Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Gopathabrāhmaṇa
GB, 2, 2, 5, 16.1 catuṣpāt sakalo yajñaś cāturhautravinirmitaḥ /
Kauśikasūtra
KauśS, 11, 1, 12.0 śāntyudakaṃ karoty asakalaṃ cātanānāṃ cānvāvapate //
Taittirīyāraṇyaka
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 60.0 tasmin sāṇḍaṃ tvāṣṭraṃ sakalam upākaroti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 2, 3.0 yo 'rthajña iti sakalaṃ bhadram aśnute //
Avadānaśataka
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
Lalitavistara
LalVis, 2, 14.2 kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva //
Mahābhārata
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 1, 82.2 tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca //
MBh, 1, 32, 19.4 imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi //
MBh, 1, 51, 2.4 dvijātivaryaṃ sakalārthasiddhaye /
MBh, 1, 148, 5.9 yadā ca sakalān evaṃ prasūdayati rākṣasaḥ /
MBh, 1, 165, 39.3 sā gaustat sakalaṃ sainyaṃ kālayāmāsa dūrataḥ //
MBh, 1, 195, 9.2 tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ //
MBh, 1, 200, 9.39 sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ /
MBh, 1, 213, 65.2 arjunād veda vedajñāt sakalaṃ divyamānuṣam //
MBh, 1, 214, 12.2 rājate sakalā pṛthvī pāṇḍavena balīyasā /
MBh, 2, 13, 67.4 tasmiñjite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam //
MBh, 2, 23, 15.2 vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam //
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
MBh, 2, 41, 31.2 kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam //
MBh, 3, 33, 46.2 yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā //
MBh, 3, 114, 8.2 mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ //
MBh, 3, 188, 10.1 kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ /
MBh, 3, 269, 14.2 vivyathuḥ sakalā yena trayo lokāścarācarāḥ //
MBh, 4, 64, 14.1 manuṣyaloke sakale yasya tulyo na vidyate /
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 60, 9.2 didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ //
MBh, 5, 70, 6.3 etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt //
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 5, 139, 12.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 7, 167, 29.2 heṣatā kampitā bhūmir lokāśca sakalāstrayaḥ //
MBh, 9, 3, 37.2 kṛtaṃ tat sakalaṃ tena bhūyaścaiva kariṣyati //
MBh, 12, 7, 11.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 12, 36, 28.1 catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate /
MBh, 12, 50, 34.2 dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam //
MBh, 12, 54, 21.2 rājadharmāṃśca sakalān avagacchāmi keśava //
MBh, 12, 56, 4.2 mokṣadharmaśca vispaṣṭaḥ sakalo 'tra samāhitaḥ //
MBh, 12, 59, 81.2 sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca //
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 106.1 taṃ daṇḍanītiḥ sakalā śritā rājannarottamam /
MBh, 12, 111, 25.1 ya imān sakalāṃl lokāṃścarmavat pariveṣṭayet /
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 12, 214, 12.2 amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira //
MBh, 12, 224, 22.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
MBh, 12, 230, 14.1 tretādau sakalā vedā yajñā varṇāśramāstathā /
MBh, 12, 264, 19.1 ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā /
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
MBh, 12, 327, 73.3 catuṣpāt sakalo dharmo bhaviṣyatyatra vai surāḥ //
MBh, 13, 4, 37.2 kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam //
MBh, 13, 17, 126.2 manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ //
MBh, 13, 86, 8.2 ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho //
MBh, 14, 87, 13.1 jambūdvīpo hi sakalo nānājanapadāyutaḥ /
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
Manusmṛti
ManuS, 1, 81.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
ManuS, 11, 201.2 homāś ca sakalā nityam apāṅktyānāṃ viśodhanam //
Rāmāyaṇa
Rām, Ay, 68, 26.1 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām /
Rām, Ki, 13, 21.1 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ /
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Su, 14, 14.2 trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām //
Rām, Yu, 66, 15.2 paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire //
Rām, Yu, 73, 11.1 tathaiva sakalair vṛkṣair giriśṛṅgaiśca vānarāḥ /
Rām, Yu, 103, 13.2 tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt //
Rām, Utt, 52, 12.1 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam /
Saundarānanda
SaundĀ, 16, 94.2 udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā //
SaundĀ, 17, 27.1 athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san /
Abhidharmakośa
AbhidhKo, 5, 17.1 sarvatragā anuśayāḥ sakalāmanuśerate /
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 5.1 saha tenābhisarpantas tapantaḥ sakalaṃ vapuḥ /
AHS, Nidānasthāna, 13, 2.1 dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum /
AHS, Nidānasthāna, 15, 22.2 vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā //
AHS, Utt., 28, 39.2 guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ //
AHS, Utt., 40, 24.2 jāgarti rātriṃ sakalām akhinnaḥ khedayan striyaḥ //
AHS, Utt., 40, 41.1 ācarecca sakalāṃ raticaryāṃ kāmasūtravihitām anavadyām /
AHS, Utt., 40, 44.2 aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.1 sakalo'pi cāyaṃ rogasamūhaḥ pratīkāravān āyurvedavihitam upadeśam apekṣate /
Bhallaṭaśataka
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ //
BhallŚ, 1, 45.2 ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ //
Bodhicaryāvatāra
BoCA, 1, 33.2 gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam //
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
BoCA, 9, 51.1 ekenāgamyamānena sakalaṃ yadi doṣavat /
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 100.2 ambhodānām iva vyāpta sakalāśānabhastalam //
BKŚS, 4, 80.1 tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā /
BKŚS, 5, 53.1 āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā /
BKŚS, 5, 109.1 vede gandharvavede ca sakalāsu kalāsu ca /
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 6, 16.1 avratair eva cāsmābhir abhyastāḥ sakalāḥ kalāḥ /
BKŚS, 8, 35.1 siṃhaśatrur avocat taṃ śivaṃ naḥ sakale kule /
BKŚS, 10, 48.2 acetasyās tu sakalāṃ kṣobhayanti mahīm iti //
BKŚS, 12, 72.2 vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam //
BKŚS, 15, 101.2 utpannau sakalāv eva śarīraśakaladvayāt //
BKŚS, 18, 280.2 sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ //
BKŚS, 18, 295.2 sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ //
BKŚS, 18, 303.2 sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā //
BKŚS, 18, 529.1 sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava /
BKŚS, 18, 671.1 taruṇau sakalau svasthau vārttāvidyāviśāradau /
BKŚS, 20, 151.2 sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ //
BKŚS, 20, 151.2 sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ //
BKŚS, 20, 280.1 chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ /
BKŚS, 20, 373.2 ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti //
BKŚS, 21, 47.2 malladaṇḍakaniḥsārān utprekṣe sakalāgamān //
BKŚS, 22, 57.2 paṭhatā sakalaṃ janma neyam ity asamañjasam //
BKŚS, 22, 108.2 yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā //
BKŚS, 22, 144.1 vadhūvaram atha draṣṭuṃ sakalā sakutūhalā /
BKŚS, 23, 50.2 so 'patat sakalo bhūmau pañcakasyopari sthitaḥ //
BKŚS, 24, 25.2 eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti //
BKŚS, 24, 72.2 sa yasya kiṃkaras tasya kiṃkarā sakalā purī //
BKŚS, 25, 51.2 sakalaḥ śramaṇāsaṃghaḥ śiṣyatām agaman mama //
BKŚS, 27, 31.2 aṅgair vidyākalābhiś ca sakalābhir alaṃkṛtaḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 72.1 bālakena sattvasampannatayā sakalakleśasahenābhāvi /
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 2.3 tadasya sakalakleśasahasya rājavāhanasya digvijayaprayāṇaṃ kriyatām iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 6, 158.1 pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 66.0 śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 95.0 adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 8, 45.0 api tu sakalasya sārthasya parigaṇayya suvarṇaṃ gṛhṇīdhvam //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 18, 283.1 asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 129.1 aśikṣatāyaṃ tatraiva sarvā vidyāḥ sakalāśca kalāḥ //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 2, 37.2 kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ //
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kir, 10, 11.2 śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya //
Kir, 10, 57.2 śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena //
Kir, 10, 57.2 śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena //
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Kir, 12, 34.1 dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ /
Kir, 13, 8.2 abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam //
Kir, 13, 16.2 adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ //
Kir, 13, 54.2 prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā //
Kāmasūtra
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
KāSū, 3, 5, 2.10 dūtīkalpaṃ ca sakalam ācaret /
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
Kātyāyanasmṛti
KātySmṛ, 1, 397.1 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
KātySmṛ, 1, 839.1 sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
Kāvyādarśa
KāvĀ, 1, 12.1 chandovicityāṃ sakalas tatprabandho nidarśitaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.2 na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 21.2 yuktaṃ lokasvabhāvena rasaiśca sakalaiḥ pṛthak //
Kūrmapurāṇa
KūPur, 1, 1, 123.1 pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 4, 48.1 brahmāṇḍametat sakalaṃ saptalokatalānvitam /
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 60.1 āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
KūPur, 1, 10, 74.2 kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat //
KūPur, 1, 10, 82.1 so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam /
KūPur, 1, 11, 25.1 seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat /
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 85.2 saṃsārayoniḥ sakalā sarvaśaktisamudbhavā //
KūPur, 1, 11, 144.2 bhaginī bhagavatpatnī sakalā kālakāriṇī //
KūPur, 1, 11, 292.2 tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja //
KūPur, 1, 16, 33.1 yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
KūPur, 1, 22, 24.2 babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām //
KūPur, 1, 27, 14.1 tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ /
KūPur, 1, 29, 51.2 vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ //
KūPur, 1, 37, 16.2 pṛṣṭaḥ provāca sakalamuktvātha prayayau muniḥ //
KūPur, 1, 44, 32.1 sucakṣuḥ paścimagirīnatītya sakalāṃstathā /
KūPur, 1, 49, 40.2 nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ //
KūPur, 2, 3, 22.1 so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
KūPur, 2, 3, 23.1 matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
KūPur, 2, 4, 23.1 tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
KūPur, 2, 5, 25.2 saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja //
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 12, 35.2 sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā //
KūPur, 2, 26, 72.1 vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ /
KūPur, 2, 31, 45.1 tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
KūPur, 2, 37, 77.1 saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 44, 6.1 sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat /
Liṅgapurāṇa
LiPur, 1, 6, 19.1 labdhvā sasarja sakalaṃ śaṃkarāccaturānanaḥ /
LiPur, 1, 20, 77.2 niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ //
LiPur, 1, 28, 2.1 tasyopari mahādevaṃ niṣkalaṃ sakalākṛtim /
LiPur, 1, 28, 14.2 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā /
LiPur, 1, 29, 76.1 svadhanaṃ sakalaṃ caiva brāhmaṇebhyo viśaṅkayā /
LiPur, 1, 37, 17.1 sasarja sakalaṃ dhyātvā brahmāṇaṃ parameśvaraḥ /
LiPur, 1, 37, 19.2 pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha //
LiPur, 1, 41, 16.1 sasarja sakalaṃ tasmātsvāṅgādeva carācaram /
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 64, 85.1 īpsitaṃ yaccha sakalaṃ prasīda parameśvara /
LiPur, 1, 64, 102.1 anvayaḥ sakalo vatsa mama saṃtāritastvayā /
LiPur, 1, 65, 152.2 saṃtāno bahulo bāhuḥ sakalaḥ sarvapāvanaḥ //
LiPur, 1, 70, 16.1 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt /
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 72, 97.1 manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum /
LiPur, 1, 74, 26.2 mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ //
LiPur, 1, 74, 30.2 sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam //
LiPur, 1, 75, 1.2 niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ /
LiPur, 1, 75, 23.2 niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ //
LiPur, 1, 75, 29.2 hṛdi saṃsāriṇāṃ sākṣātsakalaḥ parameśvaraḥ //
LiPur, 1, 75, 31.1 niṣkalaṃ prathamaṃ caikaṃ tataḥ sakalaniṣkalam /
LiPur, 1, 75, 31.2 tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ //
LiPur, 1, 75, 32.1 arcayanti muhuḥ kecitsadā sakalaniṣkalam /
LiPur, 1, 75, 33.1 sakalaṃ munayaḥ kecitsadā saṃsāravartinaḥ /
LiPur, 1, 76, 41.1 pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam /
LiPur, 1, 77, 13.2 tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram //
LiPur, 1, 77, 18.2 tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ //
LiPur, 1, 78, 4.2 yatpāpaṃ sakalaṃ cādbhir apūtābhiś ciraṃ labhet //
LiPur, 1, 78, 14.1 śivālaye nihatyaikamapi tatsakalaṃ labhet /
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 86, 17.2 sakalastrividho jīvo jñānahīnastvavidyayā //
LiPur, 1, 86, 59.2 ahameva jagatsarvaṃ mayyeva sakalaṃ jagat //
LiPur, 1, 86, 95.1 so'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam /
LiPur, 1, 92, 32.1 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ /
LiPur, 1, 94, 12.3 kartre netre surendrāṇāṃ śāstre ca sakalasya ca //
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 96, 28.1 matprasādena sakalaṃ samaryādaṃ pravartate /
LiPur, 1, 96, 52.2 te mayā sakalā lokā gṛhītāstvaṃ payonidhau //
LiPur, 1, 96, 110.1 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā /
LiPur, 1, 97, 23.1 dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram /
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 98, 46.2 gaṅgāplavodako bhāvaḥ sakalaḥ sthapatiḥ sthiraḥ //
LiPur, 1, 98, 88.1 janmādhipo mahādevaḥ sakalāgamapāragaḥ /
LiPur, 1, 98, 126.2 dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo 'naghaḥ //
LiPur, 2, 3, 34.1 tadarcanādi sakalaṃ nirdhūya ca samantataḥ /
LiPur, 2, 17, 5.2 dṛṣṭo rudreṇa deveśaḥ sasarja sakalaṃ ca saḥ //
LiPur, 2, 24, 35.1 sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 54, 31.2 kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām //
MPur, 61, 49.1 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa /
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 69, 31.2 rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā //
MPur, 69, 38.3 tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām //
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 81, 19.2 tatastu gītanṛtyādi kārayetsakalāṃ niśām //
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 100, 32.3 lokeṣvānandajananī sakalāmarapūjitā //
MPur, 113, 3.2 tvaduktametatsakalaṃ śrotumicchāmahe vayam //
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 135, 34.2 dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau //
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 138, 51.2 hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti //
MPur, 147, 22.1 cacāla sakalā pṛthvī samudrāśca cakampire /
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
Meghadūta
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 7, 5.0 atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 26, 10.0 āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 3.0 tasmāt sakaletarānugrāhakānādiśaktir vidyate //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Suśrutasaṃhitā
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
Sūryasiddhānta
SūrSiddh, 2, 44.2 madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca //
Tantrākhyāyikā
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 479.1 atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha //
Viṣṇupurāṇa
ViPur, 1, 4, 16.1 saṃbhakṣayitvā sakalaṃ jagaty ekārṇavīkṛte /
ViPur, 1, 9, 28.1 niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ /
ViPur, 1, 9, 76.1 ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ /
ViPur, 1, 9, 120.1 tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam /
ViPur, 1, 9, 129.1 sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 13, 67.2 arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ /
ViPur, 1, 14, 36.1 yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam /
ViPur, 1, 15, 145.2 cacāla sakalā yasya pāśabaddhasya dhīmataḥ //
ViPur, 1, 17, 30.3 kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu //
ViPur, 1, 18, 14.3 marīceḥ sakale 'pyasmin trailokye nānyathā vadet //
ViPur, 1, 18, 43.3 daityarājāya sakalam ācacakṣur mahāmune //
ViPur, 1, 19, 32.1 etaccānyacca sakalam adhītaṃ bhavatā yathā /
ViPur, 1, 19, 34.2 mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ /
ViPur, 1, 19, 53.1 anyathā sakalā lokās tathā daiteyadānavāḥ /
ViPur, 1, 19, 58.2 daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye /
ViPur, 1, 20, 9.3 vyaktāvyaktakalātīta sakaleśa nirañjana //
ViPur, 1, 20, 39.1 prahlādaṃ sakalāpatsu yathā rakṣitavān hariḥ /
ViPur, 2, 2, 1.3 śrotum icchāmyahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ //
ViPur, 2, 2, 35.1 cakṣuś ca paścimagirīn atītya sakalāṃstataḥ /
ViPur, 2, 5, 22.1 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā /
ViPur, 2, 5, 26.2 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam //
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 3, 8, 8.2 tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me //
ViPur, 3, 11, 17.2 parityajenmṛdaścaitāḥ sakalāḥ śaucasādhane //
ViPur, 3, 11, 38.2 yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat /
ViPur, 3, 17, 34.1 sakalamidamajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya /
ViPur, 3, 17, 36.1 tamūcuḥ sakalā devāḥ praṇipātapuraḥsaram /
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 59.1 diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 152.1 sakalayādavasamakṣaṃ cākrūram āha //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 5, 1, 10.2 samarpayiṣye sakalāngarbhān asyā udarodbhavān //
ViPur, 5, 1, 50.1 sakalāvaraṇātīta nirālambanabhāvana /
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
ViPur, 5, 2, 14.1 samastavahnayo 'mbhāṃsi sakalāśca samīraṇāḥ /
ViPur, 5, 15, 4.1 śrutvā tatsakalaṃ kaṃso nāradāddevadarśanāt /
ViPur, 5, 17, 17.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
ViPur, 5, 30, 17.1 brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā /
ViPur, 5, 30, 42.1 tadalaṃ sakalairdevairvigraheṇa tavācyuta /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 32, 12.1 tataḥ sakalacittajñā gaurī tāmāha bhāminīm /
ViPur, 5, 33, 22.2 cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ //
ViPur, 5, 34, 43.2 dadāha taddhareścakraṃ sakalāmeva tāṃ purīm //
ViPur, 5, 38, 25.2 yanmayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ //
ViPur, 5, 38, 56.1 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā /
ViPur, 6, 3, 16.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ //
ViPur, 6, 3, 25.2 bhūmim abhyetya sakalaṃ babhasti vasudhātalam //
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
ViPur, 6, 7, 57.1 gandharvayakṣadaityādyāḥ sakalā devayonayaḥ /
ViPur, 6, 8, 23.2 apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ //
ViPur, 6, 8, 28.2 sakalaṃ tad avāpnoti śrutvaitan munisattama //
ViPur, 6, 8, 54.1 yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ /
ViPur, 6, 8, 60.2 jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya //
Viṣṇusmṛti
ViSmṛ, 5, 153.1 bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt //
ViSmṛ, 59, 12.1 yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret //
ViSmṛ, 78, 53.2 kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca //
ViSmṛ, 86, 19.2 jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatiṣṭhati //
ViSmṛ, 89, 4.1 kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ /
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 97, 15.1 puram ākramya sakalaṃ śete yasmān mahāprabhuḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
Śatakatraya
ŚTr, 1, 101.1 majjatv ambhasi yātu meruśikharaṃ śatruṃ jayatvāhave vāṇijyaṃ kṛṣisevane ca sakalā vidyāḥ kalāḥ śikṣatām /
ŚTr, 2, 35.1 asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad vā nanu sakaladoṣāspadam iti /
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 14.2 sa jayati sakalāṃ tato dharitrīṃ grahaṇadṛgālabhanaśrutair upāsya //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 3.1 āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 8.1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 2, 7, 9.2 trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena //
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 4, 18, 12.2 vatsaṃ kṛtvā manuṃ pāṇāvaduhatsakalauṣadhīḥ //
BhāgPur, 8, 8, 12.1 ābhiṣecanikā bhūmirāharat sakalauṣadhīḥ /
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 9, 22.1 yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
Bhāratamañjarī
BhāMañj, 5, 321.1 tataḥ sakalabhūpāladhavaloṣṇīṣahāsinīm /
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
BhāMañj, 13, 324.1 mucukundaḥ purā rājā vijitya sakalā diśaḥ /
BhāMañj, 13, 1628.1 prīṇāti sakalāṃllokān sumanovalidhūpadaḥ /
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
Bījanighaṇṭu
BījaN, 1, 36.0 visargo nādaḥ sakalāḥ ṣaḍdaśoktāḥ svarā matāḥ //
Devīkālottarāgama
DevīĀgama, 1, 13.1 asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 43.1 āyuṣpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagaṇāpahārī /
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 12, 8.2 pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset //
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 84, 31.1 piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam /
GarPur, 1, 89, 15.2 śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ //
GarPur, 1, 89, 29.2 pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu //
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 107, 38.2 pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati //
GarPur, 1, 162, 2.2 dhamanīrdaśamīḥ prāpya vyāpnuvansakalāṃ tanum //
GarPur, 1, 166, 21.2 vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ //
GarPur, 1, 167, 46.2 apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam //
Gītagovinda
GītGov, 2, 19.2 cakitavilokitasakaladiśā ratirabhasarasena hasantam //
GītGov, 2, 25.2 śramajalasakalakalevarayā varamadanamadāt atilolam //
GītGov, 7, 67.1 sakalabhuvanajanavarataruṇena /
GītGov, 9, 8.2 vihasati yuvatisabhā tava sakalā //
Hitopadeśa
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Kathāsaritsāgara
KSS, 1, 4, 135.2 bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ //
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
KSS, 1, 7, 95.1 tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
KSS, 2, 2, 188.2 ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam //
KSS, 2, 4, 25.2 paurāḥ sambhūya sakalāścakrurmaraṇaniścayam //
KSS, 2, 5, 194.1 ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
KSS, 3, 1, 53.1 prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
KSS, 4, 1, 113.2 asmannivāsaḥ sakalo 'pyagrahāro viluṇṭhitaḥ //
KSS, 4, 2, 257.1 evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
KSS, 6, 1, 150.2 vicitravāgurocchrāyamayīśca sakalā diśaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 34.2 pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 53.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
KAM, 1, 201.3 naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham //
Mahācīnatantra
Mahācīnatantra, 7, 12.1 iti stutvā ca sakalam tad vṛttāntam nyavedayan /
Mukundamālā
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
Mātṛkābhedatantra
MBhT, 13, 4.2 tathaiva sakalā vidyā mahāśaṅkhe vaset sadā //
MBhT, 13, 5.1 sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 3.0 svātmaivāyaṃ vasati sakalaprāṇinām īśvaro'ntaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 1.0 citaḥ sakalātmānaḥ ādigrahaṇād acito malakarmamāyātatkāryāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
Narmamālā
KṣNarm, 1, 16.2 sadā sakalamāyasya tasya sarvārthasiddhidā //
KṣNarm, 2, 97.2 baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
Rasahṛdayatantra
RHT, 1, 8.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RHT, 1, 9.2 bhogāḥ santi śarīre tadanityamaho vṛthā sakalam //
RHT, 2, 11.1 tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 2, 13.1 athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 5, 40.2 ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //
RHT, 6, 5.2 tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //
RHT, 6, 7.1 yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 16, 36.2 tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam //
RHT, 18, 67.2 evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //
RHT, 19, 4.1 tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam /
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
RHT, 19, 63.2 khegamanena ca nityaṃ saṃcarate sakalabhuvaneṣu //
RHT, 19, 79.1 yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā /
Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
RMañj, 2, 32.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
RMañj, 4, 32.2 sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //
RMañj, 6, 233.1 rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /
Rasaprakāśasudhākara
RPSudh, 1, 2.2 sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //
RPSudh, 1, 4.1 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
RPSudh, 3, 8.2 pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //
RPSudh, 3, 13.3 sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //
RPSudh, 3, 21.2 sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 3, 41.2 bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 6, 45.1 vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /
RPSudh, 7, 67.2 adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //
RPSudh, 8, 5.2 yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt //
RPSudh, 8, 13.1 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi /
Rasaratnasamuccaya
RRS, 1, 37.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
RRS, 1, 50.2 vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam //
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 54.1 āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RRS, 2, 72.2 nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 3, 39.1 vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 5, 101.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RRS, 5, 121.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
RRS, 12, 122.2 drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān //
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
RRS, 15, 86.2 ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā //
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 10, 1.2 yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //
RRĀ, V.kh., 16, 121.2 dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //
RRĀ, V.kh., 17, 38.2 tadvāpena dravetsattvaṃ lohāni sakalāni ca //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 3, 73.2 atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 4, 10.2 sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
Rasendracūḍāmaṇi
RCūM, 5, 76.2 karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 10, 70.2 nihanti sakalānrogāndustarānanyabheṣajaiḥ //
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 11, 27.2 vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 13, 7.2 nihanti sakalān rogān jarāpalitasaṃyutān //
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 13, 56.1 nihanti sakalānrogānguñjāmātraṃ niṣevitam /
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 14, 109.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //
RCūM, 14, 119.2 nihanti sakalānrogāṃstattaddoṣasamudbhavān //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 46.2 hinasti sakalān rogān saptavāreṇa rogiṇam //
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
RCūM, 16, 55.2 sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //
Rasendrasārasaṃgraha
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
RSS, 1, 64.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
Rasārṇava
RArṇ, 2, 66.2 dvātriṃśārṇena manunā pūjayet sakalaṃ śivam //
RArṇ, 6, 20.2 drāvayedgaganaṃ devi lohāni sakalāni ca //
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 10, 5.2 nāśayet sakalān rogān valīpalitameva saḥ //
RArṇ, 11, 22.1 anena sakalaṃ devi cāraṇāvastu bhāvayet /
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 16, 83.1 nāśayet sakalān rogān palaikena na saṃśayaḥ /
Rājanighaṇṭu
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 15.2 kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim //
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, 12, 156.1 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
RājNigh, 13, 109.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
RājNigh, Pānīyādivarga, 21.2 sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham //
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 108.2 jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate //
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Rogādivarga, 89.2 paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ //
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
Skandapurāṇa
SkPur, 1, 19.2 sakalāvāptavidyaistu caturvaktramivāvṛtam //
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 1, 81.2 akalau sakalaśceti śivasyaiva vibhūtayaḥ //
TĀ, 1, 102.2 nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam //
TĀ, 3, 211.1 pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale /
TĀ, 3, 218.1 tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ /
TĀ, 6, 70.2 sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā //
TĀ, 8, 225.1 tato 'pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ /
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
TĀ, 8, 367.2 pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ //
TĀ, 8, 369.2 sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam //
TĀ, 8, 370.1 kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam /
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 451.2 vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam //
TĀ, 16, 154.1 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
TĀ, 16, 191.1 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 17, 78.2 tataḥ prāguktasakalaprameyaṃ paricintayan //
TĀ, 17, 82.1 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
TĀ, 17, 90.1 tatra kumbhakamāsthāya dhyāyansakalaniṣkalam /
TĀ, 17, 116.2 dvyātmayā sakalānte tu niṣkale parayaiva tu //
TĀ, 17, 117.1 īśānte ca pivanyādi sakalānte 'ṅgapañcakam /
TĀ, 19, 24.2 vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām //
TĀ, 19, 30.2 niḥsārayanyathābhīṣṭe sakale niṣkale dvaye //
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
Ānandakanda
ĀK, 1, 2, 137.1 rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye /
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 138.1 bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām /
ĀK, 1, 4, 177.2 rasāyane ca bhaiṣajye śreṣṭhaṃ sakalakarmaṇi //
ĀK, 1, 4, 204.1 kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt /
ĀK, 1, 4, 503.1 khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu /
ĀK, 1, 15, 216.2 naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ //
ĀK, 1, 16, 124.2 oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
ĀK, 1, 19, 184.1 bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
ĀK, 1, 20, 11.1 rasāyanaṃ ca sakalamākhyātuṃ ca savistaram /
ĀK, 1, 23, 20.2 pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ //
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 614.1 saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet /
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 8, 193.2 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /
Āryāsaptaśatī
Āsapt, 1, 39.1 sakalakalāḥ kalpayituṃ prabhuḥ prabandhasya kumudabandhoś ca /
Āsapt, 2, 18.1 alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk /
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 499.1 vījayator anyonyaṃ yūnor viyutāni sakalagātrāṇi /
Āsapt, 2, 550.1 śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ /
Āsapt, 2, 592.1 sakalakaṭakaikamaṇḍani kaṭhinībhūtāśaye śikharadanti /
Āsapt, 2, 627.1 sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā /
Āsapt, 2, 651.1 sakalaguṇaikaniketana dānavavāsena gharaṇiruharājaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 20, 13, 3.0 kevalaṃ vaikārikamiti sakalavikārakārakam //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 3, 8.0 iha ca manuṣyasyaivādhikṛtatve 'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 133.2, 1.0 idānīṃ sakalakāraṇavyāpakaṃ yogaṃ vyutpādayitum aindriyakaṃ mānasaṃ ca sparśaṃ darśayitum āha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 154.2, 1.0 caramasaṃnyāsa iti paścādbhāvisakalakarmasaṃnyāse //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
ĀVDīp zu Ca, Cik., 2, 1, 49, 1.0 niśītyanena sakalaniśāmaithune 'pīti darśayati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 17.2 prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi //
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
ŚivaPur, Dharmasaṃhitā, 4, 38.1 utsādya dharmmān sakalān pramatto jitvāhave so'pi surān samastān /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 7.0 nirastasakalopāyo nimajjati yathāsukham //
ŚSūtraV zu ŚSūtra, 3, 36.1, 2.0 kalādivalitabhrāntasakalādyucitātmanaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairyo mitasakalavibhāgas tasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 16.0 etatsakalaṃ cūrṇībhūtaṃ kṛtvā indravāruṇikāmūlarasena mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.1 tena sakalasphoṭāḥ saghanaṃ pralepitāḥ kāryā iti bhāvaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 4.0 saṃskāritasūtam etatsakalaṃ samamātraṃ mardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 4.0 viṣamuṣṭiḥ kucelāśabdavācyaḥ sa ca sakaladravyaparimāṇena sāmyo yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 6.0 etatsakalaṃ samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 10.0 tatsakalaṃ dinaikam ekadinaṃ saṃmardya paścādbhūdharayantre paced ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairvā mitasakalavibhāgastasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 1, 6.1 śabdārthāvagame bhajanti sakalā devā sadā mūkatāṃ manye kiṃtu viśanti pāram paraṃ duṣpāraśāstrāmbudheḥ /
ACint, 1, 29.1 śuṣkaṃ navīnaṃ sakaleṣu yojyam dravyaṃ tathārdraṃ dviguṇaṃ prayojyam /
ACint, 2, 16.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilarogavāhakaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 198.1 pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /
Gheraṇḍasaṃhitā
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
GherS, 3, 48.2 tathāpi sakalā siddhis tasya bhavati niścitam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 45.2 sadā pāparatir yatra tatra syuḥ sakalā rujaḥ //
GokPurS, 6, 55.2 yogin praśāsataḥ pṛthvīṃ dharmeṇa sakalāḥ prajāḥ //
GokPurS, 6, 65.2 samprāpya sakalāṃ pṛthvīṃ pālayāmāsa pūrvavat //
Haribhaktivilāsa
HBhVil, 1, 161.14 sakalaṃ paraṃ brahmaiva tat /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 187.1 mohayet sakalaṃ so 'pi mārayet sakalān ripūn /
HBhVil, 1, 187.1 mohayet sakalaṃ so 'pi mārayet sakalān ripūn /
HBhVil, 3, 24.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 172.2 parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane //
HBhVil, 4, 52.2 tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate //
HBhVil, 5, 118.1 tatrādau sakale nyasej jīvaprāṇau kalevare /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 194.2 dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām //
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.2 harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram //
HYP, Dvitīya upadeśaḥ, 28.1 vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 2, 8.2, 9.1 tasminnadhordhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 16, 37.1, 3.0 punaryāvatsakalaṃ samastaṃ nāgaṃ pronmīlayenniḥśeṣaṃ kuryādityabhiprāyaḥ //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 64.2, 7.0 punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ //
MuA zu RHT, 19, 79.2, 8.0 kiṃviśiṣṭā rasavidyā sakalamaṅgalādhārā sakalāni ca tāni maṅgalāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā //
MuA zu RHT, 19, 79.2, 8.0 kiṃviśiṣṭā rasavidyā sakalamaṅgalādhārā sakalāni ca tāni maṅgalāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Rasakāmadhenu
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
Rasasaṃketakalikā
RSK, 4, 79.2 vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.1 te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam /
SkPur (Rkh), Revākhaṇḍa, 9, 11.1 sakalaṃ yugasāhasraṃ narmadeyaṃ vijānatī /
SkPur (Rkh), Revākhaṇḍa, 9, 20.1 vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 40.2 prodyatkilakilārāvā dadāha sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 15, 5.2 trailokyametatsakalaṃ vipradagdhaṃ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 17, 14.2 śuṣkaṃ pūrvamanāvṛṣṭyā sakalākulabhūtalam //
SkPur (Rkh), Revākhaṇḍa, 26, 31.1 trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 28, 89.1 jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana /
SkPur (Rkh), Revākhaṇḍa, 28, 90.2 jaya dagdhatripura viśvasattva jaya sakalaśāstraparamārthatattva //
SkPur (Rkh), Revākhaṇḍa, 39, 5.2 utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 41, 24.2 ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 67, 16.1 kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm /
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 19.2 jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 38.2 bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 24.2 bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 191, 16.2 yathaiva te mahārāja dahanti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 11.2 samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca //
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 229, 23.1 lekhāpayitvā sakalaṃ narmadācaritaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 232, 44.2 narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 50.1 lekhayitvā ca sakalaṃ revācaritamuttamam /
Sātvatatantra
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.2 śukaḥ sakaladharmajñaḥ parīkṣinnṛpasatkṛtaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 64.1 uoṃ aiṃ kapālinī drāṃ drīṃ klāṃ klīṃ klūṃ klaiṃ klauṃ klaḥ haṃsaḥ so 'haṃ sakalahrīṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 169.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
YRā, Dh., 210.2 pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak //
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 258.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt //