Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 37.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
RRS, 1, 50.2 vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam //
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 54.1 āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RRS, 2, 72.2 nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 3, 39.1 vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 5, 101.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RRS, 5, 121.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
RRS, 12, 122.2 drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān //
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
RRS, 15, 86.2 ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā //