Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 40, 16.1 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam /
Rām, Ay, 3, 12.2 rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam //
Rām, Ay, 16, 57.2 śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan //
Rām, Ay, 37, 27.2 rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate //
Rām, Ay, 46, 78.2 adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī //
Rām, Ay, 87, 26.2 bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt //
Rām, Ār, 7, 15.1 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca /
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 22, 17.1 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ /
Rām, Ār, 49, 1.2 kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ //
Rām, Ār, 53, 8.2 vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ //
Rām, Ār, 64, 11.1 uparudhyanti me prāṇā dṛṣṭir bhramati rāghava /
Rām, Ki, 1, 30.1 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate /
Rām, Ki, 14, 2.1 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ /
Rām, Ki, 14, 11.1 yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate /
Rām, Ki, 16, 12.2 sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā //
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 52, 9.2 sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ //
Rām, Su, 1, 180.2 dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati //
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Su, 16, 8.1 īhāmṛgaiśca vividhair vṛtāṃ dṛṣṭimanoharaiḥ /
Rām, Su, 38, 11.1 ghoro rākṣasarājo 'yaṃ dṛṣṭiśca na sukhā mayi /
Rām, Su, 45, 2.1 sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ /
Rām, Su, 46, 58.1 sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya /
Rām, Su, 56, 36.1 adhobhāgena me dṛṣṭiḥ śocatā pātitā mayā /
Rām, Su, 59, 4.2 hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ //
Rām, Yu, 5, 6.2 tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ //
Rām, Yu, 30, 2.2 dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ //
Rām, Yu, 38, 18.1 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ /
Rām, Yu, 39, 16.2 rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 88, 50.2 dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ //
Rām, Yu, 89, 5.2 sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā /
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Yu, 94, 22.2 tasya rākṣasarājasya kurvan dṛṣṭivilopanam //
Rām, Yu, 113, 1.2 cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat //
Rām, Yu, 113, 14.2 tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca //
Rām, Utt, 88, 9.2 abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī //