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 5, 83, 9.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ /
ṚV, 6, 16, 32.1 tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam /
ṚV, 7, 104, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
ṚV, 7, 104, 7.2 indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā //
ṚV, 9, 73, 6.2 apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ //
ṚV, 10, 86, 5.2 śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ //
Mahābhārata
MBh, 5, 132, 40.1 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ /
MBh, 6, BhaGī 4, 8.1 paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
MBh, 12, 79, 30.2 duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe //
MBh, 12, 169, 24.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 286, 24.1 ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam /
MBh, 12, 309, 70.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 316, 37.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 13, 108, 13.1 na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 23.1 āgaskṛd bhayakṛd duṣkṛd asmadrāddhavaro 'suraḥ /