Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 208.2 phullotpalavanānīva yaddṛśā kakubho babhuḥ //
BhāMañj, 1, 266.2 samarpyamāṇaṃ sudṛśā nāgrahīdbhrakuṭīmukhaḥ //
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 389.2 tasyā vālānilādhūto vicacāla mṛgīdṛśaḥ //
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 762.1 dṛśā kapiśayan āśā vidyutpuñjapiśaṅgayā /
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 969.1 dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ /
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 1, 1057.2 likhitā iva bhūpālāḥ kṛṣṇānyastadṛśo babhuḥ //
BhāMañj, 1, 1127.1 kautukāttadathānviṣya sahasrākṣo mṛgīdṛśam /
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 1, 1144.2 ityuktvāsmai dadau vyāsaḥ kṣaṇaṃ dhyānamayīṃ dṛśam //
BhāMañj, 1, 1247.1 iti tasyā mṛgadṛśaḥ śrutvā praṇayivatsalaḥ /
BhāMañj, 1, 1281.2 kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ //
BhāMañj, 1, 1305.1 snehavisphāritadṛśaḥ pāñcālyāḥ keśavasvasā /
BhāMañj, 5, 99.2 iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe //
BhāMañj, 5, 168.1 na giro marmabhedinyaḥ sabhrūbhaṅgāśca no dṛśaḥ /
BhāMañj, 5, 339.1 lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ /
BhāMañj, 5, 352.1 bandhubhogo vibhūtīnāṃ priyabhogo mṛgīdṛśām /
BhāMañj, 5, 408.2 vakṣo vilokya rādheyaṃ tiryaksaṃbhāvayandṛśā //
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 6, 399.1 praṇatāndṛktribhāgena bhūmipālānvilokayan /
BhāMañj, 7, 534.2 dṛśaiva kopāruṇayā tasya dāhamivākarot //
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 143.1 etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 11, 49.1 nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ /
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 244.2 sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva //
BhāMañj, 13, 656.2 prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau //
BhāMañj, 13, 1182.1 snānakelīratā loladṛśastridaśayoṣitaḥ /
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 13, 1494.2 niṣādānavadatpaśyandṛśānugrahavāñchayā //
BhāMañj, 13, 1547.2 nāsiketābhidhaḥ prāṇāṃstatyājābhihato dṛśā //
BhāMañj, 13, 1727.2 dagdhaṃ vanaṃ mahatpaścāttenaivāpyāyitaṃ dṛśā //
BhāMañj, 13, 1732.2 smerapuṣpalatāvṛkṣaṃ dṛśā śītāṃśuśekharaḥ //
BhāMañj, 13, 1735.1 tataḥ śaśāṅkacūḍena pṛṣṭā devī mṛgīdṛśām /
BhāMañj, 13, 1754.2 bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca //
BhāMañj, 13, 1783.1 lalitadalasarojaproccaṭajjīvahaṃso dṛśamatiśaśisūryāṃ bhrūvibhāge niveśya /
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //