Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //