Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 40.2 tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ kṛṣiścāpacitis tathā //
LiPur, 1, 6, 15.2 hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ //
LiPur, 1, 16, 30.2 kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī //
LiPur, 1, 31, 46.1 labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam /
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 39, 58.1 ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ /
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 87.1 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai /
LiPur, 1, 70, 307.1 viśiṣṭān harikeśāṃścadṛṣṭighnāṃś ca kapālinaḥ /
LiPur, 1, 80, 17.3 devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ //
LiPur, 1, 80, 27.2 grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ //
LiPur, 1, 86, 62.1 adhodṛṣṭyā vitastyāṃ tu nābhyāmuparitiṣṭhati /
LiPur, 1, 91, 32.1 ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /
LiPur, 1, 98, 158.2 paramārthagurur dṛṣṭir gurur āśritavatsalaḥ //
LiPur, 1, 102, 55.2 tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat //
LiPur, 2, 1, 48.2 lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ //
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 50, 22.1 daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ /