Occurrences

Ṛgveda
Mahābhārata
Kirātārjunīya
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya

Ṛgveda
ṚV, 2, 24, 4.2 tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam //
ṚV, 9, 13, 9.1 apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ /
Mahābhārata
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
Kirātārjunīya
Kir, 12, 18.2 śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire //
Kūrmapurāṇa
KūPur, 2, 11, 113.1 ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 42.2 mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ nemur nirīkṣya na vitṛptadṛśo mudā kaiḥ //
BhāgPur, 3, 16, 10.2 drakṣyanty aghakṣatadṛśo hy ahimanyavas tān gṛdhrā ruṣā mama kuṣanty adhidaṇḍanetuḥ //
Bhāratamañjarī
BhāMañj, 1, 1057.2 likhitā iva bhūpālāḥ kṛṣṇānyastadṛśo babhuḥ //
BhāMañj, 5, 339.1 lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ /
Rasaratnasamuccaya
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /