Occurrences

Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Bhāvaprakāśa
Dhanurveda
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Ṛgvedakhilāni
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Vim., 3, 12.1 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ /
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Cik., 4, 98.2 raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ //
Mahābhārata
MBh, 4, 3, 3.3 naduṣṭāśca bhaviṣyanti kiśorā vaḍavā api /
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 4, 3, 3.6 naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ //
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 11, 7.2 duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam //
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 20, 17.2 kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām //
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 20, 25.2 avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ /
MBh, 4, 24, 3.2 sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ //
MBh, 4, 24, 20.2 adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta //
MBh, 4, 29, 5.1 krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ /
MBh, 5, 11, 14.1 sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ /
MBh, 5, 12, 32.2 samahṛṣyata duṣṭātmā kāmopahatacetanaḥ //
MBh, 5, 14, 13.2 darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato /
MBh, 5, 15, 21.2 kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tān ṛṣīn //
MBh, 5, 15, 23.2 na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ //
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 33, 33.2 karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam //
MBh, 8, 24, 30.3 vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ //
MBh, 12, 270, 23.4 bhīmān duṣṭapralāpāṃstvaṃ tāta kasmāt prabhāṣase //
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 12, 285, 33.1 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate /
MBh, 12, 285, 33.2 jātyā duṣṭaśca yaḥ pāpaṃ na karoti sa pūruṣaḥ //
MBh, 12, 308, 65.2 duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam //
MBh, 12, 322, 25.2 nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat /
MBh, 13, 133, 49.1 paradāreṣu ye mūḍhāścakṣur duṣṭaṃ prayuñjate /
MBh, 13, 133, 49.2 tena duṣṭasvabhāvena jātyandhāste bhavanti ha //
Manusmṛti
ManuS, 3, 225.2 tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
Rāmāyaṇa
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 23, 26.2 maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī //
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 27, 18.2 samprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ //
Rām, Bā, 28, 13.2 atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ //
Rām, Bā, 29, 18.1 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Ay, 42, 21.2 kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm //
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ay, 68, 2.1 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi /
Rām, Ay, 69, 21.2 sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ //
Rām, Ay, 72, 21.1 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Ār, 43, 29.2 strītvād duṣṭasvabhāvena guruvākye vyavasthitam //
Rām, Ār, 44, 12.2 abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ //
Rām, Utt, 9, 29.2 trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha //
Rām, Utt, 28, 32.1 kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ /
Rām, Utt, 53, 17.2 bālyāt prabhṛti duṣṭātmā pāpānyeva samācarat //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 9.0 tad duṣṭabhojane na vidyate //
VaiśSū, 6, 1, 10.0 duṣṭaṃ hiṃsāyām //
VaiśSū, 9, 26.1 tadduṣṭaṃ jñānam //
Śvetāśvataropaniṣad
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
Agnipurāṇa
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
AgniPur, 11, 8.1 śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam /
AgniPur, 11, 9.2 rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 35.1 saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat /
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 21, 33.2 duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca //
AHS, Utt., 2, 1.4 svāsthyaṃ tābhyām aduṣṭābhyāṃ duṣṭābhyāṃ rogasaṃbhavaḥ //
AHS, Utt., 19, 23.1 tālumūle malair duṣṭair māruto mukhanāsikāt /
AHS, Utt., 20, 15.1 yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam /
AHS, Utt., 25, 1.3 vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ /
AHS, Utt., 25, 2.1 doṣairadhiṣṭhito duṣṭaḥ śuddhas tair anadhiṣṭhitaḥ /
AHS, Utt., 25, 26.2 duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ //
AHS, Utt., 25, 41.2 bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca //
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 29, 17.2 ajasraṃ duṣṭarudhiraṃ bhūri tacchoṇitārbudam //
AHS, Utt., 30, 24.2 pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ //
AHS, Utt., 30, 26.2 nasyāllepācca duṣṭārurapacīviṣajantujit //
AHS, Utt., 30, 36.2 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam //
AHS, Utt., 31, 25.1 duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ /
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 32, 12.2 duṣṭaṃ kunakham apyevaṃ caraṇāvalase punaḥ //
AHS, Utt., 33, 27.2 viṃśatir vyāpado yoner jāyante duṣṭabhojanāt //
AHS, Utt., 33, 28.2 duṣṭārtavād apadravair bījadoṣeṇa daivataḥ //
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 35, 42.2 kṛṣṇaduṣṭāsravisrāvī tṛṇmūrchājvaradāhavān //
Kāvyālaṃkāra
KāvyAl, 6, 25.1 śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam /
Liṅgapurāṇa
LiPur, 1, 78, 15.1 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam /
LiPur, 1, 82, 3.1 duṣṭāntakāya sarvāya bhavāya paramātmane /
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
LiPur, 1, 85, 218.1 upapātakaduṣṭānāṃ tadardhaṃ parikīrtitam /
LiPur, 1, 86, 13.1 tasmāddṛṣṭānuśravikaṃ duṣṭamityubhayātmakam /
LiPur, 1, 90, 14.1 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ /
LiPur, 1, 95, 55.1 ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ /
Suśrutasaṃhitā
Su, Sū., 23, 16.2 nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
Tantrākhyāyikā
TAkhy, 1, 78.1 asāv api duṣṭā bahu dhṛṣṭaram āha //
TAkhy, 1, 90.1 sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
TAkhy, 1, 142.1 sa tu duṣṭātmācintayat //
TAkhy, 1, 286.1 vyudasya krathanakaṃ duṣṭamantram ārabdhāḥ //
TAkhy, 2, 27.1 ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati //
TAkhy, 2, 107.1 asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir vā prāṇimātraṃ vā hīna ucyate //
VaiSūVṛ zu VaiśSū, 9, 26.1, 1.0 yadetat saṃśayaviparyayānadhyavasāyasvapnalakṣaṇaṃ tad duṣṭamapramāṇamiti //
Varāhapurāṇa
VarPur, 27, 10.2 rakṣasva deva balinastvandhakād duṣṭacetasaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 74.2 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
ViPur, 6, 8, 41.2 duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam //
Viṣṇusmṛti
ViSmṛ, 3, 37.1 duṣṭāṃś ca hanyāt //
ViSmṛ, 5, 47.1 aduṣṭāṃ duṣṭām iti bruvann uttamasāhasam //
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 7, 8.1 dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api //
ViSmṛ, 12, 2.1 paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi //
Yājñavalkyasmṛti
YāSmṛ, 1, 141.2 duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam //
YāSmṛ, 1, 224.2 parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ //
YāSmṛ, 2, 15.2 abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ //
YāSmṛ, 2, 257.1 anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 98.1 sindūram uṣṇakaṭukaṃ viṣaduṣṭavraṇāpaham /
DhanvNigh, 6, 15.1 pākena hīnau khalu nāgavaṅgau duṣṭāni gulmāni tathā vikoṣṭham /
DhanvNigh, 6, 33.2 duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam //
DhanvNigh, 6, 51.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam /
Garuḍapurāṇa
GarPur, 1, 33, 4.1 kathitaḥ sarvaduṣṭānāṃ nāśako mantrabhedakaḥ /
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 33, 11.1 pālanārthāya lokānāṃ duṣṭāsuravināśine /
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
Hitopadeśa
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 60.2 māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //
Rasaprakāśasudhākara
RPSudh, 6, 52.2 grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //
RPSudh, 7, 15.2 duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //
Rasaratnasamuccaya
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 4, 12.2 cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
Rasendracūḍāmaṇi
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 12, 6.2 cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
Rasendrasārasaṃgraha
RSS, 1, 187.1 nāḍīvraṇaṃ vraṇaṃ duṣṭam upadaṃśaṃ vicarcikām /
Rasārṇava
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
Vetālapañcaviṃśatikā
VetPV, Intro, 11.1 sādhūnāṃ pālanaṃ samyag duṣṭānāṃ nigrahas tathā /
Ānandakanda
ĀK, 2, 8, 153.1 karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet /
Āryāsaptaśatī
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 31.1 hiraṇyanetrasya śiro jvalantaṃ cicheda daityāṃśca dadāha duṣṭān /
Bhāvaprakāśa
BhPr, 6, 8, 19.2 dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 6, 8, 25.2 lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam //
BhPr, 7, 3, 44.2 dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 7, 3, 54.2 lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam //
Dhanurveda
DhanV, 1, 20.2 anye'pi duṣṭasattvāśca na hiṃsanti kadācana //
DhanV, 1, 26.1 aiśānyāṃ pātanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
Rasasaṃketakalikā
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
Rasataraṅgiṇī
RTar, 2, 73.2 dadyācca bheṣajaṃ duṣṭaṃ sa vai viśvāsaghātakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 59.3 haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 33.1 tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 90, 34.3 duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 95, 20.2 varjayettānprayatnena kāṇānduṣṭāṃśca dāmbhikān //
SkPur (Rkh), Revākhaṇḍa, 97, 159.1 parokṣavādino duṣṭāngurunindāparāyaṇān /
SkPur (Rkh), Revākhaṇḍa, 103, 13.2 mahāghore gatā vāpi duṣṭakarmapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 7.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 136, 8.2 gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 15.1 ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 151, 19.1 so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām /
SkPur (Rkh), Revākhaṇḍa, 169, 34.2 khamutpapāta duṣṭātmā gṛhītvābharaṇānyapi //
SkPur (Rkh), Revākhaṇḍa, 170, 21.2 sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 9.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 192, 93.1 kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit /
Uḍḍāmareśvaratantra
UḍḍT, 1, 52.1 eteṣāṃ duṣṭayogānāṃ śatrave tad udāhṛtam /
UḍḍT, 3, 11.2 tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ //
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /