Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 59.3 haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 33.1 tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 90, 34.3 duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 95, 20.2 varjayettānprayatnena kāṇānduṣṭāṃśca dāmbhikān //
SkPur (Rkh), Revākhaṇḍa, 97, 159.1 parokṣavādino duṣṭāngurunindāparāyaṇān /
SkPur (Rkh), Revākhaṇḍa, 103, 13.2 mahāghore gatā vāpi duṣṭakarmapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 7.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 136, 8.2 gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 15.1 ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 151, 19.1 so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām /
SkPur (Rkh), Revākhaṇḍa, 169, 34.2 khamutpapāta duṣṭātmā gṛhītvābharaṇānyapi //
SkPur (Rkh), Revākhaṇḍa, 170, 21.2 sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 9.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 192, 93.1 kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit /