Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Lalitavistara
LalVis, 2, 14.2 kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva //
Mahābhārata
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 51, 2.4 dvijātivaryaṃ sakalārthasiddhaye /
MBh, 1, 200, 9.39 sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ /
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
Rāmāyaṇa
Rām, Ki, 13, 21.1 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 39.2 guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ //
Bhallaṭaśataka
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ //
Bodhicaryāvatāra
BoCA, 1, 33.2 gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam //
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 100.2 ambhodānām iva vyāpta sakalāśānabhastalam //
BKŚS, 20, 280.1 chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ /
BKŚS, 21, 47.2 malladaṇḍakaniḥsārān utprekṣe sakalāgamān //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 72.1 bālakena sattvasampannatayā sakalakleśasahenābhāvi /
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 2.3 tadasya sakalakleśasahasya rājavāhanasya digvijayaprayāṇaṃ kriyatām iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 6, 158.1 pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 95.0 adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Kir, 12, 34.1 dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ /
Kāmasūtra
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
Liṅgapurāṇa
LiPur, 1, 28, 2.1 tasyopari mahādevaṃ niṣkalaṃ sakalākṛtim /
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 70, 16.1 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt /
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 75, 1.2 niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ /
LiPur, 1, 75, 31.1 niṣkalaṃ prathamaṃ caikaṃ tataḥ sakalaniṣkalam /
LiPur, 1, 75, 32.1 arcayanti muhuḥ kecitsadā sakalaniṣkalam /
LiPur, 1, 76, 41.1 pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam /
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 92, 32.1 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ /
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 98, 88.1 janmādhipo mahādevaḥ sakalāgamapāragaḥ /
LiPur, 2, 24, 35.1 sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 54, 31.2 kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām //
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 100, 32.3 lokeṣvānandajananī sakalāmarapūjitā //
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 138, 51.2 hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti //
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 27, 3.0 tasmāt sakaletarānugrāhakānādiśaktir vidyate //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
Tantrākhyāyikā
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 76.1 ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 13, 67.2 arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ /
ViPur, 1, 20, 9.3 vyaktāvyaktakalātīta sakaleśa nirañjana //
ViPur, 1, 20, 39.1 prahlādaṃ sakalāpatsu yathā rakṣitavān hariḥ /
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 59.1 diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 152.1 sakalayādavasamakṣaṃ cākrūram āha //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 5, 1, 50.1 sakalāvaraṇātīta nirālambanabhāvana /
ViPur, 5, 17, 17.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 32, 12.1 tataḥ sakalacittajñā gaurī tāmāha bhāminīm /
ViPur, 6, 8, 60.2 jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya //
Śatakatraya
ŚTr, 2, 35.1 asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad vā nanu sakaladoṣāspadam iti /
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 8.1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 4, 18, 12.2 vatsaṃ kṛtvā manuṃ pāṇāvaduhatsakalauṣadhīḥ //
BhāgPur, 8, 8, 12.1 ābhiṣecanikā bhūmirāharat sakalauṣadhīḥ /
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
Bhāratamañjarī
BhāMañj, 5, 321.1 tataḥ sakalabhūpāladhavaloṣṇīṣahāsinīm /
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 43.1 āyuṣpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagaṇāpahārī /
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
GarPur, 1, 89, 29.2 pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu //
Gītagovinda
GītGov, 2, 19.2 cakitavilokitasakaladiśā ratirabhasarasena hasantam //
GītGov, 2, 25.2 śramajalasakalakalevarayā varamadanamadāt atilolam //
GītGov, 7, 67.1 sakalabhuvanajanavarataruṇena /
Hitopadeśa
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Kathāsaritsāgara
KSS, 1, 4, 135.2 bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ //
KSS, 2, 5, 194.1 ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
KSS, 4, 2, 257.1 evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 53.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 3.0 svātmaivāyaṃ vasati sakalaprāṇinām īśvaro'ntaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 1.0 citaḥ sakalātmānaḥ ādigrahaṇād acito malakarmamāyātatkāryāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
Narmamālā
KṣNarm, 1, 16.2 sadā sakalamāyasya tasya sarvārthasiddhidā //
Rasahṛdayatantra
RHT, 1, 8.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RHT, 2, 11.1 tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 2, 13.1 athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
RHT, 19, 63.2 khegamanena ca nityaṃ saṃcarate sakalabhuvaneṣu //
RHT, 19, 79.1 yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā /
Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 2, 32.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
RMañj, 4, 32.2 sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //
Rasaprakāśasudhākara
RPSudh, 1, 2.2 sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //
RPSudh, 1, 4.1 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
RPSudh, 3, 8.2 pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //
RPSudh, 3, 13.3 sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //
RPSudh, 3, 21.2 sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 3, 41.2 bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //
RPSudh, 8, 5.2 yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt //
Rasaratnasamuccaya
RRS, 1, 37.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RRS, 1, 50.2 vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam //
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 54.1 āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 10, 1.2 yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 3, 73.2 atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 4, 10.2 sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //
Rasendracūḍāmaṇi
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 64.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
Rasārṇava
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
Rājanighaṇṭu
RājNigh, Gr., 15.2 kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim //
RājNigh, 13, 109.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
RājNigh, Pānīyādivarga, 21.2 sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham //
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Rogādivarga, 89.2 paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ //
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
Skandapurāṇa
SkPur, 1, 19.2 sakalāvāptavidyaistu caturvaktramivāvṛtam //
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 6, 70.2 sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā //
TĀ, 8, 225.1 tato 'pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ /
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
TĀ, 8, 367.2 pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ //
TĀ, 8, 369.2 sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam //
TĀ, 8, 370.1 kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam /
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 16, 154.1 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
TĀ, 16, 191.1 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
TĀ, 17, 78.2 tataḥ prāguktasakalaprameyaṃ paricintayan //
TĀ, 17, 82.1 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
TĀ, 17, 90.1 tatra kumbhakamāsthāya dhyāyansakalaniṣkalam /
TĀ, 17, 116.2 dvyātmayā sakalānte tu niṣkale parayaiva tu //
TĀ, 17, 117.1 īśānte ca pivanyādi sakalānte 'ṅgapañcakam /
Ānandakanda
ĀK, 1, 4, 177.2 rasāyane ca bhaiṣajye śreṣṭhaṃ sakalakarmaṇi //
ĀK, 1, 4, 503.1 khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu /
ĀK, 1, 16, 124.2 oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 8, 193.2 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /
Āryāsaptaśatī
Āsapt, 1, 39.1 sakalakalāḥ kalpayituṃ prabhuḥ prabandhasya kumudabandhoś ca /
Āsapt, 2, 18.1 alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk /
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 499.1 vījayator anyonyaṃ yūnor viyutāni sakalagātrāṇi /
Āsapt, 2, 550.1 śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ /
Āsapt, 2, 592.1 sakalakaṭakaikamaṇḍani kaṭhinībhūtāśaye śikharadanti /
Āsapt, 2, 627.1 sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā /
Āsapt, 2, 651.1 sakalaguṇaikaniketana dānavavāsena gharaṇiruharājaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 20, 13, 3.0 kevalaṃ vaikārikamiti sakalavikārakārakam //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 3, 8.0 iha ca manuṣyasyaivādhikṛtatve 'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 133.2, 1.0 idānīṃ sakalakāraṇavyāpakaṃ yogaṃ vyutpādayitum aindriyakaṃ mānasaṃ ca sparśaṃ darśayitum āha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 154.2, 1.0 caramasaṃnyāsa iti paścādbhāvisakalakarmasaṃnyāse //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
ĀVDīp zu Ca, Cik., 2, 1, 49, 1.0 niśītyanena sakalaniśāmaithune 'pīti darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 7.0 nirastasakalopāyo nimajjati yathāsukham //
ŚSūtraV zu ŚSūtra, 3, 36.1, 2.0 kalādivalitabhrāntasakalādyucitātmanaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairyo mitasakalavibhāgas tasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.1 tena sakalasphoṭāḥ saghanaṃ pralepitāḥ kāryā iti bhāvaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 4.0 viṣamuṣṭiḥ kucelāśabdavācyaḥ sa ca sakaladravyaparimāṇena sāmyo yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairvā mitasakalavibhāgastasya madhye nidhāya /
Abhinavacintāmaṇi
ACint, 2, 16.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilarogavāhakaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 198.1 pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /
Gheraṇḍasaṃhitā
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
Haribhaktivilāsa
HBhVil, 3, 24.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 194.2 dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām //
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.2 harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram //
HYP, Dvitīya upadeśaḥ, 28.1 vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ /
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 2, 8.2, 9.1 tasminnadhordhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 64.2, 7.0 punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ //
MuA zu RHT, 19, 79.2, 8.0 kiṃviśiṣṭā rasavidyā sakalamaṅgalādhārā sakalāni ca tāni maṅgalāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
Rasasaṃketakalikā
RSK, 4, 79.2 vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, 17, 14.2 śuṣkaṃ pūrvamanāvṛṣṭyā sakalākulabhūtalam //
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 28, 89.1 jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana /
SkPur (Rkh), Revākhaṇḍa, 28, 90.2 jaya dagdhatripura viśvasattva jaya sakalaśāstraparamārthatattva //
Sātvatatantra
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 64.1 uoṃ aiṃ kapālinī drāṃ drīṃ klāṃ klīṃ klūṃ klaiṃ klauṃ klaḥ haṃsaḥ so 'haṃ sakalahrīṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 169.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //