Occurrences

Jaiminīyabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Bhāratamañjarī

Jaiminīyabrāhmaṇa
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
Ṛgveda
ṚV, 3, 2, 14.1 śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 5, 26, 2.1 taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam /
ṚV, 7, 32, 22.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ //
ṚV, 9, 65, 11.1 taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 41.1 aprasannadṛśaṃ dīnavadanaṃ śuṣkatālukam /
Kirātārjunīya
Kir, 12, 14.2 rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ //
Bhāratamañjarī
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //