Occurrences

Aitareyopaniṣad
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.5 na dṛṣṭer draṣṭāraṃ paśyeḥ /
BĀU, 4, 3, 23.2 na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvāt /
BĀU, 5, 15, 1.2 tat tvam pūṣann apāvṛṇu satyadharmāya dṛṣṭaye /
Chāndogyopaniṣad
ChU, 3, 13, 7.2 tasyaiṣā dṛṣṭiḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 17.0 tasyaiṣaiva dṛṣṭiḥ //
ŚāṅkhĀ, 11, 3, 1.0 athāyaṃ puruṣaḥ praiṣyan purā saṃvatsarāt saṃvatsarasya dṛṣṭīḥ paśyati //
Arthaśāstra
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
Aṣṭasāhasrikā
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 7.3 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.5 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.4 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 7, 1.10 sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā /
Buddhacarita
BCar, 1, 54.2 sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca //
BCar, 3, 27.2 uvāca saṃgrāhakam āgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ //
BCar, 3, 40.2 dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva //
BCar, 4, 6.2 anyonyaṃ dṛṣṭibhirhatvā śanaiśca viniśaśvasuḥ //
BCar, 4, 7.1 evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam /
BCar, 8, 74.2 nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ //
BCar, 10, 7.2 taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ //
BCar, 13, 37.1 kaścittato roṣavivṛttadṛṣṭistasmai gadām udyamayāṃcakāra /
Carakasaṃhitā
Ca, Sū., 5, 16.2 tataḥ śleṣmaharaṃ karma hitaṃ dṛṣṭeḥ prasādanam //
Ca, Sū., 5, 17.2 virekadurbalā dṛṣṭirādityaṃ prāpya sīdati //
Ca, Sū., 5, 20.1 dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat /
Ca, Sū., 5, 91.2 dṛṣṭiḥ prasādaṃ labhate mārutaścopaśāmyati //
Ca, Sū., 9, 22.1 vidyā matiḥ karmadṛṣṭirabhyāsaḥ siddhirāśrayaḥ /
Ca, Sū., 14, 10.1 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 30, 85.2 śāstraṃ dṛṣṭipraṇaṣṭānāṃ yathaivādityamaṇḍalam //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Śār., 1, 122.1 rūpāṇāṃ bhāsvatāṃ dṛṣṭirvinaśyatyatidarśanāt /
Ca, Śār., 1, 140.2 dṛṣṭiḥ śrotraṃ smṛtiḥ kāntir iṣṭataścāpyadarśanam //
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Indr., 4, 25.1 indriyāṇāmṛte dṛṣṭerindriyārthānadoṣajān /
Ca, Indr., 7, 3.1 dṛṣṭyāṃ yasya vijānīyāt pannarūpāṃ kumārikām /
Ca, Indr., 8, 4.1 jaṭībhūtāni pakṣmāṇi dṛṣṭiścāpi nigṛhyate /
Ca, Cik., 23, 131.1 klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate /
Ca, Cik., 23, 160.2 dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā //
Lalitavistara
LalVis, 4, 4.77 samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.94 prajñāpāramitā dharmālokamukham avidyāmohatamo'ndhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṃvartate /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 12, 85.2 kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām //
Mahābhārata
MBh, 1, 48, 22.1 dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca /
MBh, 1, 64, 3.2 manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca /
MBh, 1, 67, 14.23 premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api /
MBh, 1, 103, 16.5 sā dṛṣṭivinivṛttāpi bhartuśca samatāṃ yayau /
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 124, 8.3 prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi /
MBh, 1, 169, 21.2 muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ /
MBh, 1, 169, 22.2 brāhmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām //
MBh, 1, 169, 25.2 punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi //
MBh, 1, 170, 1.2 nāhaṃ gṛhṇāmi vastāta dṛṣṭīr nāsti ruṣānvitā /
MBh, 1, 170, 6.2 ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati //
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 182, 11.3 dṛṣṭiṃ niveśayāmāsuḥ pāñcālyāṃ pāṇḍunandanāḥ /
MBh, 1, 203, 15.2 na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām //
MBh, 1, 203, 28.1 tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 2, 2, 21.1 locanair anujagmuste tam ā dṛṣṭipathāt tadā /
MBh, 2, 56, 4.1 yaścittam anveti parasya rājan vīraḥ kaviḥ svām atipatya dṛṣṭim /
MBh, 2, 60, 19.1 tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ /
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 3, 27, 16.1 brahmaṇyanupamā dṛṣṭiḥ kṣātram apratimaṃ balam /
MBh, 3, 42, 17.2 dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam //
MBh, 3, 51, 3.1 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā /
MBh, 3, 54, 9.1 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 3, 111, 20.2 viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ vibhāṇḍakaḥ putram uvāca dīnam //
MBh, 3, 124, 23.2 vyāttānano ghoradṛṣṭir grasann iva jagad balāt //
MBh, 3, 150, 24.1 sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu /
MBh, 3, 178, 35.2 tasya tejo harāmyāśu taddhi dṛṣṭibalaṃ mama //
MBh, 3, 181, 26.2 aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhiḥ //
MBh, 3, 186, 118.1 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā /
MBh, 3, 261, 11.2 jitendriyam amitrāṇām api dṛṣṭimanoharam //
MBh, 3, 281, 101.2 diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe //
MBh, 3, 282, 1.3 labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha //
MBh, 3, 282, 17.2 yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam /
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 4, 23, 13.2 gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan //
MBh, 4, 36, 6.2 dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅ narasattama //
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 16, 30.1 te cābruvannahuṣo ghorarūpo dṛṣṭiviṣastasya bibhīma deva /
MBh, 5, 16, 31.2 samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim //
MBh, 5, 33, 48.2 vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā //
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 5, 132, 8.1 samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt /
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 5, 142, 16.1 ayaṃ tveko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ /
MBh, 6, 16, 8.1 dṛṣṭiścātīndriyā rājan dūrācchravaṇam eva ca /
MBh, 6, BhaGī 16, 9.1 etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ /
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 6, 43.1 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam /
MBh, 7, 24, 2.2 tato hatam amanyāma droṇaṃ dṛṣṭipathe hate //
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 7, 75, 27.2 tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit //
MBh, 7, 100, 20.2 dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ //
MBh, 7, 117, 61.1 saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava /
MBh, 7, 123, 8.1 karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta /
MBh, 8, 33, 11.1 karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu /
MBh, 8, 63, 72.2 karṇaṃ cāpy ajayad dṛṣṭyā kuntīputro dhanaṃjayaḥ //
MBh, 9, 60, 24.2 dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat //
MBh, 10, 1, 41.1 kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ /
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 160, 46.2 ūrdhvadṛṣṭir mahāliṅgo mukhājjvālāḥ samutsṛjan /
MBh, 12, 177, 5.2 śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ //
MBh, 12, 193, 18.1 niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau /
MBh, 12, 195, 23.1 calaṃ yathā dṛṣṭipathaṃ paraiti sūkṣmaṃ mahad rūpam ivābhipāti /
MBh, 12, 209, 12.2 tat tat svapne 'pyuparate manodṛṣṭir nirīkṣate //
MBh, 12, 212, 10.1 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca /
MBh, 12, 224, 58.1 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ /
MBh, 12, 240, 5.1 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet /
MBh, 12, 263, 36.2 kālena mahatā tasya divyā dṛṣṭir ajāyata //
MBh, 12, 274, 51.2 paśūnām api dharmajña dṛṣṭipratyavarodhanam //
MBh, 12, 290, 18.1 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca /
MBh, 12, 305, 15.1 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā /
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 12, 323, 28.2 tato no dṛṣṭiviṣayastadā pratihato 'bhavat //
MBh, 12, 323, 38.2 na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ //
MBh, 12, 327, 41.1 ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat /
MBh, 13, 20, 37.3 manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ //
MBh, 13, 20, 72.2 nāramat tatra tatrāsya dṛṣṭī rūpaparājitā //
MBh, 13, 27, 76.1 pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati /
MBh, 13, 27, 76.2 gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati //
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 126, 20.2 saumyair dṛṣṭinipātaistat punaḥ prakṛtim ānayat //
MBh, 13, 127, 9.2 dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam //
MBh, 13, 133, 37.2 maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ //
MBh, 14, 52, 3.2 saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ //
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
MBh, 15, 33, 24.2 saṃyojya vidurastasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ //
MBh, 15, 33, 24.2 saṃyojya vidurastasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ //
MBh, 15, 38, 21.2 vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā //
MBh, 16, 4, 21.2 tiryak saroṣayā dṛṣṭyā vīkṣāṃcakre sa manyumān //
MBh, 16, 5, 16.1 tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ /
Manusmṛti
ManuS, 3, 241.2 śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ //
ManuS, 4, 196.1 adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ /
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 12, 120.2 paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 21.1 paraṃ nirodhād antādyāḥ śāśvatādyāśca dṛṣṭayaḥ /
Rāmāyaṇa
Rām, Bā, 40, 16.1 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam /
Rām, Ay, 3, 12.2 rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam //
Rām, Ay, 16, 57.2 śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan //
Rām, Ay, 37, 27.2 rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate //
Rām, Ay, 46, 78.2 adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī //
Rām, Ay, 87, 26.2 bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt //
Rām, Ār, 7, 15.1 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca /
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 22, 17.1 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ /
Rām, Ār, 49, 1.2 kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ //
Rām, Ār, 53, 8.2 vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ //
Rām, Ār, 64, 11.1 uparudhyanti me prāṇā dṛṣṭir bhramati rāghava /
Rām, Ki, 1, 30.1 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate /
Rām, Ki, 14, 2.1 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ /
Rām, Ki, 14, 11.1 yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate /
Rām, Ki, 16, 12.2 sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā //
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 52, 9.2 sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ //
Rām, Su, 1, 180.2 dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati //
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Su, 16, 8.1 īhāmṛgaiśca vividhair vṛtāṃ dṛṣṭimanoharaiḥ /
Rām, Su, 38, 11.1 ghoro rākṣasarājo 'yaṃ dṛṣṭiśca na sukhā mayi /
Rām, Su, 45, 2.1 sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ /
Rām, Su, 46, 58.1 sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya /
Rām, Su, 56, 36.1 adhobhāgena me dṛṣṭiḥ śocatā pātitā mayā /
Rām, Su, 59, 4.2 hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ //
Rām, Yu, 5, 6.2 tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ //
Rām, Yu, 30, 2.2 dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ //
Rām, Yu, 38, 18.1 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ /
Rām, Yu, 39, 16.2 rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 88, 50.2 dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ //
Rām, Yu, 89, 5.2 sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā /
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Yu, 94, 22.2 tasya rākṣasarājasya kurvan dṛṣṭivilopanam //
Rām, Yu, 113, 1.2 cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat //
Rām, Yu, 113, 14.2 tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca //
Rām, Utt, 88, 9.2 abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī //
Saundarānanda
SaundĀ, 2, 22.1 ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva /
SaundĀ, 2, 24.2 adarśatsnigdhayā dṛṣṭyā ślakṣṇena vacasāsicat //
SaundĀ, 3, 39.1 akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ /
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 6, 25.1 sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ /
SaundĀ, 10, 15.2 śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe //
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
SaundĀ, 10, 35.1 aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ /
SaundĀ, 10, 40.2 kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ //
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 10, 50.1 haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ /
SaundĀ, 10, 55.1 anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā /
SaundĀ, 12, 20.2 avatīrṇo 'si panthānaṃ diṣṭyā dṛṣṭyāvimūḍhayā //
SaundĀ, 13, 18.1 gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā /
SaundĀ, 13, 18.1 gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā /
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 14, 24.2 cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā //
SaundĀ, 14, 39.2 nirṇetā dṛṣṭirahito viṣameṣu caranniva //
SaundĀ, 16, 32.1 satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca /
SaundĀ, 17, 27.1 athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san /
SaundĀ, 17, 33.2 anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ //
SaundĀ, 17, 35.1 sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya /
SaundĀ, 18, 7.1 yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ /
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Śvetāśvataropaniṣad
ŚvetU, 5, 11.1 saṃkalpanasparśanadṛṣṭihomair grāsāmbuvṛṣṭyā cātmavivṛddhijanma /
Abhidharmakośa
AbhidhKo, 1, 8.2 duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te //
AbhidhKo, 1, 40.2 na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam //
AbhidhKo, 1, 41.1 cakṣuśca dharmadhātośca pradeśo dṛṣṭiḥ aṣṭadhā /
AbhidhKo, 1, 41.2 pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt //
AbhidhKo, 5, 1.3 māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ //
AbhidhKo, 5, 3.1 dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ /
AbhidhKo, 5, 3.1 dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ /
AbhidhKo, 5, 3.2 dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ //
AbhidhKo, 5, 4.1 daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ /
AbhidhKo, 5, 38.1 yathoktā eva sāvidyā dvidhā dṛṣṭivivecanāt /
Agnipurāṇa
AgniPur, 248, 33.1 dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ /
AgniPur, 249, 19.2 manasā cakṣuṣā dṛṣṭyā yogaśikṣuryamaṃ jayet //
Amarakośa
AKośa, 2, 358.2 dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca //
Amaruśataka
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 34.1 kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ /
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
AmaruŚ, 1, 89.2 rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 8.2 dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt //
AHS, Sū., 4, 2.2 vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ //
AHS, Sū., 6, 40.2 piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ //
AHS, Sū., 7, 17.2 hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam //
AHS, Sū., 12, 56.1 abhyāsāt prāpyate dṛṣṭiḥ karmasiddhiprakāśinī /
AHS, Sū., 23, 10.1 lekhanaṃ ropaṇaṃ dṛṣṭiprasādanam iti tridhā /
AHS, Sū., 23, 26.1 athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ /
AHS, Sū., 24, 7.2 dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca //
AHS, Sū., 24, 12.1 snehapītā tanur iva klāntā dṛṣṭir hi sīdati /
AHS, Sū., 24, 23.2 dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam //
AHS, Śār., 3, 85.2 śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ //
AHS, Nidānasthāna, 6, 28.2 sarvātmā saṃnipātena raktāt stabdhāṅgadṛṣṭitā //
AHS, Cikitsitasthāna, 7, 94.1 yāvad dṛṣṭer na saṃbhrāntir yāvan na kṣobhate manaḥ /
AHS, Utt., 3, 4.2 phenasrāvordhvadṛṣṭyoṣṭhadantadaṃśaprajāgarāḥ //
AHS, Utt., 3, 24.2 dṛṣṭeḥ sādātirukkaṇḍūpothakījanmaśūnatāḥ //
AHS, Utt., 4, 13.1 phullapadmopamamukhaṃ saumyadṛṣṭim akopanam /
AHS, Utt., 4, 16.1 jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam /
AHS, Utt., 4, 19.2 raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam //
AHS, Utt., 4, 26.2 sakrodhadṛṣṭiṃ bhrūkuṭīm udvahantaṃ sasaṃbhramam //
AHS, Utt., 4, 37.1 nagnaṃ dhāvantam uttrastadṛṣṭiṃ tṛṇavibhūṣaṇam /
AHS, Utt., 8, 2.2 vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā //
AHS, Utt., 10, 22.1 carmoddālavad ucchrāyi dṛṣṭiprāptaṃ ca varjayet /
AHS, Utt., 10, 22.2 pittaṃ kṛṣṇe 'thavā dṛṣṭau śukraṃ todāśrurāgavat //
AHS, Utt., 12, 4.1 dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite /
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //
AHS, Utt., 12, 7.1 yathāvarṇaṃ ca rajyeta dṛṣṭir hīyeta ca kramāt /
AHS, Utt., 12, 8.1 liṅganāśaṃ malaḥ kurvaṃśchādayed dṛṣṭimaṇḍalam /
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 18.1 sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate /
AHS, Utt., 12, 18.2 mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ //
AHS, Utt., 12, 21.1 kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati /
AHS, Utt., 12, 23.1 timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate /
AHS, Utt., 12, 25.2 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ //
AHS, Utt., 12, 28.2 bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā //
AHS, Utt., 12, 31.2 kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣitadarśanām //
AHS, Utt., 12, 33.3 dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ //
AHS, Utt., 13, 14.1 mahātraiphalam ityetat paraṃ dṛṣṭivikārajit /
AHS, Utt., 13, 46.2 āyasapātravipakvaṃ karoti dṛṣṭer balaṃ nasyam //
AHS, Utt., 14, 3.1 karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ /
AHS, Utt., 14, 5.1 tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā /
AHS, Utt., 14, 7.1 dṛṣṭiḥ kāṃsyasamacchāyā candrakī candrakākṛtiḥ /
AHS, Utt., 14, 10.2 aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam //
AHS, Utt., 14, 15.2 ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṃ kapham //
AHS, Utt., 14, 22.1 yantraṇām anurudhyeta dṛṣṭer ā sthairyalābhataḥ /
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
AHS, Utt., 15, 5.2 anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā //
AHS, Utt., 15, 5.2 anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā //
AHS, Utt., 15, 24.1 vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ /
AHS, Utt., 16, 27.1 hanti rāgarujāgharṣān sadyo dṛṣṭiṃ prasādayet /
AHS, Utt., 16, 67.2 bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni //
AHS, Utt., 35, 43.1 dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt /
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 12.2 dṛṣṭiprasādanaṃ rūkṣaṃ tiktaṃ pittakaphāpaham //
ASaṃ, 1, 12, 18.2 sakṣāra uṣṇavīryaśca kāco dṛṣṭikṛdañjanāt //
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
Bodhicaryāvatāra
BoCA, 2, 44.2 pipāsito dīnadṛṣṭiranyadevekṣate jagat //
BoCA, 4, 46.2 nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ //
BoCA, 5, 35.2 nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā //
BoCA, 5, 36.1 dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana /
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
BoCA, 8, 144.1 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt /
BoCA, 9, 32.2 taddṛṣṭikāle tasyāto durbalā śūnyavāsanā //
BoCA, 9, 168.1 kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām /
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 83.1 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ /
BKŚS, 4, 48.2 yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 5, 167.1 māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā /
BKŚS, 5, 183.2 udyānaśobhayākṛṣṭadṛṣṭis tāṃ tatra dṛṣṭavān //
BKŚS, 7, 10.2 tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā //
BKŚS, 9, 59.1 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ /
BKŚS, 9, 79.2 suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat //
BKŚS, 10, 83.1 anuyātā ca taddṛṣṭiṃ dṛṣṭam udghāṭitaṃ mayā /
BKŚS, 10, 106.2 prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam //
BKŚS, 10, 120.2 tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt //
BKŚS, 13, 43.1 iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 17, 19.2 ālekhyavādakāḥ ke 'pi na dṛṣṭ naṣṭadṛṣṭinā //
BKŚS, 17, 33.2 vīṇādattakavīṇāyāṃ tato dṛṣṭiṃ nyapātayam //
BKŚS, 17, 132.1 smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ /
BKŚS, 18, 136.2 sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan //
BKŚS, 18, 186.1 vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam /
BKŚS, 18, 322.2 bāṣpavaddṛṣṭikaṇṭhena bhāṣitaṃ praskhaladgirā //
BKŚS, 18, 372.2 tau māṃ niścalayā dṛṣṭyā dṛṣṭavantam apṛcchatām //
BKŚS, 18, 373.1 niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā /
BKŚS, 19, 36.1 sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt /
BKŚS, 19, 37.1 tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api /
BKŚS, 19, 38.1 snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike /
BKŚS, 19, 105.1 drakṣyantaḥ saṃbhavaṃ tasya sakutūhaladṛṣṭayaḥ /
BKŚS, 20, 268.2 kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva //
BKŚS, 20, 306.2 tayāmitagatir dṛṣṭyā viśrabdhaṃ dṛśyatām iti //
BKŚS, 20, 343.2 dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt //
BKŚS, 20, 343.2 dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt //
BKŚS, 21, 99.1 diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā /
BKŚS, 22, 91.2 atṛptadṛṣṭayo 'paśyan varaṃ pauraparaṃparāḥ //
BKŚS, 22, 268.2 alaṃ bhagavatāṃ dṛṣṭvā māṃ dṛṣṭiviṣakanyakām //
BKŚS, 22, 300.2 yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā //
Daśakumāracarita
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
DKCar, 2, 2, 200.1 taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 217.1 arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa //
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 5, 4.1 vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam //
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 5, 35.1 yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām /
Divyāv, 8, 218.0 sa khalu nāgo dṛṣṭiviṣo 'pi śvāsaviṣo 'pi sparśaviṣo 'pi daṃṣṭrāviṣo 'pi //
Divyāv, 8, 274.0 te khalu āśīviṣā dṛṣṭiviṣā api sparśaviṣā api //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 12, 379.1 yāvad dṛṣṭigatān grāhayitumārabdhaḥ //
Harṣacarita
Harṣacarita, 1, 4.1 prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
Harṣacarita, 1, 37.1 uddāmaprasṛtendriyāśvasamutthāpitaṃ hi rajaḥ kaluṣayati dṛṣṭim anakṣajitām //
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 161.1 avaśeva kenāpyanīyata tāmeva diśaṃ dṛṣṭiḥ //
Kirātārjunīya
Kir, 3, 37.1 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam /
Kir, 3, 57.2 agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //
Kir, 8, 15.1 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā /
Kir, 8, 35.1 sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane /
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 8, 45.1 parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ /
Kir, 9, 47.1 loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena /
Kir, 14, 49.2 saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī //
Kir, 18, 6.2 tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kumārasaṃbhava
KumSaṃ, 1, 27.1 mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim /
KumSaṃ, 3, 31.1 mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ /
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
KumSaṃ, 3, 56.2 pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī //
KumSaṃ, 3, 69.2 hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim //
KumSaṃ, 5, 20.2 vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata //
KumSaṃ, 7, 25.1 babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasaṃniveśam /
KumSaṃ, 7, 45.2 dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ //
KumSaṃ, 7, 50.2 puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ //
KumSaṃ, 7, 60.1 jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm /
Kāmasūtra
KāSū, 2, 8, 7.1 yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet //
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
Kātyāyanasmṛti
KātySmṛ, 1, 38.1 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
KātySmṛ, 1, 753.2 dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmasu //
Kāvyādarśa
KāvĀ, 1, 77.1 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 197.2 dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 198.2 dṛṣṭirodhitayā tulyaṃ bhinnam anyair adarśi tat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 201.1 anañjitāsitā dṛṣṭir bhrūr anāvarjitā natā /
Kāvyālaṃkāra
KāvyAl, 2, 8.2 dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ //
KāvyAl, 2, 8.2 dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ //
KāvyAl, 6, 65.3 pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 65.1 ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
KūPur, 1, 11, 166.1 niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī /
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 15, 172.2 tadā sumeroḥ śikharādhirūḍhastrilokadṛṣṭirbhagavānivārkaḥ //
KūPur, 1, 22, 16.2 novāca kiṃcinnṛpatir jñānadṛṣṭyā viveda sā //
KūPur, 1, 27, 51.1 ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ /
KūPur, 1, 27, 52.2 sāmānyād vaikṛtāccaiva dṛṣṭibhedaiḥ kvacit kvacit //
KūPur, 2, 2, 27.2 dṛśyate hyartharūpeṇa puruṣairbhrāntidṛṣṭibhiḥ //
KūPur, 2, 11, 53.2 nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ //
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 44, 78.2 divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ //
Laṅkāvatārasūtra
LAS, 1, 1.10 cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.6 antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena /
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 2, 26.2 marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet //
LAS, 2, 52.1 siddhāntaste katividho dṛṣṭiścāpi kathaṃvidhā /
LAS, 2, 67.1 svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham /
LAS, 2, 90.1 śāśvatocchedadṛṣṭiśca kena cittaṃ samādhyate /
LAS, 2, 97.1 ekaikaṃ lakṣaṇairyuktaṃ dṛṣṭidoṣavivarjitam /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.24 kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanadvijñānānām /
LAS, 2, 101.25 svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 126.10 bhagavānāha iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṃ vikalpayanti /
LAS, 2, 126.13 te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ /
LAS, 2, 127.4 anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 132.17 tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati /
LAS, 2, 132.21 svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam /
LAS, 2, 132.31 dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 137.16 abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante /
LAS, 2, 138.2 katamaścaturvidhaḥ yaduta asallakṣaṇasamāropo 'saddṛṣṭisamāropo 'taddhetusamāropo 'sadbhāvasamāropaḥ /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 138.11 ayamucyate mahāmate asaddṛṣṭisamāropaḥ /
LAS, 2, 138.20 tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam /
LAS, 2, 139.21 paramārthāryajñānamahāśūnyatā punarmahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 141.18 tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam //
LAS, 2, 143.3 katamaiścaturbhiḥ yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.12 evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 152.2 yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 153.17 te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti /
LAS, 2, 153.25 evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ sataśca vināśam //
LAS, 2, 154.5 deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.10 evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa /
LAS, 2, 157.1 tathā vijñānabījaṃ hi spandate dṛṣṭigocare /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
Liṅgapurāṇa
LiPur, 1, 5, 40.2 tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ kṛṣiścāpacitis tathā //
LiPur, 1, 6, 15.2 hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ //
LiPur, 1, 16, 30.2 kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī //
LiPur, 1, 31, 46.1 labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam /
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 39, 58.1 ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ /
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 87.1 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai /
LiPur, 1, 70, 307.1 viśiṣṭān harikeśāṃścadṛṣṭighnāṃś ca kapālinaḥ /
LiPur, 1, 80, 17.3 devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ //
LiPur, 1, 80, 27.2 grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ //
LiPur, 1, 86, 62.1 adhodṛṣṭyā vitastyāṃ tu nābhyāmuparitiṣṭhati /
LiPur, 1, 91, 32.1 ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /
LiPur, 1, 98, 158.2 paramārthagurur dṛṣṭir gurur āśritavatsalaḥ //
LiPur, 1, 102, 55.2 tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat //
LiPur, 2, 1, 48.2 lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ //
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 50, 22.1 daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ /
Matsyapurāṇa
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 144, 9.1 parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu /
MPur, 144, 9.2 ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam //
MPur, 144, 11.2 ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ //
MPur, 144, 13.1 sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit /
MPur, 155, 2.2 rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me //
MPur, 156, 22.1 parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā /
MPur, 170, 18.2 yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Megh, Uttarameghaḥ, 44.1 śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
Megh, Uttarameghaḥ, 45.2 asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
Nāṭyaśāstra
NāṭŚ, 2, 23.1 yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ /
NāṭŚ, 6, 70.1 gātramukhadṛṣṭibhedair ūrustambhābhivīkṣaṇodvegaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 1, 9, 110.2 tasmād dṛṣṭimadāṃ nārīṃ dūrataḥ parivarjayet //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 5, 18, 7.0 kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa vā stheyamityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 30.1 vaiśeṣikadṛṣṭyā dravyavat //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 32.0 tadanu cācāryāya śivatattvānurañjitadṛṣṭaye jyeṣṭhabhrātre vā nivedayet //
Suśrutasaṃhitā
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 31, 11.2 ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 45, 118.2 kuṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham //
Su, Sū., 46, 29.1 nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ /
Su, Sū., 46, 44.2 rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī //
Su, Sū., 46, 51.2 vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam //
Su, Sū., 46, 214.2 dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt //
Su, Sū., 46, 358.2 laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam //
Su, Sū., 46, 404.2 vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ //
Su, Sū., 46, 405.2 vātapittaharā balyā varṇadṛṣṭiprasādanāḥ //
Su, Sū., 46, 406.2 uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 4, 60.1 dṛṣṭiśca romakūpāś ca na vardhante kadācana /
Su, Śār., 4, 66.1 avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṃcayamitraḥ /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 24, 18.2 dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham //
Su, Cik., 24, 122.1 dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet /
Su, Cik., 32, 26.3 mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Cik., 40, 8.2 tena hi pratilomena dṛṣṭistatra nihanyate //
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 1, 69.1 aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ /
Su, Ka., 3, 4.1 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Ka., 8, 101.2 bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ //
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 1, 13.2 kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ //
Su, Utt., 1, 13.2 kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ //
Su, Utt., 1, 15.1 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu /
Su, Utt., 1, 16.2 śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ /
Su, Utt., 1, 19.1 pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate /
Su, Utt., 1, 29.3 hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā //
Su, Utt., 1, 33.1 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati /
Su, Utt., 1, 34.2 dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ //
Su, Utt., 1, 45.1 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu /
Su, Utt., 2, 4.2 granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ //
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 6, 20.1 hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt /
Su, Utt., 6, 24.1 antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan /
Su, Utt., 7, 4.2 śītasātmyāṃ nṛṇāṃ dṛṣṭimāhur nayanacintakāḥ //
Su, Utt., 7, 6.2 prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ //
Su, Utt., 7, 7.2 dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate //
Su, Utt., 7, 10.1 samīpasthāni dūre ca dṛṣṭergocaravibhramāt /
Su, Utt., 7, 12.2 yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi //
Su, Utt., 7, 14.2 dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā //
Su, Utt., 7, 16.1 ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate /
Su, Utt., 7, 28.1 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham /
Su, Utt., 7, 33.1 dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje /
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 35.2 pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ //
Su, Utt., 7, 35.2 pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ //
Su, Utt., 7, 36.1 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ /
Su, Utt., 7, 37.1 rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvād api tāni paśyet /
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 7, 39.1 śokajvarāyāsaśiro'bhitāpair abhyāhatā yasya narasya dṛṣṭiḥ /
Su, Utt., 7, 40.2 vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat //
Su, Utt., 7, 41.2 dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyate 'bhyantarataśca yāti //
Su, Utt., 7, 44.1 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ /
Su, Utt., 7, 44.2 tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ //
Su, Utt., 7, 45.1 vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 9, 25.1 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ /
Su, Utt., 17, 4.1 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca /
Su, Utt., 17, 13.1 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye /
Su, Utt., 17, 23.2 yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye //
Su, Utt., 17, 50.2 cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca //
Su, Utt., 17, 51.2 śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni //
Su, Utt., 17, 56.2 dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ //
Su, Utt., 17, 63.1 śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam /
Su, Utt., 17, 64.1 ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ /
Su, Utt., 17, 64.2 nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate //
Su, Utt., 17, 70.1 daśāhamevaṃ saṃyamya hitaṃ dṛṣṭiprasādanam /
Su, Utt., 17, 96.1 dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe /
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 18, 3.1 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ /
Su, Utt., 18, 10.1 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet /
Su, Utt., 18, 22.2 dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut //
Su, Utt., 18, 55.2 tatsnehaśaityādvarṇyaṃ syāddṛṣṭeśca balavardhanam //
Su, Utt., 18, 56.2 dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam //
Su, Utt., 18, 67.1 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā /
Su, Utt., 18, 84.1 dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca /
Su, Utt., 18, 93.2 adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ //
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 19, 7.1 vistīrṇadṛṣṭitanurāgam asatpradarśi sādhyaṃ yathāsthitamanāviladarśanaṃ ca /
Su, Utt., 50, 15.1 āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham /
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Tantrākhyāyikā
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
Viṣṇupurāṇa
ViPur, 1, 9, 56.2 prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram //
ViPur, 1, 9, 57.3 praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
ViPur, 1, 9, 74.3 prasannadṛṣṭir bhagavān idam āha sa viśvakṛt //
ViPur, 1, 9, 122.2 devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham //
ViPur, 1, 12, 77.2 sarvaṃ sampadyate puṃsāṃ mayi dṛṣṭipathaṃ gate //
ViPur, 2, 16, 22.2 bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak //
ViPur, 2, 16, 24.2 itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
ViPur, 3, 2, 6.2 samādhidṛṣṭyā dadṛśe tāmaśvāṃ tapasi sthitām //
ViPur, 3, 18, 65.1 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
ViPur, 3, 18, 102.1 ete nagnāstavākhyātā dṛṣṭyā śrāddhopaghātakāḥ /
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 6, 38.1 ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyaprayojanam abhūt //
ViPur, 4, 10, 25.2 samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
ViPur, 5, 12, 26.2 ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
ViPur, 5, 27, 21.1 rukmiṇī cāvadatpremṇā sāsradṛṣṭiraninditā /
ViPur, 5, 30, 59.2 cakāra śaurirarkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam //
ViPur, 5, 32, 21.2 manuṣyeṣu dadau dṛṣṭiṃ teṣvapyandhakavṛṣṇiṣu //
ViPur, 5, 32, 22.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija //
ViPur, 6, 1, 24.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ //
Viṣṇusmṛti
ViSmṛ, 93, 9.1 adhodṛṣṭir naikṛtikaḥ svārthasādhanatatparaḥ /
ViSmṛ, 96, 14.1 dṛṣṭipūtaṃ nyaset pādam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 4.1 kṛmer api jātamātrasya pratyakṣānumānāgamair asaṃbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati //
YSBhā zu YS, 4, 13.1, 1.3 guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipatham ṛcchati /
YSBhā zu YS, 4, 13.1, 1.4 yat tu dṛṣṭipathaṃ prāptaṃ tan māyeva sutucchakam //
Yājñavalkyasmṛti
YāSmṛ, 3, 202.1 antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā /
Śatakatraya
ŚTr, 2, 6.1 smitakiṃcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ parispando vācām abhinavavilāsoktisarasaḥ /
ŚTr, 2, 10.2 yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ //
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 2, 71.2 idānīm asmākaṃ paṭutaravivekāñjanajuṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute //
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 2, 94.2 kṣitir api kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayati //
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Śikṣāsamuccaya
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.2 drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt //
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 221.2 saṃvittiḥ śemuṣī dṛṣṭiḥ sā medhā dhāraṇakṣamā //
Acintyastava
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Acintyastava, 1, 51.2 deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam //
Amaraughaśāsana
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 4.1 tadā bandho yadā cittaṃ saktaṃ kāsvapi dṛṣṭiṣu /
Aṣṭāvakragīta, 8, 4.2 tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu //
Aṣṭāvakragīta, 17, 10.1 śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca /
Aṣṭāvakragīta, 18, 6.2 vītaśokā virājante nirāvaraṇadṛṣṭayaḥ //
Aṣṭāvakragīta, 18, 19.2 naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā //
Aṣṭāvakragīta, 18, 63.1 bhāvanābhāvanāsaktā dṛṣṭir mūḍhasya sarvadā /
Aṣṭāvakragīta, 18, 77.1 jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt /
Aṣṭāvakragīta, 18, 80.2 bahunātra kim uktena yogadṛṣṭyā na kiṃcana //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 9, 43.2 kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ /
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 1, 11, 11.2 śṛṇvāno 'nugrahaṃ dṛṣṭyā vitanvan prāviśat puram //
BhāgPur, 1, 11, 33.1 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim /
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 2, 21.2 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ //
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 2, 7, 7.1 kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā roṣaṃ dahantam uta te na dahantyasahyam /
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 8, 13.1 tasyārthasūkṣmābhiniviṣṭadṛṣṭer antargato 'rtho rajasā tanīyān /
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 15, 9.2 adabhradayayā dṛṣṭyā āpannān arhasīkṣitum //
BhāgPur, 3, 15, 29.2 sarvatra te 'viṣamayā munayaḥ svadṛṣṭyā ye saṃcaranty avihatā vigatābhiśaṅkāḥ //
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 23, 7.2 tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān //
BhāgPur, 3, 32, 13.1 bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā /
BhāgPur, 4, 2, 21.2 druhyaty ajñaḥ pṛthagdṛṣṭis tattvato vimukho bhavet //
BhāgPur, 4, 3, 16.3 te yady anutpāditadoṣadṛṣṭayo balīyasānātmyamadena manyunā //
BhāgPur, 4, 7, 15.2 arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
BhāgPur, 4, 21, 51.2 bhrāmyatāṃ naṣṭadṛṣṭīnāṃ karmabhirdaivasaṃjñitaiḥ //
BhāgPur, 11, 7, 54.2 dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ //
BhāgPur, 11, 7, 54.2 dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
BhāgPur, 11, 13, 24.1 manasā vacasā dṛṣṭyā gṛhyate 'nyair apīndriyaiḥ /
BhāgPur, 11, 13, 35.1 dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ /
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
BhāgPur, 11, 20, 3.1 guṇadoṣabhidādṛṣṭim antareṇa vacas tava /
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
Bhāratamañjarī
BhāMañj, 1, 58.1 śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi /
BhāMañj, 1, 81.1 tato bhṛguḥ samabhyetya jñātvā dṛṣṭyā ca tatpunaḥ /
BhāMañj, 1, 251.2 dṛṣṭirnanāma trivalīlekhāparyantapātinī //
BhāMañj, 1, 268.2 hīnadṛṣṭirivātmānaṃ darpaṇe pratibimbitam //
BhāMañj, 1, 289.1 divyadṛṣṭistataḥ smṛtvā vidyāṃ saṃjīvanīṃ kṣaṇāt /
BhāMañj, 1, 571.2 mādrī cacāra kusumāvacayācitāṅgī śākhāntare taralatārakuraṅgadṛṣṭiḥ //
BhāMañj, 5, 154.2 mātsaryamalinā dṛṣṭirna bhavatyadurātmanām //
BhāMañj, 6, 4.2 mitho dṛṣṭipathaṃ yāte patākābhirbaladvaye //
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //
BhāMañj, 6, 89.2 brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ //
BhāMañj, 12, 18.2 dadāhāṅguṣṭhayugalaṃ dṛṣṭikopānalākulaḥ //
BhāMañj, 12, 20.2 babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā //
BhāMañj, 13, 957.1 jñānadṛṣṭyā svayaṃ jñātvā tasyāgamanakāraṇam /
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1505.2 taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ //
Devīkālottarāgama
DevīĀgama, 1, 75.1 samadṛṣṭistu kartavyā yathātmani tathā pare /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 12.2 vraṇadṛṣṭiśirorogaviṣahṛt kāyakāntikṛt //
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
DhanvNigh, Candanādivarga, 132.1 tutthakaṃ dṛṣṭirogaghnaṃ śītaṃ śvitravināśanam /
DhanvNigh, 6, 23.2 añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam //
DhanvNigh, 6, 35.1 pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ /
DhanvNigh, 6, 55.1 mauktikaṃ madhuraṃ śītaṃ saraṃ dṛṣṭibhavaṃ gadam /
DhanvNigh, 6, 59.2 dṛṣṭidoṣavighātāya viṣanāśāya ceṣyate //
Garuḍapurāṇa
GarPur, 1, 101, 1.2 śrīkāmaḥ śāntikāmo vā grahadṛṣṭyabhicāravān /
GarPur, 1, 108, 29.1 bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 111, 28.1 cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet /
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
GarPur, 1, 150, 13.1 adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
GarPur, 1, 166, 8.1 malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham /
Gītagovinda
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
GītGov, 11, 1.2 racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Haṃsasaṃdeśa, 1, 18.2 prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā //
Hitopadeśa
Hitop, 1, 115.13 mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 2, 25.3 svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ //
Hitop, 3, 137.1 athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru /
Hitop, 4, 13.4 phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet //
Kathāsaritsāgara
KSS, 1, 1, 1.2 aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ //
KSS, 1, 7, 31.1 rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 4, 176.2 gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau //
KSS, 2, 6, 90.2 dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ //
KSS, 3, 1, 90.1 gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ /
KSS, 3, 3, 17.2 anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ //
KSS, 3, 4, 15.1 ekasyāḥ sotsukā dṛṣṭirnṛpālokavikasvarā /
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 5, 26.1 jvalatpradīpe yāvacca dadau dṛṣṭiṃ tadantare /
KSS, 4, 1, 9.2 na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau //
KSS, 5, 2, 283.2 buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ //
KSS, 5, 3, 273.2 candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 88.1 urasā śirasā dṛṣṭyā manasā vacasā tathā /
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 305.2 śvetaspandādvayaṃ śītaṃ grahaghnaṃ dṛṣṭikaṇḍuhṛt /
MPālNigh, 2, 35.2 dṛṣṭimāndyapradā laghvī śukravātakaphāpahā //
MPālNigh, 2, 67.2 laghavaśchedinastīkṣṇāḥ śukraujodṛṣṭināśanāḥ //
Mātṛkābhedatantra
MBhT, 6, 17.1 dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam /
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 7.0 tathā dṛgdṛṣṭiḥ tejodravyaṃ pṛthivīdravyaṃ ca bhinnarūpaṃ gṛhṇāti //
Narmamālā
KṣNarm, 3, 98.1 adhikāramadāndhānāṃ dṛṣṭikopavatāṃ sadā /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 17.2 dṛṣṭiṃ praṇāśayāmāsa so 'nutepe mahat tapaḥ //
Rasamañjarī
RMañj, 6, 240.2 kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
RMañj, 8, 5.2 añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam //
RMañj, 10, 19.2 yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ //
Rasaratnasamuccaya
RRS, 4, 15.1 muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /
RRS, 8, 22.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
RRĀ, Ras.kh., 4, 81.1 oṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā /
Rasendracintāmaṇi
RCint, 7, 29.2 sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //
RCint, 8, 196.2 vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //
RCint, 8, 216.1 dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
RCint, 8, 276.2 śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //
Rasendracūḍāmaṇi
RCūM, 4, 21.2 kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /
RCūM, 4, 25.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
Rasārṇava
RArṇ, 2, 21.2 padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ //
RArṇ, 11, 143.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 12, 205.2 kartarī dṛṣṭimātreṇa tathānyā śabdakartarī //
RArṇ, 18, 58.1 aṣṭame tārkṣyadṛṣṭiḥ syāt brahmāyur brahmavikramaḥ /
RArṇ, 18, 221.3 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 34.2 avṛṣyaṃ dṛṣṭirogaghnaṃ yuktyā caiva rasāyanam //
RājNigh, Mūl., 143.2 dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ //
RājNigh, Śālm., 43.2 dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ //
RājNigh, Kar., 143.1 tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam /
RājNigh, 13, 153.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
RājNigh, Kṣīrādivarga, 111.2 tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ //
RājNigh, Manuṣyādivargaḥ, 34.1 dṛgdṛṣṭir locanaṃ netraṃ cakṣurnayanamambakam /
Skandapurāṇa
SkPur, 3, 16.2 dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca //
SkPur, 13, 54.1 tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 4.1 antarlakṣyo bahir dṛṣṭinimeṣonmeṣavarjitaḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
Tantrasāra
TantraS, 3, 2.0 na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ //
TantraS, 8, 42.0 puruṣapūrṇatādṛṣṭau tu śivatvam eveti //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
Tantrāloka
TĀ, 1, 158.1 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
TĀ, 1, 331.1 mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma /
TĀ, 3, 18.2 nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ //
TĀ, 5, 11.2 tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat //
TĀ, 5, 80.2 antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute //
TĀ, 11, 114.2 te nūnam enayā nāḍyā śūnyadṛṣṭyavalambinaḥ //
TĀ, 16, 27.2 yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ //
TĀ, 21, 14.2 nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.1 nāsāgre yā sthirā dṛṣṭirjāyate parameśvari /
ToḍalT, Navamaḥ paṭalaḥ, 22.1 athavā nijanāsāgre dṛṣṭimāropya yatnataḥ /
Ānandakanda
ĀK, 1, 3, 62.2 śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani //
ĀK, 1, 5, 51.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 6, 46.2 aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ //
ĀK, 1, 7, 70.2 vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye //
ĀK, 1, 7, 180.2 saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam //
ĀK, 1, 9, 70.2 cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 9, 74.1 vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ /
ĀK, 1, 9, 81.2 māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ //
ĀK, 1, 9, 121.2 divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam //
ĀK, 1, 11, 29.1 divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 15, 14.2 vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet //
ĀK, 1, 15, 22.2 dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ //
ĀK, 1, 15, 68.2 palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ //
ĀK, 1, 15, 176.1 varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram /
ĀK, 1, 15, 234.2 kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ //
ĀK, 1, 15, 238.1 mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
ĀK, 1, 15, 243.1 divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ĀK, 1, 15, 283.1 vainateyasamā dṛṣṭirdivā paśyati tārakāḥ /
ĀK, 1, 15, 585.2 ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam //
ĀK, 1, 15, 587.2 divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ //
ĀK, 1, 20, 162.1 pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
ĀK, 1, 20, 168.2 ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 169.2 nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 21, 100.1 mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ /
ĀK, 1, 23, 412.1 kartarīdṛṣṭimātreṇa tathānyā śabdakartarī /
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
Āryāsaptaśatī
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Āsapt, 2, 34.2 tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
Āsapt, 2, 37.1 asyāḥ kararuhakhaṇḍitakāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ /
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Āsapt, 2, 128.2 akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī //
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āsapt, 2, 224.2 karatoyeva mṛgākṣyā dṛṣṭir idānīṃ sadānīrā //
Āsapt, 2, 236.2 tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham //
Āsapt, 2, 253.1 tasyāgrāmyasyāhaṃ sakhi vakrasnigdhamadhurayā dṛṣṭyā /
Āsapt, 2, 259.1 tvayi sarpati pathi dṛṣṭiḥ sundara vṛtivivaranirgatā tasyāḥ /
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 287.2 mugdhe tava dṛṣṭir asāv arjunayantreṣur iva hanti //
Āsapt, 2, 311.1 nirbharam api saṃbhuktaṃ dṛṣṭyā prātaḥ piban na tṛpyāmi /
Āsapt, 2, 312.2 tāṃ snigdhakupitadṛṣṭiṃ smarāmi rataniḥsahāṃ sutanum //
Āsapt, 2, 521.1 vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ /
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Āsapt, 2, 634.1 surabhavane taruṇābhyāṃ parasparākṛṣṭadṛṣṭihṛdayābhyām /
Āsapt, 2, 649.1 saudhagavākṣagatāpi hi dṛṣṭis taṃ sthitikṛtaprayatnam api /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Śār., 1, 127.1, 9.0 tāmasānāṃ ca rūpāṇāṃ darśanādvinaśyati dṛṣṭiriti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 5.0 dṛṣṭiḥ atīndriyadarśanam //
Śukasaptati
Śusa, 11, 4.6 dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
Śusa, 11, 4.7 so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam /
Śusa, 11, 6.1 nābhyantaraṃ ghūrṇayantyā hṛdayamanorāmadṛṣṭyā /
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Śyainikaśāstra
Śyainikaśāstra, 4, 12.2 āsyāvalokane saumyāṃ dṛṣṭiṃ saṃcārayanti ca //
Śāktavijñāna
ŚāktaVij, 1, 19.2 śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.3 laghvagnidīpanaṃ grāhyaṃ ruciṃ dṛṣṭiprasādanam //
Bhāvaprakāśa
BhPr, 6, 2, 15.2 kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā //
BhPr, 6, 8, 92.1 yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /
BhPr, 7, 3, 196.1 pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /
BhPr, 7, 3, 249.3 dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //
Caurapañcaśikā
CauP, 1, 13.1 adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
Dhanurveda
DhanV, 1, 123.2 rājāno dṛṣṭim icchanti lakṣyam icchanti cetare //
DhanV, 1, 127.1 cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet /
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /
Gheraṇḍasaṃhitā
GherS, 1, 36.1 nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate /
GherS, 1, 40.2 ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ /
GherS, 1, 52.2 kaphadoṣā vinaśyanti divyadṛṣṭiḥ prajāyate //
GherS, 1, 55.2 na jāyate netrarogaḥ divyadṛṣṭipradāyakam //
GherS, 2, 23.2 bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate //
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 4, 3.1 yatra yatra gatā dṛṣṭir manas tatra pragacchati /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 21.1 yātrikāṇāṃ dṛṣṭipathe paṅkamagnau sthitau nṛpa /
Gorakṣaśataka
GorŚ, 1, 63.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
GorŚ, 1, 91.2 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ //
Haribhaktivilāsa
HBhVil, 2, 114.1 guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca /
HBhVil, 2, 161.1 sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam /
HBhVil, 5, 30.2 sambhārānaparān nyaset svadṛṣṭiviṣaye pade /
HBhVil, 5, 58.2 nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ //
Haṃsadūta
Haṃsadūta, 1, 38.1 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 30.2 kapālaśodhinī caiva divyadṛṣṭipradāyinī //
HYP, Dvitīya upadeśaḥ, 41.1 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ /
HYP, Tṛtīya upadeshaḥ, 32.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
HYP, Tṛtīya upadeshaḥ, 98.2 dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate //
HYP, Caturthopadeśaḥ, 33.1 yatra dṛṣṭir layas tatra bhūtendriyasanātanī /
HYP, Caturthopadeśaḥ, 36.1 antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
Kaiyadevanighaṇṭu
KaiNigh, 2, 14.1 rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /
KaiNigh, 2, 125.2 śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //
Kokilasaṃdeśa
KokSam, 1, 69.1 kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 7.0 kutaḥ vilasanmātrāt dṛṣṭigocaratvāt //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 2.3 bhruvor antargatā dṛṣṭirmudrā bhavati khecarī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 67.1 śvānacaṇḍāladṛṣṭau ca bhojanaṃ parivarjayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
Rasasaṃketakalikā
RSK, 4, 118.2 sūkṣmacūrṇīkṛtaṃ netrasyāñjanād divyadṛṣṭikṛt //
Rasārṇavakalpa
RAK, 1, 346.2 divyadṛṣṭir mahātejo dvitīya iva śaṅkaraḥ //
RAK, 1, 359.2 taddevi triphalāyuktaṃ divyadṛṣṭikaraṃ param //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 157.1 yathā vātapittaśleṣmāṇa evaṃ rāgadveṣamohā dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 24.2 kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca //
SkPur (Rkh), Revākhaṇḍa, 42, 34.2 krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī /
SkPur (Rkh), Revākhaṇḍa, 48, 7.2 na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 4.2 dṛṣṭimārge sthitastasya maharṣer bhāvitātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 50.1 ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 10.2 uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 48.2 ajñānād dṛṣṭimāndyācca skhalanaṃ kṣantumarhatha //
SkPur (Rkh), Revākhaṇḍa, 192, 51.2 saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai //
SkPur (Rkh), Revākhaṇḍa, 192, 78.1 samyag dṛṣṭir iyaṃ proktā samastaikyāvalokinī /
Sātvatatantra
SātT, 4, 19.1 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ /
SātT, 4, 21.2 bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate //
SātT, 4, 50.1 doṣadṛṣṭyā doṣavān syāt tatra doṣaphalaṃ bhavet /
SātT, 4, 50.2 martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat //
Uḍḍāmareśvaratantra
UḍḍT, 9, 12.2 yājayed dṛṣṭipathagaṃ sarvam eva vimohayet //
UḍḍT, 9, 14.2 dṛṣṭigocaram āyātaḥ sarvo bhavati dāsavat //
UḍḍT, 12, 29.3 ūrdhvadṛṣṭiprayogeṇa japel lakṣatrayaṃ priye //
UḍḍT, 12, 36.2 tasya dṛṣṭinipātena dvipadaś ca catuṣpadaḥ //
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
Yogaratnākara
YRā, Dh., 148.1 madhutriphalayā yuktaṃ dṛṣṭipuṣṭikaraṃ matam /