Occurrences

Mahābhārata
Bodhicaryāvatāra
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
Bodhicaryāvatāra
BoCA, 6, 111.1 tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
Kāvyādarśa
KāvĀ, 1, 7.1 tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃcana /
Kāvyālaṃkāra
KāvyAl, 5, 1.1 atha pratijñāhetvādihīnaṃ duṣṭaṃ ca varṇyate /
Matsyapurāṇa
MPur, 68, 34.1 rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā /
MPur, 68, 40.2 sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam //
MPur, 69, 18.1 aśeṣaduṣṭaśamanamaśeṣasurapūjitam /
MPur, 74, 19.2 sarvaduṣṭopaśamanī sadā kalyāṇasaptamī //
MPur, 77, 15.2 sarvaduṣṭapraśamanī putrapautrapravardhinī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 262.1 bhāvamantargataṃ duṣṭaṃ na snānamapakarṣati /
Suśrutasaṃhitā
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 7, 1.0 yasya cātyantaśucipratiṣedhastadapyaśuci vāgduṣṭādikam //
Garuḍapurāṇa
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 32, 5.1 lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ /
Rājanighaṇṭu
RājNigh, Prabh, 113.2 tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 44.2 snātvā vaiśākhapūrṇāyāṃ duṣṭasaṅgād vimucyate //