Occurrences

Cakra (?) on Suśr
Vasiṣṭhadharmasūtra
Arthaśāstra
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Vaiśeṣikasūtra
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Acintyastava
Ayurvedarasāyana
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Mugdhāvabodhinī
Tarkasaṃgraha

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 8.0 atra dṛṣṭāntamāha yathetyādi //
Vasiṣṭhadharmasūtra
VasDhS, 19, 10.1 āgamād dṛṣṭāntācca //
Arthaśāstra
ArthaŚ, 2, 10, 9.1 arthapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadṛṣṭāntair arthopavarṇanāśrāntapadateti paripūrṇatā //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 9.1 nirvikalpam anantaṃ ca hetudṛṣṭāntavarjitam /
Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 31.1 atha sthāpanā sthāpanā nāma tasyā eva pratijñāyā hetudṛṣṭāntopanayanigamanaiḥ sthāpanā /
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Mahābhārata
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 5, 173, 18.1 sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ /
MBh, 12, 36, 32.2 brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ //
MBh, 12, 37, 13.1 krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ /
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 64, 8.2 rājānaḥ paryupātiṣṭhan dṛṣṭāntavacane sthitāḥ //
MBh, 13, 47, 8.2 brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 47.3 tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 51.2 dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
Mūlamadhyamakārikāḥ
MMadhKār, 3, 3.1 na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye /
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 1, 25.0 laukikaparīkṣakāṇāṃ yasmin arthe buddhisāmyaṃ so dṛṣṭāntaḥ //
NyāSū, 1, 1, 36.0 sādhyasādharmyāt taddharmabhāvī dṛṣṭāntaḥ udāharaṇam //
NyāSū, 2, 2, 43.0 dvividhasyāpi hetoḥ abhāvāt asādhanaṃ dṛṣṭāntaḥ //
NyāSū, 3, 1, 11.0 dṛṣṭāntavirodhāt apratiṣedhaḥ //
NyāSū, 5, 1, 5.0 sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarṣāpakarṣavarṇyavikalpasādhyasamāḥ //
NyāSū, 5, 1, 7.0 sādhyātideśācca dṛṣṭāntopapatteḥ //
NyāSū, 5, 1, 10.0 dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau //
NyāSū, 5, 1, 12.0 pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ //
NyāSū, 5, 1, 15.0 sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
NyāSū, 5, 2, 2.0 pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ //
Vaiśeṣikasūtra
VaiśSū, 7, 1, 20.1 dṛṣṭāntācca //
Bodhicaryāvatāra
BoCA, 9, 4.2 dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 42.1 pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām /
Kātyāyanasmṛti
KātySmṛ, 1, 948.1 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
Kāvyālaṃkāra
KāvyAl, 4, 2.2 pratijñāhetudṛṣṭāntahīnaṃ duṣṭaṃ ca neṣyate //
KāvyAl, 5, 26.1 sādhyasādhanadharmābhyāṃ siddho dṛṣṭānta ucyate /
KāvyAl, 5, 27.2 khyāpyate yena dṛṣṭāntaḥ sa kilānyairdvidhocyate //
KāvyAl, 5, 55.2 uktasyārthasya dṛṣṭāntaṃ pratibimbanidarśanam //
KāvyAl, 5, 58.1 yatra dṛṣṭāntamātreṇa vyajyete sādhyasādhane /
Laṅkāvatārasūtra
LAS, 2, 69.2 dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 114.2 taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate //
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
Matsyapurāṇa
MPur, 169, 16.2 yājñikairvedadṛṣṭāntairyajñe padmavidhiḥ smṛtaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 1.1 nāyam asti dṛṣṭāntaḥ //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 5.1 tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti //
NyāBh zu NyāSū, 3, 2, 72, 7.1 aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 32.3 ko dṛṣṭāntaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 11.0 cakṣurādivad dṛṣṭāntāt //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 47.0 mṛllohamayaprākārādivad dṛṣṭāntāt //
PABh zu PāśupSūtra, 5, 1.1, 4.0 dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ //
PABh zu PāśupSūtra, 5, 21, 26.0 nṛtyaprasaktacittadṛṣṭāntāt kasmāt //
Saṃvitsiddhi
SaṃSi, 1, 30.2 mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //
SaṃSi, 1, 132.2 santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te //
Suśrutasaṃhitā
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Utt., 65, 36.1 dṛṣṭāntavyaktirnidarśanam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 41.2, 1.3 etena dṛṣṭāntena nyāyena vināviśeṣair aviśeṣaistanmātrair vinā na tiṣṭhati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 1.0 dṛṣṭāntārthaṃ sūtram //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
Viṣṇupurāṇa
ViPur, 2, 16, 13.2 avabodhāya te brahman dṛṣṭānto darśito mayā //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 19.1, 1.2 na cāgnir atra dṛṣṭāntaḥ /
Acintyastava
Acintyastava, 1, 51.1 iti māyādidṛṣṭāntaiḥ sphuṭam uktvā bhiṣagvaraḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 7.0 atra dṛṣṭāntam āha yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati //
Hitopadeśa
Hitop, 2, 101.2 śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate //
Kathāsaritsāgara
KSS, 6, 1, 56.2 nānādṛṣṭāntarasiko bhāratyā sukavir yathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 24.0 api ca valabhyādīnāṃ pakṣāntarbhāve dṛṣṭāntābhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 5.0 dṛṣṭāntaś cānupapannaḥ sādhyadharmāsiddhatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 16.0 īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.1 tathā siddhe ca dṛṣṭānte bhaveddhetor viruddhatā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 14, 17.1, 1.0 dṛṣṭāntam ityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Cik., 29, 12.32, 13.0 dṛṣṭāntamāha śaktiḥ utānye'pi hetvarthaḥ na medaḥparyantānāṃ śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 17.0 aparadṛṣṭāntamāha nimittataśceti dauhṛdetyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 8.0 dṛṣṭānte'pi vyañjanādimadhye kasyacidvāsanātmakatā sthāyivat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 7.0 tataśca dṛṣṭāntatvena pāśakādaya iha varṇyante //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 8.0 atra dṛṣṭāntam āha vyaktāvyaktam ityādi //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 19.0 jñeyaṃ jñātavyaṃ jñeyarūpaṃ ca sadā suṣuptavaditi dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 11.0 rasabhedaṃ dṛṣṭāntena sādhayannāha evam ityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 44.2, 1.0 ātmānaṃ vinā śarīrānutpāde dṛṣṭāntadvayaṃ prameyagauravād āha kṛtaṃ mṛddaṇḍetyādi //
ĀVDīp zu Ca, Śār., 1, 49.2, 4.0 atraiva dṛṣṭāntamāha kartā hītyādi //
ĀVDīp zu Ca, Śār., 1, 97.2, 4.0 atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.5 amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte /
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 2.0 ikṣvādidṛṣṭāntatrayeṇānatiprayatnālpaprayatnamahāprayatnavāhyaśukrān puruṣān yathākramaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 6.0 ārdrapaṭadṛṣṭāntenāśrayānupaghātena śukrasravaṇaṃ darśayati //
Mugdhāvabodhinī
MuA zu RHT, 4, 4.2, 6.0 avidher dṛṣṭāntamāha yathā ajitendriyo lampaṭaḥ pumān mokṣaṃ vāñchati //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 48.9 anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī /
Tarkasaṃgraha, 1, 48.11 atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //