Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 9, 5.1 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 1, 9, 10.0 devasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 35, 6.0 āha ajarāṇām api devādīnāṃ saṃhārād arvāṅ mṛtyur dṛśyate //
PABh zu PāśupSūtra, 1, 42, 5.0 yasmād devamanuṣyatiryaktvena bhāvayati ca tānīśvaraḥ //
PABh zu PāśupSūtra, 2, 2, 2.0 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 2, 6.0 devasya iti taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 7, 4.0 tasmādubhayaṃ rudre devāśca pitaraśca ityupariṣṭād vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 9, 16.0 tatphaladevanityatā sāyujyam ityuttaratra vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 10, 7.0 āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 2.0 tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 7.2 devāḥ pitaraśca //
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 21.0 iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca //
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 2, 23, 10.0 tathā yogeśvarā deveṣvantarbhūtāḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 4, 10, 9.0 anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam //
PABh zu PāśupSūtra, 5, 10, 1.0 atra devo bhagavān //
PABh zu PāśupSūtra, 5, 10, 2.0 tatra yadāsya bhagavati deve nityatā katham //
PABh zu PāśupSūtra, 5, 10, 3.0 adhyayanadhyānābhyāṃ deve 'dhikṛtasya prādhānyena niścalatā vartate //
PABh zu PāśupSūtra, 5, 10, 5.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 10, 6.0 āha devanityatāyāḥ kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
PABh zu PāśupSūtra, 5, 33, 7.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 26.0 devā manuṣyās tiryañcaḥ //
PABh zu PāśupSūtra, 5, 46, 27.0 tatra devā aṣṭavidhā brahmādyāḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //