Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 35.2 dūrotsaraṇam utsṛjya tena ḍhaukasva mām iti //
BKŚS, 10, 108.1 anumānopamāśabdau sudūre tāv upāsatām /
BKŚS, 18, 319.2 prāgvātālīm ivāmbhodaḥ prātiṣṭhaṃ dūram antaram //
BKŚS, 18, 449.1 avatīrya tu vaṃśebhyas tyaktvā dūreṇa tāṃ nadīm /
BKŚS, 18, 515.1 tayā saṃcaramāṇaś ca mantharaṃ dūram antaram /
BKŚS, 19, 179.2 durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti //
BKŚS, 20, 326.1 atha dūreṇa māṃ jitvā vegād vegavatī gatā /
BKŚS, 20, 333.2 dūre gandharvadattāstāṃ rambhām api na varṇayet //
BKŚS, 20, 397.2 so 'tidūreṇa vicchinnaḥ katham asmān dahed iti //
BKŚS, 21, 18.2 kūṭavaidyaparityāgī rogair dūreṇa varjyate //
BKŚS, 21, 118.2 pāre sāgaravat so 'pi dūratvāt sudurāgamaḥ //
BKŚS, 22, 60.2 dūrāśāgrastacittena pramadāvacanaṃ kṛtam //
BKŚS, 22, 109.2 dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ //
BKŚS, 23, 74.2 dūreṇa hy atinindāyā duḥkhahetur atistutiḥ //
BKŚS, 24, 42.2 parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ //