Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 10.0 pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 17, 9.0 ayaṃ devāya janmana ity ārbhavaṃ jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 6, 11, 1.0 asāvi devaṃ goṛjīkam andha iti madhyaṃdina unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.1 punar ehi vācaspate devena manasā saha /
AVŚ, 1, 4, 3.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
AVŚ, 1, 6, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVŚ, 2, 10, 4.1 imā yā devīḥ pradiśaś catasro vātapatnīr abhi sūryo vicaṣṭe /
AVŚ, 3, 13, 3.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
AVŚ, 3, 15, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
AVŚ, 3, 20, 3.2 pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me //
AVŚ, 5, 12, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 5, 27, 7.1 dvāro devīr anv asya viśve vrataṃ rakṣanti viśvahā //
AVŚ, 6, 125, 3.2 sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
AVŚ, 6, 142, 2.1 āśṛṇvantaṃ yavaṃ devaṃ yatra tvācchāvadāmasi /
AVŚ, 7, 75, 2.2 upa mā devīr devebhir eta /
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 9, 9, 18.2 kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prajātam //
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 43.2 iyaṃ taṃ psātv āhutiḥ samid devī sahīyasī //
AVŚ, 10, 9, 27.1 apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 11, 6, 11.1 saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 6, 22.1 yā devīḥ pañca pradiśo ye devā dvādaśa ṛtavaḥ /
AVŚ, 11, 6, 22.1 yā devīḥ pañca pradiśo ye devā dvādaśa ṛtavaḥ /
AVŚ, 12, 5, 63.0 brahmajyaṃ devy aghnya ā mūlād anusaṃdaha //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 13, 2, 16.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
AVŚ, 14, 1, 63.2 śālāyā devyā dvāraṃ syonaṃ kṛṇmo vadhūpatham //
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
AVŚ, 14, 2, 45.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
AVŚ, 18, 1, 26.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
AVŚ, 18, 4, 39.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu //
Gopathabrāhmaṇa
GB, 2, 6, 16, 45.0 aparajanā ha vai viśo devīḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 13, 4.2 sa haiṣo 'nānṛto vācaṃ devīm udinddhe vada vada vadeti //
Jaiminīyabrāhmaṇa
JB, 1, 1, 26.0 tāṃs tredhā vyūhya devān kṛtvā teṣu juhvad āste //
JB, 1, 1, 27.0 devā haivāsya devā bhavanti //
JB, 1, 121, 11.0 utso devo hiraṇyayeti //
JB, 1, 121, 12.0 asau vai loka utso devaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 9, 2, 5.0 pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha //
Kāṭhakasaṃhitā
KS, 10, 7, 76.0 devāḥ //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 13, 5.1 udgrābhaś ca nigrābhaś ca brahma devaṃ avīvṛdhat /
MS, 1, 2, 1, 1.1 āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyai //
MS, 1, 2, 2, 3.1 viśvo devasya netur marto vurīta sakhyam /
MS, 1, 2, 15, 1.16 svāttaṃ saddhavir āpo devīḥ svadantu /
MS, 2, 7, 4, 4.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
MS, 2, 7, 15, 3.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya devam ājānam agre //
MS, 2, 12, 6, 6.1 dvāro devīr anv asya viśvā vratā dadante agneḥ /
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 6, 9, 54.0 yad āha devīr āpo apāṃ napād iti //
MS, 3, 11, 5, 1.0 devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā //
MS, 3, 11, 5, 5.0 devīr dvāro aśvinā bhiṣajendraṃ sarasvatī //
MS, 3, 11, 5, 42.0 devaṃ barhir vāritīnām adhvare stīrṇam aśvibhyām //
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
MS, 3, 16, 2, 11.1 aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
MS, 3, 16, 3, 13.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
MS, 4, 4, 2, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānā iti /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.2 āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta /
Taittirīyāraṇyaka
TĀ, 5, 8, 12.4 aśyāma te deva gharma madhumato vājavataḥ pitumata ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 23.1 samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā /
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 1.1 asāvi devaṃ goṛjīkamandho ny asminn indro januṣem uvoca /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
Ṛgveda
ṚV, 1, 13, 6.1 vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ /
ṚV, 1, 20, 1.1 ayaṃ devāya janmane stomo viprebhir āsayā /
ṚV, 1, 56, 4.1 devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ /
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 142, 6.2 pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ //
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 2, 3, 5.1 vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ /
ṚV, 3, 7, 2.1 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ /
ṚV, 3, 7, 9.2 deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi //
ṚV, 3, 18, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
ṚV, 3, 31, 19.2 druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ //
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 3, 56, 4.2 āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan //
ṚV, 4, 1, 17.1 neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta /
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 4, 5, 13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ //
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya /
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 50, 1.1 viśvo devasya netur marto vurīta sakhyam /
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 6, 47, 28.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 16, 2.2 subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām //
ṚV, 7, 21, 1.1 asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca /
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 44, 2.2 iᄆāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema //
ṚV, 7, 49, 1.2 indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 49, 2.2 samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 3.2 madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 4.2 vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu //
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 7, 79, 3.2 vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni //
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 7, 97, 8.1 devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 8, 23, 5.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
ṚV, 8, 27, 13.2 devaṃ devaṃ huvema vājasātaye gṛṇanto devyā dhiyā //
ṚV, 8, 89, 1.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi //
ṚV, 9, 5, 5.1 ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ /
ṚV, 9, 13, 5.2 suvānā devāsa indavaḥ //
ṚV, 9, 65, 24.2 suvānā devāsa indavaḥ //
ṚV, 9, 108, 8.1 sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane /
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 30, 6.2 saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ //
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 176, 2.1 pra devaṃ devyā dhiyā bharatā jātavedasam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 13, 1.0 devaṃ barhir vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 5, 20, 4.2 devaṃ barhir vāritīnāṃ vasuvane vasudheyasya vetu //