Occurrences

Kauśikasūtra
Ṛgveda
Mahābhārata
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nighaṇṭuśeṣa
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati

Kauśikasūtra
KauśS, 13, 25, 2.1 yā matyaiḥ sarathaṃ yānti ghorā mṛtyor dūtyaḥ kraviśaḥ saṃbabhūvuḥ /
Ṛgveda
ṚV, 6, 58, 3.2 tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ //
ṚV, 9, 45, 2.1 sa no arṣābhi dūtyaṃ tvam indrāya tośase /
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 108, 3.1 kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt /
ṚV, 10, 108, 4.1 nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt /
Mahābhārata
MBh, 3, 71, 34.2 dūtīṃ prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa //
MBh, 3, 72, 5.2 evaṃ samāhitā gatvā dūtī bāhukam abravīt /
Amarakośa
AKośa, 2, 281.1 strī nagnikā koṭavī syāddūtīsaṃcārike same /
Bodhicaryāvatāra
BoCA, 8, 41.1 yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā /
Daśakumāracarita
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
Kirātārjunīya
Kir, 9, 6.1 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 16.2 ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām //
Kāmasūtra
KāSū, 1, 1, 13.6 nāyakasahāyadūtīkarmavimarśaḥ /
KāSū, 1, 1, 13.60 dūtīkarmāṇi /
KāSū, 1, 4, 6.16 tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ vā gamanam /
KāSū, 3, 5, 2.10 dūtīkalpaṃ ca sakalam ācaret /
KāSū, 5, 2, 1.1 yathā kanyā svayam abhiyogasādhyā na tathā dūtyā /
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 2, 3.2 tadviparītāśca dūtyeti prāyovādaḥ //
KāSū, 5, 3, 2.1 mantram avṛṇvānāṃ dūtyaināṃ sādhayet //
KāSū, 5, 3, 7.6 marmajñayā dūtyā tāṃ sādhayet //
KāSū, 5, 3, 11.4 adṛśyamānāṃ tu dūtīsādhyām //
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 4, 1.1 darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 4, 5.1 dūtyenāṃ darśitākārāṃ nāyakābhijñānair upabṛṃhayet /
KāSū, 5, 4, 6.4 asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
KāSū, 5, 4, 7.7 evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ //
KāSū, 5, 4, 9.1 nisṛṣṭārthā parimitārthā patrahārī svayaṃdūtī mūḍhadūtī bhāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ //
KāSū, 5, 4, 22.3 praviśatyāśu viśvāsaṃ dūtīkāryaṃ ca vindati //
KāSū, 5, 4, 25.2 punar āvartayatyeva dūtī vacanakauśalāt //
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
KāSū, 5, 6, 9.5 dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam /
Matsyapurāṇa
MPur, 120, 24.1 kācid ādarśanakarā vyagrā dūtīmukhodgatam /
MPur, 120, 25.1 kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam /
Nāradasmṛti
NāSmṛ, 2, 12, 64.1 dūtīprasthāpanaiś caiva lekhāsaṃpreṣaṇair api /
Bhāratamañjarī
BhāMañj, 5, 643.2 striyaṃ duḥkhārditā pitre dūtyā sarvaṃ nyavedayat //
BhāMañj, 7, 292.1 sa tayā keśavaṃ mūḍho mṛtyudūtyeva ghorayā /
Gītagovinda
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
Hitopadeśa
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 112.7 athāgatya gopī dūtīm apṛcchatkā vārtā /
Hitop, 2, 112.8 dūtyoktam paśya mām /
Hitop, 2, 112.11 iyaṃ ca dūtī tāṃ chinnanāsikāṃ gṛhītvā svagṛhaṃ praviśya sthitā /
Kathāsaritsāgara
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 216.1 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
KSS, 3, 5, 64.1 prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
Narmamālā
KṣNarm, 2, 55.1 tayā śramaṇikādūtyā tataste 'pi kṛtodyamāḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 3.2 vasantakāmayordūtī kuntī kālavṛntikā //
Rasārṇava
RArṇ, 2, 58.1 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 148.1 sārikā madhurālāpā dūtī medhāvinī ca sā /
Smaradīpikā
Smaradīpikā, 1, 14.1 iṅgitasya parijñānaṃ dūtyāś ca tadanantaram /
Ānandakanda
ĀK, 1, 2, 122.2 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca //
Āryāsaptaśatī
Āsapt, 1, 50.2 kavimāṇavakā dūtīvyākhyātam adhīyate bhāvam //
Āsapt, 1, 53.2 dūtīrahitā iva te na kāminīmanasi niviśante //
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 128.2 akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī //
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 272.1 dayitaprahitāṃ dūtīm ālambya kareṇa tamasi gacchantī /
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /
Āsapt, 2, 373.2 prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya //
Āsapt, 2, 456.1 yatra na dūtī yatra snigdhā na dṛśo 'pi nipuṇayā nihitāḥ /
Āsapt, 2, 485.2 rañjayati svayam induṃ kunāyakaṃ duṣṭadūtīva //
Āsapt, 2, 539.2 dūti satīnāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Śukasaptati
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /