Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 21, 2.0 darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 12, 2.0 athavānyo dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 2, 12, 7.0 evamihāpi dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 2, 20, 5.0 ye harṣeṣvabhisaktāḥ dūṣyataḥ taskaratvamāpannāḥ te viśeṣeṇa tu śaṃkarād dūrasthā bhavanti //
PABh zu PāśupSūtra, 5, 12, 1.0 athavānyo dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 5, 12, 2.2 yasya yenārthasambandho dūrasthamapi tena hi /
PABh zu PāśupSūtra, 5, 12, 3.0 evamihāpi dūrasthaḥ sambandhaḥ kasmāt //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //