Occurrences

Mahābhārata
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Vaiśeṣikasūtravṛtti
Dhanvantarinighaṇṭu
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 10.0 duṣṭaṃ hiṃsāyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 32, 12.2 duṣṭaṃ kunakham apyevaṃ caraṇāvalase punaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 51.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam /
Rasendrasārasaṃgraha
RSS, 1, 187.1 nāḍīvraṇaṃ vraṇaṃ duṣṭam upadaṃśaṃ vicarcikām /
Rasārṇava
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 33.1 tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā //