Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 74, 7.2 yad agne yāsi dūtyam //
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 4, 7, 8.1 ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān /
ṚV, 4, 8, 4.1 sa hotā sed u dūtyaṃ cikitvāṁ antar īyate /
ṚV, 4, 9, 6.1 veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram /
ṚV, 7, 9, 5.1 agne yāhi dūtyam mā riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 10, 70, 3.1 śaśvattamam īḍate dūtyāya haviṣmanto manuṣyāso agnim /
ṚV, 10, 91, 11.2 tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi //
ṚV, 10, 115, 1.2 anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran //