Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 4, 22.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 4, 39.3 apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //
RRĀ, R.kh., 8, 50.1 gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /
RRĀ, R.kh., 8, 86.2 tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //
RRĀ, R.kh., 9, 53.3 abhyāsayogād dṛḍhayogasiddham /
RRĀ, Ras.kh., 2, 14.1 tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham /
RRĀ, Ras.kh., 2, 62.1 tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 22.1 kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet /
RRĀ, Ras.kh., 3, 31.2 tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ //
RRĀ, Ras.kh., 3, 63.2 lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham //
RRĀ, Ras.kh., 3, 67.2 tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham //
RRĀ, Ras.kh., 3, 127.1 bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 154.2 tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham //
RRĀ, Ras.kh., 3, 156.2 kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam //
RRĀ, Ras.kh., 3, 170.2 tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham //
RRĀ, Ras.kh., 3, 174.2 etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham //
RRĀ, Ras.kh., 3, 203.2 caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā //
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, Ras.kh., 6, 1.2 teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti //
RRĀ, Ras.kh., 6, 6.3 sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ //
RRĀ, Ras.kh., 6, 26.1 maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam /
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, Ras.kh., 6, 58.1 dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
RRĀ, Ras.kh., 7, 1.1 vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam /
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 59.1 atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ /
RRĀ, Ras.kh., 7, 60.2 liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate //
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, V.kh., 1, 15.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRĀ, V.kh., 1, 27.2 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
RRĀ, V.kh., 4, 11.1 koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /
RRĀ, V.kh., 6, 79.2 tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //
RRĀ, V.kh., 8, 88.2 ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 8, 102.1 yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /
RRĀ, V.kh., 11, 29.0 naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //
RRĀ, V.kh., 13, 55.2 tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /
RRĀ, V.kh., 13, 74.1 aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
RRĀ, V.kh., 14, 29.2 dṛḍhā lohamayī kuryādanayā sadṛśī parā //
RRĀ, V.kh., 18, 84.2 anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 19, 80.2 tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham //
RRĀ, V.kh., 20, 18.2 unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //
RRĀ, V.kh., 20, 93.2 piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //