Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Kāvyālaṃkāra

Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 9.1 agne ver hotraṃ ver dūtyam /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 4.1 agne verhotraṃ verdūtyamiti /
Ṛgveda
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 74, 7.2 yad agne yāsi dūtyam //
ṚV, 4, 8, 4.1 sa hotā sed u dūtyaṃ cikitvāṁ antar īyate /
ṚV, 4, 9, 6.1 veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram /
ṚV, 7, 9, 5.1 agne yāhi dūtyam mā riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 10, 91, 11.2 tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi //
ṚV, 10, 115, 1.2 anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran //
Kāvyālaṃkāra
KāvyAl, 1, 43.2 kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate //