Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 13, 67.4 tasmiñjite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam //
MBh, 2, 41, 31.2 kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam //
MBh, 3, 33, 46.2 yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā //
MBh, 9, 3, 37.2 kṛtaṃ tat sakalaṃ tena bhūyaścaiva kariṣyati //
MBh, 12, 50, 34.2 dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam //
MBh, 12, 59, 81.2 sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca //
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 13, 86, 8.2 ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho //
Rāmāyaṇa
Rām, Su, 14, 14.2 trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām //
Rām, Yu, 103, 13.2 tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt //
Rām, Utt, 52, 12.1 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam /
Bodhicaryāvatāra
BoCA, 9, 51.1 ekenāgamyamānena sakalaṃ yadi doṣavat /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 72.2 vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam //
BKŚS, 18, 303.2 sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā //
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
Divyāvadāna
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Kirātārjunīya
Kir, 13, 54.2 prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā //
Kātyāyanasmṛti
KātySmṛ, 1, 397.1 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
KātySmṛ, 1, 839.1 sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.2 na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 48.1 brahmāṇḍametat sakalaṃ saptalokatalānvitam /
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 74.2 kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat //
KūPur, 1, 16, 33.1 yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
Liṅgapurāṇa
LiPur, 1, 74, 30.2 sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam //
LiPur, 1, 75, 31.2 tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ //
LiPur, 1, 86, 59.2 ahameva jagatsarvaṃ mayyeva sakalaṃ jagat //
LiPur, 1, 86, 95.1 so'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam /
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 96, 28.1 matprasādena sakalaṃ samaryādaṃ pravartate /
LiPur, 1, 97, 23.1 dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram /
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
Matsyapurāṇa
MPur, 61, 49.1 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa /
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 135, 34.2 dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau //
Sūryasiddhānta
SūrSiddh, 2, 44.2 madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca //
Viṣṇupurāṇa
ViPur, 1, 9, 120.1 tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam /
ViPur, 1, 14, 36.1 yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam /
ViPur, 1, 19, 32.1 etaccānyacca sakalam adhītaṃ bhavatā yathā /
ViPur, 1, 19, 34.2 mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ /
ViPur, 3, 17, 34.1 sakalamidamajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
Viṣṇusmṛti
ViSmṛ, 86, 19.2 jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatiṣṭhati //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
Devīkālottarāgama
DevīĀgama, 1, 13.1 asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam /
Garuḍapurāṇa
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 167, 46.2 apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam //
Hitopadeśa
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Kathāsaritsāgara
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
Narmamālā
KṣNarm, 2, 97.2 baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
Rasahṛdayatantra
RHT, 1, 9.2 bhogāḥ santi śarīre tadanityamaho vṛthā sakalam //
RHT, 6, 5.2 tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 16, 36.2 tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam //
Rasaratnasamuccaya
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
Rasendracintāmaṇi
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
Rasendracūḍāmaṇi
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
Rājanighaṇṭu
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, Kṣīrādivarga, 108.2 jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate //
Tantrāloka
TĀ, 1, 102.2 nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam //
TĀ, 3, 211.1 pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale /
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
Ānandakanda
ĀK, 1, 2, 137.1 rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye /
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 138.1 bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām /
ĀK, 1, 19, 184.1 bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 6.0 etatsakalaṃ samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Haribhaktivilāsa
HBhVil, 1, 161.14 sakalaṃ paraṃ brahmaiva tat /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 4, 52.2 tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate //
Kokilasaṃdeśa
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 16, 37.1, 3.0 punaryāvatsakalaṃ samastaṃ nāgaṃ pronmīlayenniḥśeṣaṃ kuryādityabhiprāyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 20.1 vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram /
SkPur (Rkh), Revākhaṇḍa, 15, 5.2 trailokyametatsakalaṃ vipradagdhaṃ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 24.2 bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //