Occurrences

Atharvaveda (Śaunaka)
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
Aṣṭasāhasrikā
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 9.2 dūrataḥ sa śāriputra bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 10.4 veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasamprasthitaḥ /
Buddhacarita
BCar, 12, 2.1 sa kālāmasagotreṇa tenālokyaiva dūrataḥ /
Carakasaṃhitā
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Indr., 9, 14.2 śrotāraṃ cāpyaśabdasya dūrataḥ parivarjayet //
Lalitavistara
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
Mahābhārata
MBh, 1, 181, 4.11 tad adbhutatamaṃ dṛṣṭvā sarve te dūrataḥ sthitāḥ /
MBh, 1, 192, 21.17 durbhāvagopanārthāya bāhū vistārya dūrataḥ /
MBh, 3, 240, 14.1 prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ /
MBh, 4, 48, 4.1 etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate /
MBh, 7, 78, 22.1 tānnikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā /
MBh, 12, 48, 8.1 amī rāmahradāḥ pañca dṛśyante pārtha dūrataḥ /
MBh, 12, 59, 110.2 kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ //
MBh, 12, 68, 51.1 tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet /
MBh, 12, 137, 89.2 kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet //
MBh, 12, 227, 18.2 dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati //
MBh, 12, 278, 14.2 uśanā dūratastasya babhau jñātvā cikīrṣitam //
MBh, 13, 68, 21.2 sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ //
MBh, 13, 107, 26.2 anyasya cāpyupasthānaṃ dūrataḥ parivarjayet //
MBh, 13, 141, 29.2 tasmād etānnaro nityaṃ dūrataḥ parivarjayet //
Manusmṛti
ManuS, 4, 73.2 rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet //
Rāmāyaṇa
Rām, Ār, 52, 20.2 pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ //
Rām, Ki, 15, 21.2 sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ //
Rām, Ki, 31, 11.1 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ /
Rām, Ki, 38, 26.2 pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata //
Rām, Ki, 57, 30.1 asmākaṃ vihitā vṛttir nisargeṇa ca dūrataḥ /
Rām, Yu, 62, 18.1 tāni nirdahyamānāni dūrataḥ pracakāśire /
Agnipurāṇa
AgniPur, 5, 8.1 mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 41.1 śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet /
AHS, Śār., 6, 5.1 nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 38.1 madīyenātha nāgena vegenāpatya dūrataḥ /
BKŚS, 14, 58.1 āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ /
BKŚS, 21, 92.2 ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti //
Daśakumāracarita
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
Divyāvadāna
Divyāv, 1, 190.0 sa tairdūrata eva dṛṣṭaḥ //
Divyāv, 1, 236.0 sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ //
Divyāv, 1, 278.0 sā taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā śroṇa svāgatam //
Divyāv, 7, 150.0 tena dārakeṇa dūrata eva dṛṣṭā //
Divyāv, 13, 37.1 tenāsau dūrata eva dṛṣṭaḥ //
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Divyāv, 18, 46.1 yatastairvaṇigbhirdūrata evopadhāritam //
Divyāv, 18, 53.1 paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 20, 64.1 adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam //
Divyāv, 20, 66.1 dūrata eva lohitapakṣaḥ śakunta ihāgacchati //
Kāmasūtra
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
Kātyāyanasmṛti
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām //
KātySmṛ, 1, 295.1 anyathā dūrataḥ kāryaṃ punar eva vinirṇayet /
Kūrmapurāṇa
KūPur, 1, 2, 12.2 akrodhanān satyaparān dūrataḥ parivarjaya //
KūPur, 1, 2, 13.2 jāpinastāpasān viprān dūrataḥ parivarjaya //
KūPur, 1, 2, 14.2 mahāyajñaparān viprān dūrataḥ parivarjaya //
KūPur, 2, 22, 34.2 kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ //
Laṅkāvatārasūtra
LAS, 2, 153.16 ete śreyo'rthibhir dūrataḥ parivarjyā iti vakṣyante /
Liṅgapurāṇa
LiPur, 1, 8, 23.2 tasmānnārīṣu saṃsargaṃ dūrataḥ parivarjayet //
LiPur, 1, 37, 39.2 praṇematuś ca varadaṃ bahumānena dūrataḥ //
LiPur, 1, 40, 68.2 anāvṛṣṭihatāścaiva vārtāmutsṛjya dūrataḥ //
LiPur, 1, 80, 10.2 praṇemurdūrataścaiva prabhāvādeva śūlinaḥ //
LiPur, 2, 6, 26.2 vāsudevārcanaratā dūratastānvisarjayet //
LiPur, 2, 6, 28.1 dūrato vraja tān hitvā sarvapāpavivarjitān /
Matsyapurāṇa
MPur, 150, 140.1 raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 110.2 tasmād dṛṣṭimadāṃ nārīṃ dūrataḥ parivarjayet //
PABh zu PāśupSūtra, 1, 9, 225.3 yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ //
Saṃvitsiddhi
SaṃSi, 1, 106.2 tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //
Suśrutasaṃhitā
Su, Sū., 19, 14.1 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet //
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Viṣṇupurāṇa
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
Śatakatraya
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 14, 29.1 strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
BhāgPur, 11, 15, 20.2 māṃ tatra manasā dhyāyan viśvaṃ paśyati dūrataḥ //
Garuḍapurāṇa
GarPur, 1, 59, 33.1 budhavāreṇa prasthānaṃ dūrataḥ parivarjayet /
GarPur, 1, 108, 5.2 śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet //
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 115, 1.3 kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet //
GarPur, 1, 115, 76.2 hṛdayādapi niṣkrāntaḥ samīpastho 'pi dūrataḥ //
Gītagovinda
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Kathāsaritsāgara
KSS, 1, 3, 42.2 māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ //
KSS, 6, 1, 203.2 āvāṃ mantrayamāṇau hyo dṛṣṭau devena dūrataḥ //
Rājanighaṇṭu
RājNigh, 13, 193.2 satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //
Ānandakanda
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 2, 1, 200.1 naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /
Śyainikaśāstra
Śyainikaśāstra, 5, 18.2 janairvyajanahastaiśca dūrato janitānile //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 14.2 taṃ śūdraṃ varjayed vipraḥ śvapākam iva dūrataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 11.2 cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 47.2 sa vipro dūratastyājyo vrate śrāddhe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 85, 70.1 dūrato 'sau dvijastyājya ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 85, 71.1 vrate śrāddhe tathā dāne dūratastān vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 227, 64.1 pañcamaṃ sarvatīrtheṣu kalpanīyaṃ hi dūrataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 6.1 balam āyuś ca me dehi pāpaṃ me naya dūrataḥ /
Yogaratnākara
YRā, Dh., 81.2 vyāyāmaṃ tīkṣṇakaṃ madyaṃ tailāmlaṃ dūratasyajet //