Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 3, 12, 28.1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
BhāgPur, 3, 12, 30.2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ //
BhāgPur, 3, 14, 13.1 purā pitā no bhagavān dakṣo duhitṛvatsalaḥ /
BhāgPur, 3, 21, 3.1 tasya vai duhitā brahman devahūtīti viśrutā /
BhāgPur, 3, 21, 36.2 āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm //
BhāgPur, 3, 22, 8.1 sa bhavān duhitṛsnehaparikliṣṭātmano mama /
BhāgPur, 3, 22, 9.1 priyavratottānapadoḥ svaseyaṃ duhitā mama /
BhāgPur, 3, 22, 22.1 so 'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam /
BhāgPur, 3, 22, 24.1 prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gatavyathaḥ /
BhāgPur, 3, 22, 25.2 āsiñcad amba vatseti netrodair duhituḥ śikhāḥ //
BhāgPur, 3, 23, 52.1 brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ /
BhāgPur, 3, 24, 1.2 nirvedavādinīm evaṃ manor duhitaraṃ muniḥ /
BhāgPur, 3, 24, 14.1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
BhāgPur, 3, 24, 21.2 yathoditaṃ svaduhituḥ prādād viśvasṛjāṃ tataḥ //
BhāgPur, 4, 1, 47.2 tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ //
BhāgPur, 4, 2, 1.2 bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛvatsalaḥ /
BhāgPur, 4, 2, 11.1 eṣa me śiṣyatāṃ prāpto yan me duhitur agrahīt /
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 4, 10, 1.2 prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ /
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 27, 7.1 duhitṝr daśottaraśataṃ pitṛmātṛyaśaskarīḥ /
BhāgPur, 4, 27, 8.2 dāraiḥ saṃyojayāmāsa duhitṝḥ sadṛśairvaraiḥ //
BhāgPur, 4, 27, 19.1 kālasya duhitā kācittrilokīṃ varamicchatī /
BhāgPur, 10, 1, 32.2 duhitre devakaḥ prādādyāne duhitṛvatsalaḥ //
BhāgPur, 10, 1, 32.2 duhitre devakaḥ prādādyāne duhitṛvatsalaḥ //
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /