Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Gītagovinda
Kṛṣiparāśara
Mātṛkābhedatantra
Tantrāloka
Gheraṇḍasaṃhitā

Avadānaśataka
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
Mahābhārata
MBh, 1, 195, 9.2 tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ //
MBh, 1, 214, 12.2 rājate sakalā pṛthvī pāṇḍavena balīyasā /
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 12, 59, 106.1 taṃ daṇḍanītiḥ sakalā śritā rājannarottamam /
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
Manusmṛti
ManuS, 11, 201.2 homāś ca sakalā nityam apāṅktyānāṃ viśodhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 80.1 tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā /
BKŚS, 22, 144.1 vadhūvaram atha draṣṭuṃ sakalā sakutūhalā /
BKŚS, 24, 72.2 sa yasya kiṃkaras tasya kiṃkarā sakalā purī //
Kūrmapurāṇa
KūPur, 1, 11, 85.2 saṃsārayoniḥ sakalā sarvaśaktisamudbhavā //
KūPur, 1, 11, 144.2 bhaginī bhagavatpatnī sakalā kālakāriṇī //
Matsyapurāṇa
MPur, 147, 22.1 cacāla sakalā pṛthvī samudrāśca cakampire /
Viṣṇupurāṇa
ViPur, 1, 15, 145.2 cacāla sakalā yasya pāśabaddhasya dhīmataḥ //
ViPur, 2, 5, 22.1 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 5, 38, 56.1 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā /
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
Bhāratamañjarī
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
Gītagovinda
GītGov, 9, 8.2 vihasati yuvatisabhā tava sakalā //
Kṛṣiparāśara
KṛṣiPar, 1, 34.2 pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī //
Mātṛkābhedatantra
MBhT, 13, 4.2 tathaiva sakalā vidyā mahāśaṅkhe vaset sadā //
Tantrāloka
TĀ, 8, 451.2 vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam //
Gheraṇḍasaṃhitā
GherS, 3, 48.2 tathāpi sakalā siddhis tasya bhavati niścitam //