Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa

Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
Mahābhārata
MBh, 3, 267, 24.2 iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ //
MBh, 5, 1, 12.1 trayodaśaścaiva sudustaro 'yam ajñāyamānair bhavatāṃ samīpe /
MBh, 12, 26, 14.1 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ /
MBh, 14, 60, 16.2 na pṛṣṭhataḥ kṛtaścāpi saṃgrāmastena dustaraḥ //
Rāmāyaṇa
Rām, Ay, 53, 24.3 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 9, 23.1 dustaro dustarataro dvitīyaḥ prabalānilaḥ /
AHS, Cikitsitasthāna, 21, 38.2 tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ //
Matsyapurāṇa
MPur, 154, 224.2 paścānmūlakriyārambhagambhīrāvartadustaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 22.2 hutāśa iva durdharṣaḥ samudra iva dustaraḥ //
BhāgPur, 1, 13, 17.2 atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ //
Garuḍapurāṇa
GarPur, 1, 147, 22.1 tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
GarPur, 1, 158, 23.2 dustaro dustarataro dvitīyaḥ prabalo 'nilaḥ //
Ānandakanda
ĀK, 1, 17, 67.1 aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
ĀK, 1, 19, 150.1 vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
Haribhaktivilāsa
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /