Occurrences

Amaruśataka
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Viṣṇupurāṇa
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 35.1 siṃhaśatrur avocat taṃ śivaṃ naḥ sakale kule /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 7, 5.0 atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 14.3 marīceḥ sakale 'pyasmin trailokye nānyathā vadet //
Tantrāloka
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 19, 30.2 niḥsārayanyathābhīṣṭe sakale niṣkale dvaye //
Haribhaktivilāsa
HBhVil, 5, 118.1 tatrādau sakale nyasej jīvaprāṇau kalevare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //