Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 1, 1, 1, 5.0 pra vo devāyāgnaya iti rāddhikāmaḥ //
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 4, 27.0 prāg vai devaretasaṃ prajāyate tasmāt prāṅ avarohed avarohet //
AĀ, 1, 3, 8, 20.0 tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 1, 8, 6.0 taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 8, 2.4 tatra devāḥ sarva ekaṃ bhavanti //
AĀ, 2, 3, 8, 3.4 tatra devāḥ sarva ekaṃ bhavanti //
AĀ, 2, 3, 8, 5.2 tatra devāḥ sarvayujo bhavanti /
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 5, 1, 1, 12.1 ādityā mā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ /
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
AĀ, 5, 1, 4, 14.0 viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati //
AĀ, 5, 3, 1, 6.0 tyam ū ṣu vājinaṃ devajūtam //
Aitareyabrāhmaṇa
AB, 1, 1, 1.0 agnir vai devānām avamo viṣṇuḥ paramas tadantareṇa sarvā anyā devatāḥ //
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 2, 1.0 yajño vai devebhya udakrāmat tam iṣṭibhiḥ praiṣam aicchan yad iṣṭibhiḥ praiṣam aicchaṃs tad iṣṭīnām iṣṭitvaṃ tam anvavindan //
AB, 1, 2, 3.0 āhūtayo vai nāmaitā yad āhutaya etābhir vai devān yajamāno hvayati tad āhutīnām āhutitvam //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 5.0 maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 13, 16.0 āgan deva ity anvāha //
AB, 1, 13, 25.0 imāṃ dhiyaṃ śikṣamāṇasya deveti vāruṇyā paridadhāti //
AB, 1, 13, 27.0 śikṣamāṇasya deveti śikṣate vā eṣa yo yajate //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 2.0 abhi tvā devā savitar iti sāvitrīm anvāha //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 19.0 yad vai devānāṃ neti tad eṣām om iti //
AB, 1, 16, 20.0 pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā //
AB, 1, 16, 20.0 pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā //
AB, 1, 16, 35.0 yajñena yajñam ayajanta devā ity uttamayā paridadhāti //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 2.0 taṃ saṃbhṛtyocur aśvināv imam bhiṣajyatam ity aśvinau vai devānām bhiṣajāv aśvināv adhvaryū tasmād adhvaryū gharmaṃ saṃbharataḥ //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 24, 1.0 jitayo vai nāmaitā yad upasado 'sapatnāṃ vā etābhir devā vijitiṃ vyajayanta //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 11.0 ghnanto vā etābhir devāḥ puro bhindanta āyan yad upasadaḥ //
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 1, 28, 20.0 sahasaś cit sahīyān devo jīvātave kṛta iti //
AB, 1, 28, 21.0 devo hy eṣa etaj jīvātave kṛto yad agniḥ //
AB, 1, 28, 26.0 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti //
AB, 1, 28, 27.0 viśvair evainaṃ taddevaiḥ sahāsādayati //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 34.0 adabdhavratapramatir vasiṣṭha ity agnir vai devānāṃ vasiṣṭhaḥ //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 30, 2.0 sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha //
AB, 1, 30, 7.0 hotā devo amartya iti tṛcam āgneyaṃ gāyatram anvāha some rājani praṇīyamāne //
AB, 1, 30, 19.0 viṣṇur vai devānāṃ dvārapaḥ sa evāsmā etad dvāraṃ vivṛṇoti //
AB, 1, 30, 22.0 hiraṇyayam āsadaṃ deva eṣatīti //
AB, 1, 30, 23.0 hiraṇmayam iva ha vā eṣa etad devebhyaś chadayati yat kṛṣṇājinam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 2, 14.0 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 23.0 vidā deveṣu no duva ity āśiṣam evāśāste //
AB, 2, 2, 28.0 devayā vipra ud iyarti vācam iti devebhya evainaṃ tan nivedayati //
AB, 2, 2, 28.0 devayā vipra ud iyarti vācam iti devebhya evainaṃ tan nivedayati //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 5, 6.0 ata upapreṣya hotar havyā devebhya ity āhādhvaryuḥ //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 6, 2.0 ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tān eva tat saṃśāsti //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 7.0 sarvābhir hāsya samṛddhibhiḥ samṛddhaṃ havyaṃ devān apyeti ya evaṃ veda //
AB, 2, 10, 9.0 jīvaṃ hāsya havyaṃ devān apyeti yatraivaṃ vidvān vanaspatiṃ yajati //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 4.0 vaco devapsarastamam havyājuhvāna āsanīti //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 11.0 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ity āśiṣam āśāste //
AB, 2, 13, 4.0 viśve devā iti brūyāt //
AB, 2, 13, 5.0 tasmāt svāhākṛtaṃ havir adantu devā iti yajantīti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 15, 1.0 devebhyaḥ prātaryāvabhyo hotar anubrūhīty āhādhvaryuḥ //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 5.0 tato vai devā abhavan parāsurāḥ //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 12.0 saptāgneyāni chandāṃsy anvāha sapta vai devalokāḥ //
AB, 2, 17, 13.0 sarveṣu devalokeṣu rādhnoti ya evaṃ veda //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 20, 2.0 hinotā no adhvaraṃ devayajyeti daśamīm //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 23, 3.0 puro vā etān devā akrata yat puroᄆāśās tat puroᄆāśānām puroᄆāśatvam //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 35, 1.0 pra vo devāyāgnaya ity anuṣṭubhaḥ //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 3, 5, 1.0 devapātraṃ vā etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 5, 1.0 devapātraṃ vā etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 9, 1.0 yajño vai devebhya udakrāmat taṃ praiṣaiḥ praiṣam aicchan yat praiṣaiḥ praiṣam aicchaṃs tat praiṣāṇām praiṣatvam //
AB, 3, 11, 2.0 paccho vai devā yajñaṃ samabharaṃs tasmāt paccho nividaḥ śasyante //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 18.0 yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 8.0 kalpayati devaviśo ya evaṃ veda //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 18, 4.0 yatra yatra vai devā yajñasya chidraṃ nirajānaṃs tad dhāyyābhir apidadhus tad dhāyyānāṃ dhāyyātvam //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 5.0 iti brūyān nābhi na ity anabhimānuko haiṣa devaḥ prajā bhavati //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 5.0 ekaikena vai taṃ devāḥ stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 9.0 pramaṃhiṣṭhīyena praṇayed ity āhuḥ pramaṃhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 11.0 citraṃ devānām ud agād anīkam iti traiṣṭubham asau vāva citraṃ devānām udeti tasmād etacchaṃsati //
AB, 4, 9, 11.0 citraṃ devānām ud agād anīkam iti traiṣṭubham asau vāva citraṃ devānām udeti tasmād etacchaṃsati //
AB, 4, 10, 12.0 devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 2, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 7.0 tad devasya savitur vāryam mahad iti sāvitram //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 8, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 13, 7.0 abhi tyaṃ devaṃ savitāram oṇyor iti vaiśvadevasya pratipad atichandāḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 17, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 13.0 devānām id avo mahad iti vaiśvadevam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 9.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani navame 'hani navamasyāhno rūpam //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 24, 4.0 yad vai tad devā iṣam ūrjaṃ vyabhajanta tata udumbaraḥ samabhavat tasmāt sa triḥ saṃvatsarasya pacyate //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 28, 3.0 ubhayān vā eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 10.0 te devā evaṃ kᄆptena yajñenāpāsurān pāpmānam aghnatājayan svargaṃ lokam //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 23, 4.0 te syāma deva varuṇa nū ṣṭuta iti vimuñcati //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
AB, 6, 29, 1.0 sukīrtiṃ śaṃsati devayonir vai sukīrtis tad yajñād devayonyai yajamānam prajanayati //
AB, 6, 29, 1.0 sukīrtiṃ śaṃsati devayonir vai sukīrtis tad yajñād devayonyai yajamānam prajanayati //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 35, 18.0 devā dadatv ā varam //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 9, 12.0 kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 21, 3.0 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam aśvam babandha sāraṅgaṃ devebhyo janamejaya iti //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 14.0 marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
AB, 8, 27, 8.4 devā rāṣṭrasya guptyā abhayasyāvaruddhyai //
Aitareyopaniṣad
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
AU, 2, 5, 1.1 tad uktam ṛṣiṇā garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
AU, 3, 3, 1.4 ete sarve devāḥ /
Atharvaprāyaścittāni
AVPr, 1, 3, 23.1 tanvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ /
AVPr, 1, 3, 23.2 tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema //
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 1, 5, 9.0 so 'pahatapāpmā jyotir bhūtvā devān apyetīti //
AVPr, 1, 5, 15.5 devān yajño 'gāt /
AVPr, 2, 4, 5.0 vanvan havir yathā devebhyo yajamānaṃ ca vardhaya agniś ca deva savitaḥ //
AVPr, 2, 4, 5.0 vanvan havir yathā devebhyo yajamānaṃ ca vardhaya agniś ca deva savitaḥ //
AVPr, 2, 4, 15.1 athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya /
AVPr, 2, 4, 16.1 utthitām anumantrayata udasthād devy adite devān yajñena bodhaya /
AVPr, 2, 5, 12.2 ye devā yajñam āyānti te no rakṣantu sarvataḥ //
AVPr, 2, 6, 10.0 ete ha vai devānām ṛtvijaḥ //
AVPr, 2, 9, 4.0 ete vai devaspṛtayaḥ //
AVPr, 2, 9, 41.1 taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 43.1 taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 44.1 taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 3, 2, 21.0 viśveṣāṃ devānām āgnīdhrīye //
AVPr, 3, 4, 4.0 tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 3, 10, 9.0 kasmai devāya haviṣā paridadema svāheti //
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 2, 7.1 mā hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ /
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
AVPr, 5, 1, 12.4 havyā deveṣu no dadhad iti havīṃṣi dadyāt //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 6, 8.0 indreṇa devān //
AVPr, 6, 1, 17.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ /
AVPr, 6, 1, 17.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ //
AVPr, 6, 1, 19.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
AVPr, 6, 1, 20.1 śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ /
AVPr, 6, 1, 24.2 ayaṃ devo bṛhaspatiḥ saṃ tat siñcatu rādhasā //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 2, 10.1 devā vasavā agne indra sūrya /
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 3, 11.0 devānāṃ deva iti dve //
AVPr, 6, 3, 11.0 devānāṃ deva iti dve //
Atharvaveda (Paippalāda)
AVP, 1, 5, 2.2 devā garbhaṃ sam airayan te vy ūrṇuvantu sūtave //
AVP, 1, 6, 2.1 upa na ehi vācaspate devena manasā saha /
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 9, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hi deva nicikeṣi drugdham /
AVP, 1, 11, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
AVP, 1, 12, 2.2 tad agnir hotā vayunāni vidvān viśvāni devo janimā vivakti //
AVP, 1, 13, 2.2 ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ //
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 18, 2.1 dhātā mitro varuṇo devo agnir indras tvaṣṭā prati gṛhṇantu me vacaḥ /
AVP, 1, 18, 3.1 huve somaṃ savitāraṃ namobhir viśvān devāṁ ahamuttaratve /
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 19, 1.2 imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu //
AVP, 1, 19, 1.2 imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu //
AVP, 1, 19, 2.1 asmai devāḥ pradiśā jyotir astu sūryo agnir uta vā hiraṇyam /
AVP, 1, 19, 4.2 sapatnā asmad adhare bhavantūttame devā jyotiṣi dhattanemam //
AVP, 1, 20, 2.2 devā manuṣyā ṛṣayo 'mitrān no vi vidhyatu //
AVP, 1, 20, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVP, 1, 22, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVP, 1, 22, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 32, 2.2 huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 32, 3.2 huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 33, 2.2 vidyur me asya devā indro vidyāt saharṣibhiḥ //
AVP, 1, 37, 1.2 devebhir anyā astā bahvīr anyā atho divam //
AVP, 1, 38, 2.2 yajño bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVP, 1, 40, 2.2 sarasvāṃś ca bhagaś ca viśve devā vaśe mama //
AVP, 1, 45, 1.2 anyedyukaṃ sadandiṃ tvā tṛtīyaka huve namasyaṃ sahadevam apsujam //
AVP, 1, 45, 2.2 śītarūrāya tarṣayiṣṇave juguśīrṣasāvayeśaṃ namo astu devāḥ //
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 51, 1.1 gātau havir janayan tastha indrāgraṃ jyeṣṭha pary agāmeha deva /
AVP, 1, 53, 3.2 tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upa saṃ namantu //
AVP, 1, 56, 3.2 devā indrajyeṣṭhā maruto yantu senayā //
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
AVP, 1, 68, 5.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVP, 1, 70, 3.1 trite devā amṛjataina etat trita enan manuṣyeṣv amṛṣṭa /
AVP, 1, 71, 4.2 ṛṣabhaḥ śātamāturaḥ śvetantād avihruto devān yajñena bodhayāt //
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 73, 4.2 yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne //
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
AVP, 1, 75, 2.2 putrān bhrātṝn bahulān paśyamāno viśve tvā devā iha dhārayantu //
AVP, 1, 75, 4.2 ihaivaidhi grāmapatir janāṣāḍ viśvair devair gupito rakṣamāṇaḥ //
AVP, 1, 77, 1.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor ulokam //
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 78, 4.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
AVP, 1, 79, 1.1 varcasvān asi deveṣu varcasvān oṣadhīṣv ā /
AVP, 1, 81, 1.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 1, 81, 2.2 imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām //
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 82, 4.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 91, 1.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
AVP, 1, 91, 1.2 tan me dhātā savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu //
AVP, 1, 91, 2.2 tan me dhātā savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu //
AVP, 1, 91, 3.2 tan me dhātā savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu //
AVP, 1, 92, 1.1 āganmemāṃ samitiṃ viśvarūpāṃ yasyāṃ pūrvam avadad deva ekaḥ /
AVP, 1, 93, 3.2 tatrāmṛtasyeśānaṃ kuṣṭhaṃ devā abadhnata //
AVP, 1, 93, 4.1 kuṣṭho 'si devakṛto himavadbhyo nirābhṛtaḥ /
AVP, 1, 95, 4.1 yā devaiḥ prahiteṣuḥ patāt tapase vā mahase vāvasṛṣṭā /
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 1, 100, 2.2 evā bhagasya no dhehi devebhya ivāmṛtaṃ pari //
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 1, 101, 2.1 svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan /
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
AVP, 1, 101, 4.2 devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ //
AVP, 1, 102, 2.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
AVP, 1, 103, 3.2 ā mā puṣṭaṃ ca poṣyaṃ ca rātryā devānāṃ sumatau syāma //
AVP, 1, 103, 4.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVP, 1, 104, 2.1 yāṃ devāḥ pratinandanti dhenuṃ rātrim upāyatīm /
AVP, 1, 105, 3.1 iḍayā juhvato havir devān ghṛtavatā yaje /
AVP, 1, 106, 1.2 tasmai devāya haviṣā vidhema sa u naḥ śarma yacchatu //
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 1, 107, 3.1 ātmā devānāṃ bhuvanasya gopā yathāvaśaṃ carati deva eṣaḥ /
AVP, 1, 107, 3.1 ātmā devānāṃ bhuvanasya gopā yathāvaśaṃ carati deva eṣaḥ /
AVP, 1, 107, 6.2 taṃ mātariśvānaṃ devaṃ divo devā avāsṛjan //
AVP, 1, 107, 6.2 taṃ mātariśvānaṃ devaṃ divo devā avāsṛjan //
AVP, 1, 108, 3.1 yat tanūṣv anahyanta devā dvirājayodhinaḥ /
AVP, 1, 108, 4.2 varma me viśve devāḥ kran mā mā prāpat pratīcikā //
AVP, 4, 1, 1.2 sa dādhāra pṛthivīṃ dyām utāmuṃ tasmai devāya haviṣā vidhema //
AVP, 4, 1, 2.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVP, 4, 1, 2.2 yasya chāyāmṛtaṃ yasya mṛtyus tasmai devāya haviṣā vidhema //
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 4.2 yo antarikṣaṃ vimame varīyas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 5.2 yasminn adhi vitata eti sūryas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 6.2 diśo yasya pradiśaḥ pañca devīs tasmai devāya haviṣā vidhema //
AVP, 4, 1, 7.2 tatra devānām adhideva āsta ekasthūṇe vimite dṛḍha ugre //
AVP, 4, 2, 2.2 ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan //
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 4, 1.2 tvaṃ hi devāntito hantā dasyor babhūvitha //
AVP, 4, 9, 3.2 yathābhagaṃ havyadātiṃ juṣāṇā madantu devā ubhayāni havyā //
AVP, 4, 9, 4.1 yo no devo dhanam idaṃ dideśa yo akṣāṇāṃ grahaṇaṃ śeṣaṇaṃ ca /
AVP, 4, 9, 6.1 yad devān nāthito huve brahmacaryaṃ yad ūṣima /
AVP, 4, 10, 1.2 devas tvā savitā satyadharmopasadyāṃ namasyāṃ kṛṇotu //
AVP, 4, 10, 2.1 yām aśvinā madhukaśāṃ devā agre ajanayan /
AVP, 4, 10, 4.2 tatra tvādur gārhapatyāya devāḥ prajāvatī jaradaṣṭir yathāsaḥ //
AVP, 4, 11, 2.2 devānām ugrāṇāṃ satāṃ hṛdayāni sahākaram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair vā devi prahitāvasṛṣṭā /
AVP, 4, 17, 4.2 vadhriṃ tvā cakrur devā amṛtāsa āsuram //
AVP, 4, 18, 4.1 apsarābhyo gandharvebhyo devebhyo asurebhyaḥ /
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
AVP, 4, 18, 6.1 akarmāgnim adhipām asya devam anvārapsi sahasā daivyena /
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 25, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVP, 4, 28, 2.0 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ //
AVP, 4, 28, 3.0 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā //
AVP, 4, 28, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan /
AVP, 4, 28, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan /
AVP, 4, 30, 1.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata prācyā diśo 'gninā rājñādhyakṣeṇa /
AVP, 4, 30, 9.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata sarvābhyo digbhya īśānena rājñādhyakṣeṇa /
AVP, 4, 31, 4.2 utodite maghavan sūrye vayaṃ devānāṃ sumatau syāma //
AVP, 4, 31, 5.1 bhaga eva bhagavāṁ astu devās tena vayaṃ bhagavantaḥ syāma /
AVP, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVP, 4, 33, 3.2 evā devebhyaḥ sumatim ihā vaha sa no muñcatv aṃhasaḥ //
AVP, 4, 33, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVP, 4, 34, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
AVP, 4, 34, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 5, 2, 3.1 pra yo jajñe vidvāṁ asya bandhuṃ viśvāni devo janimā vivakti /
AVP, 5, 2, 5.1 nūnaṃ tad asya gavyaṃ hinoti maho devasya pūrvasya mahi /
AVP, 5, 2, 7.1 evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha /
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
AVP, 5, 2, 8.1 mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ /
AVP, 5, 4, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVP, 5, 4, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu mām iha //
AVP, 5, 4, 5.1 mahyaṃ devā draviṇam ā yajantāṃ mamāśīr astu mama devahūtiḥ /
AVP, 5, 4, 5.1 mahyaṃ devā draviṇam ā yajantāṃ mamāśīr astu mama devahūtiḥ /
AVP, 5, 4, 6.1 devīḥ ṣaḍ urvīr uru ṇas karātha viśve devāsa iha mādayadhvam /
AVP, 5, 4, 8.1 dhātā vidhartā bhuvanasya yas patiḥ savitā devo abhimātiṣāhaḥ /
AVP, 5, 4, 8.2 bṛhaspatir indrāgnī aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVP, 5, 6, 8.1 mahi jyotir nihitaṃ martyeṣu yena devāso atarann arātīn /
AVP, 5, 6, 8.2 tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ //
AVP, 5, 6, 9.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVP, 5, 11, 4.1 atharvāṇo aṅgiraso viśve devā ṛtāvṛdhaḥ /
AVP, 5, 11, 7.2 devās te sarve saṃgatya putraṃ jaivātṛkaṃ dadan //
AVP, 5, 12, 8.1 garbham adhān madhavāno garbhaṃ devo bṛhaspatiḥ /
AVP, 5, 13, 3.2 ye vātena sarathaṃ yānti devās tān āpnoty odanapāko atra //
AVP, 5, 13, 7.2 saṃ pṛthivyā sam agninā saṃ sūryasya raśmibhiḥ saṃ devānām apasyayā //
AVP, 5, 14, 1.2 uc chrayethāṃ haviṣkṛtau sādhu devān saparyatam ṛjīṣam apa lumpatam //
AVP, 5, 14, 6.1 apa rakṣāṃsi tejasā devebhyo havyam arca tam /
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 5, 16, 2.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paride savitre /
AVP, 5, 16, 2.2 śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau //
AVP, 5, 16, 6.2 viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam //
AVP, 5, 16, 7.1 yo devānām asi śreṣṭho rudras tanticaro vṛṣā /
AVP, 5, 16, 8.2 viśvebhir agne devair imaṃ goṣṭhaṃ sahāruham //
AVP, 5, 17, 1.1 devainasād unmaditaṃ kṣetriyāc chapathād uta /
AVP, 5, 17, 1.2 muñcantu tasmāt tvā devā unmattaṃ rakṣasas pari //
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 5, 18, 1.1 uta devā avahitaṃ devā ud dharatā punaḥ /
AVP, 5, 18, 1.1 uta devā avahitaṃ devā ud dharatā punaḥ /
AVP, 5, 18, 1.2 uto mariṣyantaṃ devā daivāḥ kṛṇutha jīvase //
AVP, 5, 18, 4.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
AVP, 5, 18, 5.1 trāyantām imaṃ devās trāyantāṃ maruto gaṇaiḥ /
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVP, 5, 19, 7.1 yena devā haviṣā yajatrā apa pāpmānam aghnata /
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 20, 4.1 ye tardā asureṣitā devebhir iṣitāś ca ye /
AVP, 5, 22, 1.1 yau hemantaṃ svāpayatho balenārvāg devebhya uta yau paro divaḥ /
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 25, 4.1 yad ado devā asurāṃs tvayāgre nirakṛṇvata /
AVP, 5, 26, 4.2 arātiṃ hatvā santokām ugro devo 'bhi dāsatu //
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 5, 26, 9.1 yā ceṣitāsurair devebhir iṣitā ca yā /
AVP, 5, 27, 1.2 viśvair yad devair nirṛtis tanā yujā saṃ mṛtyor iha jāyate //
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 5, 28, 9.2 yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 2.2 gandharvāṇām apsarasāṃ yad apsu mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 3.2 dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 4.2 aśveṣu varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 5.2 surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 6.2 śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 7.2 kṛṣyāṃ kṣetra ṛṣayo janyānajur mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 30, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ yajāmahe sarvasyāyajvano gṛhe //
AVP, 5, 30, 7.1 iha sphātir oṣadhīnāṃ devānām uta saṃgamaḥ /
AVP, 10, 1, 11.1 idaṃ vo devaḥ savitedaṃ devo bṛhaspatiḥ /
AVP, 10, 1, 11.1 idaṃ vo devaḥ savitedaṃ devo bṛhaspatiḥ /
AVP, 10, 1, 11.2 idaṃ vo viśve devā avasānam ayukṣata //
AVP, 10, 1, 12.1 pari prāgād devo agnī rakṣohāmīvacātanaḥ /
AVP, 10, 1, 13.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVP, 10, 2, 7.2 tvaṃ devānāṃ bhava priyas tvayi gāvo adhiśritāḥ //
AVP, 10, 2, 8.2 tavā yantu havaṃ devās tvaṃ priyo bṛhaspateḥ //
AVP, 10, 3, 2.1 tat te kṛṇotu kaśyapo brahma devair abhiṣṭutam /
AVP, 10, 3, 4.1 idhmān devaiḥ samābhṛtāṃs tāṃs te prādād bṛhaspatiḥ /
AVP, 10, 3, 6.2 śriyaṃ ca kṣatram ojaś ca tubhyaṃ devā asāviṣuḥ //
AVP, 10, 3, 7.2 sa indra iva deveṣu tviṣīmān viśa ā vada //
AVP, 10, 4, 3.2 asmai rāṣṭrāya balim anye harantv ahaṃ devebhyo haviṣā vidheyam //
AVP, 10, 4, 4.1 yadi yuddhaṃ yady ṛtitaṃ vo asti devainasād yadi vā pitryeṇa /
AVP, 10, 4, 4.2 yenartīyādhenavo astu tasmā ahaṃ devebhyo haviṣā juhomi //
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 10, 4, 6.2 ekavratā vi dhanaṃ bhajadhvaṃ purohitena vo rāṣṭraṃ prathayantu devāḥ //
AVP, 10, 4, 7.2 samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam //
AVP, 10, 4, 8.2 evā rāṣṭrāya me devāḥ samyañco vahata śriyam //
AVP, 10, 5, 8.1 devo maṇiḥ sapatnahā dhanasā dhanasātaye /
AVP, 10, 6, 3.1 bhago no adya svite dadhātu devānāṃ panthām abhi no nayeha /
AVP, 10, 6, 8.1 bhagaṃ devebhyas pari bhagaṃ manuṣyebhyaḥ /
AVP, 10, 6, 10.1 bhagena devāḥ sam aganmahi ya imā viśvā bhuvanābhivaste /
AVP, 10, 6, 12.1 ud ehi deva sūrya saha saubhāgyena /
AVP, 10, 7, 6.2 bhrājanto viśvavedaso devā daivyena māvata //
AVP, 10, 7, 7.2 prāṇena viśvatomukhaṃ sūryaṃ devā ajanayan //
AVP, 10, 7, 9.1 devānāṃ nihitaṃ nidhiṃ yam indrānvavindan pathibhir devayānaiḥ /
AVP, 10, 7, 9.1 devānāṃ nihitaṃ nidhiṃ yam indrānvavindan pathibhir devayānaiḥ /
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 9, 6.1 punantu māgnayo gārhapatyāḥ punantu mā dhiṣṇyā devahūtāḥ /
AVP, 10, 9, 7.1 yaḥ potā sa punātu mā bṛhadbhir deva savitaḥ /
AVP, 10, 9, 8.2 śataṃ pavitrā vitatā tiraścā tebhir mā devaḥ savitā punātu //
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 4.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 5.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 6.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 11, 9.2 indraś ca tasmā agniś ca hetiṃ deveṣu vindatām //
AVP, 10, 11, 10.2 indraś ca tasmā agniś ca jyāniṃ deveṣu vindatām //
AVP, 10, 12, 5.1 yo mā devajanaiḥ sarpair vidyutā brahmaṇābhyamāt /
AVP, 10, 16, 11.1 viśve devā rakṣitāras ta imāṃ senāṃ rakṣantu /
AVP, 12, 3, 5.1 garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ /
AVP, 12, 4, 6.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 12, 4, 7.2 dadan te putraṃ devāḥ somapā ubhayāvinam //
AVP, 12, 5, 7.1 samudro 'sy apāṃ jyeṣṭha indro deveṣu vṛtrahā /
AVP, 12, 9, 1.2 mṛtyoḥ sa badhyate pāśe devānāṃ ca yamasya ca //
AVP, 12, 9, 5.2 uśatī tvam uśato gacha devān satyāḥ santu yajamānasya kāmāḥ //
AVP, 12, 9, 9.2 devāṁ apītaṃ pathibhiḥ śivebhir mā no hiṃsiṣṭaṃ harasā daivyena //
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 10, 6.1 nāsyā vaśam ārundhan devā manuṣyā uta /
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
AVP, 12, 14, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
AVP, 12, 14, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
AVP, 12, 15, 7.2 taviṣyamāṇo 'nv ojo akhyad vratā devānāṃ sa janāsa indraḥ //
AVP, 12, 16, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
AVP, 12, 16, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
AVP, 12, 16, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
AVP, 12, 17, 2.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
AVP, 12, 17, 2.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
AVP, 12, 17, 3.1 śaṃ no aja ekapād devo astu śam ahir budhnyaḥ śaṃ samudraḥ /
AVP, 12, 17, 3.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopāḥ //
AVP, 12, 17, 5.1 ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ /
AVP, 12, 18, 1.2 tasmai juhomi haviṣā ghṛtena mā devānāṃ yūyavad bhāgadheyam //
AVP, 12, 18, 4.2 tathā tvam agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ //
AVP, 12, 19, 9.2 sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ //
AVP, 12, 22, 11.2 tam asmai viśve tvāṃ devā jarase bhartavā aduḥ //
AVP, 12, 22, 12.1 tvām āhur devavarma tvāṃ darbha brahmaṇaspatim /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 1.2 tvaṃ hi deva vandito hantā dasyor babhūvitha //
AVŚ, 1, 9, 1.2 imam ādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu //
AVŚ, 1, 9, 2.1 asya devāḥ pradiśi jyotir astu sūryo agnir uta vā hiraṇyam /
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 1, 11, 2.2 devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave //
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 1, 18, 2.2 nir asmabhyam anumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya //
AVŚ, 1, 18, 3.2 sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu //
AVŚ, 1, 19, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 1, 25, 2.2 hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 1, 25, 3.2 hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 1, 26, 1.1 āre 'sāv asmad astu hetir devāso asat /
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 1, 28, 2.1 prati daha yātudhānān prati deva kimīdinaḥ /
AVŚ, 1, 29, 3.1 abhi tvā devaḥ savitābhi ṣomo avīvṛdhat /
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 1, 31, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 1, 35, 4.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 2, 1, 3.2 yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā //
AVŚ, 2, 1, 5.2 yatra devā amṛtam ānaśānāḥ samāne yonāv adhy airayanta //
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 4, 4.1 devair dattena maṇinā jaṅgiḍena mayobhuvā /
AVŚ, 2, 7, 1.1 aghadviṣṭā devajātā vīrucchapathayopanī /
AVŚ, 2, 9, 4.1 devās te cītim avidan brahmāṇa uta vīrudhaḥ /
AVŚ, 2, 9, 4.2 cītiṃ te viśve devā avidan bhūmyām adhi //
AVŚ, 2, 10, 8.1 sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ /
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 2, 12, 5.1 dyāvāpṛthivī anu mā dīdhīthāṃ viśve devāso anu mā rabhadhvam /
AVŚ, 2, 13, 4.2 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam //
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 2, 16, 4.1 agne vaiśvānara viśvair mā devaiḥ pāhi svāhā //
AVŚ, 2, 28, 2.2 tad agnir hotā vayunāni vidvān viśvā devānāṃ janimā vivakti //
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 2, 29, 1.1 pārthivasya rase devā bhagasya tanvo bale /
AVŚ, 2, 29, 5.2 ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ //
AVŚ, 2, 34, 2.1 pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
AVŚ, 2, 34, 2.2 upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ //
AVŚ, 2, 34, 3.2 agniṣ ṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ //
AVŚ, 2, 34, 4.2 vāyuṣ ṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
AVŚ, 2, 34, 5.2 divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ //
AVŚ, 2, 35, 5.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVŚ, 2, 36, 2.2 dhātur devasya satyena kṛṇomi pativedanam //
AVŚ, 3, 3, 2.2 yad gāyatrīṃ bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ //
AVŚ, 3, 3, 5.2 indrāgnī viśve devās te viśi kṣemam adīdharan //
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 4, 6.2 sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ //
AVŚ, 3, 5, 1.2 ojo devānāṃ paya oṣadhīnāṃ varcasā mā jinvantv aprayāvan //
AVŚ, 3, 5, 3.1 yaṃ nidadhur vanaspatau guhyaṃ devāḥ priyaṃ maṇim /
AVŚ, 3, 5, 3.2 tam asmabhyaṃ sahāyuṣā devā dadatu bhartave //
AVŚ, 3, 8, 4.2 asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu //
AVŚ, 3, 9, 1.2 yathābhicakra devās tathāpa kṛṇutā punaḥ //
AVŚ, 3, 9, 4.1 yenā śravasyavaś caratha devā ivāsuramāyayā /
AVŚ, 3, 10, 2.1 yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm /
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 3, 10, 11.1 iḍayā juhvato vayaṃ devān ghṛtavatā yaje /
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 3, 13, 4.1 ekaḥ vo devo 'py atiṣṭhat syandamānā yathāvaśam /
AVŚ, 3, 15, 2.1 ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti /
AVŚ, 3, 15, 5.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 3, 15, 6.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 16, 4.2 utoditau maghavant sūryasya vayaṃ devānāṃ sumatau syāma //
AVŚ, 3, 16, 5.1 bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma /
AVŚ, 3, 17, 1.2 dhīrā deveṣu sumnayau //
AVŚ, 3, 17, 9.1 ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ /
AVŚ, 3, 18, 2.1 uttānaparṇe subhage devajūte sahasvati /
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 3, 19, 6.3 devā indrajyeṣṭhā maruto yantu senayā //
AVŚ, 3, 20, 5.2 tvaṃ no deva dātave rayiṃ dānāya codaya //
AVŚ, 3, 21, 3.1 ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ /
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 3, 21, 8.2 viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantv agnim //
AVŚ, 3, 22, 1.2 tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ //
AVŚ, 3, 22, 2.2 devāso viśvadhāyasas te māñjantu varcasā //
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 24, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ havāmahe yoyo ayajvano gṛhe //
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVŚ, 3, 30, 7.2 devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu //
AVŚ, 3, 31, 1.1 vi devā jarasāvṛtan vi tvam agne arātyā /
AVŚ, 3, 31, 7.1 prāṇena viśvatovīryaṃ devāḥ sūryaṃ sam airayan /
AVŚ, 4, 1, 3.1 pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti /
AVŚ, 4, 1, 6.1 nūnaṃ tad asya kāvyo hinoti maho devasya pūrvyasya dhāma /
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 4, 2, 1.2 yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 3.2 yasyāsau panthā rajaso vimānaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 4.2 yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 5.2 imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 7.2 sa dādhāra pṛthivīm uta dyāṃ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 8.2 tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 3, 1.2 hirugghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ //
AVŚ, 4, 8, 2.2 ā tiṣṭha mitravardhana tubhyam devā adhi bruvan //
AVŚ, 4, 9, 1.2 viśvebhir devair dattaṃ paridhir jīvanāya kam //
AVŚ, 4, 10, 5.2 so asmānt sarvataḥ pātu hetyā devāsurebhyaḥ //
AVŚ, 4, 10, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 11, 6.1 yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim /
AVŚ, 4, 13, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
AVŚ, 4, 13, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
AVŚ, 4, 13, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
AVŚ, 4, 13, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
AVŚ, 4, 13, 3.2 tvaṃ hi viśvabheṣaja devānāṃ dūta īyase //
AVŚ, 4, 13, 4.1 trāyantām imaṃ devās trāyantāṃ marutāṃ gaṇāḥ /
AVŚ, 4, 14, 1.2 tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ //
AVŚ, 4, 14, 2.2 divas pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
AVŚ, 4, 14, 5.1 agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām /
AVŚ, 4, 16, 1.2 ya stāyan manyate carant sarvaṃ devā idaṃ viduḥ //
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 19, 4.1 yad ado devā asurāṃs tvayāgre nirakurvata /
AVŚ, 4, 20, 4.1 tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat /
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 4, 23, 2.2 evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVŚ, 4, 23, 6.2 yena devāḥ svar ābharant sa no muñcatv aṃhasaḥ //
AVŚ, 4, 25, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
AVŚ, 4, 25, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 4, 30, 2.2 tāṃ mā devā vy adadhuḥ purutrā bhūristhātrāṃ bhūry āveśayantaḥ //
AVŚ, 4, 30, 3.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devānām uta mānuṣāṇām /
AVŚ, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 4, 35, 7.1 ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu /
AVŚ, 4, 35, 7.2 brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ //
AVŚ, 4, 36, 5.1 ye devās tena hāsante sūryeṇa mimate javam /
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
AVŚ, 4, 39, 10.1 hṛdā pūtam manasā jātavedo viśvāni deva vayunāni vidvān /
AVŚ, 5, 3, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVŚ, 5, 3, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha //
AVŚ, 5, 3, 5.1 mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ /
AVŚ, 5, 3, 5.1 mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ /
AVŚ, 5, 3, 6.1 daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam /
AVŚ, 5, 3, 9.1 dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ /
AVŚ, 5, 3, 9.2 ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVŚ, 5, 4, 3.1 aśvattho devasadanas tṛtīyasyām ito divi /
AVŚ, 5, 4, 3.2 tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 4, 4.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 4, 7.1 devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ /
AVŚ, 5, 5, 1.2 silācī nāma vā asi sā devānām asi svasā //
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 5, 7, 4.2 vācam juṣṭāṃ madhumatīm avādiṣaṃ devānāṃ devahūtiṣu //
AVŚ, 5, 7, 4.2 vācam juṣṭāṃ madhumatīm avādiṣaṃ devānāṃ devahūtiṣu //
AVŚ, 5, 8, 1.1 vaikaṅkatenedhmena devebhya ājyaṃ vaha /
AVŚ, 5, 8, 3.1 yad asāv amuto devā adevaḥ saṃścikīrṣati /
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 8, 6.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 5, 11, 11.1 devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ /
AVŚ, 5, 11, 11.1 devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ /
AVŚ, 5, 11, 11.2 ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum /
AVŚ, 5, 12, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
AVŚ, 5, 12, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 12, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
AVŚ, 5, 12, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
AVŚ, 5, 12, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
AVŚ, 5, 12, 10.1 upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi /
AVŚ, 5, 12, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena //
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 5, 12, 11.2 asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
AVŚ, 5, 14, 3.2 kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata //
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā /
AVŚ, 5, 17, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavaty ekam aṅgam /
AVŚ, 5, 17, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
AVŚ, 5, 17, 6.1 devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ /
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 18, 1.1 naitāṃ te devā adadus tubhyaṃ nṛpate attave /
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 18, 8.2 tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ //
AVŚ, 5, 18, 8.2 tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ //
AVŚ, 5, 18, 13.1 devapīyuś carati martyeṣu garagīrṇo bhavaty asthibhūyān /
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 5, 19, 12.2 tad vai brahmajya te devā upastaraṇam abruvan //
AVŚ, 5, 19, 13.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 5, 19, 14.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 5, 21, 7.2 sarve devā atitrasan ye saṃgrāmasyeṣate //
AVŚ, 5, 21, 12.1 etā devasenāḥ sūryaketavaḥ sacetasaḥ /
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 25, 4.1 garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ /
AVŚ, 5, 25, 9.2 aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam //
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 5, 27, 2.1 devo deveṣu devaḥ patho anakti madhvā ghṛtena //
AVŚ, 5, 27, 2.1 devo deveṣu devaḥ patho anakti madhvā ghṛtena //
AVŚ, 5, 27, 2.1 devo deveṣu devaḥ patho anakti madhvā ghṛtena //
AVŚ, 5, 27, 3.1 madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ //
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 5, 27, 11.2 tmanā devebhyo agnir havyaṃ śamitā svadayatu //
AVŚ, 5, 27, 12.2 indrāya yajñaṃ viśve devā havir idaṃ juṣantām //
AVŚ, 5, 28, 9.2 bhūmyā ayasmayaṃ pātu prāgād devapurā ayam //
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 5, 29, 2.1 tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ /
AVŚ, 5, 29, 3.2 viśvebhir devair saha saṃvidānaḥ //
AVŚ, 5, 30, 17.1 ayaṃ lokaḥ priyatamo devānām aparājitaḥ /
AVŚ, 6, 1, 1.2 ātharvaṇa stuhi devaṃ savitāram //
AVŚ, 6, 1, 3.1 sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri /
AVŚ, 6, 3, 3.1 pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām /
AVŚ, 6, 3, 3.2 apāṃ napād abhihrutī gayasya cid deva tvaṣṭar vardhaya sarvatātaye //
AVŚ, 6, 7, 3.1 yena devā asurāṇām ojāṃsy avṛṇīdhvam /
AVŚ, 6, 12, 2.1 yad brahmabhir yad ṛṣibhir yad devair viditaṃ purā /
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 19, 1.1 punantu mā devajanāḥ punantu manavo dhiyā /
AVŚ, 6, 19, 3.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
AVŚ, 6, 21, 2.2 somo bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVŚ, 6, 23, 3.1 devasya savituḥ save karma kṛṇvantu mānuṣāḥ /
AVŚ, 6, 27, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota //
AVŚ, 6, 28, 2.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVŚ, 6, 30, 1.1 devā imaṃ madhunā saṃyutaṃ yavaṃ sarasvatyām adhi maṇāv acarkṛṣuḥ /
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 6, 46, 2.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 6, 47, 2.1 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 6, 51, 3.2 acittyā cet tava dharma yuyopima mā nas tasmād enaso deva rīriṣaḥ //
AVŚ, 6, 55, 1.1 ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti /
AVŚ, 6, 55, 1.2 teṣām ajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve //
AVŚ, 6, 56, 1.1 mā no devā ahir vadhīt satokānt sahapuruṣān /
AVŚ, 6, 56, 1.2 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ //
AVŚ, 6, 56, 2.2 svajāya babhrave namo namo devajanebhyaḥ //
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 6, 58, 2.2 evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma //
AVŚ, 6, 61, 1.2 mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt //
AVŚ, 6, 61, 1.2 mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt //
AVŚ, 6, 64, 1.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
AVŚ, 6, 65, 2.1 nirhastebhyo nairhastam yaṃ devāḥ śarum asyatha /
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 6, 79, 3.1 deva saṃsphāna sahasrāpoṣasyeśiṣe /
AVŚ, 6, 80, 2.1 ye trayaḥ kālakāñjā divi devā iva śritāḥ /
AVŚ, 6, 85, 1.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 6, 85, 2.2 devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe //
AVŚ, 6, 86, 3.2 devānām ardhabhāg asi tvam ekavṛṣo bhava //
AVŚ, 6, 88, 2.1 dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ /
AVŚ, 6, 92, 3.2 ahruto maho dharuṇāya devo divīva jyotiḥ svam ā mimīyāt //
AVŚ, 6, 93, 1.2 devajanāḥ senayottasthivāṃsas te asmākaṃ pari vṛñjantu vīrān //
AVŚ, 6, 93, 3.1 trāyadhvaṃ no aghaviṣābhyo vadhād viśve devā maruto viśvavedasaḥ /
AVŚ, 6, 95, 1.1 aśvattho devasadanas tṛtīyasyām ito divi /
AVŚ, 6, 95, 1.2 tatrāmṛtasya cakṣaṇam devāḥ kuṣṭham avanvata //
AVŚ, 6, 95, 2.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 6, 96, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 6, 99, 3.2 deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye //
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 2.1 yad vo devā upajīkā āsiñcan dhanvany udakam /
AVŚ, 6, 100, 2.2 tena devaprasūtenedaṃ dūṣayatā viṣam //
AVŚ, 6, 100, 3.1 asurāṇāṃ duhitāsi sā devānām asi svasā /
AVŚ, 6, 108, 2.2 prapītāṃ brahmacāribhir devānām avase huve //
AVŚ, 6, 109, 1.2 tāṃ devāḥ sam akalpayann iyaṃ jīvitavā alam //
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 111, 3.1 devainasād unmaditam unmattam rakṣasas pari /
AVŚ, 6, 111, 4.2 punas tvā dur viśve devā yathānunmadito 'sasi //
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 113, 1.1 trite devā amṛjataitad enas trita enan manuṣyeṣu mamṛje /
AVŚ, 6, 113, 1.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 113, 3.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 114, 1.1 yad devā devaheḍanaṃ devāsaś cakṛma vayam /
AVŚ, 6, 114, 1.1 yad devā devaheḍanaṃ devāsaś cakṛma vayam /
AVŚ, 6, 114, 1.1 yad devā devaheḍanaṃ devāsaś cakṛma vayam /
AVŚ, 6, 114, 3.2 akāmā viśve vo devāḥ śikṣanto nopa śekima //
AVŚ, 6, 115, 1.2 yūyaṃ nas tasmān muñcata viśve devāḥ sajoṣasaḥ //
AVŚ, 6, 117, 3.2 ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema //
AVŚ, 6, 118, 3.1 yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ /
AVŚ, 6, 118, 3.2 te vācaṃ vādiṣur mottarāṃ mad devapatnī apsarasāv adhītam //
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 6, 123, 3.1 devāḥ pitaraḥ pitaro devāḥ /
AVŚ, 6, 123, 3.1 devāḥ pitaraḥ pitaro devāḥ /
AVŚ, 6, 123, 5.2 viddhi pūrtasya no rājant sa deva sumanā bhava //
AVŚ, 6, 126, 1.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
AVŚ, 6, 130, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 3.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 131, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 131, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 132, 1.1 yaṃ devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 2.1 yaṃ viśve devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 133, 1.1 ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja /
AVŚ, 6, 133, 1.2 yasya devasya praśiṣā carāmaḥ sa pāram icchāt sa u no vi muñcāt //
AVŚ, 6, 138, 4.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVŚ, 6, 141, 3.1 yathā cakrur devāsurā yathā manuṣyā uta /
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 7, 5, 1.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
AVŚ, 7, 5, 1.2 te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
AVŚ, 7, 5, 2.2 sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu //
AVŚ, 7, 5, 3.1 yad devā devān haviṣā 'yajantāmartyān manasā martyena /
AVŚ, 7, 5, 3.1 yad devā devān haviṣā 'yajantāmartyān manasā martyena /
AVŚ, 7, 5, 4.1 yat puruṣeṇa haviṣā yajñaṃ devā atanvata /
AVŚ, 7, 5, 5.1 mugdhā devā uta śunā 'yajantota gor aṅgaiḥ purudhā 'yajanta /
AVŚ, 7, 6, 1.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
AVŚ, 7, 7, 1.1 diteḥ putrāṇām aditer akāriṣam ava devānāṃ bṛhatām anarmaṇām /
AVŚ, 7, 11, 1.2 mā no vadhīr vidyutā deva sasyaṃ mota vadhī raśmibhiḥ sūryasya //
AVŚ, 7, 14, 1.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum /
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 7, 14, 4.1 damūnā devaḥ savitā vareṇyo dadhad ratnaṃ pitṛbhya āyūṃṣi /
AVŚ, 7, 16, 1.2 saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ //
AVŚ, 7, 17, 2.2 vayam devasya dhīmahi sumatiṃ viśvarādhasaḥ //
AVŚ, 7, 17, 3.2 tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ //
AVŚ, 7, 17, 3.2 tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ //
AVŚ, 7, 20, 1.1 anv adya no 'numatir yajñaṃ deveṣu manyatām /
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 25, 2.2 purā devasya dharmaṇā sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 28, 1.2 haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām //
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 38, 2.1 yenā nicakra āsurīndraṃ devebhyas pari /
AVŚ, 7, 38, 3.2 pratīcī viśvān devān tāṃ tvācchāvadāmasi //
AVŚ, 7, 46, 1.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
AVŚ, 7, 47, 2.1 kuhūr devānām amṛtasya patnī havyā no asya haviṣo juṣeta /
AVŚ, 7, 49, 1.1 devānāṃ patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
AVŚ, 7, 49, 2.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 7, 53, 1.2 praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ //
AVŚ, 7, 53, 7.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVŚ, 7, 54, 1.2 ete sadasi rājato yajñaṃ deveṣu yacchataḥ //
AVŚ, 7, 58, 1.2 yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye //
AVŚ, 7, 63, 1.2 sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ //
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 7, 70, 4.2 agner devasya manyunā tena te 'vadhiṣaṃ haviḥ //
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 7, 74, 1.2 muner devasya mūlena sarvā vidhyāmi tā aham //
AVŚ, 7, 75, 2.2 upa mā devīr devebhir eta /
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 7, 79, 2.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVŚ, 7, 80, 1.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVŚ, 7, 81, 2.2 bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 7, 81, 6.1 yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti /
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 7, 85, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahovānaṃ tarutāraṃ rathānām /
AVŚ, 7, 89, 2.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 7, 97, 2.2 saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
AVŚ, 7, 97, 2.2 saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
AVŚ, 7, 97, 3.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
AVŚ, 7, 97, 3.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
AVŚ, 7, 97, 4.1 sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ /
AVŚ, 7, 97, 7.2 devā gātuvido gātuṃ vittvā gātum ita //
AVŚ, 7, 97, 8.1 manasas pata imaṃ no divi deveṣu yajñam /
AVŚ, 7, 98, 1.2 saṃ devair viśvadevebhir aktam indraṃ gacchatu haviḥ svāhā //
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 7, 109, 2.2 yathābhagaṃ havyadātiṃ juṣāṇā madanti devā ubhayāni havyā //
AVŚ, 7, 109, 5.2 sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema //
AVŚ, 7, 109, 7.1 devān yan nāthito huve brahmacaryaṃ yad ūṣima /
AVŚ, 7, 110, 3.1 upa tvā devo agrabhīc camasena bṛhaspatiḥ /
AVŚ, 7, 111, 1.1 indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām /
AVŚ, 7, 112, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 1, 2.2 ud enaṃ maruto devā ud indrāgnī svastaye //
AVŚ, 8, 1, 7.2 viśve devā abhi rakṣantu tveha //
AVŚ, 8, 1, 12.3 antarikṣaṃ rakṣatu devahetyāḥ //
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 2, 21.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 8, 2, 27.2 muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi //
AVŚ, 8, 3, 14.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ /
AVŚ, 8, 3, 16.2 paraiṇān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
AVŚ, 8, 5, 5.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 6.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 10.1 asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ /
AVŚ, 8, 5, 14.3 maṇiṃ sahasravīryaṃ varma devā akṛṇvata //
AVŚ, 8, 5, 19.1 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve /
AVŚ, 8, 5, 20.1 ā mārukṣad devamaṇir mahyā ariṣṭatātaye /
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 8, 7, 2.1 trāyantām imaṃ puruṣaṃ yakṣmād deveṣitād adhi /
AVŚ, 8, 7, 28.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 8, 13.1 viśve devāḥ upariṣṭād ubjanto yantv ojasā /
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
AVŚ, 8, 9, 24.2 athātarpayac caturaś caturdhā devān manuṣyāṁ asurān uta ṛṣīn //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 8, 10, 14.1 oṣadhīr eva rathaṃtareṇa devā aduhran vyaco bṛhatā //
AVŚ, 8, 10, 20.1 sodakrāmat sā devān āgacchat tāṃ devā aghnata sārdhamāse samabhavat /
AVŚ, 8, 10, 20.1 sodakrāmat sā devān āgacchat tāṃ devā aghnata sārdhamāse samabhavat /
AVŚ, 8, 10, 20.2 tasmād devebhyo 'rdhamāse vaṣaṭkurvanti pra devayānaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 8, 10, 20.2 tasmād devebhyo 'rdhamāse vaṣaṭkurvanti pra devayānaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 8, 10, 26.1 sodakrāmat sā devān āgacchat tāṃ devā upāhvayantorja ehīti /
AVŚ, 8, 10, 26.1 sodakrāmat sā devān āgacchat tāṃ devā upāhvayantorja ehīti /
AVŚ, 8, 10, 26.3 tāṃ devaḥ savitādhok tām ūrjām evādhok /
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 1, 5.1 madhoḥ kaśām ajanayanta devās tasyā garbho abhavad viśvarūpaḥ /
AVŚ, 9, 1, 15.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 9, 2, 13.2 yavayāvāno devā yavayantv enam //
AVŚ, 9, 2, 14.2 uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān //
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 18.1 yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe /
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 3, 7.2 sado devānām asi devi śāle //
AVŚ, 9, 3, 25.1 prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 26.1 dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 27.1 pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 28.1 udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 29.1 dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 30.1 ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 31.1 diśo diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 4, 3.2 tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ //
AVŚ, 9, 4, 5.1 devānāṃ bhāga upanāha eṣo 'pāṃ rasa oṣadhīnāṃ ghṛtasya /
AVŚ, 9, 4, 7.2 indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ //
AVŚ, 9, 4, 11.1 ya indra iva deveṣu goṣv eti vivāvadat /
AVŚ, 9, 4, 13.2 pucchaṃ vātasya devasya tena dhūnoty oṣadhīḥ //
AVŚ, 9, 4, 15.2 devāḥ saṃgatya yat sarva ṛṣabhaṃ vyakalpayan //
AVŚ, 9, 4, 18.2 jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 9, 4, 20.2 tat sarvam anu manyantāṃ devā ṛṣabhadāyine //
AVŚ, 9, 5, 13.2 iṣṭaṃ pūrtam abhipūrtaṃ vaṣaṭkṛtaṃ tad devā ṛtuśaḥ kalpayantu //
AVŚ, 9, 5, 17.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
AVŚ, 9, 6, 3.1 yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate //
AVŚ, 9, 6, 45.2 bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam /
AVŚ, 9, 6, 58.1 sa upahūto deveṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 7, 6.0 devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ //
AVŚ, 9, 7, 16.0 devajanā gudā manuṣyā āntrāṇy atrā udaram //
AVŚ, 9, 9, 6.1 pākaḥ pṛchāmi manasā 'vijānan devānām enā nihitā padāni /
AVŚ, 9, 9, 16.1 sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti /
AVŚ, 9, 10, 9.2 devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna //
AVŚ, 9, 10, 18.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
AVŚ, 10, 1, 12.1 devainasāt pitryān nāmagrāhāt saṃdeśyād abhiniṣkṛtāt /
AVŚ, 10, 1, 23.2 duṣkṛte vidyutaṃ devahetim //
AVŚ, 10, 2, 4.1 kati devāḥ katame ta āsan ya uro grīvāś cikyuḥ puruṣasya /
AVŚ, 10, 2, 5.2 aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau //
AVŚ, 10, 2, 8.2 citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ //
AVŚ, 10, 2, 13.2 samānam asmin ko devo 'dhi śiśrāya puruṣe //
AVŚ, 10, 2, 14.1 ko asmin yajñam adadhād eko devo 'dhi puruṣe /
AVŚ, 10, 2, 22.1 kena devāṁ anu kṣiyati kena daivajanīr viśaḥ /
AVŚ, 10, 2, 23.1 brahma devāṁ anu kṣiyati brahma daivajanīr viśaḥ /
AVŚ, 10, 2, 27.1 tad vā atharvaṇaḥ śiro devakośaḥ samubjitaḥ /
AVŚ, 10, 2, 31.1 aṣṭācakrā navadvārā devānāṃ pūr ayodhyā /
AVŚ, 10, 3, 2.2 avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥ śvaḥ //
AVŚ, 10, 3, 5.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 10, 3, 8.2 tato no vārayiṣyate 'yaṃ devo vanaspatiḥ //
AVŚ, 10, 3, 11.1 ayaṃ me varaṇa urasi rājā devo vanaspatiḥ /
AVŚ, 10, 3, 25.1 yathā deveṣv amṛtaṃ yathaiṣu satyam āhitam /
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 15.1 yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 16.1 yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 17.1 yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 18.1 yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 19.1 yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 21.1 yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 47.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 10, 5, 50.2 so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve //
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 10, 6, 16.2 taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan /
AVŚ, 10, 6, 22.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 23.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 24.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 25.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 26.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 27.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 28.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 31.1 uttaraṃ dviṣato mām ayaṃ maṇiḥ kṛṇotu devajāḥ /
AVŚ, 10, 6, 32.1 yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā /
AVŚ, 10, 7, 13.1 yasya trayastriṃśad devā aṅge sarve samāhitāḥ /
AVŚ, 10, 7, 23.1 yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā /
AVŚ, 10, 7, 23.2 nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha //
AVŚ, 10, 7, 24.1 yatra devā brahmavido brahma jyeṣṭham upāsate /
AVŚ, 10, 7, 25.1 bṛhanto nāma te devā ye 'sataḥ pari jajñire /
AVŚ, 10, 7, 27.1 yasya trayastriṃśad devā aṅge gātrā vibhejire /
AVŚ, 10, 7, 27.2 tān vai trayastriṃśad devān eke brahmavido viduḥ //
AVŚ, 10, 7, 38.2 tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ //
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 8, 18.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 10, 8, 22.2 yo devam uttarāvantam upāsātai sanātanam //
AVŚ, 10, 8, 24.2 tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat //
AVŚ, 10, 8, 28.2 eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ //
AVŚ, 10, 8, 32.2 devasya paśya kāvyaṃ na mamāra na jīryati //
AVŚ, 10, 8, 34.1 yatra devāś ca manuṣyāś cārā nābhāv iva śritāḥ /
AVŚ, 10, 8, 35.2 ya āhutim atyamanyanta devā apāṃ netāraḥ katame ta āsan //
AVŚ, 10, 8, 40.1 apsv āsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilāny āsan /
AVŚ, 10, 8, 42.1 niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā /
AVŚ, 10, 9, 9.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 10, 9, 11.1 ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati /
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 10, 5.2 ye devās tasyāṃ prāṇanti te vaśāṃ vidur ekadhā //
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 10, 10, 34.1 vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta /
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 11, 1, 5.1 tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām /
AVŚ, 11, 1, 5.2 aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti //
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 20.1 sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ /
AVŚ, 11, 1, 33.2 agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam //
AVŚ, 11, 1, 36.1 samācinuṣvānusaṃprayāhy agne pathaḥ kalpaya devayānān /
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 23.1 yo 'ntarikṣe tiṣṭhati viṣṭabhito 'yajvanaḥ pramṛṇan devapīyūn /
AVŚ, 11, 2, 28.2 yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa //
AVŚ, 11, 2, 31.3 namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ //
AVŚ, 11, 3, 21.1 yasya devā akalpantocchiṣṭe ṣaḍ aśītayaḥ //
AVŚ, 11, 4, 11.1 prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate /
AVŚ, 11, 5, 1.1 brahmacārīṣṇaṃś carati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti /
AVŚ, 11, 5, 2.1 brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve /
AVŚ, 11, 5, 2.1 brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve /
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 8.2 te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti //
AVŚ, 11, 5, 19.1 brahmacaryeṇa tapasā devā mṛtyum apāghnata /
AVŚ, 11, 5, 19.2 indro ha brahmacaryeṇa devebhyaḥ svar ābharat //
AVŚ, 11, 5, 23.1 devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam /
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 24.1 brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve samotāḥ /
AVŚ, 11, 6, 3.1 brūmo devaṃ savitāraṃ dhātāram uta pūṣaṇam /
AVŚ, 11, 6, 4.2 aryamā nāma yo devas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 7.2 somo mā devo muñcatu yam āhuś candramā iti //
AVŚ, 11, 6, 12.1 ye devā diviṣado antarikṣasadaś ca ye /
AVŚ, 11, 6, 13.1 ādityā rudrā vasavo divi devā atharvāṇaḥ /
AVŚ, 11, 6, 18.1 eta devā dakṣiṇataḥ paścāt prāñca udeta /
AVŚ, 11, 6, 18.2 purastād uttarācchakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 19.1 viśvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 6, 20.1 sarvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 7, 23.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 24.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 25.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 26.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 27.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 11, 7, 27.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 8, 3.1 daśa sākam ajāyanta devā devebhyaḥ purā /
AVŚ, 11, 8, 3.1 daśa sākam ajāyanta devā devebhyaḥ purā /
AVŚ, 11, 8, 10.1 ye ta āsan daśa jātā devā devebhyaḥ purā /
AVŚ, 11, 8, 10.1 ye ta āsan daśa jātā devā devebhyaḥ purā /
AVŚ, 11, 8, 13.1 saṃsico nāma te devā ye saṃbhārānt samabharan /
AVŚ, 11, 8, 13.2 sarvaṃ saṃsicya martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 17.1 sarve devā upāśikṣan tad ajānād vadhūḥ satī /
AVŚ, 11, 8, 18.2 gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 29.2 retaḥ kṛtvājyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 31.2 athāsyetaram ātmānaṃ devāḥ prāyacchann agnaye //
AVŚ, 11, 9, 2.1 ut tiṣṭhata saṃ nahyadhvaṃ mitrā devajanā yūyam /
AVŚ, 11, 9, 4.1 arbudir nāma yo deva īśānaś ca nyarbudiḥ /
AVŚ, 11, 9, 5.1 uttiṣṭha tvaṃ devajanārbude senayā saha /
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 11, 9, 25.1 īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ /
AVŚ, 11, 9, 26.2 mitrā devajanā yūyam imaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vitiṣṭhadhvam //
AVŚ, 11, 10, 5.1 ut tiṣṭha tvaṃ devajanārbude senayā saha /
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 11, 10, 11.2 triṣandhiṃ devā abhajantaujase ca balāya ca //
AVŚ, 11, 10, 12.1 sarvāṃl lokānt samajayan devā āhutyānayā /
AVŚ, 11, 10, 14.1 sarve devā atyāyanti ye aśnanti vaṣaṭkṛtam /
AVŚ, 11, 10, 15.1 sarve devā atyāyantu triṣandher āhutiḥ priyā /
AVŚ, 11, 10, 17.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 11, 10, 27.1 yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam /
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 12, 1, 7.1 yāṃ rakṣanty asvapnā viśvadānīṃ devā bhūmiṃ pṛthivīm apramādam /
AVŚ, 12, 1, 20.1 agnir diva ātapaty agner devasyorv antarikṣam /
AVŚ, 12, 1, 22.1 bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 12, 1, 53.2 agniḥ sūrya āpo medhāṃ viśve devāś ca saṃdaduḥ //
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 2, 8.2 ihāyam itaro jātavedā devo devebhyo havyaṃ vahatu prajānan //
AVŚ, 12, 2, 8.2 ihāyam itaro jātavedā devo devebhyo havyaṃ vahatu prajānan //
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 12, 2, 12.1 devo agniḥ saṃkasuko divas pṛṣṭhāny āruhat /
AVŚ, 12, 2, 17.1 yasmin devā amṛjata yasmin manuṣyā uta /
AVŚ, 12, 2, 21.1 paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt /
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 12, 2, 33.2 mayy ahaṃ taṃ parigṛhṇāmi devaṃ mā so asmān dvikṣata mā vayaṃ tam //
AVŚ, 12, 2, 41.1 tā adharād udīcīr āvavṛtran prajānatīḥ pathibhir devayānaiḥ /
AVŚ, 12, 2, 42.1 agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha //
AVŚ, 12, 2, 44.1 antardhir devānāṃ paridhir manuṣyāṇām agnir gārhapatya ubhayān antarā śritaḥ //
AVŚ, 12, 2, 50.1 te devebhya āvṛścante pāpaṃ jīvanti sarvadā /
AVŚ, 12, 3, 3.1 sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu /
AVŚ, 12, 3, 15.1 vanaspatiḥ saha devair na āgan rakṣaḥ piśācāṁ apabādhamānaḥ /
AVŚ, 12, 3, 32.2 tasmin devāḥ saha daivīr viśantv imaṃ prāśnantv ṛtubhir niṣadya //
AVŚ, 12, 3, 37.2 vāśrevosrā taruṇaṃ stanasyum imaṃ devāso abhihiṅkṛṇota //
AVŚ, 12, 3, 38.2 tasmiṃchrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ prayacchān //
AVŚ, 12, 3, 50.2 yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva //
AVŚ, 12, 3, 53.1 varṣaṃ vanuṣvāpigaccha devāṃs tvaco dhūmaṃ paryutpātayāsi /
AVŚ, 12, 4, 2.2 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati //
AVŚ, 12, 4, 6.1 yo asyāḥ karṇāv āskunoty ā sa deveṣu vṛścate /
AVŚ, 12, 4, 10.1 jāyamānābhijāyate devānt sabrāhmaṇān vaśā /
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
AVŚ, 12, 4, 12.2 ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave //
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 20.1 devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam /
AVŚ, 12, 4, 21.2 devānāṃ nihitaṃ bhāgaṃ martyaś cen nipriyāyate //
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 24.1 devā vaśām ayācan yasminn agre ajāyata /
AVŚ, 12, 4, 24.2 tām etāṃ vidyān nāradaḥ saha devair udājata //
AVŚ, 12, 4, 28.2 āyuś ca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ //
AVŚ, 12, 4, 29.1 vaśā carantī bahudhā devānāṃ nihito nidhiḥ /
AVŚ, 12, 4, 31.1 manasā saṃkalpayati tad devāṁ apigacchati /
AVŚ, 12, 4, 41.1 yā vaśā udakalpayan devā yajñād udetya /
AVŚ, 12, 4, 42.1 tāṃ devā amīmāṃsanta vaśeyā3m avaśeti /
AVŚ, 12, 4, 49.1 devā vaśāṃ paryavadan na no 'dād iti hīḍitāḥ /
AVŚ, 12, 4, 50.2 tasmāt taṃ devā āgaso 'vṛścann ahamuttare //
AVŚ, 12, 4, 53.2 devānt sabrāhmaṇān ṛtvā jihmo lokān nirṛcchati //
AVŚ, 12, 5, 15.0 sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati //
AVŚ, 12, 5, 21.0 mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī //
AVŚ, 12, 5, 29.0 devahetir hriyamāṇā vyṛddhir hṛtā //
AVŚ, 12, 5, 60.0 aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 13, 1, 7.2 tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anvavindan //
AVŚ, 13, 1, 13.2 rohitaṃ devā yanti sumanasyamānāḥ sa mā rohaiḥ sāmityai rohayatu //
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 24.2 ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīm āviveśa //
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
AVŚ, 13, 1, 27.1 vimimīṣva payasvatīṃ ghṛtācīṃ devānāṃ dhenur anapaspṛg eṣā /
AVŚ, 13, 1, 32.1 udyaṃs tvaṃ deva sūrya sapatnān ava me jahi /
AVŚ, 13, 1, 35.1 ye devā rāṣṭrabhṛto 'bhito yanti sūryam /
AVŚ, 13, 1, 40.1 devo devān marcayasy antaś carasy arṇave /
AVŚ, 13, 1, 40.1 devo devān marcayasy antaś carasy arṇave /
AVŚ, 13, 1, 58.1 yo adya deva sūrya tvāṃ ca māṃ cāntarāyati /
AVŚ, 13, 1, 60.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
AVŚ, 13, 2, 8.2 amoci śukro rajasaḥ parastād vidhūya devas tamo divam āruhat //
AVŚ, 13, 2, 9.1 ut ketunā bṛhatā deva āgann apāvṛk tamo 'bhi jyotir aśrait /
AVŚ, 13, 2, 13.2 nanv etad itaḥ purā brahma devā amī viduḥ //
AVŚ, 13, 2, 15.2 tenāmṛtasya bhakṣaṃ devānāṃ nāvarundhate //
AVŚ, 13, 2, 20.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣīḥ /
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 13, 2, 26.2 saṃ bāhubhyāṃ bharati saṃ patatrair dyāvāpṛthivī janayan deva ekaḥ //
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 13, 2, 34.1 citraṃ devānām ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan /
AVŚ, 13, 2, 35.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
AVŚ, 13, 2, 38.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 3, 1.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 2.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 3.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 4.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 5.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 6.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti //
AVŚ, 13, 3, 7.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 8.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 9.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 10.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 11.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 12.2 yad rohitam ajanayanta devāḥ /
AVŚ, 13, 3, 12.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 13.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 14.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā /
AVŚ, 13, 3, 14.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 15.1 ayaṃ sa devo apsv antaḥ sahasramūlaḥ paruśāko attriḥ /
AVŚ, 13, 3, 15.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 16.1 śukraṃ vahanti harayo raghuṣyado devaṃ divi varcasā bhrājamānam /
AVŚ, 13, 3, 16.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 17.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 18.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 13, 3, 19.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 20.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 21.2 vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma /
AVŚ, 13, 3, 21.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 22.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 23.2 kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ /
AVŚ, 13, 3, 23.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 13, 3, 24.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 25.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 4, 13.0 ete asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 15.0 ya etaṃ devam ekavṛtaṃ veda //
AVŚ, 13, 4, 21.0 sarve asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 24.0 ya etaṃ devam ekavṛtaṃ veda //
AVŚ, 14, 1, 15.2 viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā //
AVŚ, 14, 1, 24.2 bhāgaṃ devebhyo vidadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 33.1 imaṃ gāvaḥ prajayā saṃviśāthāyaṃ devānāṃ na mināti bhāgam /
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 50.2 bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ //
AVŚ, 14, 1, 63.1 mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
AVŚ, 14, 2, 10.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
AVŚ, 14, 2, 24.1 āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā /
AVŚ, 14, 2, 25.2 sumaṅgaly upasīdemam agniṃ saṃpatnī pratibhūṣeha devān //
AVŚ, 14, 2, 32.1 devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ /
AVŚ, 14, 2, 36.2 agant sa devaḥ paramaṃ sadhastham aganma yatra pratiranta āyuḥ //
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 46.1 sūryāyai devebhyo mitrāya varuṇāya ca /
AVŚ, 14, 2, 53.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 54.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 55.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 56.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 57.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 58.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 15, 1, 5.0 sa devānām īśāṃ paryait sa īśāno 'bhavat //
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 3, 1.0 sa saṃvatsaram ūrdhvo 'tiṣṭhat taṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti //
AVŚ, 15, 3, 10.0 tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ //
AVŚ, 15, 5, 4.1 tasmā udīcyā diśo antardeśād ugraṃ devam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 12, 5.0 pra pitṛyāṇaṃ panthāṃ jānāti pra devayānam //
AVŚ, 15, 12, 6.0 na deveṣv āvṛścate hutam asya bhavati //
AVŚ, 15, 12, 9.0 na pitṛyāṇaṃ panthāṃ jānāti na devayānam //
AVŚ, 15, 12, 10.0 ā deveṣu vṛścate ahutam asya bhavati //
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 16, 5, 6.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 6, 11.0 tad amuṣmā agne devāḥ parāvahantu vadhrir yathāsad vithuro na sādhuḥ //
AVŚ, 16, 7, 2.0 devānām enaṃ ghoraiḥ krūraiḥ praiṣair abhipreṣyāmi //
AVŚ, 16, 8, 6.3 sa devajāmīnāṃ pāśān mā moci //
AVŚ, 17, 1, 2.3 īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam //
AVŚ, 18, 1, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
AVŚ, 18, 1, 9.1 na tiṣṭhanti na nimiṣanty ete devānāṃ spaśa iha ye caranti /
AVŚ, 18, 1, 25.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
AVŚ, 18, 1, 25.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
AVŚ, 18, 1, 26.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 1, 30.1 devo devān paribhūr ṛtena vahā no havyaṃ prathamaś cikitvān /
AVŚ, 18, 1, 30.1 devo devān paribhūr ṛtena vahā no havyaṃ prathamaś cikitvān /
AVŚ, 18, 1, 31.2 ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām //
AVŚ, 18, 1, 32.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 1, 35.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
AVŚ, 18, 1, 36.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
AVŚ, 18, 1, 36.2 mitro no atrāditir anāgānt savitā devo varuṇāya vocat //
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 2, 5.2 yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti //
AVŚ, 18, 2, 53.1 agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam /
AVŚ, 18, 2, 54.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
AVŚ, 18, 2, 55.2 yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu //
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
AVŚ, 18, 3, 10.1 varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena /
AVŚ, 18, 3, 11.2 rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu //
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
AVŚ, 18, 3, 24.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
AVŚ, 18, 3, 25.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 26.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 27.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 29.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 30.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 31.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 32.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 33.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 34.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 35.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 41.1 devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta /
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 3, 47.2 āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhir ṛṣibhir gharmasadbhiḥ //
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
AVŚ, 18, 3, 53.1 imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 3, 53.2 ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām //
AVŚ, 18, 3, 53.2 ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām //
AVŚ, 18, 3, 68.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 4, 2.1 devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni /
AVŚ, 18, 4, 2.2 tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam //
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
AVŚ, 18, 4, 14.2 tasmai pra bhāti nabhaso jyotiṣīmānt svargaḥ panthāḥ sukṛte devayānaḥ //
AVŚ, 18, 4, 16.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 17.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 18.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 19.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 20.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 21.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 22.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 23.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 24.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 25.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 4, 31.1 etat te devaḥ savitā vāso dadāti bhartave /
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
AVŚ, 18, 4, 51.1 idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi /
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 4, 88.1 ā tvāgna idhīmahi dyumantaṃ devājaram /
AVŚ, 19, 35, 1.2 devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam //
AVŚ, 19, 35, 2.2 devā yaṃ cakrur brāhmaṇāḥ paripāṇam arātiham //
AVŚ, 19, 35, 5.1 ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 7, 6.1 pitṛdevāgnikāryeṣu tasmāt taṃ parivarjayet //
BaudhDhS, 1, 9, 9.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 5.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 1, 13, 1.1 śucim adhvaraṃ devā juṣante //
BaudhDhS, 1, 13, 2.1 śucikāmā hi devāḥ śucayaś ca //
BaudhDhS, 2, 5, 4.3 prātarutthāya kurvīran devarṣipitṛtarpaṇam //
BaudhDhS, 2, 8, 14.5 tac cakṣur devahitam /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.2 oṃ viśvān devāṃs tarpayāmi /
BaudhDhS, 2, 9, 6.1 oṃ bhavaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.2 oṃ śarvaṃ devam tarpayāmi /
BaudhDhS, 2, 9, 6.3 om īśānaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.4 oṃ paśupatiṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.5 oṃ rudraṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.6 om ugraṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.7 oṃ bhīmaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.8 oṃ mahantaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.9 oṃ bhavasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.10 oṃ śarvasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.11 om īśānasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.12 oṃ paśupater devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.13 oṃ rudrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.14 om ugrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.15 oṃ bhīmasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.16 oṃ mahato devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.17 oṃ bhavasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.18 oṃ śarvasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.19 om īśānasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.20 oṃ paśupater devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.21 oṃ rudrasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.22 om ugrasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.23 oṃ bhīmasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.24 oṃ mahato devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 14.36 oṃ sarvadevajanāṃs tarpayāmi /
BaudhDhS, 2, 11, 11.2 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 28.3 sa etān bhedāṃś cakāra devaiḥ spardhamānaḥ /
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 17, 14.2 oṃ bhuvaḥ sāvitrīṃ praviśāmi bhargo devasya dhīmahi /
BaudhDhS, 2, 17, 28.1 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 2, 17, 38.1 devavat pitṛbhyo 'ñjalim ādāya /
BaudhDhS, 3, 1, 20.1 viśvebhyo devebhyo juṣṭaṃ nirvapāmīti vā tūṣṇīṃ vā tāḥ saṃskṛtya sādhayati //
BaudhDhS, 3, 3, 20.2 devaviprāgnihotre ca yuktas tapasi tāpasaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 6.5 ye devāḥ puraḥsado 'gninetrā rakṣohaṇa iti pañcabhiḥ paryāyaiḥ /
BaudhDhS, 3, 6, 6.7 brahmā devānām iti dvābhyām //
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 7, 10.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 10.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 16.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 16.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 4, 2, 11.7 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 4, 3, 6.2 devakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
BaudhDhS, 4, 8, 7.2 devavan modate bhūyaḥ svargaloke 'pi puṇyakṛt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 25.2 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade iti //
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 3, 25.1 deva savitaḥ prasuva iti samantaṃ pradakṣiṇaṃ samantam eva vā tūṣṇīm //
BaudhGS, 1, 3, 35.2 devā no yathā sadamidvṛdhe san na prāyuvo rakṣitāro dive dive svāhā //
BaudhGS, 1, 4, 5.2 yadvittau devagandharvau tena saṃvaninau svaḥ //
BaudhGS, 1, 4, 10.2 bhago 'ryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ iti //
BaudhGS, 1, 5, 3.2 punas tān yajñiyā devā nayantu yata āgatāḥ iti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 7, 8.1 ata ūrdhvaṃ devaḥ //
BaudhGS, 1, 7, 20.1 atha yadi kāmayeta devaṃ janayeyam iti saṃvatsaram etad vrataṃ caret //
BaudhGS, 1, 7, 39.2 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 9, 3.2 viśvair devai rātibhiḥ saṃrarāṇaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma svāhā iti //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 2, 1, 11.3 ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 2, 6.1 viśve devā no adyā svastaye vaiśvānaro vasuragniḥ svastaye /
BaudhGS, 2, 2, 6.2 devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 13.6 prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 29.3 sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti //
BaudhGS, 2, 5, 59.4 deva savitaḥ prasuva iti samantaṃ pradakṣiṇam /
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 14.2 devānāṃ devayajñena dvijā gacchanti sāmyatām //
BaudhGS, 2, 11, 30.3 vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 3, 1, 5.5 viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā /
BaudhGS, 3, 1, 8.8 sarpadevajanebhyaḥ svāhā /
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 4, 5.2 devebhyo gharmapebhyaḥ kalpayāmīti //
BaudhGS, 3, 4, 11.2 devān gharmapāṃs tarpayāmīti //
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
BaudhGS, 3, 7, 15.2 sa mṛtyupāśād apanudya ghorād ihāyuṣeṇo ghṛtam attu devaḥ svāhā //
BaudhGS, 3, 7, 20.2 yam apyeti bhuvanaṃ sāmparāye sa no havir ghṛtam ihāyuṣe 'ttu devaḥ svāhā //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 1, 6.1 athānyad āharati gharmo devān apyetu iti pūrayitvā vyāhṛtibhir upatiṣṭhate //
BaudhGS, 4, 2, 15.2 ye devā yāśca devīr yeṣu vṛkṣeṣv āsate /
BaudhGS, 4, 3, 5.2 citraṃ devānām udagād anīkam iti savyaṃ yuktvā prayātīti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 9.3 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 2, 7.0 darbhastambaṃ parigṛhṇāti yāvantam alaṃ prastarāya manyate devānāṃ pariṣūtam asi iti //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 11.0 ācchedanāny abhimṛśati devabarhiḥ śatavalśaṃ viroha iti //
BaudhŚS, 1, 3, 5.1 athaināny adbhiḥ prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 5, 17.0 atha niruptān abhimṛśatīdaṃ devānām iti //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 6, 5.0 uttānāni pātrāṇi kṛtvā prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
BaudhŚS, 1, 6, 19.0 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
BaudhŚS, 1, 7, 10.0 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 8, 6.0 athānyam āvartayaty ā devayajaṃ vaheti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 11.0 apahato 'raruḥ pṛthivyai devayajanyā ity ādatte //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 16.0 apahato 'raruḥ pṛthivyā adevayajana ity ādatte //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 12, 29.0 atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 19, 6.0 atha juhūpabhṛtāv ādāyātyākramyāśrāvyāha devān yajeti //
BaudhŚS, 1, 19, 13.0 udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan iti prācīṃ juhūm ūhati //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 12.0 āśrāvyāha devānāṃ patnīr ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 13.0 vaṣaṭkṛte pariśrite devānāṃ patnīr juhoti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 2, 3.0 ādityo devo daivo 'dhvaryuḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 6.0 candramā devo daivo brahmā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 9.0 agnir devo daivo hotā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 12.0 parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 15.0 ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 21.0 raśmayo devā daivāś camasādhvaryavas te te devayajanaṃ dadatviti //
BaudhŚS, 2, 4, 1.0 ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 19.0 raśmayo devā daivāś camasādhvaryavas te me camasādhvaryavaś camasādhvaryavaś camasādhvaryūn vo vṛṇa iti camasādhvaryūn //
BaudhŚS, 2, 4, 20.0 raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 2, 31.0 devebhyaḥ śundhasva iti devebhyaḥ śumbhasva iti sikatābhir anuprakirati //
BaudhŚS, 4, 2, 31.0 devebhyaḥ śundhasva iti devebhyaḥ śumbhasva iti sikatābhir anuprakirati //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 3, 12.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BaudhŚS, 4, 3, 22.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 23.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 24.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 25.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 3, 30.0 viśveṣāṃ devānāṃ tanūr iti dvitīyam //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
BaudhŚS, 4, 6, 34.0 athāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
BaudhŚS, 4, 7, 14.0 atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 4, 7, 15.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti //
BaudhŚS, 4, 7, 16.0 athopariṣṭātsvāhākṛtiṃ sruvāhutiṃ juhoti devebhyaḥ svāheti //
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BaudhŚS, 4, 10, 16.0 uttānāyai jāghanyai devānāṃ patnīr yajati //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 11, 12.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema svāheti //
BaudhŚS, 4, 11, 16.0 deva saṃsphānety ādityam //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
BaudhŚS, 18, 10, 12.2 ātiṣṭha mitravardhanas tubhyaṃ devā adhi bravann iti //
BaudhŚS, 18, 12, 11.0 agnir devānāṃ jaṭharam iti vaiśvadevasya //
BaudhŚS, 18, 15, 14.0 te devā abruvann aptor vā ayam atyareci tasya ko yāma iti //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 5, 1.12 āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 1, 6, 3.3 prāṇāpānābhyāṃ balam ābharantī svasā devānāṃ subhagā mekhaleyam iti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 9, 2.0 tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti //
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 1, 12, 5.0 vijñāyate pūrvapakṣo devānām iti //
BhārGS, 1, 12, 11.0 vijñāyate pūrvāhṇo devānāmiti //
BhārGS, 1, 14, 1.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā /
BhārGS, 1, 15, 7.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 17, 4.7 yad devagandharvo vittas tena saṃvaninau svaḥ /
BhārGS, 1, 18, 3.3 punas tān yajñiyā devā nayantu yata āgatā iti //
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 24, 6.4 medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 2, 2, 4.6 yāṃ devāḥ pratinandanti rātriṃ dhenumivāyatīm /
BhārGS, 2, 3, 6.1 mānasya patni śaraṇā syonā devebhir vimitāsyagre /
BhārGS, 2, 4, 3.3 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 5, 8.2 agnir devānām adhipatiḥ purīṣyo havyavāhanaḥ /
BhārGS, 2, 5, 8.3 taṃ tvaimi śaraṇaṃ deva saputraḥ saha jñātibhiḥ svāhā /
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 8.0 athāparāṇi devasenā upaspṛśata devasenābhyaḥ svāheti daśaiva //
BhārGS, 2, 9, 8.0 athāparāṇi devasenā upaspṛśata devasenābhyaḥ svāheti daśaiva //
BhārGS, 2, 9, 9.0 athāparāṇi yā ākhyātā devasenā yāś cānākhyātāś ca tā upaspṛśata tābhyaḥ svāheti daśaiva //
BhārGS, 2, 10, 12.0 pāko devaḥ //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 26, 2.2 yad ahaṃ dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
BhārGS, 2, 27, 1.4 yadi mām atimanyadhvam adevā devavattaram /
BhārGS, 2, 27, 4.2 yasmin bhūtaṃ ca bhavyaṃ ca viśve devāḥ samāhitāḥ /
BhārGS, 2, 32, 8.6 devānāṃ saṃbhṛto rasaḥ prājāpatyaṃ yaśo mahat /
BhārGS, 2, 32, 8.9 svāhākṛtya brahmaṇā te juhomi mā devānāṃ mithuyā kar bhāgadheyam /
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 12.8 devānāṃ devayajñena dvijā gacchanti sātmatām /
BhārGS, 3, 16, 4.0 paścād evaṃ viśvebhyo devebhyo nāndīmukhebhyaḥ pitṛbhyaḥ svāheti hutvopastīrya sarvaṃ dvir dvir avadyati //
BhārGS, 3, 16, 6.0 sampannam iti pṛṣṭveḍā devahūr ity anuvākaśeṣaṃ japet //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 3, 9.0 dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti //
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 4, 1.0 devabarhiḥ śatavalśaṃ virohety ālavān pratyabhimṛśati //
BhārŚS, 1, 5, 1.1 yā jātā oṣadhayo devebhyas triyugaṃ purā /
BhārŚS, 1, 5, 1.3 apāṃ medhyaṃ yajñiyaṃ sadevaṃ śivam astu me /
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 12, 1.1 śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BhārŚS, 1, 13, 8.1 amūṃ yasyāṃ devānāṃ manuṣyāṇāṃ payo hitam iti nāma gṛhṇāti //
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 13, 14.2 bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BhārŚS, 1, 14, 9.1 āpo haviḥṣu jāgṛta yathā deveṣu jāgratha /
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 19, 6.0 tvaṃ devānām asi sasnitamam ity uttarām īṣām ālabhya japati //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 1.1 idaṃ devānām iti niruptān abhimṛśati /
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 20, 14.1 uttānāni paryāvṛtya śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ kuryāt //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 22, 7.1 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 22, 8.1 praskannān abhimṛśati devebhyaḥ śundhadhvam iti //
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
BhārŚS, 1, 23, 8.1 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
BhārŚS, 1, 25, 1.1 athaināni pavitrābhyām utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 26, 6.1 devas tvā savitā śrapayatv ity ulmukaiḥ pratitapati //
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 3, 8.0 dhruvāsīti saṃhatyādbhir avokṣati devebhyaḥ śundhasveti //
BhārŚS, 7, 3, 11.0 sikatāḥ prakirati devebhyaḥ śumbhasveti //
BhārŚS, 7, 4, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām iti //
BhārŚS, 7, 4, 9.6 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BhārŚS, 7, 5, 5.3 agne manuṣvad aṅgiro devān devāyate yajeti //
BhārŚS, 7, 5, 6.2 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāhā /
BhārŚS, 7, 5, 6.4 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
BhārŚS, 7, 12, 9.0 anvārabhyāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
BhārŚS, 7, 14, 12.0 devebhyaḥ śundhasva devebhyaḥ śumbhasveti prayauti //
BhārŚS, 7, 14, 12.0 devebhyaḥ śundhasva devebhyaḥ śumbhasveti prayauti //
BhārŚS, 7, 15, 15.0 tataḥ pūrvaṃ parivapyaṃ juhoti svāhā devebhya iti //
BhārŚS, 7, 16, 8.0 vaṣaṭkṛte juhoti jātavedo vapayā gaccha devān ity etayā //
BhārŚS, 7, 16, 9.0 tata uttaraṃ parivapyaṃ juhoti devebhyaḥ svāheti //
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
BhārŚS, 7, 18, 4.2 saṃ te manasā manaḥ saṃ prāṇena juṣṭaṃ devebhyaḥ /
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BhārŚS, 7, 22, 10.0 uttānāyā jāghanyā devānāṃ patnībhyo 'vadyati nīcyā agnaye gṛhapataye //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.6 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 1, 3, 1.3 te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti //
BĀU, 1, 3, 2.3 yo vāci bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 3.3 yaḥ prāṇe bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 4.3 yaś cakṣuṣi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 5.3 yaḥ śrotre bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 6.3 yo manasi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 7.6 tato devā abhavan parāsurāḥ /
BĀU, 1, 3, 18.1 te devā abruvan /
BĀU, 1, 4, 6.5 tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ /
BĀU, 1, 4, 6.6 eṣa u hy eva sarve devāḥ /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 10.5 tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat /
BĀU, 1, 4, 10.10 tasya ha na devāś canābhūtyā īśate /
BĀU, 1, 4, 10.13 yathā paśur evaṃ sa devānām /
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.3 tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu /
BĀU, 1, 4, 16.2 sa yaj juhoti yad yajate tena devānāṃ lokaḥ /
BĀU, 1, 5, 1.2 ekam asya sādhāraṇaṃ dve devān abhājayat /
BĀU, 1, 5, 1.7 sa devān apigacchati sa ūrjam upajīvati /
BĀU, 1, 5, 2.6 dve devān abhājayad iti /
BĀU, 1, 5, 2.8 tasmād devebhyo juhvati ca pra ca juhvati /
BĀU, 1, 5, 2.21 sarvaṃ hi devebhyo 'nnādyaṃ prayacchati /
BĀU, 1, 5, 2.31 sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā //
BĀU, 1, 5, 6.1 devāḥ pitaro manuṣyā eta eva /
BĀU, 1, 5, 6.2 vāg eva devā manaḥ pitaraḥ prāṇo manuṣyāḥ //
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 16.4 vidyayā devalokaḥ /
BĀU, 1, 5, 16.5 devaloko vai lokānāṃ śreṣṭhaḥ /
BĀU, 1, 5, 17.14 athainam ete devāḥ prāṇā amṛtā āviśanti //
BĀU, 1, 5, 20.8 na ha vai devān pāpaṃ gacchati //
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 6.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 2, 4, 6.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 3, 1, 8.6 yā hutā ujjvalanti devalokam eva tābhir jayati /
BĀU, 3, 1, 8.7 dīpyata iva hi devalokaḥ /
BĀU, 3, 1, 9.5 anantaṃ vai mano 'nantā viśve devāḥ /
BĀU, 3, 2, 12.3 anantaṃ vai nāmānantā viśve devāḥ /
BĀU, 3, 3, 2.5 dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ /
BĀU, 3, 6, 1.15 devalokeṣu gārgīti /
BĀU, 3, 6, 1.16 kasmin nu khalu devalokā otāś ca protāś ceti /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 8, 9.5 etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ //
BĀU, 3, 9, 1.1 atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti /
BĀU, 3, 9, 1.5 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.8 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.11 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.14 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.17 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.20 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 2.2 trayastriṃśat tv eva devā iti /
BĀU, 3, 9, 8.1 katame te trayo devā iti /
BĀU, 3, 9, 8.3 eṣu hīme sarve devā iti /
BĀU, 3, 9, 8.4 katamau tau dvau devā iti /
BĀU, 3, 9, 9.4 katama eko deva iti /
BĀU, 3, 9, 19.3 diśo veda sadevāḥ sapratiṣṭhā iti /
BĀU, 3, 9, 19.4 yad diśo vettha sadevāḥ sapratiṣṭhāḥ //
BĀU, 3, 9, 26.17 etāny aṣṭāv āyatanāny aṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 2, 2.3 parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ //
BĀU, 4, 3, 13.1 svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 4, 15.1 yadaitam anupaśyaty ātmānaṃ devam añjasā /
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 7.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 4, 5, 7.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 5, 2, 1.2 devā manuṣyā asurāḥ /
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 5, 5, 1.5 prajāpatir devān /
BĀU, 5, 5, 1.6 te devāḥ satyam evopāsate /
BĀU, 5, 8, 1.4 tasyai dvau stanau devā upajīvanti /
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
BĀU, 6, 2, 2.9 vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 2, 9.7 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
BĀU, 6, 2, 10.7 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
BĀU, 6, 2, 11.7 tasminn etasminn agnau devā vṛṣṭiṃ juhvati /
BĀU, 6, 2, 12.7 tasminn etasminn agnau devā annaṃ juhvati /
BĀU, 6, 2, 13.7 tasminn etasminn agnau devā reto juhvati /
BĀU, 6, 2, 14.8 tasminn etasminn agnau devāḥ puruṣaṃ juhvati /
BĀU, 6, 2, 15.5 māsebhyo devalokam /
BĀU, 6, 2, 15.6 devalokād ādityam /
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
BĀU, 6, 3, 1.2 yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān /
BĀU, 6, 3, 6.6 bhargo devasya dhīmahi /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //
Chāndogyopaniṣad
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 4, 2.1 devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan /
ChU, 1, 4, 4.3 tat praviśya devā amṛtā abhavan //
ChU, 1, 4, 5.2 tat praviśya yad amṛtā devās tad amṛto bhavati //
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
ChU, 1, 12, 5.3 oṃ3 devo varuṇaḥ prajāpatiḥ savitā 2'nnam ihā2'harat /
ChU, 1, 13, 2.3 viśve devā auhoyikāraḥ /
ChU, 2, 9, 5.2 tad asya devā anvāyattāḥ /
ChU, 2, 22, 2.1 amṛtatvaṃ devebhya āgāyānītyāgāyet /
ChU, 2, 24, 1.4 ādityānāṃ ca viśveṣāṃ ca devānāṃ tṛtīyasavanam //
ChU, 2, 24, 13.2 nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ /
ChU, 2, 24, 15.1 tasmā ādityāś ca viśve ca devās tṛtīyasavanaṃ samprayacchanti /
ChU, 3, 1, 1.1 asau vā ādityo devamadhu /
ChU, 3, 6, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 7, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 8, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 9, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 10, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 11, 2.2 devās tenāhaṃ satyena mā virādhiṣi brahmaṇeti //
ChU, 3, 13, 1.1 tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ /
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 4, 3, 4.2 vāyur eva deveṣu prāṇaḥ prāṇeṣu //
ChU, 4, 3, 6.2 mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
ChU, 4, 3, 7.2 ātmā devānāṃ janitā prajānāṃ hiraṇyadaṃṣṭro babhaso 'nasūriḥ /
ChU, 4, 15, 5.11 eṣa devapatho brahmapathaḥ /
ChU, 5, 2, 7.3 vayaṃ devasya bhojanam ity ācāmati /
ChU, 5, 3, 2.5 vettha pathor devayānasya pitṛyāṇasya ca vyāvartanā3 iti /
ChU, 5, 4, 2.1 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
ChU, 5, 7, 2.1 tasminn etasminn agnau devā annaṃ juhvati /
ChU, 5, 8, 2.1 tasminn etasminn agnau devā reto juhvati /
ChU, 5, 10, 2.7 eṣa devayānaḥ panthā iti //
ChU, 5, 10, 4.5 tad devānām annam /
ChU, 5, 10, 4.6 taṃ devā bhakṣayanti //
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 6, 1.7 dhyāyantīva devamanuṣyāḥ /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 8, 7, 2.1 taddhobhaye devāsurā anububudhire /
ChU, 8, 7, 2.3 indro haiva devānām abhipravavrāja virocano 'surāṇām /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 12, 6.1 taṃ vā etaṃ devā ātmānam upāsate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 9.0 ājyasya pūrvān grahān gṛhītvā dadhna uttamaṃ viśvebhyo devebhyaḥ svāheti //
DrāhŚS, 10, 1, 11.0 viśve devā iti vasiṣṭhasya nihavamūhet //
DrāhŚS, 10, 4, 9.7 svārājyāya viśve tvā devā ānuṣṭubhena chandasārohantu /
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 12, 3, 10.0 apa ācamya devasya tveti pratigṛhṇīyāt //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 13, 2, 13.2 avāmba rudram ayakṣmahy ava devaṃ tryambakam /
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
DrāhŚS, 14, 2, 5.1 taṃ hiraṇyam antardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva /
DrāhŚS, 14, 2, 5.5 svasti te deva soma sutyām udṛcam aśīyeti //
DrāhŚS, 14, 3, 4.2 viśvā āśā dakṣiṇasat sarvān devānayāḍiha /
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 15, 3, 9.0 stuta devena savitrā prasūtā ity anumantrayeta mānasaṃ vājapeye ca bṛhat //
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
Gautamadharmasūtra
GautDhS, 1, 3, 28.1 devapitṛmanuṣyabhūtarṣipūjakaḥ //
GautDhS, 1, 5, 3.1 devapitṛmanuṣyabhūtarṣipūjakaḥ //
GautDhS, 1, 5, 8.1 devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma //
GautDhS, 1, 5, 9.1 agnāvagnir dhanvantarir viśve devāḥ prajāpatiḥ sviṣṭakṛd iti homaḥ //
GautDhS, 1, 8, 17.1 pañcānāṃ yajñānām anuṣṭhānaṃ devapitṛmanuṣyabhūtabrāhmaṇānām //
GautDhS, 1, 9, 64.1 nānyam anyatra devagurudhārmikebhyaḥ //
GautDhS, 2, 2, 27.1 brahma kṣatreṇa saṃpṛktaṃ devapitṛmanuṣyāndhārayatīti vijñāyate //
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
GautDhS, 2, 8, 4.1 pitṛdevagurubhṛtyabharaṇe 'pyanyat //
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 9, 6.1 yad devā devaheḍanam iti catasṛbhirjuhuyāt //
GautDhS, 3, 9, 6.1 yad devā devaheḍanam iti catasṛbhirjuhuyāt //
GautDhS, 3, 9, 7.1 devakṛtasyeti cānte samidbhiḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 4.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣet sakṛd vā trir vā //
GobhGS, 1, 7, 5.0 triḥphalīkṛtāṃs taṇḍulān trir devebhyaḥ prakṣālayed ity āhur dvir manuṣyebhyaḥ sakṛt pitṛbhya iti //
GobhGS, 1, 7, 25.0 aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 2, 7.0 aryamaṇaṃ nu devaṃ pūṣaṇam ity uttarayoḥ //
GobhGS, 2, 3, 20.0 tasya devatā agniḥ prajāpatir viśve devā anumatir iti //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 8, 19.0 kumārasya māsi māsi saṃvatsare sāṃvatsarikeṣu vā parvasvagnīndrau dyāvāpṛthivī viśvān devāṃś ca yajeta //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 2, 10, 32.0 savyena savyaṃ devāya tvā savitre paridadāmy asāv iti //
GobhGS, 3, 3, 32.0 duḥsvapneṣv adya no deva savitar ity etām ṛcaṃ japet //
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
GobhGS, 3, 10, 26.0 prākśirasam udakpadīṃ devadevatye //
GobhGS, 4, 4, 23.0 devadevatyeṣu jātavedo vapayā gaccha devān iti //
GobhGS, 4, 4, 23.0 devadevatyeṣu jātavedo vapayā gaccha devān iti //
GobhGS, 4, 8, 3.0 prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 1, 4.0 hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti //
GB, 1, 1, 1, 14.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 6, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta //
GB, 1, 1, 6, 9.0 sa tāṃs trīn devān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 7, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 11.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 16.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 12, 5.0 kṣudrebhyaḥ prāṇebhyo 'nyān bahūn devān //
GB, 1, 1, 13, 9.0 viśve devā hotrakāḥ //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 23, 3.0 te devā bhītā āsan //
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 1, 23, 17.0 tān oṃkāreṇāgnīdhrīyād devā asurān parābhāvayanta //
GB, 1, 1, 27, 22.0 gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākhyātā //
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 28.0 bhargo devasya kavayo 'nnam āhuḥ karmāṇi dhiyaḥ //
GB, 1, 1, 35, 1.0 bhargo devasya dhīmahīti sāvitryā dvitīyaḥ pādaḥ //
GB, 1, 1, 39, 24.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 1, 2.0 tasmin devāḥ saṃmanaso bhavantīti vāyum āha //
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
GB, 1, 2, 5, 9.0 api caikopārāmād devā ārāmam upasaṃkrāmantīti //
GB, 1, 2, 6, 9.0 te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati //
GB, 1, 2, 7, 13.0 atha haitad devānāṃ pariṣūtaṃ yad brahmacārī //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 8.0 te brūmo vāg eva hotā vāg brahma vāg deva iti //
GB, 1, 2, 11, 11.0 te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 3.0 catvāro vā ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 19, 1.0 devāś ca ha vā asurāś cāspardhanta //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 2, 19, 15.0 taṃ dakṣiṇato viśve devā upāsīdan //
GB, 1, 2, 19, 16.0 taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat //
GB, 1, 2, 19, 23.0 taṃ devā abruvan varaṃ vṛṇīṣveti //
GB, 1, 2, 20, 19.0 sa devān āgacchat //
GB, 1, 2, 20, 20.0 sa devebhyo 'nvātiṣṭhat //
GB, 1, 2, 20, 21.0 tasmād devā abibhayuḥ //
GB, 1, 2, 21, 12.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 13.0 sa devān āgacchat //
GB, 1, 2, 21, 14.0 sa devebhyo 'nvātiṣṭhat //
GB, 1, 2, 21, 15.0 tasmād devā abibhayuḥ //
GB, 1, 2, 21, 41.0 sā devān āgacchat //
GB, 1, 2, 21, 42.0 sā devān aheḍat //
GB, 1, 2, 21, 43.0 te devā brahmāṇam upādhāvan //
GB, 1, 2, 21, 48.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 22, 3.0 te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 2, 22, 10.0 devāḥ priye dhāmani madanti //
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 3, 1, 3.0 tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti //
GB, 1, 3, 1, 6.0 devā brahmāṇa āgacchatāgacchateti //
GB, 1, 3, 1, 7.0 ete vai devā brahmāṇo yad bhṛgvaṅgirasaḥ //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 5, 1.0 devāś ca ha vā asurāś ca saṃgrāmaṃ samayatanta //
GB, 1, 3, 12, 36.0 yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam //
GB, 1, 3, 18, 35.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 3, 19, 5.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
GB, 1, 3, 20, 20.0 na ha vai devayānaḥ panthā prādurbhaviṣyatīti //
GB, 1, 3, 20, 21.0 tiro vai devayānaḥ panthā bhaviṣyatīti //
GB, 1, 4, 7, 1.0 śraddhāyā vai devā dīkṣaṇīyāṃ niramimatāditeḥ prāyaṇīyām //
GB, 1, 4, 7, 7.0 prātaryāvadbhyo devebhyaḥ prātaranuvākam //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 8.0 somo devo devatā bhavanti //
GB, 1, 4, 8, 9.0 somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 10.0 atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 11.0 viṣṇur devo devatā bhavanti //
GB, 1, 4, 8, 12.0 viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 14.0 ādityo devo devatā bhavanti //
GB, 1, 4, 8, 15.0 ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 20.0 agnīṣomau devau devate bhavanti //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 23.0 prātaryāvāṇo devā devatā bhavanti //
GB, 1, 4, 8, 24.0 prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 25.0 atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante //
GB, 1, 4, 8, 26.0 vasavo devā devatā bhavanti //
GB, 1, 4, 8, 27.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 29.0 rudrā devā devatā bhavanti //
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 32.0 ādityā devā devatā bhavanti //
GB, 1, 4, 8, 33.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 35.0 varuṇo devo devatā bhavanti //
GB, 1, 4, 8, 36.0 varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 41.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 8, 42.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 44.0 tvaṣṭā devo devatā bhavanti //
GB, 1, 4, 8, 45.0 tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 49.0 kāmo devo devatā bhavanti //
GB, 1, 4, 8, 50.0 kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 8, 52.0 svargo loko devo devatā bhavanti //
GB, 1, 4, 8, 53.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 1.0 ahorātrābhyāṃ vai devāḥ prāyaṇīyam atirātraṃ niramimata //
GB, 1, 4, 9, 12.0 viśvebhyo devebhyo daśarātram //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 2.0 ahorātrau devau devate bhavanti //
GB, 1, 4, 10, 3.0 ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 5.0 ardhamāsā devā devatā bhavanti //
GB, 1, 4, 10, 6.0 ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 8.0 brahmā devo devatā bhavanti //
GB, 1, 4, 10, 9.0 brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 11.0 kṣatraṃ devo devatā bhavanti //
GB, 1, 4, 10, 12.0 kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 14.0 agnir devo devatā bhavanti //
GB, 1, 4, 10, 15.0 agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 20.0 sūryo devo devatā bhavanti //
GB, 1, 4, 10, 21.0 sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 24.0 indro devo devatā bhavanti //
GB, 1, 4, 10, 25.0 indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 28.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 10, 29.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 10, 31.0 viśve devā devatā bhavanti //
GB, 1, 4, 10, 32.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 37.0 ime lokā devā devatā bhavanti //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 40.0 saṃvatsaro devo devatā bhavanti //
GB, 1, 4, 10, 41.0 saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 43.0 prajāpatir devo devatā bhavanti //
GB, 1, 4, 10, 44.0 prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 46.0 svargo loko devo devatā bhavanti //
GB, 1, 4, 10, 47.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 12, 8.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
GB, 1, 4, 15, 13.0 te devā ihasāmivāsur //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 4, 23, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 10, 1.0 devā ha vai sahasrasaṃvatsarāya didīkṣire //
GB, 1, 5, 10, 3.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 8.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 15.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 19.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 26.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 30.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 34.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 21, 1.0 anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti //
GB, 1, 5, 21, 8.0 tasmāt pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
GB, 1, 5, 23, 5.1 ṛtava eva pravovājā māsā devā abhidyavaḥ /
GB, 1, 5, 23, 10.2 saṃvatsarasya kavibhir mitasyaitāvatī madhyamā devamātrā //
GB, 2, 1, 1, 3.0 arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām //
GB, 2, 1, 1, 7.0 bṛhaspatir vā āṅgiraso devānāṃ brahmā //
GB, 2, 1, 1, 25.0 trayo vai devalokāḥ //
GB, 2, 1, 1, 26.0 devalokān evābhijayati //
GB, 2, 1, 1, 28.0 trayo vai devayānāḥ panthānaḥ //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 3, 16.0 te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ //
GB, 2, 1, 3, 16.0 te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ //
GB, 2, 1, 4, 25.0 deva savitar etat te prāhety āha prasūtyai //
GB, 2, 1, 6, 1.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye //
GB, 2, 1, 6, 3.0 ete vai devā ahutādo yad brāhmaṇāḥ //
GB, 2, 1, 6, 10.0 āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān //
GB, 2, 1, 7, 1.0 devāśca ha vā asurāścāspardhanta //
GB, 2, 1, 7, 2.0 te devāḥ prajāpatim evābhyayajanta //
GB, 2, 1, 7, 4.0 te devā etam odanam apaśyan //
GB, 2, 1, 7, 6.0 taṃ bhāgaṃ paśyan prajāpatir devān upāvartata //
GB, 2, 1, 7, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 1, 7, 9.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 13, 3.0 agnir vai devānāṃ pathikṛt //
GB, 2, 1, 14, 3.0 agnir vai devānāṃ vratapatiḥ //
GB, 2, 1, 15, 2.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
GB, 2, 1, 15, 4.0 na hi devā aśru kurvanti //
GB, 2, 1, 15, 5.0 agnir vai devānāṃ vratabhṛt //
GB, 2, 1, 17, 1.0 devā vā oṣadhīṣu pakvāsv ājim ayuḥ //
GB, 2, 1, 17, 8.0 tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti //
GB, 2, 1, 17, 21.0 yad akṛtvāgrayaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
GB, 2, 1, 18, 15.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 20, 2.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 20, 21.0 atho devāśvā vai vājinaḥ //
GB, 2, 1, 20, 22.0 atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 5.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 24, 4.0 devā vā ete pitaraḥ //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 2, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 3, 20.0 devānām oja ity āha //
GB, 2, 2, 3, 21.0 devānāṃ hy etad ojaḥ //
GB, 2, 2, 4, 1.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 4, 14.0 svasti te deva soma sutyām udṛcam aśīyety āha //
GB, 2, 2, 6, 1.0 yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti //
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
GB, 2, 2, 6, 3.0 taṃ devā vimethire //
GB, 2, 2, 6, 5.0 te hocur devāḥ //
GB, 2, 2, 6, 10.0 aśvinau vai devānāṃ bhiṣajau //
GB, 2, 2, 6, 21.0 devamithunaṃ vā etad yad gharmaḥ //
GB, 2, 2, 6, 24.0 tad etad devamithunam ity ācakṣate //
GB, 2, 2, 6, 29.0 tad agnau devayonyāṃ reto brahmamayaṃ dhatte prajananāya //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 7, 1.0 devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan //
GB, 2, 2, 7, 3.0 te devāḥ saṃghātaṃ saṃghātaṃ parājayanta //
GB, 2, 2, 7, 7.0 te devā abruvann upasadam upāyāma //
GB, 2, 2, 7, 24.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 8, 7.0 te devā asuryān imāṃllokān nānvavaitum adhṛṣṇuvan //
GB, 2, 2, 8, 10.0 yo ha vai devān sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 11.0 ime vāva lokā yat sādhyā devāḥ //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 9, 14.0 ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 10, 20.0 devasya savituḥ prasave bṛhaspataye stuteti //
GB, 2, 2, 10, 21.0 yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 11, 1.0 devāś ca ha vā asurāś cāspardhanta //
GB, 2, 2, 11, 2.0 te devāḥ samāvad eva yajñe kurvāṇā āsan //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 11, 9.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 2, 13, 11.0 kṣayo vai devāḥ //
GB, 2, 2, 13, 12.0 devebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //
GB, 2, 2, 13, 24.0 devebhya eva yajñaṃ prāha //
GB, 2, 2, 14, 12.0 yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 14, 16.0 bṛhaspatir vā āṅgiraso devānāṃ brahmā //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 11.0 devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām //
GB, 2, 2, 15, 12.0 atha bṛhaspatir āṅgiraso devānāṃ brahmā //
GB, 2, 2, 16, 1.0 devā yajñaṃ parājayanta //
GB, 2, 2, 16, 12.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 2, 17, 2.0 akṛtsnā vā eṣā devayajyā yaddhaviryajñaḥ //
GB, 2, 2, 17, 3.0 atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
GB, 2, 2, 17, 10.0 prācīnaṃ hi dhiṣṇyebhyo devānāṃ lokāḥ pratīcīnaṃ manuṣyāṇām //
GB, 2, 2, 17, 13.0 devalokaṃ hy adhyārohanti //
GB, 2, 2, 18, 6.0 na hi namaskāram ati devāḥ //
GB, 2, 2, 18, 9.0 na hi namaskāram ati devāḥ //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 2, 22, 6.0 yuvo ratho adhvaro devavītaya iti bahūni vāha //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya vā na //
GB, 2, 3, 1, 1.0 oṃ devapātraṃ vai vaṣaṭkāraḥ //
GB, 2, 3, 1, 2.0 yad vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
GB, 2, 3, 9, 17.0 atha devāś ca ha vā ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 18, 12.0 yāṃ śuśruvuṣa ārṣeyāya dadāti devaloke tayārdhnoti //
GB, 2, 3, 19, 2.0 viśveṣām eva tad devānāṃ tena priyaṃ dhāmopaiti //
GB, 2, 3, 23, 23.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy ajighāṃsan //
GB, 2, 4, 7, 5.0 abhūd devaḥ savitā vandyo nu na iti juhoti //
GB, 2, 4, 9, 16.0 deva saṃsphānety āha //
