Occurrences

Carakasaṃhitā
Yogasūtra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Saṃvitsiddhi
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Kaiyadevanighaṇṭu

Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Śār., 7, 13.0 etāvaddṛśyaṃ śakyamapi nirdeṣṭum //
Ca, Śār., 7, 14.3 etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ tarkyamataḥ param /
Yogasūtra
YS, 2, 17.1 draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 17.2 kathaṃ dṛśyaṃ vibhāvaḥ kathaṃ kathaṃ bhūmiṣu vartate //
LAS, 2, 20.2 kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyānnivartate //
LAS, 2, 20.2 kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyānnivartate //
LAS, 2, 67.1 svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham /
LAS, 2, 86.1 asatsadakriyā kena kathaṃ dṛśyaṃ nivartate /
LAS, 2, 108.2 vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ //
LAS, 2, 127.17 dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 7.0 draṣṭā darśanaṃ dṛśyam iti //
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 171.1 pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 25.2 tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ //
BhāgPur, 3, 5, 24.1 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
BhāgPur, 3, 32, 26.2 dṛśyādibhiḥ pṛthag bhāvair bhagavān eka īyate //
BhāgPur, 4, 1, 56.2 dṛśyād adabhrakaruṇena vilokanena yacchrīniketam amalaṃ kṣipatāravindam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 8.0 pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt //
Rājanighaṇṭu
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 10.1 vyaktaṃ sthūlam dṛśyam ityarthaḥ //
Tantrāloka
TĀ, 5, 93.2 śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 53.1 anyad vitunnakaṃ dṛśyaṃ kiṭibhaṃ hematārakam /