Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Rasārṇava
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 84.2 āditya iva duṣprekṣyaḥ samareṣvapi cābhavat //
MBh, 1, 100, 5.3 taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā /
MBh, 1, 202, 25.2 jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā //
MBh, 2, 64, 15.1 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tanmukham /
MBh, 3, 146, 65.1 vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam /
MBh, 3, 160, 19.2 svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ //
MBh, 6, 19, 33.1 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam /
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 102, 38.2 yato bhīṣmastato rājan duṣprekṣyo raśmivān iva //
MBh, 6, 103, 73.2 aprasūte ca duṣprekṣye na yuddhaṃ rocate mama //
MBh, 7, 64, 55.1 yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā /
MBh, 7, 64, 55.2 tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ //
MBh, 7, 79, 3.1 rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate /
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //
Rāmāyaṇa
Rām, Ay, 30, 2.1 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe /
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Yu, 47, 27.1 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ /
Rām, Yu, 111, 6.2 virūpākṣaśca duṣprekṣyo mahāpārśvamahodarau //
Kumārasaṃbhava
KumSaṃ, 3, 71.1 tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya /
Kūrmapurāṇa
KūPur, 1, 11, 3.1 ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ /
KūPur, 1, 14, 39.1 daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam /
KūPur, 2, 31, 34.2 triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam //
Matsyapurāṇa
MPur, 148, 92.1 musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam /
MPur, 153, 34.2 vicacāra raṇe devānduṣprekṣye gajadānavaḥ //
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 27.1 tamṛtvijaḥ śakravadhābhisaṃdhitaṃ vicakṣya duṣprekṣyamasahyaraṃhasam /
Bhāratamañjarī
BhāMañj, 1, 480.1 caṇḍāṃśumiva duṣprekṣyamanādhṛṣṭamivācalam /
BhāMañj, 1, 796.2 piśāca iva duṣprekṣyaḥ pratyūṣaḥ samadṛśyata //
BhāMañj, 6, 409.1 śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
BhāMañj, 11, 37.2 tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat //
Narmamālā
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
Rasārṇava
RArṇ, 2, 64.2 jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram //
Skandapurāṇa
SkPur, 8, 34.2 akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 34.1 vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā /