Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 161.14 sakalaṃ paraṃ brahmaiva tat /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 187.1 mohayet sakalaṃ so 'pi mārayet sakalān ripūn /
HBhVil, 1, 187.1 mohayet sakalaṃ so 'pi mārayet sakalān ripūn /
HBhVil, 3, 24.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 172.2 parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane //
HBhVil, 4, 52.2 tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate //
HBhVil, 5, 118.1 tatrādau sakale nyasej jīvaprāṇau kalevare /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 194.2 dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām //
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /