Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Haṃsadūta
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 100, 1.2 tisraḥ sarasvatīr aduḥ sacittā viṣadūṣaṇam //
AVŚ, 10, 1, 9.2 śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 24.1 dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
Arthaśāstra
ArthaŚ, 1, 10, 18.1 na dūṣaṇam aduṣṭasya viṣeṇevāmbhasaścaret /
Carakasaṃhitā
Ca, Sū., 6, 33.2 sa varṣāsvanilādīnāṃ dūṣaṇairbādhyate punaḥ //
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Śār., 1, 124.2 rasānāṃ viṣamādānam alpādānaṃ ca dūṣaṇam //
Ca, Indr., 12, 28.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ //
Ca, Cik., 4, 9.1 saṃyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ /
Mahābhārata
MBh, 1, 104, 9.44 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam /
MBh, 4, 15, 23.1 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam /
MBh, 5, 33, 74.2 mahacca daṇḍapāruṣyam arthadūṣaṇam eva ca //
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 12, 91, 37.2 kumāryaḥ sampralupyante tadāhur nṛpadūṣaṇam //
MBh, 12, 138, 61.1 vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca /
MBh, 12, 269, 4.2 na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharet kvacit //
MBh, 13, 48, 37.1 svabhāvaścaiva nārīṇāṃ narāṇām iha dūṣaṇam /
MBh, 14, 28, 17.2 śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam //
MBh, 14, 36, 12.2 svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam //
Manusmṛti
ManuS, 2, 213.1 svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam /
ManuS, 7, 48.1 paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /
ManuS, 7, 51.1 daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe /
ManuS, 9, 283.1 adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā /
ManuS, 11, 61.1 kanyāyā dūṣaṇaṃ caiva vārddhuṣyaṃ vratalopanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 151.2 pittāsṛgdūṣaṇaḥ pākī chedy ahṛdyo vidāraṇaḥ //
AHS, Sū., 7, 51.1 atyantasaṃnidhānānāṃ doṣāṇāṃ dūṣaṇātmanām /
AHS, Sū., 7, 51.2 ahitair dūṣaṇaṃ bhūyo na vidvān kartum arhati //
AHS, Śār., 6, 18.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ //
AHS, Nidānasthāna, 3, 3.1 pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api /
AHS, Utt., 33, 42.1 yathāsvair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam /
Bodhicaryāvatāra
BoCA, 9, 54.1 tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate /
Daśakumāracarita
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 8, 120.0 vākpāruṣyaṃ daṇḍo dāruṇo dūṣaṇāni cārthānāmeva yathāvakāśamaupakārikāṇi //
Kirātārjunīya
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Kāmasūtra
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 5, 6, 22.4 prajānāṃ dūṣaṇāyaiva na vijñeyo 'sya saṃvidhiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 94.2 abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe //
KātySmṛ, 1, 151.1 kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
KātySmṛ, 1, 247.2 dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam //
KātySmṛ, 1, 381.1 pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.2 upamādūṣaṇāyālaṃ yatrodvego na dhīmatām //
Kāvyālaṃkāra
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
KāvyAl, 5, 28.1 dūṣaṇanyūnatādyuktirnyūnaṃ hetvādinātra ca /
Liṅgapurāṇa
LiPur, 1, 85, 137.1 yatsatyaṃ brahma ityāhurasatyaṃ brahmadūṣaṇam /
LiPur, 1, 89, 64.1 abhuktarāśidhānyānām ekadeśasya dūṣaṇe /
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
Nāradasmṛti
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
NāSmṛ, 1, 2, 40.1 sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
Saṃvitsiddhi
SaṃSi, 1, 116.2 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
Viṣṇupurāṇa
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
Viṣṇusmṛti
ViSmṛ, 3, 52.1 nārthadūṣaṇaṃ kuryāt //
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
Yājñavalkyasmṛti
YāSmṛ, 2, 288.2 dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā //
YāSmṛ, 2, 289.1 śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane /
Śatakatraya
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 235.1 adhyāhārastarka ūho 'sūyānyaguṇadūṣaṇam /
Bhāratamañjarī
BhāMañj, 1, 56.3 bhaviṣyasi chinnavaṃśastvam aduṣṭānnadūṣaṇāt //
BhāMañj, 1, 60.2 śuddhānnadūṣaṇācchāpastvayā datto na tattathā //
BhāMañj, 7, 241.2 tatpravekṣyāmi dahanaṃ dūṣaṇānṛtaśāntaye //
Garuḍapurāṇa
GarPur, 1, 105, 15.2 kanyāyā dūṣaṇaṃ caiva parivindakayājanam //
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
Gītagovinda
GītGov, 1, 27.1 janakasutākṛtabhūṣaṇa jitadūṣaṇa e /
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 11.0 anindan adūṣayann anyairavitarkayan itaraiḥ saha dūṣaṇamaśaṅkamānaḥ //
Hitopadeśa
Hitop, 1, 99.3 krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam //
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 2, 103.2 upekṣā buddhihīnatvaṃ bhogo 'mātyasya dūṣaṇam //
Hitop, 2, 171.3 aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam //
Hitop, 3, 117.2 pāpaṃ strī mṛgayā dyūtam arthadūṣaṇam eva ca /
Kathāsaritsāgara
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
Kālikāpurāṇa
KālPur, 56, 68.1 na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam /
Mātṛkābhedatantra
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
MBhT, 12, 55.2 dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 17.1 karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 1.0 kevalasya karmaṇo niyatisiddhāveva dūṣaṇaṃ darśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 149.0 utpattāvapi tulyametaddūṣaṇam //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
Rasendracūḍāmaṇi
RCūM, 15, 22.1 indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 25.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
Ratnadīpikā
Ratnadīpikā, 4, 5.2 mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 28.0 tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Tantrāloka
TĀ, 11, 117.2 bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata //
Ānandakanda
ĀK, 1, 23, 17.2 āragvadhena ca malaṃ citrake nāgadūṣaṇam //
Āryāsaptaśatī
Āsapt, 2, 527.1 vaibhavabhājāṃ dūṣaṇam api bhūṣaṇapakṣa eva nikṣiptam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
Śukasaptati
Śusa, 23, 36.1 mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
Śyainikaśāstra
Śyainikaśāstra, 2, 2.2 arthadūṣaṇapaiśunye krodhaje krodha eva ca //
Śyainikaśāstra, 2, 10.2 mūlacchedena vā dānapratipattyarthadūṣaṇam /
Abhinavacintāmaṇi
ACint, 2, 7.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
Haṃsadūta
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Sātvatatantra
SātT, 7, 56.1 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 14.2 bhūtajvarasya karaṇam astraśastrasya dūṣaṇam //
Yogaratnākara
YRā, Dh., 204.2 maladoṣāpanuttyarthaṃ citrako vahnidūṣaṇam //