Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 13, 6.1 vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ /
ṚV, 1, 20, 1.1 ayaṃ devāya janmane stomo viprebhir āsayā /
ṚV, 1, 56, 4.1 devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ /
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 142, 6.2 pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ //
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 2, 3, 5.1 vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ /
ṚV, 3, 7, 2.1 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ /
ṚV, 3, 7, 9.2 deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi //
ṚV, 3, 18, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
ṚV, 3, 31, 19.2 druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ //
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 3, 56, 4.2 āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan //
ṚV, 4, 1, 17.1 neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta /
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 4, 5, 13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ //
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya /
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 50, 1.1 viśvo devasya netur marto vurīta sakhyam /
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 6, 47, 28.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 16, 2.2 subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām //
ṚV, 7, 21, 1.1 asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca /
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 44, 2.2 iᄆāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema //
ṚV, 7, 49, 1.2 indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 49, 2.2 samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 3.2 madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 4.2 vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu //
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 7, 79, 3.2 vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni //
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 7, 97, 8.1 devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 8, 23, 5.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
ṚV, 8, 27, 13.2 devaṃ devaṃ huvema vājasātaye gṛṇanto devyā dhiyā //
ṚV, 8, 89, 1.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi //
ṚV, 9, 5, 5.1 ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ /
ṚV, 9, 13, 5.2 suvānā devāsa indavaḥ //
ṚV, 9, 65, 24.2 suvānā devāsa indavaḥ //
ṚV, 9, 108, 8.1 sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane /
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 30, 6.2 saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ //
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 176, 2.1 pra devaṃ devyā dhiyā bharatā jātavedasam /