Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 10, 3.3 mṛtyostu duhitā tena pariṇītā sudurmukhā //
MPur, 10, 35.1 duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī /
MPur, 13, 10.3 himavadduhitā tadvatkathaṃ jātā mahītale //
MPur, 13, 18.2 duhitṛtvaṃ gatā devi mamānugrahakāmyayā //
MPur, 24, 52.1 śarmiṣṭhā tasya bhāryābhūdduhitā vṛṣaparvaṇaḥ /
MPur, 27, 6.2 vyatikramam ajānantī duhitā vṛṣaparvaṇaḥ //
MPur, 27, 10.1 yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ /
MPur, 27, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MPur, 27, 27.2 śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ //
MPur, 27, 28.1 śrutvā duhitaraṃ kāvyastadā śarmiṣṭhayā hatām /
MPur, 27, 29.1 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tapovane /
MPur, 27, 31.3 śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ //
MPur, 27, 33.2 stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ //
MPur, 27, 34.2 iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ /
MPur, 27, 35.1 yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ /
MPur, 27, 35.4 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MPur, 27, 35.5 atastvaṃ stūyamānasya duhitā devayānyasi //
MPur, 28, 12.2 vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ //
MPur, 29, 5.2 vadhādanarhatastasya vadhācca duhiturmama //
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
MPur, 29, 10.3 duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me //
MPur, 29, 24.2 stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ /
MPur, 29, 24.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MPur, 29, 26.2 pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 30, 10.2 duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ //
MPur, 32, 28.3 śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ //
MPur, 44, 61.1 atha kaṅkasya duhitā suṣuve caturaḥ sutān /
MPur, 44, 70.2 āhukātkāśyaduhitā dvau putrau samasūyata //
MPur, 60, 10.2 duhitā sābhavattasya yā satītyabhidhīyate //
MPur, 154, 52.1 himācalasya duhitā sā tu devī bhaviṣyati /
MPur, 154, 61.2 bhavitā himaśailasya duhitā lokabhāvinī //
MPur, 154, 132.1 anuyātā duhitrā tu svalpāliparicārikā /
MPur, 154, 143.2 strīsvabhāvādyadduhituścintāṃ hṛdi samudvahan //
MPur, 154, 236.1 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ /
MPur, 154, 292.1 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ /
MPur, 154, 410.2 devo duhitaraṃ sākṣātpinākī tava mārgate /
MPur, 154, 413.2 duhitustānmunīṃścaiva caraṇāśrayam arthavit //
MPur, 154, 414.2 yadarthaṃ duhiturjanma necchantyapi mahāphalam /
MPur, 154, 548.2 vīrakānayanāyāśu duhitā himabhūbhṛtaḥ //