Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Divyāvadāna
Matsyapurāṇa
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 6, 10.32 tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
Lalitavistara
LalVis, 4, 4.94 prajñāpāramitā dharmālokamukham avidyāmohatamo'ndhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṃvartate /
Mahābhārata
MBh, 1, 197, 28.2 adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ //
MBh, 3, 154, 14.2 bhuktvā cānnāni duṣprajña katham asmāñjihīrṣasi //
MBh, 9, 30, 65.1 jīvitaṃ tava duṣprajña mayi saṃprati vartate /
MBh, 12, 138, 16.2 anāgatena duṣprajñaṃ pratyutpannena paṇḍitam //
MBh, 12, 186, 2.2 durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ /
MBh, 13, 132, 45.1 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ /
MBh, 13, 133, 43.4 duṣprajñāścāpare deva jñānavijñānavarjitāḥ //
MBh, 13, 133, 51.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te //
MBh, 15, 22, 11.2 avakīrṇo hi sa mayā vīro duṣprajñayā tadā //
Divyāvadāna
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Matsyapurāṇa
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //