Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
Atharvaveda (Paippalāda)
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 7.2 tatra devānām adhideva āsta ekasthūṇe vimite dṛḍha ugre //
AVP, 10, 4, 13.1 sapatnasāhaṃ pramṛṇam idaṃ rāṣṭraṃ dṛḍham ugram /
Atharvaveda (Śaunaka)
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 9, 3, 3.1 ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān /
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 11, 7, 4.1 dṛḍho dṛṃha sthiro nyo brahma viśvasṛjo daśa /
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 7.1 sthūrā dṛḍhā jārī cūrṇāni kārayitvā suptāyai yonim upavaped indrāyayāsya śepham alīkam anyebhyaḥ puruṣebhyo 'nyatra mad iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 3, 203, 15.2 tena dṛḍhā cid adriva ā vājaṃ darṣi sātaye /
JB, 3, 203, 16.0 sa hekṣāṃcakre dṛḍhaṃ bata ma ṛṣayo yācanti //
Kauśikasūtra
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 8.2 dṛḍhā cid āruje vasu //
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 9.2 dṛḍho 'śithilaḥ syām iti /
TB, 3, 1, 5, 9.4 tato vai sa dṛḍho 'śithilo 'bhavat /
TB, 3, 1, 5, 9.5 dṛḍho ha vā aśithilo bhavati /
Taittirīyasaṃhitā
TS, 6, 5, 10, 27.0 yad ṛcā tad dṛḍham //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 21.0 dṛḍhadhṛtiḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 2.0 yac cānyad dṛḍhārtha upārdhaṃ manyate //
Ṛgveda
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 63, 5.1 tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau /
ṚV, 1, 72, 8.2 vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ //
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 168, 4.2 areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ //
ṚV, 2, 24, 3.1 tad devānāṃ devatamāya kartvam aśrathnan dṛḍhāvradanta vīḍitā /
ṚV, 3, 30, 5.1 utābhaye puruhūta śravobhir eko dṛḍham avado vṛtrahā san /
ṚV, 3, 32, 16.2 itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam //
ṚV, 3, 45, 2.2 sthātā rathasya haryor abhisvara indro dṛᄆhā cid ārujaḥ //
ṚV, 4, 1, 15.2 dṛᄆhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 19, 4.2 dṛᄆhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām //
ṚV, 4, 23, 9.1 ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi /
ṚV, 4, 31, 2.2 dṛᄆhā cid āruje vasu //
ṚV, 5, 19, 2.2 ā dṛᄆhām puraṃ viviśuḥ //
ṚV, 5, 39, 3.2 tena dṛᄆhā cid adriva ā vājaṃ darṣi sātaye //
ṚV, 5, 84, 3.1 dṛᄆhā cid yā vanaspatīn kṣmayā dardharṣy ojasā /
ṚV, 5, 86, 1.2 dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ //
ṚV, 6, 17, 5.1 yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛᄆhāni dardrat /
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān //
ṚV, 6, 20, 7.1 vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ /
ṚV, 6, 22, 6.2 acyutā cid vīᄆitā svojo rujo vi dṛᄆhā dhṛṣatā virapśin //
ṚV, 6, 30, 5.1 tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya /
ṚV, 6, 31, 2.2 dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te //
ṚV, 6, 32, 3.2 puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san //
ṚV, 6, 45, 9.1 vi dṛᄆhāni cid adrivo janānāṃ śacīpate /
ṚV, 6, 62, 11.2 dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī //
ṚV, 6, 67, 6.2 dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ //
ṚV, 7, 27, 2.2 tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ //
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 24, 10.2 dṛᄆhaś cid dṛhya maghavan maghattaye //
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 45, 13.1 vidmā hi tvā dhanañjayam indra dṛᄆhā cid ārujam /
ṚV, 9, 34, 1.2 rujad dṛᄆhā vy ojasā //
ṚV, 9, 91, 4.1 rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān /
ṚV, 10, 48, 6.2 āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ //
ṚV, 10, 138, 3.2 dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā //
ṚV, 10, 143, 2.2 dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 2, 14, 35.1 dṛḍhavāstuke vā rūpe vālukāmiśraṃ jatu gāndhārapaṅko vā tapto 'vatiṣṭhate //
Aṣṭasāhasrikā
ASāh, 10, 22.11 tatkasya hetoḥ yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 123.0 varṇadṛḍhādibhyaḥ ṣyañ ca //
Aṣṭādhyāyī, 7, 2, 20.0 dṛḍhaḥ sthūlabalayoḥ //
Buddhacarita
BCar, 13, 66.1 baddhāṃ dṛḍhaiścetasi mohapāśairyasya prajāṃ mokṣayituṃ manīṣā /
Carakasaṃhitā
Ca, Sū., 5, 79.2 na ca dantāḥ kṣayaṃ yānti dṛḍhamūlā bhavanti ca //
Ca, Sū., 5, 82.2 dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca //
Ca, Sū., 5, 85.2 bhavatyupāṅgādakṣaśca dṛḍhaḥ kleśasaho yathā //
Ca, Sū., 5, 86.1 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate /
Ca, Sū., 13, 45.1 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām /
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 21, 18.2 dṛḍhendriyo vikārāṇāṃ na balenābhibhūyate //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.4 tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet /
Ca, Vim., 8, 5.2 tatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo bhūyaḥ prayateta samyak //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 172.2 jvare purāṇe saṃkṣīṇe kaphapitte dṛḍhāgnaye //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 28.20 dṛḍhamitraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.34 dṛḍhavikramaṃ ca tatkulaṃ bhavati /
LalVis, 6, 48.19 sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro 'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṃsparśaḥ /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 1.3 dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ /
MBh, 1, 2, 171.9 anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ /
MBh, 1, 2, 180.1 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ /
MBh, 1, 2, 191.3 kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām /
MBh, 1, 26, 41.3 carmāṇyapi ca gātreṣu bhānumanti dṛḍhāni ca //
MBh, 1, 45, 11.1 tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ /
MBh, 1, 68, 6.9 dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayāmāsa taṃ tadā /
MBh, 1, 68, 15.3 abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam /
MBh, 1, 74, 5.2 yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam //
MBh, 1, 107, 37.24 etasminnantare sādhvī gāndhārī sudṛḍhavratā /
MBh, 1, 124, 29.1 lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām /
MBh, 1, 135, 8.1 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam /
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 1, 151, 1.28 taruṇo 'pratirūpaśca dṛḍha audariko yuvā /
MBh, 1, 165, 30.3 dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt /
MBh, 1, 176, 9.6 dṛḍhaṃ dhanur anāyamyaṃ kārayāmāsa bhārata /
MBh, 1, 176, 29.36 tasthau vyūhya mahānīkaṃ pālitaṃ dṛḍhadhanvibhiḥ /
MBh, 1, 178, 16.1 te vikramantaḥ sphuratā dṛḍhena niṣkṛṣyamāṇā dhanuṣā narendrāḥ /
MBh, 1, 178, 17.1 hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca /
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 1, 179, 12.1 abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ /
MBh, 1, 181, 38.2 māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 7.65 dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam /
MBh, 1, 192, 21.20 āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān /
MBh, 1, 201, 17.1 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau /
MBh, 2, 3, 5.3 suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā /
MBh, 2, 5, 52.1 kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate /
MBh, 2, 47, 2.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam /
MBh, 2, 52, 6.3 prīto rājan putragaṇair vinītair viśoka evātmaratir dṛḍhātmā //
MBh, 2, 66, 22.1 dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca /
MBh, 2, 70, 13.2 akṣudrān dṛḍhabhaktāṃśca daivatejyāparān sadā //
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 11, 21.2 sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ //
MBh, 3, 13, 94.1 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham /
MBh, 3, 34, 81.2 astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ /
MBh, 3, 38, 35.3 na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam //
MBh, 3, 40, 11.1 taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam /
MBh, 3, 46, 10.2 amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ //
MBh, 3, 48, 3.1 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau /
MBh, 3, 48, 3.2 śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau //
MBh, 3, 73, 8.2 dṛḍhaṃ śucyupacāro'sau na mayā mānuṣaḥ kvacit /
MBh, 3, 78, 19.2 tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ //
MBh, 3, 80, 33.1 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ /
MBh, 3, 90, 17.2 tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ //
MBh, 3, 98, 10.1 tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham /
MBh, 3, 120, 28.1 pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ /
MBh, 3, 126, 7.1 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ /
MBh, 3, 157, 51.2 dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā //
MBh, 3, 168, 1.3 nagamātrair mahāghorais tanmāṃ dṛḍham apīḍayat //
MBh, 3, 179, 15.2 paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm //
MBh, 3, 185, 5.1 avākśirās tathā cāpi netrair animiṣair dṛḍham /
MBh, 3, 185, 29.1 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā /
MBh, 3, 204, 1.3 dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha //
MBh, 3, 239, 21.2 brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ //
MBh, 3, 240, 31.1 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ /
MBh, 3, 268, 2.2 prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā //
MBh, 3, 268, 39.1 saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ /
MBh, 4, 1, 14.3 guṇavāṃllokavikhyāto dṛḍhabhaktir viśāradaḥ /
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 5, 25.3 yāni tasyāvakāśāni dṛḍharūpāṇyamanyata //
MBh, 4, 5, 26.2 tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata //
MBh, 4, 21, 4.1 tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam /
MBh, 4, 24, 11.1 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ /
MBh, 4, 30, 11.1 sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham /
MBh, 4, 30, 14.1 dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat /
MBh, 4, 30, 20.2 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 30, 24.1 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 30, 30.2 dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam //
MBh, 4, 34, 1.2 adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam /
MBh, 4, 38, 8.3 tādṛśānyeva sarvāṇi balavanti dṛḍhāni ca //
MBh, 4, 38, 54.2 arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ //
MBh, 4, 38, 57.2 nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ //
MBh, 4, 38, 58.2 sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham //
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 50, 5.2 etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ //
MBh, 4, 53, 56.1 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam /
MBh, 4, 56, 10.1 aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām /
MBh, 4, 58, 2.2 visphārayantaścāpāni balavanti dṛḍhāni ca //
MBh, 4, 60, 8.2 ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena //
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 5, 3, 2.2 ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati //
MBh, 5, 3, 17.1 yamau ca dṛḍhadhanvānau yamakalpau mahādyutī /
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 39, 37.1 kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam /
MBh, 5, 39, 40.2 matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam //
MBh, 5, 39, 41.1 āyatyāṃ pratikārajñastadātve dṛḍhaniścayaḥ /
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 50, 5.1 amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ /
MBh, 5, 85, 12.1 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām /
MBh, 5, 127, 47.2 sūtaputro dṛḍhakrodho bhrātā duḥśāsanaśca te //
MBh, 5, 149, 45.2 akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān //
MBh, 5, 155, 30.1 dhārayan gāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham /
MBh, 5, 162, 25.1 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ /
MBh, 5, 163, 6.2 kṛtinau samare tāta dṛḍhavīryaparākramau //
MBh, 5, 163, 18.2 ratho mama matastāta dṛḍhavegaparākramaḥ //
MBh, 5, 164, 3.2 samare citrayodhī ca dṛḍhāstraśca mahārathaḥ //
MBh, 5, 164, 34.2 māyāvī dṛḍhavairaśca samare vicariṣyati //
MBh, 5, 165, 2.1 balavantau naravyāghrau dṛḍhakrodhau prahāriṇau /
MBh, 5, 167, 3.1 laghvastraścitrayodhī ca manasvī dṛḍhavikramaḥ /
MBh, 5, 167, 12.1 ekāyanagatāvetau pārthena dṛḍhabhaktikau /
MBh, 5, 168, 12.3 śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau //
MBh, 5, 168, 25.1 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ /
MBh, 5, 175, 3.2 abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam //
MBh, 5, 186, 28.1 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ /
MBh, 5, 197, 2.1 cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam /
MBh, 6, 15, 53.1 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama /
MBh, 6, 19, 13.1 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām /
MBh, 6, BhaGī 7, 28.2 te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ //
MBh, 6, BhaGī 9, 14.1 satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ /
MBh, 6, BhaGī 12, 14.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
MBh, 6, BhaGī 15, 3.2 aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā //
MBh, 6, 43, 29.2 tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 44, 42.2 niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ //
MBh, 6, 48, 15.1 pāñcālānnihaniṣyanti rakṣitā dṛḍhadhanvanā /
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 57, 17.1 tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā /
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 59, 25.1 taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena /
MBh, 6, 65, 32.2 bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim //
MBh, 6, 69, 3.2 avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare //
MBh, 6, 69, 17.1 bhīmasenastu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 71, 30.1 dṛḍhāhatastato bhīmo bhāradvājasya saṃyuge /
MBh, 6, 74, 4.1 pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham /
MBh, 6, 75, 2.1 tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam /
MBh, 6, 78, 15.2 anyad ādatta vegena dhanur bhārasahaṃ dṛḍham /
MBh, 6, 79, 47.1 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke /
MBh, 6, 84, 42.1 sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim /
MBh, 6, 101, 19.1 te nipetur mahārāja nihatā dṛḍhadhanvibhiḥ /
MBh, 6, 107, 11.2 śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām /
MBh, 6, 108, 22.1 manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 6, 108, 22.2 dūrapātī dṛḍheṣuśca nimittajñaśca pāṇḍavaḥ //
MBh, 6, 112, 113.1 tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ /
MBh, 6, 114, 56.1 nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ /
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 8, 10.1 aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 8, 16.2 dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsanna vihvalāḥ //
MBh, 7, 13, 20.1 tān abhidravataḥ śūrāṃstāvakā dṛḍhakārmukāḥ /
MBh, 7, 16, 27.2 tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ //
MBh, 7, 17, 17.1 tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ /
MBh, 7, 21, 16.1 eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ /
MBh, 7, 29, 22.1 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ /
MBh, 7, 33, 15.1 teṣāṃ daśasahasrāṇi babhūvur dṛḍhadhanvinām /
MBh, 7, 34, 18.2 droṇasya dṛḍham avyagram anīkapravaraṃ yudhi /
MBh, 7, 39, 30.2 saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam //
MBh, 7, 50, 49.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 52, 22.1 nimitte dūrapātitve laghutve dṛḍhavedhane /
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 77, 2.2 dṛḍhāstraścitrayodhī ca dhārtarāṣṭro mahābalaḥ //
MBh, 7, 81, 43.1 muñcann iṣugaṇāṃstīkṣṇāṃl laghuhasto dṛḍhavrataḥ /
MBh, 7, 82, 1.2 bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam /
MBh, 7, 85, 6.1 te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ /
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 7, 87, 25.1 te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ /
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 89, 2.2 prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam //
MBh, 7, 89, 41.1 droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 7, 100, 11.1 saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām /
MBh, 7, 100, 36.1 atha duryodhano rājā dṛḍham ādāya kārmukam /
MBh, 7, 101, 10.2 avārayaccharair eva tāvadbhir niśitair dṛḍhaiḥ //
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 101, 61.1 tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham /
MBh, 7, 104, 26.1 sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā /
MBh, 7, 104, 33.2 mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ //
MBh, 7, 106, 33.1 tasya karṇaścatuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham /
MBh, 7, 107, 37.1 tatrādhirathibhīmābhyāṃ śarair muktair dṛḍhāhatāḥ /
MBh, 7, 112, 23.2 muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam //
MBh, 7, 114, 53.2 śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram //
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 120, 24.1 dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā /
MBh, 7, 122, 79.2 pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ //
MBh, 7, 128, 32.1 hṛṣṭo duryodhanaścāpi dṛḍham ādāya kārmukam /
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 132, 8.1 tatastu sātyaker arthe bhīmaseno navaṃ dṛḍham /
MBh, 7, 137, 25.1 tatastu sātvatasyārthe bhaimasenir navaṃ dṛḍham /
MBh, 7, 137, 39.2 anyad ādatta vegena kārmukaṃ samare dṛḍham //
MBh, 7, 142, 21.1 tayoḥ samabhavad yuddhaṃ samare dṛḍhadhanvinoḥ /
MBh, 7, 148, 43.1 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ /
MBh, 7, 148, 44.1 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ /
MBh, 7, 150, 16.1 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan /
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 151, 16.2 tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram //
MBh, 7, 154, 4.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ //
MBh, 7, 156, 4.1 te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ /
MBh, 7, 156, 18.1 sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ /
MBh, 7, 156, 20.2 dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam //
MBh, 7, 161, 46.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃstava vāhinīm //
MBh, 7, 164, 113.2 dṛḍhajyam ajaraṃ divyaṃ śarāṃścāśīviṣopamān //
MBh, 7, 164, 152.1 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam /
MBh, 7, 165, 20.2 abhipatyādade kṣipram āyudhapravaraṃ dṛḍham //
MBh, 7, 165, 27.1 tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham /
MBh, 7, 167, 17.1 putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān /
MBh, 7, 170, 48.1 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 5, 34.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 8, 22, 8.1 yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā /
MBh, 8, 24, 72.1 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām /
MBh, 8, 24, 140.2 bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ //
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 32, 57.1 nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 38, 34.1 kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ /
MBh, 8, 40, 119.1 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 51, 105.1 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ /
MBh, 8, 57, 19.1 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam /
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 63, 65.1 karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā /
MBh, 8, 65, 36.1 sa pārthabāṇāsanaveganunnair dṛḍhāhataḥ patribhir ugravegaiḥ /
MBh, 8, 66, 36.1 dṛḍhāhataḥ patribhir ugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ /
MBh, 9, 1, 25.3 ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ //
MBh, 9, 2, 4.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 9, 8, 43.2 bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ /
MBh, 9, 13, 36.1 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham /
MBh, 9, 14, 4.1 dhṛṣṭadyumnastu samare balavān dṛḍhavikramaḥ /
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 62.1 tato 'sya dīpyamānena sudṛḍhena śitena ca /
MBh, 9, 17, 39.2 diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ //
MBh, 9, 24, 43.2 rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ //
MBh, 9, 27, 57.1 tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena /
MBh, 9, 47, 25.1 uvāca ca suraśreṣṭhastāṃ kanyāṃ sudṛḍhavratām /
MBh, 9, 49, 26.1 tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ /
MBh, 9, 49, 46.2 śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata /
MBh, 9, 56, 65.2 ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ //
MBh, 10, 13, 12.1 sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍhadhanvinām /
MBh, 11, 8, 25.2 anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ //
MBh, 12, 4, 6.2 kapotaromā nīlaśca rukmī ca dṛḍhavikramaḥ //
MBh, 12, 8, 1.3 abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ //
MBh, 12, 11, 14.1 āmnāyadṛḍhavādīni tathā siddhir iheṣyate /
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 31, 15.2 abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam /
MBh, 12, 38, 48.1 kumbhāśca nagaradvāri vāripūrṇā dṛḍhā navāḥ /
MBh, 12, 40, 13.2 dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi //
MBh, 12, 46, 6.2 tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ //
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 55, 1.3 hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama /
MBh, 12, 60, 5.2 kuto vātmā dṛḍho rakṣyastanme brūhi pitāmaha //
MBh, 12, 67, 38.1 kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ /
MBh, 12, 68, 56.1 kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam /
MBh, 12, 68, 57.1 dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam /
MBh, 12, 87, 6.2 dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam //
MBh, 12, 94, 21.1 dṛḍhamūlas tvaduṣṭātmā viditvā balam ātmanaḥ /
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 95, 2.1 na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati /
MBh, 12, 95, 3.2 saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 95, 5.2 sadhanā dhānyavantaśca dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 97, 16.2 saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 101, 21.1 padātibahulā senā dṛḍhā bhavati bhārata /
MBh, 12, 112, 6.1 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ /
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 133, 11.2 muhūrtadeśakālajña prājña śīladṛḍhāyudha /
MBh, 12, 150, 21.1 na taṃ paśyāmyahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham /
MBh, 12, 161, 21.2 arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api //
MBh, 12, 171, 23.1 nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛḍham /
MBh, 12, 187, 51.1 itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham /
MBh, 12, 201, 27.2 pramucaścedhmavāhaśca bhagavāṃśca dṛḍhavrataḥ //
MBh, 12, 212, 45.1 dṛḍhaiśca pāśair bahubhir vimuktaḥ prajānimittair api daivataiśca /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 223, 15.1 dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān /
MBh, 12, 223, 17.2 anīrṣyur dṛḍhasaṃbhāṣastasmāt sarvatra pūjitaḥ //
MBh, 12, 236, 13.2 mūlair eke phalair eke puṣpair eke dṛḍhavratāḥ //
MBh, 12, 238, 2.2 sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ //
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 278, 7.1 eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ /
MBh, 12, 315, 22.3 tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ //
MBh, 12, 318, 3.2 sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ //
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 12, 327, 16.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 337, 11.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 337, 38.2 bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ //
MBh, 13, 2, 64.2 taistair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ //
MBh, 13, 5, 28.1 viditvā ca dṛḍhāṃ śakrastāṃ śuke śīlasaṃpadam /
MBh, 13, 5, 29.2 śukasya dṛḍhabhaktitvācchrīmattvaṃ cāpa sa drumaḥ //
MBh, 13, 14, 175.2 dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi //
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 16, 70.2 prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me //
MBh, 13, 125, 23.1 dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam /
MBh, 13, 133, 60.3 prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ //
MBh, 13, 144, 48.1 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham /
MBh, 13, 154, 20.2 satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ //
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 14, 93, 52.1 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija /
MBh, 14, 96, 4.1 tat kṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau /
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /
MBh, 15, 10, 12.1 senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ /
MBh, 15, 17, 7.1 na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā /
MBh, 15, 35, 4.1 kaccid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim /
MBh, 16, 4, 39.2 tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham //
Manusmṛti
ManuS, 11, 81.1 evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ /
Rāmāyaṇa
Rām, Bā, 1, 2.2 dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ //
Rām, Bā, 6, 24.1 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām /
Rām, Bā, 7, 4.1 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ /
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Bā, 24, 18.1 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā /
Rām, Bā, 25, 1.2 rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ //
Rām, Bā, 38, 6.1 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ /
Rām, Bā, 74, 11.2 dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā //
Rām, Ay, 11, 3.1 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
Rām, Ay, 28, 19.1 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ /
Rām, Ay, 48, 14.2 ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ //
Rām, Ay, 50, 13.1 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca /
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 77, 8.1 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam /
Rām, Ay, 86, 18.1 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ /
Rām, Ay, 94, 34.2 satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām //
Rām, Ay, 95, 23.2 mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān //
Rām, Ay, 98, 18.1 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati /
Rām, Ay, 105, 2.1 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ /
Rām, Ay, 105, 9.1 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ /
Rām, Ay, 107, 1.1 tato nikṣipya mātṝn sa ayodhyāyāṃ dṛḍhavrataḥ /
Rām, Ay, 110, 12.1 evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ /
Rām, Ay, 110, 22.1 tathā sītām upāsīnām anasūyā dṛḍhavratā /
Rām, Ār, 1, 11.2 maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ //
Rām, Ār, 5, 5.2 sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ /
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 29, 14.1 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
Rām, Ār, 42, 10.2 saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī //
Rām, Ār, 45, 14.2 cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ //
Rām, Ār, 45, 17.1 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
Rām, Ār, 50, 40.1 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
Rām, Ār, 65, 23.1 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ki, 5, 2.1 ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ /
Rām, Ki, 17, 15.1 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ /
Rām, Ki, 23, 10.1 aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham /
Rām, Ki, 53, 8.2 dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā //
Rām, Ki, 53, 20.1 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ /
Rām, Ki, 63, 22.2 sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ //
Rām, Su, 1, 35.1 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ /
Rām, Su, 1, 127.2 satkriyāṃ kurvatā śaktyā toṣito 'smi dṛḍhaṃ tvayā //
Rām, Su, 12, 42.1 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ /
Rām, Su, 14, 15.2 sutā janakarājasya sītā bhartṛdṛḍhavratā //
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 31, 25.1 te vayaṃ bhartur ādeśaṃ bahu mānya dṛḍhavratāḥ /
Rām, Yu, 2, 8.1 eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama /
Rām, Yu, 3, 10.1 dṛḍhabaddhakavāṭāni mahāparighavanti ca /
Rām, Yu, 3, 15.2 yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ //
Rām, Yu, 3, 17.1 ekastvakampyo balavān saṃkramaḥ sumahādṛḍhaḥ /
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 16, 24.2 lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ //
Rām, Yu, 19, 16.2 kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai //
Rām, Yu, 24, 2.2 rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā //
Rām, Yu, 26, 20.1 teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ /
Rām, Yu, 26, 31.2 na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ //
Rām, Yu, 55, 91.1 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram /
Rām, Yu, 75, 3.1 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham /
Rām, Yu, 86, 18.1 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham /
Rām, Yu, 103, 17.2 dīpo netrāturasyeva pratikūlāsi me dṛḍham //
Rām, Yu, 106, 10.1 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ /
Rām, Yu, 114, 36.2 kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām //
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Rām, Utt, 50, 18.2 sītārthe rāghavārthe vā dṛḍho bhava narottama //
Rām, Utt, 66, 15.1 kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama /
Rām, Utt, 92, 2.2 aṅgadaścandraketuśca rājyārhau dṛḍhadhanvinau //
Rām, Utt, 97, 13.2 hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā //
Rām, Utt, 97, 16.2 paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt //
Saundarānanda
SaundĀ, 2, 18.1 sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi /
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 7, 14.2 yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam //
SaundĀ, 13, 20.2 aṇumātreṣvavadyeṣu bhayadarśī dṛḍhavrataḥ //
Yogasūtra
YS, 1, 14.1 sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ //
Agnipurāṇa
AgniPur, 249, 2.2 tūrṇamāsādya badhnīyādṛḍhāṃ kakṣāṃ ca dakṣiṇām //
AgniPur, 249, 13.1 tasmin vedhyagate vipra dve vedhye dṛḍhasaṃjñake /
AgniPur, 249, 14.1 na tu nimnaṃ ca tīkṣṇaṃ ca dṛḍhavedhye prakīrtite /
AgniPur, 250, 3.1 anyeṣāṃ sudṛḍhānāṃ ca sukṛtaṃ pariveṣṭitam /
Amarakośa
AKośa, 1, 78.1 tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca /
Amaruśataka
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 52.1 anupānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅgatām /
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
AHS, Sū., 20, 40.2 dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ //
AHS, Sū., 22, 22.2 mukhālepanaśīlānāṃ dṛḍhaṃ bhavati darśanam //
AHS, Sū., 24, 5.1 dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet /
AHS, Sū., 25, 7.1 tair dṛḍhair asthisaṃlagnaśalyāharaṇam iṣyate /
AHS, Sū., 26, 20.1 vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane /
AHS, Sū., 26, 52.1 gātraṃ baddhvopari dṛḍhaṃ rajjvā paṭṭena vā samam /
AHS, Sū., 29, 29.1 śucisūkṣmadṛḍhāḥ paṭṭāḥ kavalyaḥ savikeśikāḥ /
AHS, Śār., 2, 32.2 samālambya dṛḍhaṃ karṣet kuśalo garbhaśaṅkunā //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
AHS, Śār., 3, 113.2 gūḍhavaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ saṃdhayo dṛḍhāḥ //
AHS, Nidānasthāna, 6, 12.2 medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ //
AHS, Cikitsitasthāna, 11, 47.2 tato 'syākuñcite jānukūrpare vāsasā dṛḍham //
AHS, Cikitsitasthāna, 12, 31.1 sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet /
AHS, Utt., 17, 19.2 kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā //
AHS, Utt., 22, 23.2 dṛḍham apyuddhared dantaṃ pūrvaṃ mūlād vimokṣitam //
AHS, Utt., 22, 96.2 anuśīlayan pratidinaṃ svastho 'pi dṛḍhadvijo bhavati //
AHS, Utt., 27, 36.1 kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet /
AHS, Utt., 40, 74.1 etaddhi mṛtyupāśānām akāṇḍe chedanaṃ dṛḍham /
AHS, Utt., 40, 85.1 abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ /
Bodhicaryāvatāra
BoCA, 4, 1.1 evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ /
BoCA, 5, 54.2 nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā //
BoCA, 6, 18.1 tac cittasya dṛḍhatvena kātaratvena cāgatam /
BoCA, 7, 54.1 tasmād dṛḍhena cittena karomyāpadamāpadaḥ /
BoCA, 7, 67.1 kleśaprahārān saṃrakṣet kleśāṃśca prahared dṛḍham /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 54.2 bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ //
BKŚS, 10, 20.1 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase /
BKŚS, 10, 90.2 vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ //
BKŚS, 10, 193.1 jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām /
BKŚS, 13, 7.1 tataḥ sā dṛḍhasaṃrambhā śapathair avyatikramaiḥ /
BKŚS, 18, 239.2 sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula //
BKŚS, 18, 344.1 śāṭakānte ca tā buddhvā dṛḍhayā granthimālayā /
BKŚS, 21, 57.1 tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ /
BKŚS, 25, 43.2 unmūlitadṛḍhastambhamandirāvasthāṃ gatam //
BKŚS, 27, 72.1 sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ /
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 482.0 pūritā te dṛḍhasupratijñā //
Divyāv, 8, 513.0 pūritā te dṛḍhapratijñā //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 8, 550.0 aparituṣṭāṃśca caurān viditvā dṛḍhapratijñā kṛtā //
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Harivaṃśa
HV, 11, 22.1 mayā ca tava jijñāsā prayuktaiṣā dṛḍhavrata /
HV, 27, 15.1 yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ /
HV, 28, 34.1 satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā /
Kumārasaṃbhava
KumSaṃ, 3, 8.2 yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
Kāmasūtra
KāSū, 2, 5, 27.1 dṛḍhaprahaṇanayoginyaḥ kharavegā eva apadravyapradhānāḥ strīrājye kosalāyāṃ ca //
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kāvyālaṃkāra
KāvyAl, 4, 42.1 śarā dṛḍhadhanurmuktā manyumadbhirarātibhiḥ /
Kūrmapurāṇa
KūPur, 1, 33, 12.1 tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
KūPur, 2, 11, 76.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
KūPur, 2, 11, 145.1 yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 87.2 samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau //
LiPur, 1, 16, 38.2 dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham //
LiPur, 1, 17, 15.2 tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu //
LiPur, 1, 17, 42.2 hrasvapādaṃ vicitrāṅgaṃ jaitraṃ dṛḍham anaupamam //
LiPur, 1, 24, 25.1 dvijaśreṣṭhā bhaviṣyanti yogātmāno dṛḍhavratāḥ /
LiPur, 1, 24, 29.2 śiṣyā mama bhaviṣyanti yogātmāno dṛḍhavratāḥ //
LiPur, 1, 24, 32.2 tatrāpi mama te śiṣyā yogātmāno dṛḍhavratāḥ //
LiPur, 1, 24, 40.2 tatrāpi mama te putrā yogātmāno dṛḍhavratāḥ //
LiPur, 1, 24, 50.1 tatrāpi mama te putrā bhaviṣyanti dṛḍhavratāḥ /
LiPur, 1, 29, 81.1 sadyo 'pi labhate muktiṃ bhaktiyukto dṛḍhavratāḥ //
LiPur, 1, 34, 29.1 malināścaiva viprendrā bhavabhaktā dṛḍhavratāḥ /
LiPur, 1, 40, 35.1 sasyacaurā bhaviṣyanti dṛḍhacailābhilāṣiṇaḥ /
LiPur, 1, 66, 2.1 gāṇapatyaṃ dṛḍhaṃ prāptaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 66, 24.2 nalau dvāveva vikhyātau purāṇeṣu dṛḍhavratau //
LiPur, 1, 69, 8.2 yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ //
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 80, 26.2 upadvārairmahādvārair vidikṣu vividhairdṛḍhaiḥ //
LiPur, 1, 85, 82.1 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ /
LiPur, 1, 86, 124.1 parigrahavinirmukto brahmacārī dṛḍhavrataḥ /
LiPur, 1, 86, 153.2 tasmādanena mārgeṇa tyaktasaṃgo dṛḍhavrataḥ //
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 98, 11.2 kauberaiścaiva saumyaiś ca nairṛtyairvāruṇairdṛḍhaiḥ //
LiPur, 1, 98, 12.2 saurai raudrais tathā bhīmaiḥ kampanair jṛmbhaṇair dṛḍhaiḥ //
LiPur, 1, 98, 32.2 jñānagamyo dṛḍhaprajño devadevastrilocanaḥ //
LiPur, 1, 98, 33.1 vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ /
LiPur, 2, 9, 21.2 dṛḍhena bhaktiyogena paśubhiḥ samupāsitaḥ //
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 28, 35.2 uttarasya ca madhye ca śaṅkuṃ dṛḍhamanuttamam //
LiPur, 2, 28, 38.1 sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ /
LiPur, 2, 28, 39.1 aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet /
Matsyapurāṇa
MPur, 44, 60.1 yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ /
MPur, 45, 21.1 satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā /
MPur, 47, 154.2 dṛḍhadhanvine kavacine rathine ca varūthine //
MPur, 83, 33.1 gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me /
MPur, 100, 25.1 janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate /
MPur, 112, 11.1 akopanaśca satyaśca satyavādī dṛḍhavrataḥ /
MPur, 131, 23.2 upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ //
MPur, 133, 38.2 ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā //
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 135, 49.1 sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ /
MPur, 136, 30.2 āyudhāni samādāya kāśino dṛḍhavikramāḥ //
MPur, 136, 35.2 bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam //
MPur, 137, 25.1 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ /
MPur, 138, 31.2 śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham //
MPur, 140, 42.1 tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ /
MPur, 140, 52.1 śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare /
MPur, 146, 41.1 vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ /
MPur, 150, 9.2 prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham //
MPur, 150, 20.1 hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ /
MPur, 150, 57.1 sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi /
MPur, 150, 59.1 mohaṃ paramato gacchandṛḍhaviddho hi vittapaḥ /
MPur, 151, 24.1 dṛḍhaṃ bhārasahaṃ sāramanyadādāya kārmukam /
MPur, 152, 27.1 sa citrayodhī dṛḍhamuṣṭipātastatastu viṣṇuṃ garuḍaṃ ca daityaḥ /
MPur, 153, 39.2 dṛḍhena muṣṭibandhena śūlaṃ viṣṭabhya nirmalam //
MPur, 153, 61.1 gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham /
MPur, 153, 75.1 śatakraturadīnātmā dṛḍhamādhatta kārmukam /
MPur, 153, 198.1 mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ /
MPur, 153, 216.2 sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva //
MPur, 154, 579.2 mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām //
MPur, 156, 26.1 kṛtvā mukhāntare dantāndaityo vajropamāndṛḍhān /
MPur, 156, 34.1 kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā /
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 9.2 śikyadvayaṃ samāsajya dhaṭe karkaṭake dṛḍhe //
Nāṭyaśāstra
NāṭŚ, 2, 93.1 bāhyataḥ sarvataḥ kāryā bhittiḥ śliṣṭeṣṭakā dṛḍhā /
NāṭŚ, 2, 97.1 vidhinā sthāpayettajjño dṛḍhānmaṇḍapadhāraṇe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
Suśrutasaṃhitā
Su, Sū., 7, 9.2 sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 23, 3.1 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Su, Śār., 4, 86.1 prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ /
Su, Cik., 12, 14.2 pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe //
Su, Cik., 24, 17.2 sukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣuṣā //
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 31, 56.2 dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Cik., 40, 15.3 dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ //
Su, Ka., 1, 15.2 snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ //
Su, Utt., 15, 6.2 śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham //
Su, Utt., 18, 7.1 samau dṛḍhāvasaṃbādhau kartavyau netrakośayoḥ /
Su, Utt., 18, 50.1 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham /
Su, Utt., 41, 34.2 dṛḍhe 'gnau bṛṃhayeccāpi nivṛttopadravaṃ naram //
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Viṣṇupurāṇa
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
Śatakatraya
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
Śikṣāsamuccaya
ŚiSam, 1, 14.2 śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā //
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 24.1 satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ /
BhāgPur, 1, 8, 41.2 snehapāśam imaṃ chinddhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu //
BhāgPur, 2, 4, 4.2 vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ //
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
BhāgPur, 3, 17, 29.1 sa evam utsiktamadena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ /
BhāgPur, 3, 23, 57.1 sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham /
BhāgPur, 3, 25, 22.1 mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām /
BhāgPur, 3, 32, 36.1 ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca /
BhāgPur, 4, 16, 16.1 dṛḍhavrataḥ satyasaṃdho brahmaṇyo vṛddhasevakaḥ /
BhāgPur, 4, 21, 36.2 svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ //
BhāgPur, 4, 22, 21.2 asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā //
BhāgPur, 4, 23, 13.2 brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram //
BhāgPur, 11, 10, 6.1 amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ /
BhāgPur, 11, 18, 44.2 sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām //
BhāgPur, 11, 20, 28.1 tato bhajeta māṃ prītaḥ śraddhālur dṛḍhaniścayaḥ /
Bhāratamañjarī
BhāMañj, 1, 1341.1 murārerapi dordaṇḍakhaṇḍasya dṛḍhakarmaṭham /
BhāMañj, 7, 682.1 tejasvino rākṣasasya dṛḍhaṃ vakṣo vidārya sā /
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 13, 60.1 bata deva jaḍasyeva buddhiste durgrahe dṛḍhā /
BhāMañj, 13, 109.2 duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham //
BhāMañj, 13, 416.1 iti bruvāṇaṃ taṃ sarve vijñāya dṛḍhaniścayam /
Garuḍapurāṇa
GarPur, 1, 87, 18.2 dṛḍhavrataḥ ketuśṛgaṃ ṛṣayastasya varṇyate //
GarPur, 1, 113, 28.2 śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
GarPur, 1, 167, 53.1 śanaiḥ śanaiścopaśayāndṛḍhānapi muhurmuhuḥ /
Hitopadeśa
Hitop, 1, 75.1 jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ /
Hitop, 1, 168.3 śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
Hitop, 3, 67.3 mitrāmātyasuhṛdvargā yadā syur dṛḍhabhaktayaḥ /
Hitop, 4, 104.5 dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ //
Kathāsaritsāgara
KSS, 2, 5, 170.2 yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik //
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
Kālikāpurāṇa
KālPur, 55, 51.1 athavā granthirahitaṃ dṛḍharajjusamanvitam /
KālPur, 55, 53.1 dṛḍhaṃ sūtraṃ niyuñjīta jape truṭyati no yathā /
Kṛṣiparāśara
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 115.2 dṛḍhā paccanikā jñeyā lauhābhā vaṃśasaṃbhavā //
KṛṣiPar, 1, 119.2 sudṛḍhā kṛṣakaiḥ kāryā śubhadā sarvakarmasu //
KṛṣiPar, 1, 160.1 sudṛḍhaṃ puṭakaṃ kṛtvā tṛṇaṃ chindyād vinirgatam /
KṛṣiPar, 1, 184.2 na phalanti dṛḍhāḥ sarve bījāḥ kedārasaṃsthitāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 73.1 yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ /
KAM, 1, 117.1 smaryatāṃ tu hṛṣīkeśo hṛṣīkeṣu dṛḍheṣu ca /
Mātṛkābhedatantra
MBhT, 5, 23.2 evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.1 dṛḍhabhakto 'si viprarṣe mayā jijñāsitas tv asi /
Rasahṛdayatantra
RHT, 2, 15.1 kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /
RHT, 2, 15.2 saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //
RHT, 5, 25.1 ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /
RHT, 5, 38.1 baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ /
RHT, 5, 39.1 kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /
RHT, 5, 55.2 krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //
RHT, 6, 2.1 dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /
RHT, 10, 7.2 pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 14, 12.1 mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 16, 14.1 aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /
RHT, 16, 14.2 madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //
RHT, 16, 17.1 kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /
RHT, 16, 19.1 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
RHT, 18, 33.1 athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /
RHT, 18, 36.1 tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /
RHT, 19, 72.2 labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham //
Rasamañjarī
RMañj, 1, 13.1 śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /
RMañj, 3, 57.1 niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /
RMañj, 5, 28.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RMañj, 6, 59.2 vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //
RMañj, 6, 60.1 vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /
RMañj, 6, 249.1 pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /
RMañj, 6, 249.2 tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //
RMañj, 7, 12.2 kāntalohasamaṃ hema jambīre mardayed dṛḍham //
RMañj, 7, 17.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā yāme dṛḍhaṃ dṛḍham /
RMañj, 7, 17.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā yāme dṛḍhaṃ dṛḍham /
RMañj, 9, 12.2 sthūlaṃ dṛḍhaṃ ca dīrghaṃ ca puṃso liṅgaṃ prajāyate //
RMañj, 9, 35.2 dṛḍhaṃ strīṇāṃ stanadvandvaṃ māsena kurute bhṛśam //
Rasaprakāśasudhākara
RPSudh, 1, 81.1 tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /
RPSudh, 1, 83.1 saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā /
RPSudh, 1, 111.2 dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //
RPSudh, 1, 129.1 tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /
RPSudh, 2, 19.1 vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /
RPSudh, 2, 39.2 aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //
RPSudh, 2, 40.1 lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /
RPSudh, 2, 47.1 vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /
RPSudh, 2, 48.1 saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /
RPSudh, 2, 48.2 dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam //
RPSudh, 2, 99.2 mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //
RPSudh, 2, 106.1 yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /
RPSudh, 3, 32.1 vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /
RPSudh, 4, 29.1 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /
RPSudh, 5, 26.2 valipalitanāśāya dṛḍhatāyai śarīriṇām //
RPSudh, 5, 85.2 dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //
RPSudh, 7, 61.2 sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //
RPSudh, 8, 10.2 niṣkamātrarucirāṃ manaḥśilāṃ mardayet triphalakāmbubhirdṛḍham //
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 10, 25.1 pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
RPSudh, 10, 31.2 vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //
RPSudh, 10, 36.1 gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam /
RPSudh, 10, 36.2 tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //
RPSudh, 11, 19.2 paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam //
RPSudh, 11, 119.1 andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam /
Rasaratnasamuccaya
RRS, 3, 89.1 palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /
RRS, 5, 35.1 svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /
RRS, 5, 52.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RRS, 5, 110.1 tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /
RRS, 5, 140.2 abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
RRS, 5, 221.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RRS, 5, 236.2 tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //
RRS, 6, 5.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRS, 6, 16.1 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
RRS, 6, 63.1 rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
RRS, 9, 15.1 nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
RRS, 9, 20.1 sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
RRS, 9, 28.1 mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
RRS, 9, 29.2 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //
RRS, 9, 77.1 khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
RRS, 10, 23.2 dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RRS, 10, 27.1 kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
RRS, 10, 34.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RRS, 10, 39.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RRS, 10, 45.1 mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
RRS, 10, 45.3 vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //
RRS, 11, 45.2 kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //
RRS, 11, 46.1 saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /
RRS, 11, 114.2 kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //
RRS, 12, 61.1 parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham /
RRS, 12, 92.1 sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham /
RRS, 12, 132.2 dṛḍhaṃ nirudhya tat pātramagnāvāropayet tataḥ //
RRS, 13, 72.2 tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham //
RRS, 15, 12.1 eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram /
RRS, 16, 38.2 lavaṇaṃ pañcaguñjaṃ ca aṃgulyā mardayed dṛḍham /
RRS, 16, 147.1 tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ /
Rasaratnākara
RRĀ, R.kh., 4, 22.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 4, 39.3 apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //
RRĀ, R.kh., 8, 50.1 gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /
RRĀ, R.kh., 8, 86.2 tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //
RRĀ, R.kh., 9, 53.3 abhyāsayogād dṛḍhayogasiddham /
RRĀ, Ras.kh., 2, 14.1 tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham /
RRĀ, Ras.kh., 2, 62.1 tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 22.1 kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet /
RRĀ, Ras.kh., 3, 31.2 tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ //
RRĀ, Ras.kh., 3, 63.2 lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham //
RRĀ, Ras.kh., 3, 67.2 tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham //
RRĀ, Ras.kh., 3, 127.1 bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 154.2 tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham //
RRĀ, Ras.kh., 3, 156.2 kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam //
RRĀ, Ras.kh., 3, 170.2 tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham //
RRĀ, Ras.kh., 3, 174.2 etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham //
RRĀ, Ras.kh., 3, 203.2 caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā //
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, Ras.kh., 6, 1.2 teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti //
RRĀ, Ras.kh., 6, 6.3 sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ //
RRĀ, Ras.kh., 6, 26.1 maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam /
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, Ras.kh., 6, 58.1 dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
RRĀ, Ras.kh., 7, 1.1 vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam /
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 59.1 atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ /
RRĀ, Ras.kh., 7, 60.2 liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate //
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, V.kh., 1, 15.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRĀ, V.kh., 1, 27.2 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
RRĀ, V.kh., 4, 11.1 koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /
RRĀ, V.kh., 6, 79.2 tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //
RRĀ, V.kh., 8, 88.2 ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 8, 102.1 yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /
RRĀ, V.kh., 11, 29.0 naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //
RRĀ, V.kh., 13, 55.2 tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /
RRĀ, V.kh., 13, 74.1 aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
RRĀ, V.kh., 14, 29.2 dṛḍhā lohamayī kuryādanayā sadṛśī parā //
RRĀ, V.kh., 18, 84.2 anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 19, 80.2 tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham //
RRĀ, V.kh., 20, 18.2 unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //
RRĀ, V.kh., 20, 93.2 piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //
Rasendracintāmaṇi
RCint, 2, 26.1 sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
RCint, 2, 29.1 lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
RCint, 5, 1.2 dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //
RCint, 6, 11.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RCint, 6, 37.2 pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /
RCint, 8, 8.2 yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //
RCint, 8, 146.1 lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /
Rasendracūḍāmaṇi
RCūM, 5, 18.2 caturaṅgulavistāranimnayā dṛḍhabaddhayā //
RCūM, 5, 20.2 sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //
RCūM, 5, 39.1 tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /
RCūM, 5, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
RCūM, 5, 118.2 dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RCūM, 5, 122.1 kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
RCūM, 5, 129.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RCūM, 5, 134.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RCūM, 5, 141.1 kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
RCūM, 5, 142.1 vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /
RCūM, 11, 46.2 palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //
RCūM, 14, 35.1 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /
RCūM, 14, 53.1 dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /
RCūM, 14, 101.2 tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale //
RCūM, 14, 187.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RCūM, 14, 228.1 tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /
Rasendrasārasaṃgraha
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
RSS, 1, 167.1 niścandramāritaṃ vyoma rūpaṃ vīryyaṃ dṛḍhaṃ tanum /
RSS, 1, 271.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
Rasādhyāya
RAdhy, 1, 376.1 aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /
RAdhy, 1, 396.2 svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //
RAdhy, 1, 399.2 dahyate ṭaṃkaṇakṣāro mīṇe dhrāte dṛḍhe sati //
RAdhy, 1, 422.1 dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /
RAdhy, 1, 442.1 hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 403.2, 8.0 tato'dho dṛḍhaṃ dhmāte mīṇaṭaṃkaṇakṣāraśca dahyate //
Rasārṇava
RArṇ, 2, 8.3 śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ //
RArṇ, 4, 11.1 sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /
RArṇ, 4, 16.2 caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //
RArṇ, 4, 57.2 paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /
RArṇ, 4, 60.1 sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /
RArṇ, 6, 76.1 dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
RArṇ, 11, 117.1 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /
RArṇ, 11, 128.2 tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //
RArṇ, 14, 154.1 haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /
RArṇ, 15, 166.2 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //
RArṇ, 17, 154.1 mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /
RArṇ, 18, 110.2 bandhakā dṛḍhakārāśca tathā puṣṭikarāḥ smṛtāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 19.1 laghutā vāritaraṇe dṛḍhāghātasahiṣṇutā /
Rājanighaṇṭu
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 13, 118.2 mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //
RājNigh, 13, 160.1 śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /
RājNigh, Rogādivarga, 58.2 vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 1.0 abhayāmalakānāṃ sahasraṃ dṛḍhaṃ kaṇāsahasrānvitam ajīrṇapalāśakṣāradravīkṛtaṃ bhājane sthāpayet //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Skandapurāṇa
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 12, 48.3 tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham //
SkPur, 18, 5.1 punaḥ pāśairdṛḍhairbaddhvā anyasyām asṛjadvaśī /
SkPur, 25, 15.2 bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 21, 11.1 nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ /
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
Tantrāloka
TĀ, 3, 36.2 sparśo 'nyo 'pi dṛḍhāghātaśūlaśītādikodbhavaḥ /
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
TĀ, 8, 80.2 paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ //
TĀ, 8, 81.2 dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham //
TĀ, 9, 28.2 bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā //
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 200.1 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.2 jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam //
Ānandakanda
ĀK, 1, 2, 36.1 śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā /
ĀK, 1, 2, 41.2 yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ //
ĀK, 1, 4, 80.2 dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi //
ĀK, 1, 4, 91.2 iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham //
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 4, 147.1 dhānyābhraṃ mardayetsomavallītoyairdinaṃ dṛḍham /
ĀK, 1, 4, 210.1 sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ /
ĀK, 1, 4, 248.1 cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham /
ĀK, 1, 4, 259.2 suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham //
ĀK, 1, 4, 265.1 taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham /
ĀK, 1, 4, 273.1 mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham /
ĀK, 1, 4, 277.2 mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham //
ĀK, 1, 4, 288.1 cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham /
ĀK, 1, 4, 319.2 ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham //
ĀK, 1, 4, 409.1 garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham /
ĀK, 1, 4, 411.2 taddvayaṃ liptamūṣāyām andhrayitvā dhameddṛḍham //
ĀK, 1, 4, 452.1 dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham /
ĀK, 1, 5, 24.2 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā //
ĀK, 1, 5, 36.2 tāvattaṃ mardayetprājño yāvatkarma dṛḍhaṃ bhavet //
ĀK, 1, 7, 24.2 dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam //
ĀK, 1, 7, 102.1 koṣṭhīyantre vaṅkanāle khadirāṅgārakair dṛḍham /
ĀK, 1, 7, 161.1 pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham /
ĀK, 1, 9, 112.2 bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham //
ĀK, 1, 10, 63.2 dvandvamelopaliptāyām andhrayitvā dṛḍhaṃ dhamet //
ĀK, 1, 10, 73.1 taptakhalve'mlavargeṇa tridinaṃ mardayeddṛḍham /
ĀK, 1, 15, 68.2 palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ //
ĀK, 1, 15, 242.2 māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ //
ĀK, 1, 15, 596.1 valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān /
ĀK, 1, 19, 116.1 saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet /
ĀK, 1, 20, 50.2 svayoniṃ pādamūlena caikena ghaṭayed dṛḍham //
ĀK, 1, 20, 54.2 dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi //
ĀK, 1, 20, 78.2 dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam //
ĀK, 1, 20, 89.1 oḍḍiyāṇe nābhivivaramūrdhvaṃ jaṭhare dṛḍham /
ĀK, 1, 21, 3.2 tulā upari cāropya dārūṇi sudṛḍhāni ca //
ĀK, 1, 22, 43.1 baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt /
ĀK, 1, 23, 45.2 ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ //
ĀK, 1, 23, 53.1 niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham /
ĀK, 1, 23, 54.2 tatkhoṭaṃ saṃpuṭe lauhe kṣiptvā rundhyāddṛḍhaṃ sudhīḥ //
ĀK, 1, 23, 150.2 kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 205.2 pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham //
ĀK, 1, 23, 214.1 ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet /
ĀK, 1, 23, 223.1 śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham /
ĀK, 1, 23, 232.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām /
ĀK, 1, 23, 732.1 haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca /
ĀK, 1, 24, 117.2 golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam //
ĀK, 1, 24, 157.1 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām /
ĀK, 1, 24, 158.2 mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ //
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 1, 26, 18.2 caturaṅgulavistārā nimnayā dṛḍhabaddhayā //
ĀK, 1, 26, 20.2 sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //
ĀK, 1, 26, 39.1 tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 87.1 nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /
ĀK, 1, 26, 103.2 mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //
ĀK, 1, 26, 105.1 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /
ĀK, 1, 26, 116.2 sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //
ĀK, 1, 26, 121.1 adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham /
ĀK, 1, 26, 145.1 tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /
ĀK, 1, 26, 169.2 dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //
ĀK, 1, 26, 173.1 kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
ĀK, 1, 26, 191.1 yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /
ĀK, 1, 26, 204.1 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /
ĀK, 1, 26, 208.2 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //
ĀK, 1, 26, 215.1 mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /
ĀK, 1, 26, 216.1 vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /
ĀK, 2, 1, 39.2 dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati //
ĀK, 2, 1, 44.1 vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /
ĀK, 2, 1, 67.2 sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //
ĀK, 2, 1, 84.1 sarvato'ṅgulamānena limpedvastramṛdā dṛḍham /
ĀK, 2, 1, 120.2 mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham //
ĀK, 2, 1, 130.1 dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet /
ĀK, 2, 1, 132.1 phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /
ĀK, 2, 1, 163.1 tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham /
ĀK, 2, 1, 229.1 sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 3, 21.2 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā //
ĀK, 2, 4, 20.2 gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā //
ĀK, 2, 7, 26.3 abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
ĀK, 2, 8, 26.1 raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 1.0 tatreti śāstradṛḍhatādau //
Śukasaptati
Śusa, 1, 12.4 dṛḍhalohaśṛṅkhalānāṃ bhavatu vivadhapāśabandhanam /
Śusa, 6, 6.3 dṛḍhakāṣṭhamayo 'pi vighnavināyakaḥ prāptaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 6.1 golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /
ŚdhSaṃh, 2, 11, 39.1 kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 5.0 dṛḍhasaṃpuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 6.0 dṛḍhagrahaṇena mṛtkarpaṭakaṃ sūcyate tena mṛtkarpaṭake nātra dṛḍhatā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 6.0 dṛḍhagrahaṇena mṛtkarpaṭakaṃ sūcyate tena mṛtkarpaṭake nātra dṛḍhatā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.2 sudṛḍhe kadalīpatre vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.1 supakve ca dṛḍhe vāpi vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.2 bhaved ekaikasaṃskāraprānteṣu dṛḍhamardanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.2 taistu triguṇitairjñeyo dṛḍhāgniśca mahāpuṭaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.3 tadantaḥ kharparaṃ dadyāt suvistīrṇaṃ dṛḍhaṃ navam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 2.0 dṛḍhamardanenātra rasagandhakayoḥ kajjalīṃ kuryād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 3.0 sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 40.1 gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā /
BhPr, 7, 3, 7.1 golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /
Dhanurveda
DhanV, 1, 51.1 pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ /
DhanV, 1, 52.2 tasyāstatra guṇaḥ kāryaḥ pavitraḥ sthāvaro dṛḍhaḥ //
DhanV, 1, 72.1 vyadravadbhuvam āsthāya sthānakaṃ dṛḍhabhedanam /
DhanV, 1, 78.2 siṃhakarṇaḥ sa vijñeyaḥ dṛḍhalakṣyasya vedhane //
DhanV, 1, 85.1 vatsakarṇaśca vijñeyaḥ bharato dṛḍhabhedane /
DhanV, 1, 85.2 dṛḍhabhede ca dūre ca skandhanāmānam uddiśet //
DhanV, 1, 108.1 yojyā dṛḍhāścatuḥsaṃkhyāḥ saṃnaddhāḥ snāyuḥ tantubhiḥ /
DhanV, 1, 110.1 dūrapātaṃ yuvatyāśca puruṣo bhedane dṛḍham /
DhanV, 1, 132.4 atyantasauṣṭhavaṃ bāhvor jāyate dṛḍhabheditā //
DhanV, 1, 143.2 bhinatti dṛḍhabhedyāni sāyako nātra saṃśayaḥ //
DhanV, 1, 147.2 tāni bhittvaikabāṇena dṛḍhaghātī bhavennaraḥ //
DhanV, 1, 149.2 bhramantaṃ bhedayedyastu dṛḍhabhedī sa ucyate //
Gheraṇḍasaṃhitā
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 3, 6.1 pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ /
GherS, 3, 15.1 meḍhraṃ dakṣiṇagulphena dṛḍhabandhaṃ samācaret /
GherS, 3, 84.1 kaṇṭhapṛṣṭhe kṣipet pādau pāśavad dṛḍhabandhanam /
GherS, 5, 46.2 dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret //
Haribhaktivilāsa
HBhVil, 1, 64.2 amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ /
HBhVil, 4, 18.1 yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ /
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 202.2 dṛḍhā dharme vāñchā yasya tam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 44.2 tathaikasminn eva dṛḍhe siddhe siddhāsane sati //
HYP, Dvitīya upadeśaḥ, 1.1 athāsane dṛḍhe yogī vaśī hitamitāśanaḥ /
HYP, Dvitīya upadeśaḥ, 13.2 dṛḍhatā laghutā caiva tena gātrasya jāyate //
HYP, Dvitīya upadeśaḥ, 64.2 dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham //
HYP, Tṛtīya upadeshaḥ, 10.2 prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham //
HYP, Tṛtīya upadeshaḥ, 20.1 pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham /
HYP, Tṛtīya upadeshaḥ, 60.2 uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet //
HYP, Tṛtīya upadeshaḥ, 70.1 kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham /
HYP, Tṛtīya upadeshaḥ, 73.1 kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham /
HYP, Tṛtīya upadeshaḥ, 114.1 sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham /
HYP, Tṛtīya upadeshaḥ, 124.1 iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām /
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
Janmamaraṇavicāra
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
Mugdhāvabodhinī
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 6.0 dṛḍhaśarīreṇa vāñchitaṃ sādhyate na tv anyathā //
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
MuA zu RHT, 2, 6.2, 22.1 dadyād rasopari śarāvaṃ saṃdhilepaṃ dṛḍhaṃ mṛdā /
MuA zu RHT, 2, 17.2, 6.1 dvāramudrā prakartavyā vajramṛttikayā dṛḍhā /
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 49.2, 4.0 kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 6, 3.1, 5.0 jāraṇavidhānamāha dṛḍhetyādi //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 20.2 yavasaś copahartavyo yāvad dṛḍhabalo bhavet //
Rasakāmadhenu
RKDh, 1, 1, 13.2 sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //
RKDh, 1, 1, 16.1 anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /
RKDh, 1, 1, 39.2 vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //
RKDh, 1, 1, 90.1 sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /
RKDh, 1, 1, 104.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
RKDh, 1, 1, 104.3 tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //
RKDh, 1, 1, 137.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /
RKDh, 1, 1, 138.1 uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RKDh, 1, 1, 167.1 paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake /
RKDh, 1, 1, 186.1 kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā /
RKDh, 1, 1, 224.1 rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /
RKDh, 1, 1, 241.1 bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /
RKDh, 1, 1, 254.2 kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam //
RKDh, 1, 1, 262.1 yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /
RKDh, 1, 2, 13.1 paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam /
RKDh, 1, 2, 21.2 dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //
RKDh, 1, 2, 72.2 musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 43.2, 4.1 paripūrṇaṃ dṛḍhāṅgārairadho vātena koṣṭhake /
RRSBoṬ zu RRS, 10, 42.3, 1.0 pātālakoṣṭhikāmāha dṛḍhabhūmāviti //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 8, 72.2, 5.0 jāraṇaṃ ca pārada ekībhāvo 'nantadṛḍhasaṃbandhena //
RRSṬīkā zu RRS, 9, 64.3, 2.0 dṛḍhasthūlavistṛtamṛtpātramadhye gartaṃ kuryāt //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 42.3, 1.0 atastadupayogikoṣṭhīviśeṣamāha dṛḍhabhūmāviti //
Rasasaṃketakalikā
RSK, 1, 21.2 tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //
RSK, 1, 23.2 dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //
RSK, 2, 18.1 gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /
RSK, 4, 25.1 arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham /
RSK, 4, 83.2 tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe //
Rasataraṅgiṇī
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
RTar, 4, 7.1 uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RTar, 4, 16.1 mṛnnirmitaṃ pātramihāhared dṛḍhaṃ vitastigambhīramatho'tinūtanam /
RTar, 4, 30.1 sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /
RTar, 4, 33.2 pidhānena dṛḍhenātha vidadhyātsandhibandhanam //
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
RTar, 4, 53.1 caṣakopamam atyacchaṃ sudṛḍhaṃ picchilopamam /
Rasārṇavakalpa
RAK, 1, 65.1 hiṅgulā parinipīḍitā dṛḍhā kanyakaikādaśasaṃyutā tadā /
RAK, 1, 67.2 kārayettu sudṛḍhaṃ rasāyanam arkapippalajaṭādhare nyaset //
RAK, 1, 71.1 kāritāṃ ca subhagāṃ sukūpikāṃ nirvraṇāṃ ca sudṛḍhāṃ samṛdhayet /
RAK, 1, 71.2 tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham //
RAK, 1, 74.2 virājamānaṃ dṛḍhakūpikāgraṃ prāptavyametad guṭikāśu bhāgyaiḥ //
RAK, 1, 355.2 sarvavyādhivinirmukto dṛḍhakāyo bhavennaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 76.1 susaṃnaddhā dṛḍhasthāmāśca bhavadhvaṃ sarvaścāyaṃ bodhisattvagaṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 102, 2.2 putraṃ sā labhate pārtha satyasaṅghaṃ dṛḍhavratam //
SkPur (Rkh), Revākhaṇḍa, 146, 82.2 nīlaṃ sarvaśarīreṇa svāraktanayanaṃ dṛḍham //
SkPur (Rkh), Revākhaṇḍa, 150, 36.1 tatastuṣṭo mahādevo dṛḍhabhaktyā varapradaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 26.3 kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 32.1 athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //
Sātvatatantra
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //
Yogaratnākara
YRā, Dh., 32.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
YRā, Dh., 226.1 nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham /
YRā, Dh., 239.1 bhūlatāśīvarīmūlaṃ vāriṇā mardayeddṛḍham /
YRā, Dh., 240.2 evaṃ baddho bhavetsūto mūṣāntaḥstho dṛḍho bhavet //
YRā, Dh., 249.2 vilepya kācakūpīṃ tāmātape śoṣayeddṛḍham //
YRā, Dh., 348.1 viṣaṃ naśyati tatpātragataḥ sūto'gnito dṛḍhaḥ /
YRā, Dh., 360.1 viṣagranthiṃ male nyasya māhiṣe dṛḍhamudritam /