Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 84.2 āditya iva duṣprekṣyaḥ samareṣvapi cābhavat //
MBh, 1, 100, 5.3 taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā /
MBh, 1, 202, 25.2 jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā //
MBh, 2, 64, 15.1 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tanmukham /
MBh, 3, 146, 65.1 vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam /
MBh, 3, 160, 19.2 svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ //
MBh, 6, 19, 33.1 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam /
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 102, 38.2 yato bhīṣmastato rājan duṣprekṣyo raśmivān iva //
MBh, 6, 103, 73.2 aprasūte ca duṣprekṣye na yuddhaṃ rocate mama //
MBh, 7, 64, 55.1 yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā /
MBh, 7, 64, 55.2 tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ //
MBh, 7, 79, 3.1 rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate /
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //