Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 24.0 api ca valabhyādīnāṃ pakṣāntarbhāve dṛṣṭāntābhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 5.0 dṛṣṭāntaś cānupapannaḥ sādhyadharmāsiddhatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 16.0 īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.1 tathā siddhe ca dṛṣṭānte bhaveddhetor viruddhatā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //