Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.6 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 1, 3, 1.3 te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti //
BĀU, 1, 3, 2.3 yo vāci bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 3.3 yaḥ prāṇe bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 4.3 yaś cakṣuṣi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 5.3 yaḥ śrotre bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 6.3 yo manasi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 7.6 tato devā abhavan parāsurāḥ /
BĀU, 1, 3, 18.1 te devā abruvan /
BĀU, 1, 4, 6.5 tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ /
BĀU, 1, 4, 6.6 eṣa u hy eva sarve devāḥ /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 10.5 tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat /
BĀU, 1, 4, 10.10 tasya ha na devāś canābhūtyā īśate /
BĀU, 1, 4, 10.13 yathā paśur evaṃ sa devānām /
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.3 tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu /
BĀU, 1, 4, 16.2 sa yaj juhoti yad yajate tena devānāṃ lokaḥ /
BĀU, 1, 5, 1.2 ekam asya sādhāraṇaṃ dve devān abhājayat /
BĀU, 1, 5, 1.7 sa devān apigacchati sa ūrjam upajīvati /
BĀU, 1, 5, 2.6 dve devān abhājayad iti /
BĀU, 1, 5, 2.8 tasmād devebhyo juhvati ca pra ca juhvati /
BĀU, 1, 5, 2.21 sarvaṃ hi devebhyo 'nnādyaṃ prayacchati /
BĀU, 1, 5, 2.31 sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā //
BĀU, 1, 5, 6.1 devāḥ pitaro manuṣyā eta eva /
BĀU, 1, 5, 6.2 vāg eva devā manaḥ pitaraḥ prāṇo manuṣyāḥ //
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 16.4 vidyayā devalokaḥ /
BĀU, 1, 5, 16.5 devaloko vai lokānāṃ śreṣṭhaḥ /
BĀU, 1, 5, 17.14 athainam ete devāḥ prāṇā amṛtā āviśanti //
BĀU, 1, 5, 20.8 na ha vai devān pāpaṃ gacchati //
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 6.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 2, 4, 6.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 3, 1, 8.6 yā hutā ujjvalanti devalokam eva tābhir jayati /
BĀU, 3, 1, 8.7 dīpyata iva hi devalokaḥ /
BĀU, 3, 1, 9.5 anantaṃ vai mano 'nantā viśve devāḥ /
BĀU, 3, 2, 12.3 anantaṃ vai nāmānantā viśve devāḥ /
BĀU, 3, 3, 2.5 dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ /
BĀU, 3, 6, 1.15 devalokeṣu gārgīti /
BĀU, 3, 6, 1.16 kasmin nu khalu devalokā otāś ca protāś ceti /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 8, 9.5 etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ //
BĀU, 3, 9, 1.1 atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti /
BĀU, 3, 9, 1.5 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.8 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.11 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.14 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.17 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.20 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 2.2 trayastriṃśat tv eva devā iti /
BĀU, 3, 9, 8.1 katame te trayo devā iti /
BĀU, 3, 9, 8.3 eṣu hīme sarve devā iti /
BĀU, 3, 9, 8.4 katamau tau dvau devā iti /
BĀU, 3, 9, 9.4 katama eko deva iti /
BĀU, 3, 9, 19.3 diśo veda sadevāḥ sapratiṣṭhā iti /
BĀU, 3, 9, 19.4 yad diśo vettha sadevāḥ sapratiṣṭhāḥ //
BĀU, 3, 9, 26.17 etāny aṣṭāv āyatanāny aṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 2, 2.3 parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ //
BĀU, 4, 3, 13.1 svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 4, 15.1 yadaitam anupaśyaty ātmānaṃ devam añjasā /
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 7.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 4, 5, 7.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 5, 2, 1.2 devā manuṣyā asurāḥ /
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 5, 5, 1.5 prajāpatir devān /
BĀU, 5, 5, 1.6 te devāḥ satyam evopāsate /
BĀU, 5, 8, 1.4 tasyai dvau stanau devā upajīvanti /
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
BĀU, 6, 2, 2.9 vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 2, 9.7 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
BĀU, 6, 2, 10.7 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
BĀU, 6, 2, 11.7 tasminn etasminn agnau devā vṛṣṭiṃ juhvati /
BĀU, 6, 2, 12.7 tasminn etasminn agnau devā annaṃ juhvati /
BĀU, 6, 2, 13.7 tasminn etasminn agnau devā reto juhvati /
BĀU, 6, 2, 14.8 tasminn etasminn agnau devāḥ puruṣaṃ juhvati /
BĀU, 6, 2, 15.5 māsebhyo devalokam /
BĀU, 6, 2, 15.6 devalokād ādityam /
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
BĀU, 6, 3, 1.2 yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān /
BĀU, 6, 3, 6.6 bhargo devasya dhīmahi /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //