Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 5, 76.2 karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 10, 70.2 nihanti sakalānrogāndustarānanyabheṣajaiḥ //
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 11, 27.2 vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 13, 7.2 nihanti sakalān rogān jarāpalitasaṃyutān //
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 13, 56.1 nihanti sakalānrogānguñjāmātraṃ niṣevitam /
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 14, 109.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //
RCūM, 14, 119.2 nihanti sakalānrogāṃstattaddoṣasamudbhavān //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 46.2 hinasti sakalān rogān saptavāreṇa rogiṇam //
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
RCūM, 16, 55.2 sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //