Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Kātyāyanasmṛti
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 3.2 na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 12, 4.0 ayaṃ tubhyam iti yo dūtāya //
Ṛgveda
ṚV, 10, 109, 3.2 na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
Kātyāyanasmṛti
KātySmṛ, 1, 112.2 dūtāya sādhite kārye tena bhaktaṃ pradāpayet //
KātySmṛ, 1, 117.2 sa rakṣito dinasyānte dadyād dūtāya vetanam //
Kathāsaritsāgara
KSS, 2, 1, 40.2 rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ //