Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 285, 33.2 jātyā duṣṭaśca yaḥ pāpaṃ na karoti sa pūruṣaḥ //
Rāmāyaṇa
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Utt, 9, 29.2 trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 25, 2.1 doṣairadhiṣṭhito duṣṭaḥ śuddhas tair anadhiṣṭhitaḥ /
Liṅgapurāṇa
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
Tantrākhyāyikā
TAkhy, 2, 27.1 ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati //
TAkhy, 2, 107.1 asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir vā prāṇimātraṃ vā hīna ucyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 15.2 abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 21.2 sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ //