Occurrences

Mahābhārata
Rāmāyaṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Rasendracūḍāmaṇi
Gūḍhārthadīpikā

Mahābhārata
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 7, 13, 14.2 mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām //
MBh, 8, 55, 42.2 yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ //
MBh, 10, 7, 12.1 imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām /
MBh, 12, 227, 11.1 pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām /
MBh, 12, 242, 14.1 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ /
MBh, 12, 242, 15.1 saṃsārasāgaragamāṃ yonipātāladustarām /
Rāmāyaṇa
Rām, Yu, 46, 29.1 rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm /
Tantrākhyāyikā
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 4, 10, 29.1 dhruve prayuktāmasuraistāṃ māyāmatidustarām /
BhāgPur, 11, 3, 17.2 yathaitām aiśvarīṃ māyāṃ dustarām akṛtātmabhiḥ /
BhāgPur, 11, 3, 33.2 nārāyaṇaparo māyām añjas tarati dustarām //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 145.1 puṣpāñjanaṃ himaṃ hanti hikkām atyantadustarām /
Kathāsaritsāgara
KSS, 1, 6, 151.1 vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sudustarām /
Rasendracūḍāmaṇi
RCūM, 11, 20.2 kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.2 raktapittakṣayaṃ kāsaṃ śvāsaṃ hanti sudustarām //