Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.6 nāyakasahāyadūtīkarmavimarśaḥ /
KāSū, 1, 1, 13.60 dūtīkarmāṇi /
KāSū, 1, 4, 6.16 tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ vā gamanam /
KāSū, 3, 5, 2.10 dūtīkalpaṃ ca sakalam ācaret /
KāSū, 5, 2, 1.1 yathā kanyā svayam abhiyogasādhyā na tathā dūtyā /
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 2, 3.2 tadviparītāśca dūtyeti prāyovādaḥ //
KāSū, 5, 3, 2.1 mantram avṛṇvānāṃ dūtyaināṃ sādhayet //
KāSū, 5, 3, 7.6 marmajñayā dūtyā tāṃ sādhayet //
KāSū, 5, 3, 11.4 adṛśyamānāṃ tu dūtīsādhyām //
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 4, 1.1 darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 4, 5.1 dūtyenāṃ darśitākārāṃ nāyakābhijñānair upabṛṃhayet /
KāSū, 5, 4, 6.4 asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
KāSū, 5, 4, 7.7 evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ //
KāSū, 5, 4, 9.1 nisṛṣṭārthā parimitārthā patrahārī svayaṃdūtī mūḍhadūtī bhāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ //
KāSū, 5, 4, 22.3 praviśatyāśu viśvāsaṃ dūtīkāryaṃ ca vindati //
KāSū, 5, 4, 25.2 punar āvartayatyeva dūtī vacanakauśalāt //
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
KāSū, 5, 6, 9.5 dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam /