Occurrences

Mahābhārata
Manusmṛti
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Mahābhārata
MBh, 2, 51, 16.2 evam uktvā dhṛtarāṣṭro manīṣī daivaṃ matvā paramaṃ dustaraṃ ca /
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 101, 57.2 bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata //
MBh, 7, 149, 10.1 alaṃbalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram /
MBh, 12, 227, 27.2 dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram //
MBh, 12, 290, 69.2 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ //
Manusmṛti
ManuS, 4, 242.2 dharmeṇa hi sahāyena tamas tarati dustaram //
Daśakumāracarita
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
Kirātārjunīya
Kir, 17, 55.1 tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ /
Liṅgapurāṇa
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
Suśrutasaṃhitā
Su, Nid., 16, 54.2 marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 22.1 tvaṃ naḥ saṃdarśito dhātrā dustaraṃ nistitīrṣatām /
BhāgPur, 3, 18, 27.2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram //
BhāgPur, 11, 6, 48.2 tvadvārttayā tariṣyāmas tāvakair dustaraṃ tamaḥ //