Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
Mahābhārata
MBh, 1, 158, 19.1 tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ /
MBh, 2, 51, 16.2 evam uktvā dhṛtarāṣṭro manīṣī daivaṃ matvā paramaṃ dustaraṃ ca /
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 3, 199, 2.1 vidhis tu balavān brahman dustaraṃ hi purākṛtam /
MBh, 3, 267, 24.2 iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ //
MBh, 5, 1, 12.1 trayodaśaścaiva sudustaro 'yam ajñāyamānair bhavatāṃ samīpe /
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 7, 13, 14.2 mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām //
MBh, 7, 48, 50.1 mahābhayā vaitaraṇīva dustarā pravartitā yodhavaraistadā nadī /
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 95, 4.1 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam /
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 101, 57.2 bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata //
MBh, 7, 123, 27.2 pratijñeyaṃ mayottīrṇā vibudhair api dustarā //
MBh, 7, 148, 49.1 tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ /
MBh, 7, 149, 10.1 alaṃbalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram /
MBh, 7, 170, 29.1 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram /
MBh, 8, 55, 42.2 yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ //
MBh, 9, 54, 31.1 prajāsaṃharaṇe kṣubdhau samudrāviva dustarau /
MBh, 10, 7, 12.1 imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām /
MBh, 12, 26, 14.1 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ /
MBh, 12, 56, 35.2 sarveṣu teṣu manyante naradurgaṃ sudustaram //
MBh, 12, 99, 32.2 śoṇitodā susampūrṇā dustarā pāragair naraiḥ //
MBh, 12, 227, 11.1 pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām /
MBh, 12, 227, 27.2 dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram //
MBh, 12, 242, 14.1 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ /
MBh, 12, 242, 15.1 saṃsārasāgaragamāṃ yonipātāladustarām /
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /
MBh, 12, 290, 69.2 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ //
MBh, 14, 18, 31.2 saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram //
MBh, 14, 60, 16.2 na pṛṣṭhataḥ kṛtaścāpi saṃgrāmastena dustaraḥ //
MBh, 14, 80, 20.2 pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā //
Manusmṛti
ManuS, 4, 242.2 dharmeṇa hi sahāyena tamas tarati dustaram //
ManuS, 11, 239.1 yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
Rāmāyaṇa
Rām, Bā, 13, 44.2 pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ //
Rām, Ay, 53, 24.3 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ //
Rām, Su, 36, 8.1 laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ /
Rām, Yu, 16, 2.1 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam /
Rām, Yu, 46, 29.1 rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm /
Rām, Utt, 89, 15.1 pitryāṇi bahuratnāni yajñān paramadustarān /
Rām, Utt, 98, 15.1 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam /
Saundarānanda
SaundĀ, 17, 60.2 dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra //
Agnipurāṇa
AgniPur, 249, 12.2 hastāvāpaśataiścitraistarjayeddustarair api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 8, 30.3 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
AHS, Nidānasthāna, 9, 23.1 dustaro dustarataro dvitīyaḥ prabalānilaḥ /
AHS, Cikitsitasthāna, 21, 38.2 tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ //
Bhallaṭaśataka
BhallŚ, 1, 52.2 itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ //
BhallŚ, 1, 67.1 hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 8.2 sulabhānto varaṃ śāpo dustaraṃ na tu pātakam //
Daśakumāracarita
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
Divyāvadāna
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 332.0 na te kiṃciddustaramasādhyaṃ vā //
Kirātārjunīya
Kir, 17, 55.1 tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ /
Kāvyālaṃkāra
KāvyAl, 6, 20.2 ke śabdāḥ kiṃ ca tadvācyamityaho vartma dustaram //
Kūrmapurāṇa
KūPur, 1, 15, 92.1 tataḥ kadācinmahatī kālayogena dustarā /
Liṅgapurāṇa
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
Matsyapurāṇa
MPur, 129, 19.1 icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram /
MPur, 147, 17.2 alaṃ te tapasā vatsa mā kleśe dustare viśa /
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 154, 197.2 dustarānnarakādghorāduddhṛto'smi tvayā mune /
MPur, 154, 224.2 paścānmūlakriyārambhagambhīrāvartadustaraḥ //
MPur, 170, 15.2 chādyamānau dharmaśīlau dustarau sarvadehinām //
Suśrutasaṃhitā
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Nid., 16, 54.2 marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram //
Su, Cik., 15, 37.2 hikkāṃ kāsam adhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram //
Su, Utt., 45, 41.2 adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram //
Tantrākhyāyikā
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
Śatakatraya
ŚTr, 2, 33.2 antarā dustarā na syur yadi te madirekṣaṇām //
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 22.1 tvaṃ naḥ saṃdarśito dhātrā dustaraṃ nistitīrṣatām /
BhāgPur, 1, 12, 22.2 hutāśa iva durdharṣaḥ samudra iva dustaraḥ //
BhāgPur, 1, 13, 17.2 atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ //
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 3, 16, 33.1 tau tu gīrvāṇaṛṣabhau dustarāddharilokataḥ /
BhāgPur, 3, 18, 27.2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram //
BhāgPur, 4, 10, 29.1 dhruve prayuktāmasuraistāṃ māyāmatidustarām /
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 22, 40.2 tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam //
BhāgPur, 11, 3, 17.2 yathaitām aiśvarīṃ māyāṃ dustarām akṛtātmabhiḥ /
BhāgPur, 11, 3, 33.2 nārāyaṇaparo māyām añjas tarati dustarām //
BhāgPur, 11, 6, 48.2 tvadvārttayā tariṣyāmas tāvakair dustaraṃ tamaḥ //
Bhāratamañjarī
BhāMañj, 5, 203.2 dustare rudhirāvarte bhīmaṃ drakṣyasi saṃgare //
BhāMañj, 7, 127.1 nirmaryāde raṇe tasmin rudhirāvartadustare /
BhāMañj, 13, 393.2 protsāhānāmakāryeṣu kurvīthā dustareṣvareḥ //
BhāMañj, 17, 11.1 niragāre nirālambe tasmin adhvani dustare /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 145.1 puṣpāñjanaṃ himaṃ hanti hikkām atyantadustarām /
Garuḍapurāṇa
GarPur, 1, 31, 1.3 yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram //
GarPur, 1, 147, 22.1 tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
GarPur, 1, 157, 29.2 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
GarPur, 1, 158, 23.2 dustaro dustarataro dvitīyaḥ prabalo 'nilaḥ //
Hitopadeśa
Hitop, 2, 165.2 poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntyai sṛṇiḥ /
Kathāsaritsāgara
KSS, 1, 6, 151.1 vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sudustarām /
KSS, 5, 1, 195.2 dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram //
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /
Rasendracūḍāmaṇi
RCūM, 10, 70.2 nihanti sakalānrogāndustarānanyabheṣajaiḥ //
RCūM, 11, 20.2 kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //
Skandapurāṇa
SkPur, 19, 26.3 sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ //
Ānandakanda
ĀK, 1, 17, 67.1 aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
ĀK, 1, 19, 150.1 vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.1 dhātrīsvarasasaṃyuktaṃ pramehaṃ hanti dustaram /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.2 raktapittakṣayaṃ kāsaṃ śvāsaṃ hanti sudustarām //
Haribhaktivilāsa
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
Rasasaṃketakalikā
RSK, 5, 34.2 anyān rogagaṇāṃśca vātajanitānnāḍīvraṇāndustarān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 9.2 naśyanti pāpāni sudustarāṇi dṛṣṭvā mukhaṃ pārtha dharādharasya //