GB, 2, 4, 9, 17.0 ādityo vai devaḥ saṃsphānaḥ //
GB, 2, 4, 11, 2.0 devāsurā vā eṣu lokeṣu samayatanta //
GB, 2, 4, 11, 3.0 te devā asurān abhyajayan //
GB, 2, 4, 12, 1.0 prajāpatir hy etebhyaḥ pañcabhyaḥ prāṇebhyo 'nyān devān sasṛje //
GB, 2, 4, 12, 3.0 te hocur devā mlāno 'yaṃ pitā mayobhūḥ //
GB, 2, 5, 1, 1.0 om ahar vai devā āśrayanta rātrīm asurāḥ //
GB, 2, 5, 1, 5.0 sa deveṣu na pratyavindat //
GB, 2, 5, 6, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
GB, 2, 5, 10, 14.0 aśvinau vai devānāṃ bhiṣajau //
GB, 2, 5, 13, 2.0 te syāma deva varuṇeti maitrāvaruṇasya //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
GB, 2, 6, 7, 35.0 śilpāni śaṃsati devaśilpāni //
GB, 2, 6, 16, 10.0 tad devapavitreṇaiva vācaṃ punīte //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 10.0 deva savitaḥ prasuveti sarvataḥ pradakṣiṇam //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 5, 6.0 svasti deva savitar aham anenāmunodṛcam aśīyeti nāmanī gṛhṇāti //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 15.0 devaśrūr etāni pravapa iti pravapati //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 7.1 devasya tvā /
HirGS, 1, 14, 4.4 yaditi māmatimanyadhvaṃ māyādevā avataran /
HirGS, 1, 15, 1.1 yadvo devāḥ prapaṇaṃ carāma devā dhanena dhanam icchamānāḥ /
HirGS, 1, 15, 1.1 yadvo devāḥ prapaṇaṃ carāma devā dhanena dhanam icchamānāḥ /
HirGS, 1, 15, 3.1 yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
HirGS, 1, 17, 3.1 hiraṇyapakṣaḥ śakunirdevānāṃ vasatiṃgamaḥ /
HirGS, 1, 19, 7.12 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt /
HirGS, 1, 19, 7.17 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
HirGS, 1, 20, 1.7 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 24, 6.4 yadyukto devagandharvastena saṃvaninau svake /
HirGS, 1, 27, 1.11 devasya tvā /
HirGS, 1, 27, 8.1 mā naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre /
HirGS, 1, 27, 8.1 mā naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre /
HirGS, 1, 28, 1.9 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
HirGS, 2, 3, 10.6 sūryamṛtaṃ tamaso grāhyā yaddevā amuñcann asṛjan vyenasaḥ /
HirGS, 2, 4, 5.2 āpo gṛheṣu jāgrata yathā deveṣu jāgratha /
HirGS, 2, 6, 9.1 devaśrūr etāni pravapa iti pravapati //
HirGS, 2, 8, 6.2 bhavāya devāya svāhā /
HirGS, 2, 8, 6.3 rudrāya devāya svāhā /
HirGS, 2, 8, 6.4 śarvāya devāya svāhā /
HirGS, 2, 8, 6.5 īśānāya devāya svāhā /
HirGS, 2, 8, 6.6 paśupataye devāya svāhā /
HirGS, 2, 8, 6.7 ugrāya devāya svāhā /
HirGS, 2, 8, 6.8 bhīmāya devāya svāhā /
HirGS, 2, 8, 6.9 mahate devāya svāheti //
HirGS, 2, 8, 7.2 bhavasya devasya patnyai svāhā /
HirGS, 2, 8, 7.3 rudrasya devasya patnyai svāhā /
HirGS, 2, 8, 7.4 śarvasya devasya patnyai svāhā /
HirGS, 2, 8, 7.5 īśānasya devasya patnyai svāhā /
HirGS, 2, 8, 7.6 paśupaterdevasya patnyai svāhā /
HirGS, 2, 8, 7.7 ugrasya devasya patnyai svāhā /
HirGS, 2, 8, 7.8 bhīmasya devasya patnyai svāhā /
HirGS, 2, 8, 7.9 mahato devasya patnyai svāheti //
HirGS, 2, 9, 3.2 devasenā upaspṛśata devasenābhyaḥ svāheti //
HirGS, 2, 9, 3.2 devasenā upaspṛśata devasenābhyaḥ svāheti //
HirGS, 2, 9, 4.2 yā ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti //
HirGS, 2, 9, 10.2 pāko devaḥ //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 14, 4.4 apūpaṃ deva ghṛtavantamagne svadhāvantaṃ pitṝṇāṃ tarpaṇāya /
HirGS, 2, 17, 3.2 sviṣṭamagne abhi tatpṛṇāhi viśvā deva pṛtanā abhiṣya /
HirGS, 2, 17, 4.5 trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ /
HirGS, 2, 17, 4.6 bṛhaspatipurohitā devasya savituḥ save /
HirGS, 2, 17, 4.7 devā devairavantu mā /
HirGS, 2, 17, 4.7 devā devairavantu mā /
HirGS, 2, 18, 3.5 viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāhā /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 20, 14.1 nityam evādbhir devānṛṣīnpitṝṃśca tarpayanti tarpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 5.0 devo va iti praṇītāḥ //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 4, 9.5 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
JaimGS, 1, 4, 9.7 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
JaimGS, 1, 4, 9.10 devaṃ devatrā sūryam aganma jyotir uttamaṃ svāhā /
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 19, 79.0 taṃ pratigṛhṇīyād devasya tveti //
JaimGS, 1, 20, 4.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamam astu devā iti //
JaimGS, 1, 20, 20.5 anvadya no 'numatir yajñaṃ deveṣu manyatām /
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
JaimGS, 1, 21, 5.2 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
JaimGS, 1, 21, 6.3 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 10.4 aryamṇaṃ nu devaṃ kanyāgnim ayakṣata /
JaimGS, 1, 21, 10.5 sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 17.4 garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau /
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
JaimGS, 2, 2, 15.3 devāś ca pitaraś caitat pūrtaṃ me atropajīvantām /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 29.0 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
JaimGS, 2, 8, 29.0 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 7.1 taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ /
JUB, 1, 8, 7.2 tasmād ete śreṣṭhā devānām /
JUB, 1, 8, 9.1 ta imaṃ rasaṃ devā anvaikṣanta /
JUB, 1, 9, 2.4 om itīndro vāg iti sarve devāḥ /
JUB, 1, 9, 2.5 tad etad indram eva sarve devā anuyanti //
JUB, 1, 11, 8.1 udgīthaṃ devebhyo 'mṛtam /
JUB, 1, 14, 2.1 yāvaddha vā ātmanā devān upāste tāvad asmai devā bhavanti /
JUB, 1, 14, 2.1 yāvaddha vā ātmanā devān upāste tāvad asmai devā bhavanti /
JUB, 1, 14, 2.3 tad etad devaśrut sāma //
JUB, 1, 15, 1.1 devā vai svargaṃ lokam aipsan /
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 1, 15, 5.1 devā vai svargaṃ lokam āyan /
JUB, 1, 16, 1.2 ato devā abhavan //
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 18, 1.1 prajāpatir devān asṛjata /
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 18, 7.1 viśve devā anuṣṭubhaṃ samabharan /
JUB, 1, 21, 7.1 tasyaitasya sāmno devā ājim āyan /
JUB, 1, 21, 8.1 athetare devā antaritā ivāsan /
JUB, 1, 34, 3.3 tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ /
JUB, 1, 34, 4.1 atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau //
JUB, 1, 34, 5.1 yaddha vā idam āhur devānāṃ devā ity ete ha te /
JUB, 1, 34, 5.1 yaddha vā idam āhur devānāṃ devā ity ete ha te /
JUB, 1, 34, 6.2 ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti //
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 41, 4.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam iti //
JUB, 1, 41, 7.1 viśve devā aditiḥ pañca janā iti /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 49, 1.1 devāsurā aspardhanta /
JUB, 1, 49, 1.2 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JUB, 1, 49, 4.2 tato vai devā abhavan parāsurāḥ /
JUB, 1, 50, 1.1 devā vai vijigyānā abruvan dvitīyaṃ karavāmahai /
JUB, 1, 51, 3.2 tasya sarve devā mamatvina āsan mama mameti //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 1.1 atha viśvān devān abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 55, 5.1 sa devān abravīd un mā gāyateti /
JUB, 1, 55, 6.5 saiṣā devānāṃ śrīḥ //
JUB, 1, 58, 8.1 tasya sarve devā mamatvina āsan mama mameti /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 9.1 yad viśveṣu deveṣu tad vetthā3 iti /
JUB, 1, 60, 1.1 devāsurā aspardhanta /
JUB, 1, 60, 1.2 te devā manasodagāyan /
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 2, 4.2 tā u eva viśve devāḥ //
JUB, 2, 3, 2.1 so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti //
JUB, 2, 3, 4.1 taṃ devāś carṣayaś copasamaipsan /
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 10, 1.1 devāsurāḥ samayatantety āhuḥ /
JUB, 2, 10, 1.2 na ha vai tad devāsurāḥ saṃyetire /
JUB, 2, 10, 2.1 tasya ha prajāpater devāḥ priyāḥ putrā anta āsuḥ /
JUB, 2, 11, 5.4 tā u eva viśve devāḥ //
JUB, 2, 11, 10.1 taṃ devā abruvan kevalaṃ vā ātmane 'nnādyam āgāsīḥ /
JUB, 2, 13, 1.1 devā vai brahmaṇo vatsena vācam aduhran /
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 14, 1.1 eṣa u ha vāva devānāṃ nediṣṭham upacaryo yad agniḥ //
JUB, 2, 15, 1.1 eṣa u ha vāva devānām mahāśanatamo yad agniḥ //
JUB, 3, 1, 2.1 eṣa eva sarveṣāṃ devānāṃ grahāḥ //
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 4.1 taṃ ha pratyuvācātmā devānām uta martyānāṃ hiraṇyadanto rapaso na sūnuḥ /
JUB, 3, 2, 5.1 mahātmanaś caturo deva eka iti /
JUB, 3, 2, 5.3 sa mahātmā devaḥ /
JUB, 3, 2, 6.1 manaś candramāḥ sa mahātmā devaḥ /
JUB, 3, 2, 7.1 cakṣur ādityaḥ sa mahātmā devaḥ /
JUB, 3, 2, 8.1 śrotraṃ diśas tā mahātmāno devāḥ /
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
JUB, 3, 2, 14.1 ātmā devānām uta martyānām iti /
JUB, 3, 2, 14.2 ātmā hy eṣa devānām uta martyānām //
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 8.1 devo devyā samadhatteti /
JUB, 3, 4, 8.2 vāyur vai devo 'ntarikṣaṃ devī //
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 3, 13, 11.1 te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 12.1 āditya eva devalokaś candramā manuṣyalokaḥ /
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 19, 2.1 devā vā anayā trayyā vidyayā sarasayordhvāḥ svargaṃ lokam udakrāman /
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 11.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 21, 3.1 vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ //
JUB, 3, 21, 5.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 26, 5.3 devān iti /
JUB, 3, 26, 5.4 taṃ devān abhipravahati //
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 8.3 tad asmā amṛtaṃ devāḥ punar dadati //
JUB, 3, 27, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 11.2 tasmāt te satyā ubhaye devamanuṣyā annādyam bharanti /
JUB, 3, 27, 12.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 30, 4.2 ta eta upari devā dhūtaśarīrā iti //
JUB, 3, 38, 8.1 pavamānāyendāvā abhi devam iyāhumbhākṣātā iti ṣoḍaśākṣarāṇy abhyagāyanta /
JUB, 3, 40, 1.2 etena vai prajāpatir amṛtatvam agacchad etena devā etenarṣayaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 8, 8.2 sa hovāca harī me devāśvāv āgāyeti /
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 11, 5.1 so 'bravīd ahaṃ devānām mukham asmy aham anyāsām prajānām /
JUB, 4, 11, 5.3 ahaṃ devānām annaṃ vikaromyaham manuṣyāṇām //
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 6.3 na devānām annaṃ vikriyeta na manuṣyāṇām //
JUB, 4, 11, 10.1 so 'bravīd ahaṃ devānām prāṇo 'smy aham anyāsām prajānām /
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 20, 1.1 brahma ha devebhyo vijigye /
JUB, 4, 20, 1.2 tasya ha brahmaṇo vijaye devā amahīyanta /
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 21, 3.1 tasmād vā indro 'titarām ivānyān devān /
JUB, 4, 28, 2.1 tasyā eṣa dvitīyaḥ pādo bhargamayo bhuvo bhargo devasya dhīmahīti /
JUB, 4, 28, 4.1 bhūr bhuvas tat savitur vareṇyam bhargo devasya dhīmahīti /
JUB, 4, 28, 6.1 bhūr bhuvaḥ svas tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti /
Jaiminīyabrāhmaṇa
JB, 1, 1, 27.0 devā haivāsya devā bhavanti //
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
JB, 1, 6, 8.0 prajāpatir viśve devāḥ //
JB, 1, 6, 9.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 13.0 prajāpatir viśve devāḥ //
JB, 1, 6, 14.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 8, 6.0 devā vai prajāpater ajāyanta //
JB, 1, 12, 1.0 devā vai mṛtyunā samayatanta //
JB, 1, 14, 4.0 pratītaṃ devebhyo juṣṭaṃ havyam asthāt //
JB, 1, 17, 2.0 devayonir haivānyā manuṣyayonir anyā //
JB, 1, 17, 4.0 devaloko haivānyo manuṣyaloko 'nyaḥ //
JB, 1, 17, 13.0 athaiṣā devayonir devaloko yad āhavanīyaḥ //
JB, 1, 17, 13.0 athaiṣā devayonir devaloko yad āhavanīyaḥ //
JB, 1, 17, 14.0 eṣā ha vai devayonir devalokaḥ //
JB, 1, 17, 14.0 eṣā ha vai devayonir devalokaḥ //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 18, 1.2 sa heyattāṃ devebhya ācaṣṭa iyad asya sādhu kṛtam iyat pāpam iti //
JB, 1, 23, 4.0 suhutaṃ devān rādhayānīti ha praśaśaṃsa //
JB, 1, 23, 9.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 4.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 9.0 suhutaṃ devān rādhayāni iti haiva praśaśaṃsa //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 8.0 agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 15.0 tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām //
JB, 1, 26, 15.0 tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām //
JB, 1, 26, 16.0 vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 27, 9.0 ādityasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 28, 5.0 ṣoḍaśakalā devāḥ //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 28, 15.0 yamasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
JB, 1, 29, 7.0 prajāpater devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 30, 7.0 caturviṃśatir vasavo devāḥ //
JB, 1, 30, 9.0 tebhyo gāyatrī vasubhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 30, 11.0 gāyatrīṃ vai sa chandasāṃ jayati vasūn devān devānāṃ //
JB, 1, 30, 11.0 gāyatrīṃ vai sa chandasāṃ jayati vasūn devān devānāṃ //
JB, 1, 30, 12.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 31, 4.0 aṣṭāviṃśatir bhṛgvaṅgiraso devāḥ //
JB, 1, 31, 6.0 tebhya uṣṇig bhṛgvaṅgirobhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 31, 8.0 uṣṇihaṃ vai sa chandasāṃ jayati bhṛgvaṅgiraso devān devānāṃ //
JB, 1, 31, 8.0 uṣṇihaṃ vai sa chandasāṃ jayati bhṛgvaṅgiraso devān devānāṃ //
JB, 1, 31, 9.0 bhṛgvaṅgirasāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 32, 4.0 dvātriṃśad viśve devāḥ //
JB, 1, 32, 6.0 tebhyo 'nuṣṭub viśvebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 32, 8.0 anuṣṭubhaṃ vai sa chandasāṃ jayati viśvān devān devānām //
JB, 1, 32, 8.0 anuṣṭubhaṃ vai sa chandasāṃ jayati viśvān devān devānām //
JB, 1, 32, 9.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 33, 4.0 ṣaṭtriṃśat sādhyā devāḥ //
JB, 1, 33, 6.0 tebhyo bṛhatī sādhyebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 33, 8.0 bṛhatīṃ vai sa chandasāṃ jayati sādhyān devān devānām //
JB, 1, 33, 8.0 bṛhatīṃ vai sa chandasāṃ jayati sādhyān devān devānām //
JB, 1, 33, 9.0 sādhyānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 34, 4.0 catvāriṃśan maruto devāḥ //
JB, 1, 34, 6.0 tebhyaḥ paṅktir marudbhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 34, 8.0 paṅktiṃ vai sa chandasāṃ jayati maruto devān devānām //
JB, 1, 34, 8.0 paṅktiṃ vai sa chandasāṃ jayati maruto devān devānām //
JB, 1, 34, 9.0 marutāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 35, 4.0 catuścatvāriṃśad rudrā devāḥ //
JB, 1, 35, 6.0 tebhyas triṣṭub rudrebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 35, 8.0 triṣṭubhaṃ vai sa chandasāṃ jayati rudrān devān devānām //
JB, 1, 35, 8.0 triṣṭubhaṃ vai sa chandasāṃ jayati rudrān devān devānām //
JB, 1, 35, 9.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 36, 4.0 aṣṭācatvāriṃśad ādityā devāḥ //
JB, 1, 36, 6.0 tebhyo jagaty ādityebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 36, 8.0 jagatīṃ vai sa chandasāṃ jayaty ādityān devān devānām //
JB, 1, 36, 8.0 jagatīṃ vai sa chandasāṃ jayaty ādityān devān devānām //
JB, 1, 36, 9.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 8.0 tad vai tad agnihotraṃ dvādaśāhaṃ devāś carṣayaś ca juhavāṃcakruḥ //
JB, 1, 37, 10.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra dvādaśāhaṃ prajāpatir dvādaśāhaṃ devāścarṣayaśca //
JB, 1, 39, 11.0 atha srucaṃ saṃmārṣṭi sajūr devebhyaḥ sāyaṃyāvabhya iti sāyam //
JB, 1, 39, 12.0 sajūr devebhyaḥ prātaryāvabhya iti prātaḥ //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 40, 13.0 sa yāṃ prathamāṃ juhoti devāṃs tayāpnoti //
JB, 1, 41, 12.0 atha yat srucaṃ niraśnāti tena devajanān prīṇāti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 2.0 sa hāty eva pitaraṃ mene 'ti devān aty anyān brāhmaṇān anūcānān //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 45, 11.0 tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 45, 19.0 tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati //
JB, 1, 45, 21.0 so 'tra pañcamyāṃ visṛṣṭyāṃ puruṣo devebhyo jāyate //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 46, 6.0 tasya haitasya devasyāhorātre ardhamāsā māsā ṛtavaḥ saṃvatsaro goptā ya eṣa tapati //
JB, 1, 49, 11.0 tad enaṃ devalokaḥ pratyāgacchati //
JB, 1, 49, 18.0 parokṣapriyā iva hi devāḥ //
JB, 1, 50, 15.0 devānāṃ ha vai sa eko ya evaṃvit //
JB, 1, 52, 6.0 devapavitraṃ vā etad yad ṛk //
JB, 1, 52, 7.0 devapavitram etad yad āpaḥ //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 62, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 63, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhyudeti //
JB, 1, 63, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 66, 10.0 hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 6.0 tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ //
JB, 1, 71, 13.0 sāma devānām annam //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 71, 16.0 tasmād yatra sāmnārtvijyaṃ kurvanti tad eva devā bhūyiṣṭham ivādanti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 73, 12.0 devāṅgair vāvainaṃ tat pratyagṛhṇāt //
JB, 1, 74, 2.3 devā okāṃsi cakrira iti //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 77, 5.0 vāg vai devebhyo 'pākrāmat //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 78, 11.0 devāṅgair evainaṃ tat prohati //
JB, 1, 80, 15.0 taṃ devāś carṣayaś cābhiṣajyan //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 81, 21.0 sa ud ity eveto devebhyo havyaṃ vahati //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 84, 4.0 devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati //
JB, 1, 84, 8.0 somo vai devānāṃ kṣetrapatiḥ //
JB, 1, 84, 9.0 somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati //
JB, 1, 84, 14.0 devapāśā vā ete vitāyante yad dhiṣṇyā agnayo vihriyante //
JB, 1, 84, 15.0 tān yo 'vidvān abhyavaiti devapāśān pratimuñcate //
JB, 1, 84, 21.0 na devapāśān pratimuñcate nārtim ārcchati //
JB, 1, 87, 4.0 tasya devāḥ pradāhād abibhayuḥ //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 90, 5.0 naro ha vai devaviśaḥ //
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
JB, 1, 90, 18.0 induṃ devā ayāsiṣur iti //
JB, 1, 90, 20.0 stomā devāḥ //
JB, 1, 91, 17.0 somo vai devānāṃ citram //
JB, 1, 91, 18.0 somenaiva devānāṃ citreṇa bahur bhavati prajāyate //
JB, 1, 93, 2.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 5.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 96, 8.0 indriyāvantam evainam etena sadevaṃ kurvanti //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 21.0 devo amartya iti vā āha //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 97, 1.0 devāsurā aspardhanta //
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 97, 4.0 so 'surān apopya devān abhyāvartata //
JB, 1, 97, 5.0 tasmād devā abibhayuḥ //
JB, 1, 98, 4.0 ugradevo ha smāha rājanir nāhaṃ manuṣyāyārātīyāmi yān asmai trīn devānāṃ śreṣṭhān arātīyato 'śṛṇom //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 99, 4.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 99, 6.0 yad devā asurān adhūrvaṃs tad dhurāṃ dhūstvaṃ //
JB, 1, 105, 1.0 devāsurā vā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 105, 2.0 te devā akāmayantemān lokāñ jayema jayemāsurān spardhāṃ bhrātṛvyān iti //
JB, 1, 105, 9.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 106, 10.0 sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 107, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 107, 3.0 athaikam evākṣaraṃ deveṣv āsīd vāg eva //
JB, 1, 107, 14.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 113, 1.0 devān vai yajñasyāhutir nāgacchat //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 113, 5.0 tato vai devān yajñasyāhutir agacchat //
JB, 1, 116, 14.0 te devamanuṣyā āśanāyan //
JB, 1, 116, 15.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 116, 17.0 sa ud ity eveto devebhyo havyam avahat //
JB, 1, 120, 3.0 tayā devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 121, 1.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 3.0 rauraveṇa vai devā ūrdhvāḥ svargaṃ lokam ārohan //
JB, 1, 123, 5.0 tad devāḥ pratyabudhyanta //
JB, 1, 123, 8.0 utso devo hirā hā o hā vu vā iti bhūmispṛśa evākurvan //
JB, 1, 124, 6.0 pavamānena vai devebhyo 'nnādyaṃ pradīyate //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 11.0 tad devāḥ pratyabudhyanta //
JB, 1, 124, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 125, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 127, 4.0 tau hābhiḥ kāmadughābhir devān ājagmatuḥ //
JB, 1, 127, 9.0 uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 127, 12.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 127, 14.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 129, 1.0 devāsurā aspardhanta //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 4.0 so 'surān apopya devān abhyāvartata //
JB, 1, 129, 5.0 tasmād devā abibhayuḥ //
JB, 1, 129, 14.0 yo vai devarathaṃ veda rathī bhavati //
JB, 1, 129, 15.0 yajño vāva devarathaḥ //
JB, 1, 130, 2.0 eṣa vai devarathaḥ //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 130, 13.0 eṣa vāva devaratho yad rathantaram //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 131, 5.0 pakṣobhyām eva tad devarathaṃ pratiṣṭhāpayati //
JB, 1, 135, 15.0 rathantareṇa vai devā asurān saṃvicya bṛhatā jālenevābhinyaubjan //
JB, 1, 135, 17.0 rathantareṇa vai devā ūrdhvāḥ svargaṃ lokam āyan //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 136, 4.0 bṛhatā vai devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 137, 18.0 yo vai bṛhati trivṛtaṃ sadevaṃ proḍhaṃ veda gacchati kṣatramātrām //
JB, 1, 137, 19.0 rohā ha vāva bṛhatas trivṛtsadevāḥ //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 4.0 te devā asurān ajayan //
JB, 1, 140, 7.0 āpo vai devānāṃ patnaya āsan //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 6.0 te devā asurān ajayan //
JB, 1, 144, 3.0 tad devāḥ saṃgṛhyordhvā udāyan //
JB, 1, 144, 4.0 te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 26.0 yo vai devānāṃ madhu veda madhavyo bhavati //
JB, 1, 144, 27.0 vāmadevyaṃ vāva devānāṃ madhu //
JB, 1, 145, 3.0 te devamanuṣyā āśanāyan //
JB, 1, 145, 4.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 147, 3.0 sa ha devān brahma vibhajamānān upāvapapāta //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
JB, 1, 153, 1.0 devāsurā yajñe 'spardhanta //
JB, 1, 153, 2.0 te devā asurān bahiṣpavamānān niravāghnan //
JB, 1, 153, 4.0 te devā maitrāvaruṇam //
JB, 1, 153, 6.0 te devā aindrāgnam //
JB, 1, 153, 8.0 te devā rathantaram //
JB, 1, 153, 10.0 te devā naudhasam //
JB, 1, 154, 1.0 ṛcā vā asurā āyan sāmnā devāḥ //
JB, 1, 154, 2.0 te devā asurān ṛcy eva nigṛhya sāmnāpīḍayan //
JB, 1, 154, 18.0 devāḥ pitaro manuṣyās te 'nyata āsann asurā rakṣāṃsi piśācā anyataḥ //
JB, 1, 154, 21.0 te devāḥ pitaro manuṣyā asurān rakṣāṃsi piśācān abhyabhavan //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 155, 16.0 te devā akāmayanta sam imān lokān dadhyāma saṃ yajñaṃ dadhyāmeti //
JB, 1, 155, 26.0 sadevo hāsya yajño bhavati //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 155, 29.0 sendram evaitena sadevaṃ yajñaṃ kurute //
JB, 1, 156, 2.0 dvābhyāṃ vāvedaṃ savanābhyāṃ devā agre vyajayanta //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 157, 3.0 devāsurā aspardhanta //
JB, 1, 157, 7.0 te devā akāmayantobhayam idaṃ dhanaṃ saṃhitaṃ jayemeti //
JB, 1, 157, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 158, 2.0 te devā etad vyavekṣyāvidur avacchinnam iva vā idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 164, 10.0 tam etena viśve devāḥ sāmnāhvayanta o ho i yā iti //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 18.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 166, 20.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 169, 17.0 tasya devāḥ pradāhād abibhayuḥ //
JB, 1, 172, 2.0 devāsurā aspardhanta //
JB, 1, 172, 3.0 te devā indram upādhāvaṃs tvayādhipatyedaṃ jayāmeti //
JB, 1, 172, 7.0 tato vai devā asurān ajayan //
JB, 1, 179, 1.0 devāsurā yajñe 'spardhanta //
JB, 1, 179, 2.0 te devā asurān yajñān niravāghnan //
JB, 1, 179, 14.0 te devā asurān anvabhyavāyan //
JB, 1, 180, 29.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 182, 2.0 devā vai svargakāmās tapo 'tapyanta //
JB, 1, 189, 7.0 atha ha vā etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 190, 7.0 te devā etam ardheḍam apaśyan //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
JB, 1, 192, 18.0 devachandasāni vā anyāny āsann asurachandasāny anyāni //
JB, 1, 193, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 193, 3.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 2.0 te devā ahar abhyajayan //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 197, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 197, 6.0 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JB, 1, 197, 23.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 198, 1.0 kanīyasvina iva vai devā āsan bhūyasvino 'surāḥ //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
JB, 1, 200, 2.0 sa devān abravīt kathaṃ mā haro nātiricyeteti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 4.0 taṃ viśve devā harivatā mantreṇāstuvan //
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 205, 16.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 205, 18.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 206, 2.0 te devā etam anuṣṭupśīrṣāṇaṃ vajraṃ samabharan //
JB, 1, 208, 2.0 te devā etāni sāmāny apaśyann etān paryāyān //
JB, 1, 209, 2.0 te devā abruvann api vai naś śarvaryām abhūd iti //
JB, 1, 209, 6.0 tad devā abhijityābruvan kena nv ahorātre upariṣṭāt saṃdadhyāmeti //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 210, 2.0 tad devā abhijityābruvan vīdaṃ bhajāmahā iti //
JB, 1, 211, 1.0 ahorātrayor vai devāsurā adhisaṃyattā āsan //
JB, 1, 211, 2.0 te devā ahar abhyajayan //
JB, 1, 211, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma //
JB, 1, 211, 10.0 yuṣmākam āyataneneti viśvān devān //
JB, 1, 211, 14.0 yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 213, 6.0 te devā abruvan vīdaṃ bhajāmahā iti //
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
JB, 1, 214, 6.0 okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 218, 5.0 aurdhvasadmanena vai devā eṣu lokeṣūrdhvā asīdan //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 223, 2.0 devebhyo vā asurā garān prāgiran //
JB, 1, 224, 2.0 ghṛtaścutā ca vai madhuścutā ca devā yatra yatraiṣāṃ yajñasyopādasyat tat tad āpyāyayanta //
JB, 1, 227, 2.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 227, 20.0 devapurā vā eṣā yad uṣṇihaḥ //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 233, 3.0 annam u ha vai devānāṃ somo rājā //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 233, 5.0 na ha vā eṣo 'nabhiṣuto devānām annam //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 233, 7.0 yaddha vā iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 233, 7.0 yaddha vā iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 236, 3.0 akṣaryām evaitāṃ sampadaṃ devā upāsata //
JB, 1, 238, 5.0 tam etam annaṃ jigīvāṃsaṃ sarve devā abhisamagacchanta //
JB, 1, 239, 7.0 taṃ viśve devā vāṅmanaś ca prajāpatir anuṣṭubhā chandasā yajñāyajñīyena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 239, 9.0 evam ete devā etaṃ yajñakratum anvāyatanta //
JB, 1, 240, 1.0 śaśvaddha te parābhūtā devānām aśanayā //
JB, 1, 240, 5.0 viśveṣāṃ haiva devānāṃ purā stoma āsa //
JB, 1, 245, 5.0 navaitā bahiṣpavamānyo bhavanti nava devalokāḥ //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 258, 21.0 tad āhur yad ūrdhvo yajñas tāyeta devā eva jīveyur na manuṣyāḥ //
JB, 1, 258, 22.0 yad arvāṅ tāyeta manuṣyā eva jīveyur na devā iti //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 261, 3.0 anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan //
JB, 1, 270, 8.0 athaitā devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 10.0 āpo devadhūḥ //
JB, 1, 270, 14.0 vāyur devadhūḥ //
JB, 1, 270, 18.0 ādityo devadhūḥ //
JB, 1, 270, 22.0 diśo devadhūḥ //
JB, 1, 270, 26.0 pṛthivī devadhūḥ //
JB, 1, 270, 29.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 274, 9.0 yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate //
JB, 1, 274, 10.0 devā vai pavamānāḥ //
JB, 1, 274, 13.0 channā iva hi parokṣam aniruktā iva devāḥ //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 276, 11.0 devā vai pavamānāḥ //
JB, 1, 276, 12.0 tāni devānāṃ stotrāṇi //
JB, 1, 276, 13.0 tāni devā anvāyattāḥ //
JB, 1, 276, 17.0 tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 5.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 277, 7.0 devā vai pavamānāḥ //
JB, 1, 277, 9.0 sāma vai devāḥ //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 12.0 atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 14.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 278, 1.0 yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate //
JB, 1, 278, 2.0 devā vai pavamānāḥ //
JB, 1, 278, 4.0 tad yat pavamānān pāvamānīṣv eva stuvate tasmād devā ekarūpāḥ sarve śuklāḥ //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 8.0 bahiṣpavamānaṃ vāva devānām uddhāraḥ //
JB, 1, 278, 11.0 sa eṣa eva devānāṃ śreṣṭhaḥ //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 2.0 pavamānā vai devayaśasam //
JB, 1, 279, 4.0 ta enaṃ deveṣu nivedayante //
JB, 1, 279, 8.0 etad vai devayaśasaṃ ca manuṣyayaśasaṃ ca //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 11.0 devā vai pavamānāḥ //
JB, 1, 279, 13.0 sāma vai devāḥ //
JB, 1, 279, 16.0 eta evāpi sarve devā yat stotrāṇi //
JB, 1, 279, 17.0 tad yan mitāni stotrāṇi bhavanti tasmān mitā devāḥ //
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 11.0 chandāṃsi vāva devānāṃ gṛhāḥ //
JB, 1, 280, 21.0 anuṣṭubhaiva viśve devāḥ //
JB, 1, 280, 23.0 sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 24.0 yo vai devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 281, 14.0 sa ya evam etā devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 282, 6.0 yo vai devānāṃ pātraṃ veda pātryaḥ svānāṃ bhavati //
JB, 1, 282, 7.0 brāhmaṇo ha vāva devānāṃ pātram //
JB, 1, 282, 9.0 tad yathā ha vai śuddhena śucinā pātreṇa pipāsanty evaṃ ha vāva devā brāhmaṇena śuddhena śucinā pipāsanti //
JB, 1, 283, 1.0 prajāpatir devān asṛjata //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 283, 16.0 viśve devā anuṣṭubhaṃ samabharan //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 12.0 ūrdhvā vai rathantarasya devahūtir arvācī bṛhataḥ //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 299, 7.0 viśve devā jagatyaiḍāni //
JB, 1, 314, 21.0 yajño bhūtvā devān bibharti //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 316, 18.0 taṃ sarve devā upajīvanti //
JB, 1, 316, 20.0 sarve hy enaṃ devā upajīvantīti //
JB, 1, 317, 4.0 o3rvāṇo aśiśrā de3yurvaṃ devāya dā iti vyatiṣajati //
JB, 1, 318, 3.0 etābhis tad devā asurān adhūrvan //
JB, 1, 321, 2.0 indraḥ sarve devāḥ //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 321, 7.0 taṃ devebhyaḥ prāyacchat //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 323, 20.0 te devā etena satyenābhigīyom om ity etair yaudhājayasya nidhanair asurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
JB, 1, 324, 4.0 te devā etayā triḥ stutvāsurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 1, 331, 3.0 kalāśa eva tad yajamānam etasyāṃ devayonyāṃ siñcati //
JB, 1, 331, 4.0 sa etasyai devayonyai jāyate devān adhi //
JB, 1, 331, 4.0 sa etasyai devayonyai jāyate devān adhi //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 332, 13.0 sa taṃ sarve devāḥ sarvāṇi bhūtāny anubudhyante //
JB, 1, 335, 13.0 viśve devāḥ kāleyam //
JB, 1, 335, 14.0 athaiṣa svarga eva loko viśva eva devāḥ //
JB, 1, 335, 15.0 svarga eva tal loke viśveṣu deveṣu pratitiṣṭhanti //
JB, 1, 338, 21.0 sa u eva yas tasya sarve devā anuvartmānaḥ //
JB, 1, 342, 15.0 chandobhir vai devā asurān abhyabhavan //
JB, 1, 343, 16.0 yajño devarathaḥ //
JB, 1, 343, 17.0 indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati //
JB, 1, 352, 6.0 taddhy asya sadevam //
JB, 1, 354, 14.0 tad devā abhijityātmann akurvata //
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 2.0 atha kiṃ ya ubhayair devamanuṣyaiḥ //
JB, 1, 359, 6.0 devānām anuṣeṇo 'smīti //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 361, 6.0 etaṃ hi sarve devā anuyanti //
JB, 2, 23, 4.0 agnir hi devānām āsīnānāṃ śreṣṭhaḥ //
JB, 2, 23, 7.0 ādityo hi devānām utthitānāṃ śreṣṭhaḥ //
JB, 2, 23, 10.0 sa brūyān manuṣyā bhūtā dīkṣante devā bhūtvottiṣṭhantīti //
JB, 2, 153, 7.0 sa ha sma pratyakṣaṃ devebhyo vadati parokṣam asurebhyaḥ //
JB, 2, 155, 21.0 atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 251, 13.0 sukṛtaṃ ha vā enaṃ deveṣv āha //
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
JB, 2, 298, 10.0 vāg u devayānaḥ panthāḥ //
JB, 2, 298, 11.0 devayānenaiva tat pathā yanti //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 146, 16.0 devāsurāḥ paśuṣv aspardhanta //
JB, 3, 146, 17.0 te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ //
JB, 3, 146, 19.0 adhārayan devā vatsān //
JB, 3, 273, 24.0 induṃ devā ayāsiṣuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 5, 5.0 devān vā etasmin kāle rakṣāṃsy anvasacanta //
JaimŚS, 8, 16.0 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtaṃ devā okāṃsi cakrira iti //
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JaimŚS, 13, 2.0 mṛdā śithirā devānāṃ vedir asi namas te astu //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 18, 21.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 22, 8.0 devān vā etasmin kāle rakṣāṃsy anvasacanta //
Kauśikasūtra
KauśS, 1, 1, 10.0 devānāṃ pitṝṇāṃ ca //
KauśS, 1, 1, 12.0 yajñopavītī devānām //
KauśS, 1, 1, 14.0 prāg udag vā devānām //
KauśS, 1, 1, 16.0 prāgudag apavargaṃ devānām //
KauśS, 1, 1, 19.0 tryavarārdhaṃ devānām //
KauśS, 1, 1, 21.0 abhidakṣiṇam ācāro devānām //
KauśS, 1, 1, 23.0 svāhākāravaṣaṭkārapradānā devāḥ //
KauśS, 1, 1, 26.0 parvasu devānām //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 17.0 darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ iti //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 2, 33.0 devas tvā savitot punātu //
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 4, 13.0 tasmād antarā hotavyā devaloka eva hūyante //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 1, 6, 26.0 īḍyā vā anye devāḥ saparyeṇyā anye devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ //
KauśS, 1, 6, 26.0 īḍyā vā anye devāḥ saparyeṇyā anye devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ //
KauśS, 1, 6, 26.0 īḍyā vā anye devāḥ saparyeṇyā anye devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 6, 6.0 yadi cin nu tvā namo devavadhebhyo ity anvāha //
KauśS, 4, 1, 37.0 ayaṃ devānām ityekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro 'vasiñcati //
KauśS, 4, 7, 26.0 devā adur iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 8, 19.0 mukhaṃ śundhasva devayajyāyā iti //
KauśS, 5, 8, 39.0 devas tvā savitā śrapayatviti śrapayati //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 5, 10, 26.0 mā jyeṣṭhaṃ tṛte devā iti parivittiparivividānāvudakānte mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 5, 10, 30.0 devaheḍanena mantroktam //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 3, 18.0 viśve devā ity āyuṣyāṇi //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 7, 7.5 devā vratapatayaḥ /
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 10, 1.0 viśve devā iti viśvān āyuṣkāmo yajate //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 1, 7.0 tasmin devaheḍanenājyaṃ juhuyāt //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 7, 15.0 devā imaṃ madhunā saṃyutaṃ yavaṃ iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 7, 16.0 punantu mā devajanā iti pavitraṃ kṛśaram //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 9, 2.3 viśve tvā devā ānuṣṭubhena chandasā nirvapantu /
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 9, 5, 15.1 viśve devā idaṃ havir ādityāsaḥ saparyata /
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
KauśS, 9, 5, 18.2 brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 9, 6, 10.1 prācīnaṃ agneḥ gṛhyābhyo devajāmibhya iti //
KauśS, 9, 6, 12.3 devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti //
KauśS, 9, 6, 12.3 devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 10, 1, 11.0 devā agra iti pañcabhiḥ sakṛt pūlyānyāvāpayati //
KauśS, 10, 3, 5.0 sa ced ubhayoḥ śubhakāmo bhavati sūryāyai devebhya ity etām ṛcaṃ japati //
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 10, 5, 6.0 devā agra iti saṃveśayati //
KauśS, 10, 5, 21.0 devair dattam iti pratigṛhṇāti //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 2, 10.0 devā yajñam ity urasi puroḍāśam //
KauśS, 11, 3, 13.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 11, 10, 12.3 ūrjaṃ me devā adadur ūrjaṃ manuṣyā uta /
KauśS, 11, 10, 12.5 payo me devā adaduḥ payo manuṣyā uta /
KauśS, 11, 10, 12.7 vīryaṃ me devā adaduḥ vīryaṃ manuṣyā uta /
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 12, 2, 7.1 bhargo devasya dhīmahi bhuvaḥ svāheti dvitīyam //
KauśS, 12, 2, 9.1 vayaṃ devasya dhīmahi janat svāheti caturtham //
KauśS, 12, 2, 10.1 turaṃ devasya bhojanaṃ vṛdhat svāheti pañcamam //
KauśS, 13, 6, 2.5 yathā devo divi stanayan virājati yathā varṣaṃ varṣakāmāya varṣati /
KauśS, 13, 12, 2.2 devā vayaṃ manuṣyās te devāḥ praviśāmasi /
KauśS, 13, 12, 2.2 devā vayaṃ manuṣyās te devāḥ praviśāmasi /
KauśS, 13, 12, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 14, 7.7 yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca /
KauśS, 13, 14, 7.13 bhartrī devānām uta martyānāṃ bhartrī prajānām uta mānuṣāṇām /
KauśS, 13, 21, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 23, 2.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
KauśS, 13, 23, 2.2 tan me dhātā ca savitā ca dhattāṃ viśve tad devā abhisaṃgṛṇantu //
KauśS, 13, 23, 3.2 tan me dhātā ca savitā ca dhattāṃ viśve tad devā abhisaṃgṛṇantu //
KauśS, 13, 23, 4.2 tan me dhātā ca savitā ca dhattāṃ viśve tad devā abhisaṃgṛṇantu //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 4.2 śivaṃ tad devaḥ savitā kṛṇotu prajāpatiḥ prajābhiḥ saṃvidānaḥ /
KauśS, 13, 32, 5.2 tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu /
KauśS, 13, 33, 3.1 vanaspatiḥ saha devair na āgann iti juhuyāt //
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.4 viśve devā urv antarikṣaṃ ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.4 viśve devā urv antarikṣaṃ ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.6 mā no viśve devā maruto hetim icchata //
KauśS, 13, 37, 2.1 ghoro vajro devasṛṣṭo na āgan yad vā gṛhān ghoram utājagāma /
KauśS, 13, 41, 6.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti janitvā //
KauśS, 13, 41, 6.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti janitvā //
KauśS, 13, 43, 9.8 bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pradadur viśvam ejat /
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
KauśS, 13, 43, 9.23 yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ /
KauśS, 14, 1, 11.1 bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu /
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 3, 26.2 adhītam iṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateheti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.2 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Kauṣītakagṛhyasūtra, 3, 15, 6.3 anye ca kratavo devā ṛṣayaḥ pitarastathā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 1, 1, 2.0 te devāḥ svargaṃ lokam yanto 'gnim ūcuḥ //
KauṣB, 1, 1, 8.0 te devā ūcuḥ //
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 1, 3, 4.0 te devā hatvā asurān vijityāgnim anvaicchan //
KauṣB, 1, 3, 12.0 tato vai devā abhavan //
KauṣB, 2, 1, 29.0 trivṛddhi devakarma //
KauṣB, 2, 1, 32.0 athopaveṣeṇa dakṣiṇato 'ṅgārān upaspṛśati namo devebhya iti //
KauṣB, 2, 1, 33.0 na hi namaskāram ati devāḥ //
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
KauṣB, 2, 3, 21.0 sarvadevajanāṃstena prīṇāti //
KauṣB, 2, 3, 23.0 rakṣodevajanāṃstena prīṇāti //
KauṣB, 2, 4, 14.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 2, 4, 26.0 devaratho vā araṇī //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 2, 5, 2.0 te devā abruvan //
KauṣB, 2, 6, 5.0 satyamayā u devāḥ //
KauṣB, 2, 6, 7.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 16.0 satyamayā u devāḥ //
KauṣB, 2, 6, 18.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 7, 8.0 prati haivāsya ete devā āhutī gṛhṇanti //
KauṣB, 2, 7, 9.0 yasyo ha vā api devāḥ sakṛd aśnanti //
KauṣB, 2, 8, 2.0 prasavata evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 4.0 saṃnihitāya evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 21.0 atho devasenā ha vā eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 2, 9, 3.0 sa devayānaḥ ketuḥ //
KauṣB, 2, 9, 6.0 sa devayānaḥ ketuḥ //
KauṣB, 3, 1, 2.0 na ha vā avratasya devā havir aśnanti //
KauṣB, 3, 1, 4.0 uta me devā havir aśnīyur iti //
KauṣB, 3, 1, 13.0 etad vai devasatyaṃ yaccandramāḥ //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 3, 3, 3.0 sa vai devebhyo havyaṃ bharati //
KauṣB, 3, 3, 5.0 na ha vā anārṣeyasya devā havir aśnanti //
KauṣB, 3, 3, 28.0 atha yad devān ājyapān āvāhayati //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 3, 5, 9.0 svāhā devā ājyapā juṣāṇā agna ājyasya vyantviti haika āhuḥ //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 6, 4.0 brahmaṇaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 14.0 hūtvaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 18.0 brahmakṣatrābhyām eva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 15.0 agnir vai devānāṃ mukham //
KauṣB, 3, 7, 16.0 mukhata eva tad devān prīṇāti //
KauṣB, 3, 8, 9.0 eṣa ha vai devebhyo haviḥ prayacchati //
KauṣB, 3, 10, 25.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 3, 10, 28.0 na hi namaskāram ati devāḥ //
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 3, 12, 24.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 4, 1, 1.0 anunirvāpyayā vai devā asurān apāghnata //
KauṣB, 4, 4, 11.0 tam etam aparapakṣaṃ devā abhiṣuṇvanti //
KauṣB, 4, 4, 13.0 devānām api somapītho 'sānīti //
KauṣB, 4, 9, 9.0 indrāgnī vai devānāṃ mukham //
KauṣB, 4, 9, 10.0 mukhata eva taddevān prīṇāti //
KauṣB, 4, 9, 12.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 4, 9, 12.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 4, 9, 13.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 5, 2, 17.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 5, 2, 17.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 5, 2, 18.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 5, 2, 24.0 devāśvā vai vājinaḥ //
KauṣB, 5, 2, 26.0 atra devāḥ sāśvāḥ prītā bhavanti //
KauṣB, 5, 6, 7.0 agnir vai devānāṃ mukham //
KauṣB, 5, 6, 8.0 mukhata eva taddevān prīṇāti //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
KauṣB, 5, 9, 13.0 prītvaiva tad deveṣvantato 'rthaṃ vadante //
KauṣB, 5, 9, 17.0 devaloko vā ādityaḥ //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 10, 31.0 devaratho vā agnayaḥ //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 2, 38.0 yad ugro devauṣadhayo vanaspatayas tena //
KauṣB, 6, 2, 39.0 na ha vā enam ugro devo hinasti //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 6.0 yan mahān deva ādityas tena //
KauṣB, 6, 3, 7.0 na ha vā enaṃ mahān devo hinasti //
KauṣB, 6, 3, 50.0 aṣṭadhā vihito mahān devaḥ //
KauṣB, 6, 7, 9.0 arvāvasur ha vai devānāṃ brahmā //
KauṣB, 6, 7, 12.0 bṛhaspatir ha vai devānāṃ brahmā //
KauṣB, 6, 8, 8.0 atha yatra ha tad devā yajñam atanvata //
KauṣB, 6, 8, 19.0 te devā ūcuḥ //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 9, 26.0 devān manuṣyān asurān ity agnihotreṇa //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 7.0 agnir vai devānām avarārdhyo viṣṇuḥ parārdhyaḥ //
KauṣB, 7, 1, 8.0 tad yaścaiva devānām avarārdhyo yaśca parārdhyaḥ //
KauṣB, 7, 2, 14.0 etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 3, 6.0 devagarbho vā eṣa yad dīkṣitaḥ //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 7, 7, 1.0 prāyaṇīyena vai devāḥ prāṇam āpnuvann udayanīyenodānam //
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
KauṣB, 7, 8, 10.0 evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan //
KauṣB, 7, 8, 13.0 devaratho vā eṣa yad yajñaḥ //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 7, 9, 18.0 nainaṃ maruto devaviśo hiṃsanti //
KauṣB, 7, 11, 7.0 yathāsaṃgataṃ bhūmānaṃ devānāṃ patnīr abhyavanayed evaṃ tat //
KauṣB, 7, 11, 9.0 saṃgatāṃ vā ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 7, 12, 32.0 āgan deva ṛtubhir vardhatu kṣayam ity āgatavatyartumatyā paridadhāti //
KauṣB, 8, 1, 1.0 ātithyena ha vai devā dvipadaśca catuṣpadaśca paśūnāpuḥ //
KauṣB, 8, 1, 10.0 abhi tvā deva savitar iti sāvitrīṃ prathamām anvāha //
KauṣB, 8, 1, 18.0 pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya //
KauṣB, 8, 1, 18.0 pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya //
KauṣB, 8, 2, 6.0 tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti //
KauṣB, 8, 8, 8.0 ud u ṣya devaḥ savitā hiraṇyayety udyamyamānodyatavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 29.0 tad aśvinau devā upāhvayanta //
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 8, 9, 10.0 etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 9, 1, 12.0 devā vai dīkṣiṣyamāṇā vācam apāsādayanta //
KauṣB, 9, 1, 16.0 tāṃ devāstatra nābhajanta //
KauṣB, 9, 2, 2.0 tāṃ devās tatrābhajanta //
KauṣB, 9, 2, 5.0 pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha //
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
KauṣB, 9, 2, 15.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 3, 29.0 etābhirvai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
KauṣB, 10, 6, 5.0 trayastriṃśad vai sarve devāḥ //
KauṣB, 10, 6, 6.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 10, 7, 19.0 yaddha vā aduṣṭaṃ tad devānāṃ haviḥ //
KauṣB, 10, 7, 32.0 devadevatyam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 10, 8, 2.0 apāpo ha vai devānāṃ śamitā //
KauṣB, 10, 8, 4.0 sa hi devān anuveda //
KauṣB, 10, 9, 7.0 tisro vai devānāṃ manotāḥ //
KauṣB, 10, 9, 8.0 agnir vai devānāṃ manotā //
KauṣB, 10, 9, 10.0 atho vāg vai devānāṃ manotā //
KauṣB, 10, 9, 12.0 atho gaur vai devānāṃ manotā //
KauṣB, 10, 9, 28.0 sa vai devebhyo haviḥ śrapayati //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 10, 10, 5.0 dhāma vai devā yajñasyābhajanta //
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 12.0 athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
KauṣB, 11, 6, 14.0 tad enam ajanīti devebhyo nivedayati //
KauṣB, 11, 6, 16.0 ayā vājaṃ devahitaṃ sanemeti dvipadām abhyasyati //
KauṣB, 12, 2, 1.0 hinotā no 'dhvaraṃ devayajyeti //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
KauṣB, 12, 3, 4.0 te devāḥ pratibudhya bibhyata etaṃ triḥsamṛddhaṃ vajram apaśyan //
KauṣB, 12, 3, 9.0 etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 3.0 sa eṣa devaiḥ samupahavaḥ //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 8, 2.0 indrāgnī vai sarve devāḥ //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
KauṣB, 12, 9, 2.0 āvaha devān yajamānāya //
KauṣB, 13, 1, 5.0 na hi namaskāram ati devāḥ //
Kauṣītakyupaniṣad
KU, 1, 3.1 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati /
KU, 1, 6.10 yad anyad devebhyaśca prāṇebhyaśca tat sat /
KU, 1, 6.11 atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti /
Kaṭhopaniṣad
KaṭhUp, 1, 17.2 brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti //
KaṭhUp, 1, 21.1 devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
KaṭhUp, 1, 22.1 devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha /
KaṭhUp, 2, 12.2 adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //
KaṭhUp, 2, 22.2 kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati //
KaṭhUp, 4, 9.2 taṃ devāḥ sarve arpitās tad u nātyeti kaścana /
KaṭhUp, 5, 3.2 madhye vāmanam āsīnaṃ viśve devā upāsate //
Khādiragṛhyasūtra
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 1, 2, 19.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣed abhipariharan //
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 2, 1, 10.0 trirdevebhyaḥ prakṣālayet //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 4, 18.0 savyena savyaṃ devāya tveti //
KhādGS, 3, 2, 10.0 ūrdhvaṃ prekṣan devajanebhyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 5, 35.0 yathetam etyāhavanīye samidādhānaṃ devānāṃ samid asīti //
KātyŚS, 5, 10, 16.0 devavac caitenaiva dakṣiṇān āghnānāḥ //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 3, 2.0 devas tvety anakti //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 3, 28.0 devasya tveti yūpe //
KātyŚS, 6, 5, 10.0 veditṛṇe adhvaryur ādāyāśrāvyāhopapreṣya hotar havyā devebhya iti //
KātyŚS, 6, 5, 22.0 svāhā devebhya iti juhoti //
KātyŚS, 6, 5, 24.0 devebhyaḥ svāheti juhoti //
KātyŚS, 6, 8, 5.0 prokte tad devānām ity āhopāṃśu //
KātyŚS, 6, 9, 15.0 uttānāyā devānāṃ patnībhyo 'vadyati //
KātyŚS, 10, 2, 6.0 citraṃ devānām iti dvitīyām //
KātyŚS, 10, 4, 6.0 dadhnā śrīṇāty enaṃ paścime 'nte madhye vā yajño devānām iti //
KātyŚS, 10, 6, 1.0 devāya savitre 'nuvācayati //
KātyŚS, 10, 8, 6.0 śākalādhānaṃ devakṛtasyeti pratimantram //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 15, 1, 21.0 uttarāḥ samasya ye devā iti pratimantram //
KātyŚS, 15, 2, 6.0 devasya tveti juhoti //
KātyŚS, 15, 4, 43.0 sārasvatīr gṛhṇāty apo devā iti //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
KātyŚS, 20, 3, 9.0 dīkṣānte devair aupavasathyāt //
KātyŚS, 20, 4, 10.0 daśamaṃ viśvo devasyeti //
KātyŚS, 21, 1, 6.0 paśūn upākariṣyann atirātre deva savitar iti pratyṛcaṃ tisro juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 5, 2.0 devāso yathācaran vasavo rudrā ādityā marudaṅgirasaḥ purā //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 25, 1.2 sam aryamā saṃ bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devā ity udāhāraṃ prahiṇoti //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 22.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
KāṭhGS, 25, 28.3 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti /
KāṭhGS, 25, 30.1 tān avicchindatī juhoty aryamaṇaṃ nu devam iti /
KāṭhGS, 25, 30.2 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata /
KāṭhGS, 25, 30.3 so 'smān devo aryamā preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 35.3 so 'smān devo gandharvaḥ preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 30, 3.5 prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasā na indraḥ /
KāṭhGS, 30, 3.6 viśvair devair yajñiyaiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma /
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 41, 16.1 devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau /
KāṭhGS, 41, 17.2 devāya tvā savitre paridadāmi /
KāṭhGS, 41, 17.4 deva savitar eṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
KāṭhGS, 45, 5.3 devāṁ aṅgiraso havāmaha imaṃ kravyādaṃ śamayantv agnim iti //
KāṭhGS, 45, 6.3 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti //
KāṭhGS, 45, 11.3 deveṣv akrata śravaḥ ka imāṁ ādadharṣatīti //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 61, 5.0 devā grāvāṇa iti sarvatra tṛtīyā //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 71, 15.0 devebhyo vanaspata iti vanaspatiyajñasya //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
Kāṭhakasaṃhitā
KS, 3, 6, 3.0 uro antarikṣa sajūr devena vātena //
KS, 3, 6, 10.0 devīr āpaś śuddhā yūyaṃ devān yūḍhvam //
KS, 3, 6, 22.0 devebhyaś śundhasva //
KS, 3, 6, 31.0 devebhyaś śundhasva //
KS, 3, 6, 32.0 devebhyaś śumbhasva //
KS, 3, 6, 38.0 devebhyas svāhā //
KS, 3, 6, 39.0 svāhā devebhyaḥ //
KS, 6, 3, 19.0 yad acakravṛttaṃ tad devapātram //
KS, 6, 5, 6.0 tābhyo devāḥ prāyaścittim aicchan //
KS, 6, 5, 62.0 yaj juhoti tad devānām //
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 7, 3.0 te devāś cāsurāś ca prajāpatim abruvan //
KS, 6, 7, 52.0 yarhy ayaṃ devaḥ prajā abhimanyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti //
KS, 6, 8, 23.0 sajūr devena savitreti //
KS, 6, 8, 31.0 devā vai purāgnihotram ahauṣuḥ //
KS, 7, 4, 8.0 devā vai pratnam //
KS, 7, 5, 11.0 saṃpradāyaṃ ha vā enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 7, 6, 2.0 te devās tamaso 'ndhaso mṛtyo rātryā abhyāplavamānād abibhayuḥ //
KS, 7, 6, 5.0 te devās tamaso 'ndhaso mṛtyo rātryāḥ pāram ataran //
KS, 7, 7, 24.0 bibhyati vai devebhyaḥ paśavaḥ //
KS, 7, 7, 25.0 devānām eṣa eko yo 'gnim upatiṣṭhate //
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 7, 10, 5.0 te devā abruvan //
KS, 7, 10, 14.0 tān devā icchantaḥ palyāyanta //
KS, 7, 10, 22.0 te devā abruvan //
KS, 7, 10, 27.0 devā vā ahno rakṣāṃsi niraghnan //
KS, 7, 10, 29.0 tāṃ devā na vyetum adhṛṣṇuvan //
KS, 8, 1, 19.0 rohiṇyāṃ vā etaṃ devā ādadhata //
KS, 8, 2, 16.0 tāṃ devāś śarkarābhir adṛṃhan //
KS, 8, 2, 59.0 aśvo vai bhūtvāgnir devebhyo 'pākrāmat //
KS, 8, 2, 64.0 agnir vai manuṣyair devebhyo 'pākrāmat //
KS, 8, 2, 65.0 taṃ devā amanyanta //
KS, 8, 4, 1.0 aṅgirasāṃ tvā devānāṃ vratenādadha iti //
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 8, 4, 9.0 ye vai devānāṃ rājānas te rājanyasya pratyenasa indro varuṇo dhātā tvaṣṭā //
KS, 8, 4, 15.0 maruto vai devānāṃ viśas te vaiśyasya pratyenasaḥ //
KS, 8, 4, 28.0 sā devān agnim ādadhānān agacchat //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 8, 4, 44.0 tato manuṣyā devān upa prājāyanta //
KS, 8, 4, 65.0 etad vai vācas sadevam //
KS, 8, 4, 66.0 yad eva vācas sadevaṃ tenādhatte //
KS, 8, 4, 85.0 agninā vai devā annam adanti //
KS, 8, 4, 89.0 prāco vai devān prajāpatir asṛjatāpāco 'surān //
KS, 8, 4, 95.0 devānām evārdhaṃ pariyanti devānām ardham upacaranti //
KS, 8, 4, 95.0 devānām evārdhaṃ pariyanti devānām ardham upacaranti //
KS, 8, 4, 97.0 etasyāṃ vai devā diśi //
KS, 8, 4, 98.0 yasyām eva devā diśi tāṃ diśam abhyāvṛtya juhoti //
KS, 8, 5, 7.0 stomapurogā vai devā ebhyo lokebhyo 'surān prāṇudanta //
KS, 8, 7, 18.0 saha vai devāś ca manuṣyāś caudanapacana āsan //
KS, 8, 7, 19.0 te manuṣyā devān atyacaran //
KS, 8, 7, 20.0 tebhyo devā annaṃ pratyuhya gārhapatyam abhyudakrāman //
KS, 8, 7, 22.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 23.0 tebhyo devāḥ paśūn pratyuhyāhavanīyam abhyudakrāman //
KS, 8, 7, 25.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 26.0 tebhyo devā yajñaṃ pratyuhya sabhām abhyudakrāman //
KS, 8, 7, 28.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 29.0 tebhyo devā virājaṃ pratyuhyāmantraṇam abhyudakrāman //
KS, 8, 7, 31.0 ete vai devānāṃ saṃkramāḥ //
KS, 8, 7, 33.0 etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam //
KS, 8, 8, 17.0 devaratho vā eṣa prayujyate yad yajñaḥ //
KS, 8, 8, 18.0 manuṣyarathenaiva devaratham abhyātiṣṭhati //
KS, 8, 8, 59.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 8, 10, 9.0 sāntarvatī devān punaḥ parait //
KS, 8, 10, 10.0 so 'do deveṣv āyur ajāyata //
KS, 8, 10, 40.0 devān vai yajño nābhyanamat //
KS, 8, 10, 57.0 ato hi devān agre yajño 'bhyanamat //
KS, 8, 10, 63.0 etau vai no devānāṃ nediṣṭham //
KS, 8, 10, 65.0 yathā vā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 8, 11, 12.0 ānītā vā anyeṣāṃ devānāṃ smo 'nānītā anyeṣām //
KS, 8, 11, 23.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 8, 15, 23.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 8, 15, 24.0 te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata //
KS, 8, 15, 30.0 taṃ devā ādadhata //
KS, 9, 2, 22.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
KS, 9, 2, 25.0 vīram evaitad devānām avadayate //
KS, 9, 2, 29.0 jarā vai devahitam āyuḥ //
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 9, 11, 10.0 tena devān asṛjata //
KS, 9, 11, 11.0 tam ūrdhvam āpyāyamānaṃ devā ūrdhvā anvāpyāyanta //
KS, 9, 11, 15.0 dakṣiṇaṃ hastam anu devān asṛjata //
KS, 9, 11, 20.0 satyena devān asṛjata te satyam abhavan //
KS, 9, 11, 22.0 ahnā devān asṛjata te śuklaṃ varṇam apuṣyan //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 46.0 te devās svar itvā vyatṛṣyan //
KS, 9, 12, 60.0 trayastriṃśena ca ha vā idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 9, 14, 7.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 15.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 22.0 pañcahotrā vai devāḥ paśūn asṛjanta //
KS, 9, 14, 28.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 37.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 41.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 9, 14, 45.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 52.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 56.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 9, 14, 60.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 64.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 68.0 pañcahotrā vai devās svar āyan //
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
KS, 9, 15, 34.0 saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatā āstām //
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 9, 15, 36.0 te devā yajñam ādāya vyakrāman //
KS, 9, 15, 50.0 dakṣiṇato vai devānām asurā yajñam abhyajayan //
KS, 9, 15, 52.0 tad devāḥ patnībhis samprāpadyanta //
KS, 9, 15, 54.0 tān devās tato 'nūtthāya mādhyaṃdinena pavamānenābhyajayan //
KS, 9, 16, 56.0 atra vai devebhyas sadbhyo havyam uhyate //
KS, 9, 16, 57.0 ya evaṃ devān upadeśanād vedopadeśanavān bhavati //
KS, 9, 16, 64.0 etad vai devānāṃ brahmāniruktaṃ yac caturhotāraḥ //
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 5, 3.0 agnir devānāṃ pathikṛt //
KS, 10, 5, 11.0 agnir vai devānāṃ vājasṛt //
KS, 10, 5, 18.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 10, 5, 21.0 agnir devānāṃ vratapatiḥ //
KS, 10, 5, 29.0 agnir devānāṃ rakṣohā //
KS, 10, 6, 34.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 6, 48.0 agnir vai devānām annādaḥ //
KS, 10, 6, 53.0 agnir vai devānāṃ annavān //
KS, 10, 6, 58.0 agnir vai devānām annapatiḥ //
KS, 10, 6, 67.0 agnir devānāṃ vasumān //
KS, 10, 7, 2.0 devāś ca vā asurāś ca vyabhyacaranta //
KS, 10, 7, 3.0 te 'surā devebhyo visṛṣṭīr vyasṛjan //
KS, 10, 7, 4.0 te devā aviduḥ //
KS, 10, 7, 15.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 7, 16.0 yān devānām aghnaṃs tad eva te 'bhavan //
KS, 10, 7, 18.0 te devā aviduḥ //
KS, 10, 7, 28.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 7, 30.0 agnir devānāṃ kṣamavān //
KS, 10, 7, 34.0 devāḥ pitaro manuṣyās te 'nyata āsan //
KS, 10, 7, 37.0 te yad devānām apy alpakaṃ lohitam asurā akurvan //
KS, 10, 7, 40.0 te devā aviduḥ //
KS, 10, 7, 46.0 tato devā asurān ajayan //
KS, 10, 7, 49.0 samantaṃ devān paryaviśan //
KS, 10, 7, 50.0 te devā agnā evānāthanta //
KS, 10, 7, 65.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 7, 78.0 te devā etad yajur apaśyan //
KS, 10, 7, 83.0 devānāṃ dhāma nāmāsi //
KS, 10, 7, 87.0 sā devān upāvartata //
KS, 10, 7, 88.0 tato devā abhavan //
KS, 10, 10, 39.0 prajāpatir vai devebhyo bhāgadheyāni vyādiśat //
KS, 10, 10, 63.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 10, 65.0 kanīyāṃsaḥ parājitamanastarā iva devāḥ //
KS, 10, 10, 66.0 te devā abruvan //
KS, 11, 3, 1.0 devā vai na samajānata //
KS, 11, 3, 17.0 tasmād indro devānām ojiṣṭhaḥ //
KS, 11, 4, 2.0 bṛhaspatir vai devānām ānujāvaraḥ //
KS, 11, 4, 38.0 devā vai rājanyāj jāyamānād abibhayuḥ //
KS, 11, 4, 50.0 devā vai pramayād abibhayuḥ //
KS, 11, 4, 63.0 viśvān hi sa tad devān ayājayat //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 5, 4.0 tasmai devāḥ prāyaścittim aicchan //
KS, 11, 6, 42.0 ādityā vai devaviśā //
KS, 11, 6, 43.0 devaviśā manuṣyaviśāyā īśe //
KS, 11, 6, 44.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 69.0 ādityā vai devaviśā //
KS, 11, 6, 70.0 devaviśā manuṣyaviśāyā īśe //
KS, 11, 6, 71.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 79.0 ubhe viśā avagacchati devaviśāṃ ca manuṣyaviśāṃ ca //
KS, 11, 8, 57.0 devā āyuṣmanta iti //
KS, 11, 8, 59.0 ete vai devā āyuṣmantaḥ //
KS, 11, 8, 77.0 viśve devā jaradaṣṭir yathāsad iti //
KS, 11, 10, 42.0 devā vasavyāḥ //
KS, 11, 10, 43.0 devāś śarmaṇyāḥ //
KS, 11, 10, 44.0 devās sapītaya iti //
KS, 11, 10, 79.0 ye devā divibhāgā iti //
KS, 12, 2, 13.0 āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 14.0 āmanasya devā yā striyas samanaso yā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasas kṛdhi svāhā //
KS, 12, 2, 16.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 12, 2, 18.0 amanastarā iva devāḥ //
KS, 12, 2, 19.0 te devā etat saṃgrahaṇam apaśyan //
KS, 12, 2, 25.0 etayā vai devā asurāṇāṃ paśūn samagṛhṇan //
KS, 12, 2, 43.0 āmanasya devā iti //
KS, 12, 3, 37.0 tato devā abhavan //
KS, 12, 5, 1.0 devā vā asurāṇām veśatvam upāyan //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 12, 5, 8.0 tata enaṃ devā anusamabhavan //
KS, 12, 5, 64.0 tasya devaiḥ parivṛjyamānasya manuṣyā annaṃ nādanti //
KS, 12, 7, 1.0 devā vā oṣadhīṣu pakvāsv ājim ayuḥ //
KS, 12, 7, 17.0 te viśve devā abruvan //
KS, 12, 7, 49.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 12, 7, 51.0 yad aniṣṭvāgrāyaṇena navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
KS, 12, 7, 54.0 etena vai devā agraṃ paryāyan //
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 12, 13, 3.0 tasmād devās tamo 'pālumpan //
KS, 12, 13, 9.0 tāṃ devā adityai kāmāyālabhanta //
KS, 12, 13, 18.0 tāṃ devā ādityebhyaḥ kāmebhya ālabhanta //
KS, 12, 13, 39.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 12, 13, 49.0 vāyur vai devānāṃ kṣepiṣṭhaḥ //
KS, 12, 13, 59.0 vāyur devānāṃ viśaḥ //
KS, 12, 13, 60.0 netā niyuto devānāṃ viśaḥ //
KS, 12, 13, 68.0 vāyur devānām aṇv anuvāti //
KS, 13, 2, 47.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtis sapatnān iti //
KS, 13, 3, 50.0 somo vai devānāṃ rājā //
KS, 13, 3, 78.0 sa devānāṃ vīryāvattamaḥ //
KS, 13, 4, 7.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 13, 4, 12.0 śvaitreyo 'ruṇas tūparo devānām āsīt //
KS, 13, 4, 25.0 etena vai devā asurān astṛṇvata //
KS, 13, 4, 45.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 13, 4, 46.0 te 'surā devān anudantāsmāl lokāt //
KS, 13, 4, 47.0 te devāḥ prajāpatā evānāthanta //
KS, 13, 4, 55.0 eṣu tato devā abhavan //
KS, 13, 5, 39.0 devā vā asurān ahno 'nudanta //
KS, 13, 5, 41.0 te devā etam āśvinaṃ kṛṣṇalalāmam apaśyan //
KS, 13, 5, 47.0 tato devā abhavan //
KS, 13, 6, 28.0 aśvinau vai devānām asomapā āstām //
KS, 13, 7, 55.0 aśvinau vai devānām ānujāvarau //
KS, 13, 7, 67.0 aśvinau vai devānāṃ bhiṣajau //
KS, 13, 8, 12.0 yat tṛtīyam asravat tad viśve devā upāgṛhṇan //
KS, 13, 8, 37.0 kāmā vai viśve devāḥ //
KS, 13, 10, 49.0 aṅgāny ahrutā yasya taṃ devās samacīkᄆpann iti //
KS, 13, 12, 42.0 agnir vai devānām annādaḥ //
KS, 14, 5, 1.0 devā vai nānaiva yajñān apaśyan //
KS, 14, 5, 8.0 bṛhaspatir vai devānāṃ purohitaḥ //
KS, 14, 5, 18.0 devā vai nānaiva yajñān āharan //
KS, 14, 5, 20.0 tasmin devā apitvam aicchanta //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
KS, 14, 6, 19.0 paraṃ vā etad devānām annaṃ yat somaḥ //
KS, 14, 6, 28.0 devalokam eva somagrahair abhijayati //
KS, 14, 6, 35.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
KS, 14, 7, 7.0 devasya savituḥ prasave satyasavasyeti //
KS, 14, 7, 9.0 devasya vayaṃ savituḥ prasave satyasavanasyeti //
KS, 14, 7, 22.0 dakṣiṇayā vai devās svargaṃ lokam āyan //
KS, 14, 7, 30.0 devā vā oṣadhīṣu pakvāsv ājim ayuḥ //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 14, 9, 22.0 ye devayānāḥ panthānas teṣv atirātreṇa //
KS, 14, 9, 24.0 etāvanto vai devalokāḥ //
KS, 14, 9, 25.0 yāvanta eva devalokās tān āpnoti //
KS, 14, 9, 29.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 14, 9, 30.0 neme devā neme 'surāḥ //
KS, 14, 9, 31.0 te devā etāṃ mārutīṃ pṛśniṃ vaśām apaśyan //
KS, 14, 9, 34.0 yasyāvadyanti sa devalokaḥ //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 6, 37.0 devo vas savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 19, 1, 22.0 agnir vai devebhyo 'pākrāmat //
KS, 19, 2, 1.0 agnir vai devebhyo 'pākrāmat //
KS, 19, 2, 5.0 etena vai devā asurān uttamam abhyabhavan //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 6.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 12.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 46.0 agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai //
KS, 19, 6, 28.0 mukhaṃ devānām agniḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 18.0 ṛtubhir etāṃ devānāṃ patnīr apacan //
KS, 19, 7, 22.0 devas tvā savitodvapatv iti sāvitryodvapati prasūtyai //
KS, 19, 9, 5.0 mukhaṃ vai devānām agniḥ paro 'nto viṣṇuḥ //
KS, 19, 10, 61.0 te devā etā ṛco 'paśyan //
KS, 19, 10, 65.0 devāś ca vā asurāś cāspardhanta //
KS, 19, 10, 66.0 te devā etan mālimlavam apaśyan //
KS, 19, 10, 71.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 19, 11, 5.0 ekaviṃśatir devalokāḥ //
KS, 19, 11, 12.0 devā agniṃ dhārayan draviṇodā iti //
KS, 19, 11, 13.0 prāṇā vai devā draviṇodāḥ //
KS, 19, 11, 27.0 ūrdhvaṃ nābhyās sadevam //
KS, 19, 11, 29.0 sadeva eva devatā bibharti //
KS, 19, 11, 40.0 te devā viṣṇum abruvan //
KS, 19, 11, 46.0 te devā imāṃllokān asurāṇām avindanta //
KS, 19, 11, 47.0 tato devā abhavan parāsurā abhavan //
KS, 19, 12, 22.0 ud u tvā viśve devā iti prāṇā vai viśve devāḥ //
KS, 19, 12, 22.0 ud u tvā viśve devā iti prāṇā vai viśve devāḥ //
KS, 19, 12, 24.0 manuṣyā vai viśve devāḥ //
KS, 20, 1, 20.0 chandobhir devās svargaṃ lokam āyan //
KS, 20, 2, 24.0 devaloka āhavanīyaḥ //
KS, 20, 2, 25.0 yad āhavanīyam upatiṣṭhate devalokam evopāvartate //
KS, 20, 5, 19.0 ekaviṃśatir devalokāḥ //
KS, 20, 5, 54.0 dakṣiṇato vai devānāṃ rakṣāṃsy āhutīr niṣkāvam ādan //
KS, 20, 6, 25.0 etayā vai devā asurāṇāṃ vāmaṃ paśūn avṛñjata //
KS, 20, 6, 55.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 57.0 te devā etāṃ tryālikhitām apaśyan //
KS, 20, 6, 60.0 tato devā abhavan //
KS, 20, 11, 10.0 devānāṃ vai svargaṃ lokaṃ yatāṃ teṣāṃ diśas samavlīyanta //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 13, 1.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 13, 3.0 te devā etāṃ caturthīṃ citim apaśyan //
KS, 20, 13, 6.0 tato devā abhavan parāsurā abhavan //
KS, 21, 1, 37.0 devasya savitur bhāgo 'si bṛhaspater ādhipatyam ity uttarāt //
KS, 21, 1, 50.0 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyam iti paścāt //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 42.0 dakṣiṇato vai devānāṃ yajño 'vlīyata //
KS, 21, 2, 47.0 nākasadbhir vai devās svargaṃ lokam āyan //
KS, 21, 3, 8.0 devānāṃ vā eṣā vikrāntiḥ //
KS, 21, 3, 9.0 yad vikarṇī devānām evainaṃ vikrāntim anu vikramayati //
KS, 21, 3, 31.0 ṛtubhyo vā etā devā niramimata //
KS, 21, 4, 10.0 vāmaṃ devānām //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
KS, 21, 5, 41.0 tato vai te vyāvṛtam agacchañchraiṣṭhyaṃ devānām //
KS, 21, 5, 50.0 śiro vai devānāṃ gāyatram //
KS, 21, 5, 55.0 mukhaṃ devānām agniḥ //
KS, 21, 6, 12.0 rudraṃ vai devā yajñān nirabhajan //
KS, 21, 6, 13.0 sa devān āyatayābhiparyāvartata //
KS, 21, 6, 14.0 te devā etac chatarudriyam apaśyan //
KS, 21, 7, 59.0 hutādo vā anye devā ahutādo 'nye //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 3.0 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe //
MS, 1, 1, 1, 4.0 āpyāyadhvam aghnyā devebhyā indrāya bhāgam //
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 5, 1.1 devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam /
MS, 1, 1, 5, 1.8 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
MS, 1, 1, 5, 1.12 idaṃ devānām idam u naḥ saha /
MS, 1, 1, 6, 1.1 devo vaḥ savitotpunātv achidreṇa pavitreṇa /
MS, 1, 1, 6, 2.11 devebhyo havyaṃ śamīṣva suśami śamīṣva /
MS, 1, 1, 7, 1.16 dhinuhi devān /
MS, 1, 1, 7, 1.20 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātu //
MS, 1, 1, 9, 1.1 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi //
MS, 1, 1, 9, 2.1 devo vaḥ savitotpunātv achidreṇa pavitreṇa /
MS, 1, 1, 9, 6.1 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ /
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 1, 10, 1.4 pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam /
MS, 1, 1, 10, 1.7 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.13 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.19 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.25 apāraruṃ pṛthivyā adevayajanam /
MS, 1, 1, 11, 4.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 1, 11, 4.2 devavītyai tvā gṛhṇāmi //
MS, 1, 1, 11, 5.1 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 1, 12, 1.3 uru prathasvorṇamradaṃ svāsasthaṃ devebhyaḥ /
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 13, 7.1 saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ /
MS, 1, 1, 13, 7.2 imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām //
MS, 1, 1, 13, 8.1 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 1, 13, 8.2 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 2, 1, 1.1 āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyai //
MS, 1, 2, 1, 3.1 devaśrud imān pravape /
MS, 1, 2, 1, 4.2 śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu //
MS, 1, 2, 1, 9.1 devas tvā savitā punātv achidreṇa pavitreṇa /
MS, 1, 2, 2, 5.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi /
MS, 1, 2, 2, 6.2 deva savitas tvaṃ dīkṣāyā dīkṣāpatir asi /
MS, 1, 2, 2, 9.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
MS, 1, 2, 2, 9.2 yad vo devāsa āguri yajñiyāso havāmahe //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 3, 7.1 tvam agne vratapā asi deva ā martyeṣv ā /
MS, 1, 2, 3, 8.3 devaḥ savitā vasor vasudāvā /
MS, 1, 2, 4, 1.22 sā devi devam acchehi /
MS, 1, 2, 5, 4.1 abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 6, 9.2 devebhyaḥ sutyāyai //
MS, 1, 2, 6, 10.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
MS, 1, 2, 6, 10.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
MS, 1, 2, 7, 5.1 tasmai vidhema haviṣā vayaṃ mā devānāṃ yūyupāma bhāgadheyam //
MS, 1, 2, 7, 6.5 anādhṛṣyaṃ devānām ojaḥ /
MS, 1, 2, 7, 7.7 aṃśuraṃśuṣ ṭe deva somāpyāyatām /
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 2, 8, 1.20 devebhyaḥ śundhasva /
MS, 1, 2, 8, 1.21 devebhyaḥ śumbhasva /
MS, 1, 2, 8, 1.31 āvaha devān devāyate yajamānāya svāhā /
MS, 1, 2, 9, 1.1 devaśrutau deveṣv āghoṣethām //
MS, 1, 2, 9, 1.1 devaśrutau deveṣv āghoṣethām //
MS, 1, 2, 9, 2.2 vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //
MS, 1, 2, 9, 6.1 suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ //
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 10, 2.1 saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ /
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 1, 2, 11, 2.1 ucchrayasva vanaspate sajūr devena barhiṣā /
MS, 1, 2, 13, 3.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
MS, 1, 2, 13, 6.2 deva savitar eṣa te somaḥ /
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 13, 6.6 namo devebhyaḥ /
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 7.1 ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu //
MS, 1, 2, 15, 1.3 upo devān daivīr viśaḥ prāgur vahnaya uśijaḥ /
MS, 1, 2, 15, 1.6 deva tvaṣṭar vasu raṇe /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.9 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi /
MS, 1, 2, 15, 1.14 anumānāvaha devān devāyate yajamānāya /
MS, 1, 2, 15, 2.2 agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
MS, 1, 2, 15, 3.1 revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena //
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 2, 15, 7.1 śamitāra upetana yajñaṃ devebhir anvitam /
MS, 1, 2, 16, 1.3 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 16, 1.10 devebhyaḥ śumbhasva /
MS, 1, 2, 16, 3.7 devebhyaḥ śundhasva /
MS, 1, 2, 16, 3.8 devebhyaḥ śumbhasva //
MS, 1, 2, 16, 5.5 svāhordhvanabhasaṃ mārutaṃ devaṃ gacchatam //
MS, 1, 2, 17, 1.1 juṣṭaṃ devebhyo havyaṃ ghṛtāvat /
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 1, 2, 18, 1.3 devaṃ savitāraṃ gaccha svāhā /
MS, 1, 3, 1, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaraḥ /
MS, 1, 3, 1, 2.2 devānāṃ bhāgadheyīḥ stha /
MS, 1, 3, 1, 2.5 viśveṣāṃ devānāṃ bhāgadheyīḥ stha /
MS, 1, 3, 1, 3.2 ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha //
MS, 1, 3, 1, 4.2 śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me //
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 2, 1.1 nigrābhyāḥ stha devaśrutaḥ /
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 3, 3, 1.2 grāvāsy adhvarakṛd devebhyaḥ /
MS, 1, 3, 4, 2.1 devo devānāṃ pavitram asi yeṣāṃ bhāgo 'si //
MS, 1, 3, 4, 2.1 devo devānāṃ pavitram asi yeṣāṃ bhāgo 'si //
MS, 1, 3, 4, 9.0 devebhyas tvā marīcipebhyaḥ //
MS, 1, 3, 5, 3.2 sajoṣā devair avaraiḥ paraiś cāntaryāme maghavan mādayasva //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 6, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 13, 1.1 ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
MS, 1, 3, 13, 1.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 15, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
MS, 1, 3, 18, 1.1 omāsaś carṣaṇīdhṛto viśve devāsā āgata /
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 1, 3, 28, 3.2 viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 30, 1.3 stutastomasya te deva soma śastokthasyeṣṭayajuṣaḥ //
MS, 1, 3, 35, 1.3 rātaṃ devebhyaḥ /
MS, 1, 3, 36, 2.11 devayānīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 4.4 uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi /
MS, 1, 3, 36, 4.5 vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi /
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 3, 37, 1.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
MS, 1, 3, 37, 7.5 anavahāyāsmān devayānena pathā sukṛtāṃ loke sīdata /
MS, 1, 3, 38, 2.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
MS, 1, 3, 38, 2.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
MS, 1, 3, 38, 4.1 sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
MS, 1, 3, 38, 5.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
MS, 1, 3, 38, 5.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
MS, 1, 3, 38, 7.7 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 3, 38, 7.8 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 3, 39, 6.4 ava no devair devakṛtam eno yakṣi /
MS, 1, 3, 39, 6.4 ava no devair devakṛtam eno yakṣi /
MS, 1, 3, 39, 6.6 uror ā no deva riṣas pāhi /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 4, 1, 3.1 agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai /
MS, 1, 4, 1, 3.2 vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //
MS, 1, 4, 1, 3.2 vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //
MS, 1, 4, 1, 7.1 sā me satyāśīr devān gamyājjuṣṭāj juṣṭatarā paṇyāt paṇyatarā //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 2, 10.0 prācyā diśā devā ṛtvijo mārjayantām //
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 3.1 yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
MS, 1, 4, 3, 4.1 ye devā yajñahano antarikṣe adhy āsate /
MS, 1, 4, 3, 5.1 ye devā yajñamuṣo antarikṣe adhy āsate /
MS, 1, 4, 3, 7.1 ye devā yajñahano divy adhy āsate /
MS, 1, 4, 3, 8.1 ye devā yajñamuṣo divy adhy āsate /
MS, 1, 4, 4, 1.0 devān janam agan yajñaḥ //
MS, 1, 4, 4, 17.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 4, 4, 17.2 devavītyai tvā gṛhṇāmi //
MS, 1, 4, 4, 19.0 havyaṃ devānām //
MS, 1, 4, 5, 12.0 agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛt //
MS, 1, 4, 5, 34.0 sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet //
MS, 1, 4, 5, 35.0 satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 13.0 ete vai devā ahutādo yad brāhmaṇāḥ //
MS, 1, 4, 6, 20.0 āhutibhir eva devān hutādaḥ prīṇāti //
MS, 1, 4, 7, 10.0 prācyā diśā devā ṛtvijo mārjayantām //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 7.0 yajño vai devebhyas tiro 'bhavat //
MS, 1, 4, 8, 8.0 taṃ devā vedenāvindan //
MS, 1, 4, 8, 15.0 triṣatyā hi devāḥ //
MS, 1, 4, 9, 1.0 devān janam agan yajña iti skannam abhimantrayeta //
MS, 1, 4, 9, 18.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 4, 9, 18.2 devavītyai tvā gṛhṇāmi //
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 1, 4, 9, 21.0 havyaṃ devebhya āśiṣo yajamānāya //
MS, 1, 4, 10, 16.0 aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata //
MS, 1, 4, 10, 36.0 apratijagdhena vai devā havyena vasīyobhūyam agacchan //
MS, 1, 4, 11, 31.0 devāḥ pitaraḥ pitaro devāḥ //
MS, 1, 4, 11, 31.0 devāḥ pitaraḥ pitaro devāḥ //
MS, 1, 4, 13, 39.0 deveṣavo vā etā yad āhutayaḥ //
MS, 1, 4, 13, 41.0 deveṣubhir evainaṃ vyṛṣati //
MS, 1, 4, 14, 5.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 5, 1, 13.1 agne pāvaka rociṣā mandrayā deva jihvayā /
MS, 1, 5, 1, 13.2 ā devān vakṣi yakṣi ca //
MS, 1, 5, 1, 14.1 sa naḥ pāvaka dīdivo 'gne devaṃ ihāvaha /
MS, 1, 5, 4, 6.1 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
MS, 1, 5, 5, 8.1 atho devā vai pratnam /
MS, 1, 5, 5, 10.0 devān vā eṣa prayujya svargaṃ lokam eti //
MS, 1, 5, 7, 19.0 taṃ devāś chandobhiḥ paryastṛṇan //
MS, 1, 5, 9, 22.0 triṣatyā hi devāḥ //
MS, 1, 5, 12, 5.0 tad āhur ṛcchati vā eṣa devān ya enānt sadadi yācatīti //
MS, 1, 5, 12, 8.0 te devā yamyā yamam apābruvan //
MS, 1, 5, 12, 15.0 te devā rātrim asṛjanta //
MS, 1, 5, 12, 20.0 te devāś chandobhir eva paśūn anvapaśyan //
MS, 1, 5, 12, 25.0 te devāś chandobhir eva varuṇāt prāmuñcan //
MS, 1, 6, 1, 1.2 devān jigāti sumnayuḥ //
MS, 1, 6, 1, 9.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 11.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
MS, 1, 6, 2, 13.2 tredhā baddho vṛṣabho roravīti maho devo martyaṃ ātatāna //
MS, 1, 6, 3, 33.0 tad varāho bhūtvāsurebhyo 'dhi devān āgacchat //
MS, 1, 6, 4, 1.0 agniṃ vai devā vibhājaṃ nāśaknuvan //
MS, 1, 6, 4, 10.0 stomapurogavā vai devā asurān abhyajayan //
MS, 1, 6, 4, 27.0 gāyatrīṃ vai devā yajñam accha prāhiṇvan //
MS, 1, 6, 5, 15.0 yajñam asya devā upajīvanti varṣaṃ manuṣyāḥ //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 65.0 devā yatrorjaṃ vyabhajanta tata udumbarā udatiṣṭhat //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 9, 36.0 tasyāṃ devā rohiṇyāṃ vīrudho 'rohayan //
MS, 1, 6, 9, 39.0 rohiṇyāṃ vai devāḥ svar āyan //
MS, 1, 6, 9, 63.0 devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 10, 4.0 tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate //
MS, 1, 6, 10, 27.0 devāś ca vā asurāś ca saṃyattā āsan //
MS, 1, 6, 10, 29.0 te devā abibhayuḥ //
MS, 1, 6, 11, 30.0 varuṇo vai devānāṃ rājā //
MS, 1, 6, 12, 34.1 ete vai devayānān patho gopāyanti yad ādityāḥ /
MS, 1, 6, 12, 56.0 sa devānt svargaṃ lokaṃ yatto 'nūdait //
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 7, 1, 2.2 ādityā viśve tad devā vasavaḥ punar ābharan //
MS, 1, 7, 1, 5.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
MS, 1, 7, 2, 18.0 tā devā jitvānvaicchan //
MS, 1, 7, 2, 21.0 taṃ devā ādadhata //
MS, 1, 7, 2, 23.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 2, 26.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 5, 1.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 7, 5, 7.0 jarā vai devahitam āyuḥ //
MS, 1, 7, 5, 19.0 itaḥpradānāddhi devā yajñam upajīvanti //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 8, 1, 24.0 hotrā vai devebhyo 'pākrāmann agnihotre bhāgadheyam icchamānāḥ //
MS, 1, 8, 3, 4.0 āryakṛtī bhavaty ūrdhvakapālā sadevatvāya //
MS, 1, 8, 3, 5.0 sā hi sadevā //
MS, 1, 8, 4, 52.0 te devāḥ prajāpatim evopādhāvan //
MS, 1, 8, 4, 57.0 deveṣu hy asyaiṣā vāryavṛtā //
MS, 1, 8, 5, 35.0 devāṃs tena prīṇāti //
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 1, 8, 6, 31.0 āvirbhūyaṃ devamanuṣyeṣu gacchati ya evaṃ veda //
MS, 1, 8, 6, 64.0 devayājy ekaḥ //
MS, 1, 8, 6, 67.0 yo darśapūrṇamāsau yajate sa devayājī //
MS, 1, 8, 8, 10.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan /
MS, 1, 8, 9, 21.0 agnir vai devānāṃ vratapatiḥ //
MS, 1, 8, 9, 29.0 agnir vai devānāṃ pathikṛt //
MS, 1, 8, 9, 50.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 9, 1, 42.0 mā devānāṃ tantuś chedi mā manuṣyāṇām //
MS, 1, 9, 3, 9.0 tena devān asṛjata //
MS, 1, 9, 3, 10.0 te devā ūrdhvā āpyāyanta //
MS, 1, 9, 3, 16.0 divā devān asṛjata naktam asurān //
MS, 1, 9, 3, 17.0 te devāḥ śuklā abhavan kṛṣṇā asurāḥ //
MS, 1, 9, 3, 18.0 satyena devān asṛjatānṛtenāsurān //
MS, 1, 9, 3, 19.0 te devāḥ satyam abhavann anṛtam asurāḥ //
MS, 1, 9, 3, 20.0 dakṣiṇena hastena devān asṛjata savyenāsurān //
MS, 1, 9, 3, 21.0 te devā vīryavanto 'bhavan mṛddhā asurāḥ //
MS, 1, 9, 3, 22.0 tato devā abhavan parāsurāḥ //
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 9, 5, 49.0 daśahotrā vai devā agnihotram asṛjanta //
MS, 1, 9, 5, 52.0 caturhotrā vai devā darśapūrṇamāsā asṛjanta //
MS, 1, 9, 5, 55.0 pañcahotrā vai devāś cāturmāsyāny asṛjanta //
MS, 1, 9, 5, 58.0 saptahotrā vai devāḥ saumyam adhvaram asṛjanta //
MS, 1, 9, 5, 65.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 5, 69.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 5, 74.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 5, 83.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 6, 14.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 6, 21.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 6, 29.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 6, 34.0 pañcahotrā vai devā asurān parābhāvayan //
MS, 1, 9, 6, 39.0 pañcahotrā vai devāḥ svar āyan //
MS, 1, 9, 6, 42.0 saptahotrā vai devā idaṃ samatanvan //
MS, 1, 9, 8, 1.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 9, 8, 11.0 tato devā abhavan parāsurāḥ //
MS, 1, 9, 8, 29.0 dakṣiṇato vai devān asurā yajñam ajayan //
MS, 1, 9, 8, 33.0 tato devā abhavan parāsurāḥ //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 2, 5.2 devebhyaḥ karma kṛtvāstaṃ preta sudānavaḥ //
MS, 1, 10, 4, 2.0 avāmba rudram adimahy ava devaṃ tryambakam //
MS, 1, 10, 5, 1.0 devāś ca vā asurāś cāsmiṃlloka āsan //
MS, 1, 10, 5, 48.0 tena devā aśrāmyan //
MS, 1, 10, 6, 10.0 viśvān devān yajati //
MS, 1, 10, 6, 11.0 stokā vai viśve devāḥ //
MS, 1, 10, 10, 19.0 gāyatro vai devānāṃ savitā //
MS, 1, 10, 14, 11.0 atho agnir vai devānāṃ senānīḥ //
MS, 1, 10, 14, 23.0 devā vai vṛtrasya marma nāvindan //
MS, 1, 10, 15, 17.0 te 'surā devebhyaḥ kṣudhaṃ prāhiṇvan //
MS, 1, 10, 15, 18.0 tāṃ devāḥ pratiśrutyaitam odanam apacan //
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
MS, 1, 10, 15, 20.0 tato devā abhavan parāsurāḥ //
MS, 1, 10, 16, 2.0 te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā iti //
MS, 1, 10, 16, 23.0 te devā asurāṇāṃ param antaṃ na parāpaśyan //
MS, 1, 10, 16, 30.0 devā vai vṛtraṃ hataṃ na vyajānan //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 10, 17, 55.0 yad ṛtemūlaṃ tena devānām //
MS, 1, 10, 17, 59.0 atho antarhitā hi devebhyaś ca manuṣyebhyaś ca pitaraḥ //
MS, 1, 10, 18, 13.0 yat tris tena devānām //
MS, 1, 10, 18, 21.0 dakṣiṇato devebhyā upavyayate //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 30.0 dve vai devānāṃ yājyānuvākye //
MS, 1, 10, 18, 33.0 pare hi devebhyaḥ pitaraḥ //
MS, 1, 10, 18, 40.0 namaskāro devānām //
MS, 1, 10, 18, 43.0 devān vai pitṝn manuṣyā anuprapibante //
MS, 1, 10, 18, 44.0 devān eva pitṝn ayāṭ //
MS, 1, 11, 1, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 1, 11, 1, 6.1 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam //
MS, 1, 11, 1, 7.1 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma //
MS, 1, 11, 2, 4.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
MS, 1, 11, 3, 40.0 svar devā agāma //
MS, 1, 11, 4, 2.2 pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 5, 1.0 devā vai nānā yajñān apaśyan //
MS, 1, 11, 5, 6.0 bṛhaspatir vai devānāṃ purohitaḥ //
MS, 1, 11, 5, 14.0 devā vai nānā yajñān āharan //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 1, 11, 6, 11.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 18.0 devā oṣadhīṣu pakvāsv ājim ayuḥ //
MS, 1, 11, 9, 10.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 11, 9, 11.0 neme devā āsan neme 'surāḥ //
MS, 1, 11, 9, 12.0 te devā etāṃ vaśām apaśyan //
MS, 1, 11, 9, 14.0 yasyāvadyati sa devalokaḥ //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 14.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 1, 11, 10, 36.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 1, 11, 10, 54.0 viśvebhyo devebhyo dvādaśākṣarāya chandase svāhā //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 1, 7, 12.0 agnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām //
MS, 2, 1, 9, 28.0 devaviśā vai marutaḥ //
MS, 2, 1, 9, 30.0 devaviśa evainaṃ niryācya stṛṇute //
MS, 2, 1, 10, 3.0 agnir vai devānāṃ pathikṛt //
MS, 2, 1, 10, 11.0 agnir vai devānāṃ vratapatiḥ //
MS, 2, 1, 10, 15.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
MS, 2, 1, 10, 17.0 na hi devā aśru kurvanti //
MS, 2, 1, 10, 18.0 agnir vai devānāṃ vratabhṛt //
MS, 2, 1, 10, 25.0 agnir vai devānāṃ vājasṛt //
MS, 2, 1, 10, 45.0 agnir vai devānām annavān annādo 'nnapatiḥ //
MS, 2, 1, 11, 7.0 agnir vai devānāṃ rakṣohā //
MS, 2, 1, 11, 26.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 1, 11, 33.0 viśvakarman iti devāḥ //
MS, 2, 1, 11, 35.0 tāṃ devā etena yajuṣāvṛñjata //
MS, 2, 1, 11, 40.0 devānāṃ dhāma nāmāsi //
MS, 2, 2, 1, 51.0 varuṇo vai devānāṃ rājā //
MS, 2, 2, 2, 13.0 devā asurān hatvā mṛtyor abibhayuḥ //
MS, 2, 2, 2, 14.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 2, 2, 16.0 tato devā amṛtatvam agacchan //
MS, 2, 2, 5, 2.0 parameṣṭhī vā eṣa devānāṃ yaḥ parameṣṭhī //
MS, 2, 2, 6, 1.5 devā anyonyasya śraiṣṭhye 'tiṣṭhamānāś caturdhā vyudakrāman /
MS, 2, 2, 6, 8.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
MS, 2, 2, 8, 1.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
MS, 2, 2, 11, 24.0 indro vai devānāṃ kṣetraṃjayaḥ //
MS, 2, 2, 11, 28.0 indro vai devānām adhirājaḥ //
MS, 2, 3, 1, 66.0 yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 2, 2.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 3, 2, 3.0 te devāḥ saṃgrahaṇenāyajanta //
MS, 2, 3, 2, 20.0 āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 23.0 āmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 26.0 āmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 29.0 āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 53.0 dhruvas tvaṃ deveṣv edhi //
MS, 2, 3, 2, 56.0 ugras tvaṃ deveṣv edhi //
MS, 2, 3, 2, 59.0 abhibhūs tvaṃ deveṣv edhi //
MS, 2, 3, 2, 62.0 paribhūs tvaṃ deveṣv edhi //
MS, 2, 3, 2, 65.0 sūris tvaṃ deveṣv edhi //
MS, 2, 3, 4, 7.1 viśveṣāṃ devānāṃ prāṇo 'si //
MS, 2, 3, 4, 17.1 agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai //
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 3, 4, 30.1 tasya devā āyuṣkṛtaḥ //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 5, 70.0 ete vai devā āyuṣmantaś cāyuṣkṛtaś ca yad ime prāṇāḥ //
MS, 2, 3, 7, 1.0 devā asurāṇāṃ veśatvam upāyan //
MS, 2, 3, 7, 6.0 viśveṣāṃ devānāṃ vairūpam //
MS, 2, 3, 7, 22.0 yasya vai devā annam adanty adanti tasya manuṣyā annam //
MS, 2, 3, 8, 1.2 devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 3, 8, 23.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 2.1 devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 1.0 vṛṣṭir vai devebhyo 'nnādyam apākrāmat //
MS, 2, 4, 8, 3.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 4, 8, 21.0 devā vasavyā agne soma sūryeti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 5, 1, 56.0 vāyur vai devānām ojiṣṭhaḥ kṣepiṣṭhaḥ //
MS, 2, 5, 2, 2.0 tasya devās tamo 'pāghnan //
MS, 2, 5, 2, 7.0 te 'bruvan devapaśum imaṃ kāmāyālabhāmahā iti //
MS, 2, 5, 2, 15.0 tad ubhayenaiva devapaśur ālabhyate //
MS, 2, 5, 3, 1.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 5.0 te devā etaṃ vāmanaṃ paśum apaśyan //
MS, 2, 5, 3, 8.0 tato devā asurān ebhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 3, 9.0 tato devā abhavan parāsurāḥ //
MS, 2, 5, 3, 15.0 viṣamān iva hīmāṃllokān devā udajayan //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 3, 48.0 tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata //
MS, 2, 5, 3, 49.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 5, 3, 54.0 athaindraṃ deveṣv ālabhata //
MS, 2, 5, 5, 12.0 vāyur vai devānāṃ pavitram //
MS, 2, 5, 6, 32.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtiḥ sapatnān //
MS, 2, 5, 6, 40.0 aśvinau vai devānām ānujāvarau //
MS, 2, 5, 6, 50.0 aśvinau vai devānāṃ bhiṣajau //
MS, 2, 5, 7, 15.0 tato yo 'tyakṣarat taṃ viśve devāḥ //
MS, 2, 5, 9, 24.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 5, 9, 27.0 aruṇas tūparaś caitreyo devānām āsīcchyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇām //
MS, 2, 5, 9, 31.0 tasya devāḥ kṣurapavi śiro 'kurvan //
MS, 2, 5, 9, 46.0 devā asurān hatvaibhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 10, 24.2 huto yāhi pathibhir devayānair oṣadhīṣu pratitiṣṭhā śarīraiḥ //
MS, 2, 5, 10, 25.1 devānām eṣa upanāha āsīd apāṃ patir vṛṣabha oṣadhīnām /
MS, 2, 6, 3, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā //
MS, 2, 6, 3, 13.0 ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 16.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 19.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 22.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 25.0 ye devā upariṣado 'vasvadvantaḥ somanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 8, 2.7 devo vaḥ savitā punātv acchidreṇa pavitreṇa /
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 6, 10, 17.0 viśve devā devatā //
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 12, 1.12 sam ahaṃ viśvair devaiḥ /
MS, 2, 7, 1, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
MS, 2, 7, 1, 2.3 yuktvāya savitā devānt svaryato dhiyā divam /
MS, 2, 7, 1, 4.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
MS, 2, 7, 1, 4.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
MS, 2, 7, 1, 4.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
MS, 2, 7, 1, 5.1 deva savitaḥ /
MS, 2, 7, 1, 5.2 imaṃ me deva savitar yajñaṃ praṇaya devāyuvam /
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 3, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
MS, 2, 7, 3, 10.1 saṃsīdasva mahaṁ asi śocasva devavītamaḥ /
MS, 2, 7, 4, 2.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
MS, 2, 7, 4, 2.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
MS, 2, 7, 4, 5.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
MS, 2, 7, 5, 8.2 teṣāṃ bhānur ajasrā iñ śukro deveṣu rocate //
MS, 2, 7, 6, 14.0 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 30.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe //
MS, 2, 7, 6, 35.0 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi //
MS, 2, 7, 6, 37.0 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ //
MS, 2, 7, 6, 46.0 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 7, 1.7 viśvo devasya netur marto vurīta sakhyam /
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 8, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
MS, 2, 7, 9, 7.2 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
MS, 2, 7, 9, 7.3 pra taṃ naya prataraṃ vasyo acchābhi dyumnaṃ devahitaṃ yaviṣṭhya //
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 11, 3.1 agne divo arṇam acchā jigāsy acchā devān ūciṣe dhiṣṇyā ye /
MS, 2, 7, 11, 10.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
MS, 2, 7, 12, 4.6 deva iva savitā satyadharmendro na tasthau samare pathīnām //
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 7.2 dhīrā deveṣu sumnayā //
MS, 2, 7, 12, 13.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
MS, 2, 7, 12, 18.1 vimucyadhvam aghnyā devayānā atāriṣṭa tamasas pāram asya /
MS, 2, 7, 13, 1.1 yā oṣadhayaḥ prathamajā devebhyas triyugaṃ purā /
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 14, 3.2 tad devebhyo bharāmasi //
MS, 2, 7, 15, 2.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 7, 16, 2.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
MS, 2, 7, 16, 10.2 syūtā devebhir amṛtenāgād ukhā svasāram adhi vedim asthāt /
MS, 2, 7, 16, 11.1 kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam /
MS, 2, 7, 17, 1.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
MS, 2, 7, 17, 2.1 yukṣvā hi devahūtamān aśvān agne rathīr iva /
MS, 2, 7, 17, 9.18 tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 10.7 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 33.0 viśve devā devatā //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 8, 1, 3.1 janman devānāṃ viśas triṣv ā rocane divaḥ /
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 1, 21.1 sajūr devaiḥ //
MS, 2, 8, 1, 22.1 sajūr devair vayunādhaiḥ //
MS, 2, 8, 1, 36.1 sajūr viśvair devair vaiśvānaraiḥ //
MS, 2, 8, 1, 37.1 sajūr devair vayunādhaiḥ //
MS, 2, 8, 3, 2.51 viśve devā devatā /
MS, 2, 8, 5, 39.0 viśveṣāṃ devānām ādhipatyam //
MS, 2, 8, 7, 3.5 agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
MS, 2, 8, 9, 3.0 vasavas te devā adhipatayaḥ //
MS, 2, 8, 9, 8.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 13.0 rudrās te devā adhipatayaḥ //
MS, 2, 8, 9, 18.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 23.0 ādityās te devā adhipatayaḥ //
MS, 2, 8, 9, 28.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 33.0 marutas te devā adhipatayaḥ //
MS, 2, 8, 9, 38.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 43.0 viśve te devā adhipatayaḥ //
MS, 2, 8, 9, 48.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 11, 2.0 agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 5.0 indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 8.0 viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 12, 2.2 vāsantikā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 8, 12, 4.2 śaiśirā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 8, 13, 10.0 devānāṃ yāny asi //
MS, 2, 8, 13, 11.0 devānāṃ devayāny asi //
MS, 2, 8, 13, 12.0 viśveṣāṃ devānāṃ yāny asi //
MS, 2, 8, 13, 13.0 viśveṣāṃ devānāṃ devayāny asi //
MS, 2, 8, 14, 1.13 viśve te devā goptāraḥ /
MS, 2, 9, 1, 2.1 devānāṃ ca ṛṣīṇāṃ cāsurāṇāṃ ca pūrvajam /
MS, 2, 9, 9, 1.1 namo girikebhyo devānāṃ hṛdayebhyaḥ /
MS, 2, 10, 1, 8.1 ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
MS, 2, 10, 1, 8.1 ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 2, 4.4 saṃ bāhubhyām adhamat saṃ patatrair dyāvābhūmī janayan deva ekaḥ //
MS, 2, 10, 3, 3.2 yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
MS, 2, 10, 3, 4.3 tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve /
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 2, 10, 4, 2.2 rāyaspoṣeṇa saṃsṛja devebhyo bhāgadā asat //
MS, 2, 10, 4, 3.2 tasmai devā adhibruvann ayaṃ ca brahmaṇaspatiḥ //
MS, 2, 10, 4, 11.2 devasenānām abhibhañjatīnāṃ jayantīnāṃ maruto yantu madhye //
MS, 2, 10, 4, 12.2 mahāmanasāṃ bhuvanacyavānāṃ ghoṣo devānāṃ jayatām udasthāt //
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 10, 5, 2.2 taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ //
MS, 2, 10, 5, 3.1 daivyāya dhātre deṣṭre devaśrīḥ śrīmanāḥ śatapāt /
MS, 2, 10, 5, 5.1 devā deveṣv adhvaryanto asthur vītaṃ śamitrā śamitaṃ yajadhyai /
MS, 2, 10, 5, 5.1 devā deveṣv adhvaryanto asthur vītaṃ śamitrā śamitaṃ yajadhyai /
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 6, 1.2 divaḥ pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
MS, 2, 10, 6, 2.2 agne prehi prathamo devāyatāṃ cakṣur devānām uta martyānām /
MS, 2, 10, 6, 5.9 asmint sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdata //
MS, 2, 10, 6, 9.3 citiṃ juhomi manasā yathā devā ihāgaman /
MS, 2, 11, 5, 41.0 viśve ca me devā indraś ca me //
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 2, 12, 1, 2.2 vājo mā viśvair devair dhanasātā ihāvatu //
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
MS, 2, 12, 1, 4.1 vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti /
MS, 2, 12, 3, 6.3 svagedaṃ devebhyo namaḥ //
MS, 2, 12, 4, 2.1 taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ /
MS, 2, 12, 4, 5.1 agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva /
MS, 2, 12, 4, 6.1 saṃpracyavadhvam upa saṃ prayātāviṣ patho devayānān kṛṇudhvam /
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
MS, 2, 12, 4, 8.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
MS, 2, 12, 5, 8.2 vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //
MS, 2, 12, 5, 9.2 pratyūhatām aśvinā mṛtyum asmād devānām agne bhiṣajā śacībhiḥ //
MS, 2, 12, 5, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
MS, 2, 12, 6, 3.1 narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ /
MS, 2, 12, 6, 11.1 vanaspate 'vasṛjā rarāṇas tmanā devebhyaḥ /
MS, 2, 12, 6, 12.1 agne svāhā kṛṇuhi jātavedā indrāya devebhyaḥ /
MS, 2, 12, 6, 12.2 viśve devā havir idaṃ juṣantām //
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
MS, 2, 13, 1, 10.1 eko vo devo apyatiṣṭhat syandamānā yathāvaśam /
MS, 2, 13, 7, 3.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
MS, 2, 13, 7, 3.2 samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //
MS, 2, 13, 7, 8.1 agniṃ vaḥ pūrvyaṃ girā devam īḍe vasūnām /
MS, 2, 13, 7, 10.1 ā te agna idhīmahi dyumantaṃ devājaram /
MS, 2, 13, 8, 3.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
MS, 2, 13, 8, 3.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate /
MS, 2, 13, 8, 6.15 abhi tyaṃ devaṃ savitāram /
MS, 2, 13, 10, 11.2 brahmadviṣas tamasā devaśatrūn abhivahantī viśvavārā vyavāṭ //
MS, 2, 13, 11, 3.1 agne dhāmāni tava jātavedo deva svadhāvo 'mṛtasya nāma /
MS, 2, 13, 20, 45.0 viśve devā devatā //
MS, 2, 13, 22, 2.1 tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
MS, 2, 13, 22, 2.2 tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //
MS, 2, 13, 23, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 3.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
MS, 2, 13, 23, 3.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 4.2 diśo yasya pradiśaḥ pañca devīḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 5.2 yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
MS, 2, 13, 23, 6.4 tato devānāṃ niravartatāsuḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 6.4 tato devānāṃ niravartatāsuḥ kasmai devāya haviṣā vidhema //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 10.0 oṣadhayo vai devānāṃ patnīr devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
MS, 3, 6, 9, 3.0 priyo vai devānāṃ dīkṣitaḥ //
MS, 3, 6, 9, 4.0 devebhya evainaṃ prāha //
MS, 3, 6, 9, 6.0 triṣatyā hi devāḥ //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 6, 9, 21.0 tad devā manuṣyeṣv adidhīrṣan //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 35.0 agnir vai devānāṃ vratapatiḥ //
MS, 3, 6, 9, 43.0 yajño vai devānāṃ na samabhavat //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 7, 4, 1.29 atho devebhya evainaṃ śundhanti /
MS, 3, 7, 4, 2.11 abhi tyaṃ devaṃ savitāram iti /
MS, 3, 7, 4, 2.48 yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan /
MS, 3, 9, 6, 8.0 vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 11, 1, 3.1 īḍito devair harivaṃ abhiṣṭir ājuhvāno haviṣā śardhamānaḥ /
MS, 3, 11, 1, 6.2 peśasvatī tantunā saṃvayantī devānāṃ devaṃ yajataḥ surukme //
MS, 3, 11, 1, 6.2 peśasvatī tantunā saṃvayantī devānāṃ devaṃ yajataḥ surukme //
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
MS, 3, 11, 1, 10.1 vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ /
MS, 3, 11, 2, 76.0 svāhā devā ājyapā juṣāṇo agnir bheṣajam //
MS, 3, 11, 5, 1.0 devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā //
MS, 3, 11, 5, 22.0 devā devānāṃ bhiṣajā hotārā indram aśvinā //
MS, 3, 11, 5, 22.0 devā devānāṃ bhiṣajā hotārā indram aśvinā //
MS, 3, 11, 5, 31.0 deva indro narāśaṃsas trivarūthaḥ sarasvatyā //
MS, 3, 11, 5, 37.0 devo devair vanaspatir hiraṇyaparṇo aśvibhyām //
MS, 3, 11, 5, 37.0 devo devair vanaspatir hiraṇyaparṇo aśvibhyām //
MS, 3, 11, 5, 47.0 devo agniḥ sviṣṭakṛd devān yakṣad yathāyatham //
MS, 3, 11, 5, 47.0 devo agniḥ sviṣṭakṛd devān yakṣad yathāyatham //
MS, 3, 11, 5, 50.0 savitā varuṇo bhiṣag iṣṭo devo vanaspatiḥ //
MS, 3, 11, 5, 51.0 sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā //
MS, 3, 11, 7, 5.2 śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi //
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //
MS, 3, 11, 8, 2.1 trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ /
MS, 3, 11, 8, 2.2 bṛhaspatipurohitā devasya savituḥ save /
MS, 3, 11, 8, 2.3 devā devair avantu tvā /
MS, 3, 11, 8, 2.3 devā devair avantu tvā /
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
MS, 3, 11, 10, 7.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
MS, 3, 11, 10, 8.1 pavitreṇa punāhi mā śukreṇa deva dīdyat /
MS, 3, 11, 10, 12.1 bṛhadbhiḥ savitas tribhir varṣiṣṭhair deva manmabhiḥ /
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
MS, 3, 11, 10, 17.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
MS, 3, 11, 10, 17.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
MS, 3, 11, 10, 17.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
MS, 3, 11, 10, 20.4 tan mā punātu sarvato viśvasmād devakilbiṣāt /
MS, 3, 11, 10, 20.5 sarvasmād devakilbiṣāt //
MS, 3, 11, 11, 3.1 iḍābhir agnir īḍyaḥ somo devo amartyaḥ /
MS, 3, 11, 11, 5.1 duro devīr diśo mahīr brahmā devo bṛhaspatiḥ /
MS, 3, 11, 11, 6.1 uṣe yahvī supeśasā viśve devā amartyāḥ /
MS, 3, 11, 12, 1.1 vasantena ṛtunā devā vasavas trivṛtā stutam /
MS, 3, 11, 12, 2.1 grīṣmeṇa ṛtunā devā rudrāḥ pañcadaśe stutam /
MS, 3, 11, 12, 4.1 śāradena ṛtunā devā ekaviṃśa ṛbhavaḥ stutam /
MS, 3, 11, 12, 5.1 hemantena ṛtunā devās triṇave marutaḥ stutam /
MS, 3, 11, 12, 6.1 śaiśireṇa ṛtunā devās trayastriṃśe 'mṛtaṃ stutam /
MS, 3, 16, 1, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
MS, 3, 16, 1, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
MS, 3, 16, 1, 5.2 anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 10.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 11.2 mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
MS, 3, 16, 1, 14.2 saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv āyāmayanti //
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 16.2 iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ pratigṛbhṇanty aśvam //
MS, 3, 16, 2, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
MS, 3, 16, 2, 2.1 tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān /
MS, 3, 16, 2, 2.1 tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān /
MS, 3, 16, 2, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi //
MS, 3, 16, 2, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
MS, 3, 16, 2, 4.2 devebhir aktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
MS, 3, 16, 2, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
MS, 3, 16, 3, 20.2 sa dundubhe sajūr indreṇa devair ārād davīyo apasedha śatrūn //
MS, 3, 16, 4, 1.2 agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān //
MS, 3, 16, 4, 5.1 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī /
MS, 3, 16, 4, 6.2 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram //
MS, 3, 16, 4, 13.1 anv adya no anumatir yajñaṃ deveṣu manyatām /
MS, 3, 16, 5, 8.1 upa śreṣṭhā na āśiro devayor dharmā asthiran /
MS, 3, 16, 5, 9.2 yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 9.2 yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 10.2 staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 12.2 staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.1 devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 14.2 staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 15.5 tvaṃ devaṃ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
MS, 4, 4, 2, 1.15 devo vaḥ savitā punātv achidreṇa pavitreṇeti /
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 2, 1.29 ete vai devā dharmadhṛto yad ime prāṇāḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.1 brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā /
MuṇḍU, 1, 2, 5.2 taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patir eko 'dhivāsaḥ //
MuṇḍU, 2, 1, 7.1 tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi /
MuṇḍU, 3, 1, 6.1 satyam eva jayati nānṛtaṃ satyena panthā vitato devayānaḥ /
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
MuṇḍU, 3, 2, 7.1 gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu /
Mānavagṛhyasūtra
MānGS, 1, 1, 19.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā iti śrotre abhimṛśati //
MānGS, 1, 1, 21.1 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyur ity aṅgāni //
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 9, 30.1 abhyantare kautuke devapatnīr yajati //
MānGS, 1, 10, 6.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 10, 15.5 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
MānGS, 1, 10, 15.6 yāgre vāk samavadata purā devāsurebhyaḥ /
MānGS, 1, 10, 16.3 kṛṇvantu viśve devā āyur vāṃ śaradaḥ śatam /
MānGS, 1, 11, 12.2 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata /
MānGS, 1, 11, 12.3 so 'smān devo 'ryamā preto muñcātu māmutaḥ svāhā /
MānGS, 1, 11, 13.1 evaṃ pūṣaṇaṃ nu devaṃ varuṇaṃ nu devam //
MānGS, 1, 11, 13.1 evaṃ pūṣaṇaṃ nu devaṃ varuṇaṃ nu devam //
MānGS, 1, 14, 16.6 prajāpatis tanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ /
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 19, 4.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.4 deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat /
MānGS, 1, 22, 5.16 viśvebhyas tvā devebhyaḥ paridadāmi /
MānGS, 1, 22, 5.17 sarvebhyas tvā devebhyaḥ paridadāmi /
MānGS, 1, 22, 11.3 tac cakṣur devahitaṃ purastācchukram uccarat /
MānGS, 1, 22, 12.3 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam /
MānGS, 1, 22, 17.4 yathā tvaṃ devānāṃ vedānāṃ nidhipo asi /
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 2, 1, 6.2 viśvāndevānaṅgiraso havāmahe /
MānGS, 2, 1, 8.2 ihaivāyamitaro jātavedā devebhyo havyā vahatu prajānan /
MānGS, 2, 2, 19.0 yo devānāmasīti raudrasya //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
MānGS, 2, 12, 2.0 agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 12, 11.0 viśvebhyo devebhya iti veśmani //
MānGS, 2, 13, 6.19 upayantu māṃ devagaṇās tyāgāś ca tapasā saha /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
MānGS, 2, 14, 29.2 ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti //
MānGS, 2, 14, 31.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
MānGS, 2, 15, 1.7 bṛhaspatayaś ca mā viśve ca mā devā dyauś copariṣṭād gopāyatām //
MānGS, 2, 15, 6.9 viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye /
MānGS, 2, 15, 6.10 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 1.2 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ /
MānGS, 2, 18, 2.21 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā /
MānGS, 2, 18, 2.24 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
Nirukta
N, 1, 4, 7.0 na indraṃ devam amaṃsata iti pratiṣedhārthīyaḥ //
N, 1, 4, 25.0 devebhyaśca pitṛbhya ā iti ākāraḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 2.0 devo devam etu somaḥ somam etv ṛtasya pathā //
PB, 1, 1, 2.0 devo devam etu somaḥ somam etv ṛtasya pathā //
PB, 1, 1, 7.0 mṛdā śithirā devānāṃ tīrthaṃ vedir asi mā mā hiṃsīḥ //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 4, 1.0 adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt //
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 11.0 apsu dhautasya te deva soma nṛbhiḥ sutasya //
PB, 1, 8, 1.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 7, 2.0 etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 4, 2, 2.0 prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 22.0 āsannaḥ pātraṃ janayanta devā iti jāyanta eva //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 5, 3, 10.0 tasmād varaṇo bhiṣajya etena hi devā ātmānam atrāyanta //
PB, 5, 5, 1.0 āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 2, 6.0 sadevena yajñena yajate ya evaṃ veda //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 13.0 sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati //
PB, 6, 4, 13.0 sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 5, 7.0 yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ //
PB, 6, 5, 8.0 devapātrī bhavati ya evaṃ veda //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 9, 2.0 naro vai devānāṃ grāmo grāmam evāsmā upākaḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 16.0 yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 17.0 devāṁ anu prabhūṣata ity asmin loke pratiṣṭhāpayati //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 7.0 tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābṛhata //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 9, 16.0 devā vai paśūn vyabhajanta te rudram antarāyaṃs tān vāmadevyasya stotra upekṣate //
PB, 7, 10, 3.0 tata enayor nidhane viparyakrāmatāṃ devavivāho vai śyaitanaudhase //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 6, 1.0 devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 8, 9, 15.0 ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃ lokam ārohan //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 2, 3.0 brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 3, 5.0 yo vai devānāṃ gṛhapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti //
PB, 10, 3, 6.0 saṃvatsaro vai devānāṃ gṛhapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ //
PB, 10, 3, 10.0 jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 3, 10.0 ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam //
PB, 12, 3, 13.0 ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 4, 14.0 anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 10, 24.0 annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 7, 10.0 yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 24.0 pravatā vai devāḥ svargaṃ lokaṃ prāyannudvatodāyan //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 9, 10.0 ahar vā etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 9, 26.0 ahar vā etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 9, 40.0 pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 36.0 tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 9, 11.0 utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
PārGS, 1, 3, 17.0 devasya tveti pratigṛhṇāti //
PārGS, 1, 4, 14.2 samañjantu viśve devāḥ sam āpo hṛdayāni nau /
PārGS, 1, 4, 16.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 6, 2.1 tāñ juhoti saṃhatena tiṣṭhatī aryamaṇaṃ devaṃ kanyā agnim ayakṣata /
PārGS, 1, 6, 2.2 sa no aryamā devaḥ preto muñcatu mā pateḥ svāhā /
PārGS, 1, 6, 3.2 bhago 'ryamā savitā purandhir mahyaṃ tvādurgārhapatyāya devāḥ /
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 1, 12, 2.0 viśvebhyo devebhyo baliharaṇaṃ bhūtagṛhyebhya ākāśāya ca //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 16, 6.4 devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 22.1 udapātraṃ śirasto nidadhāty āpo deveṣu jāgratha yathā deveṣu jāgratha /
PārGS, 1, 16, 22.1 udapātraṃ śirasto nidadhāty āpo deveṣu jāgratha yathā deveṣu jāgratha /
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
PārGS, 1, 19, 2.1 sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti /
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 2, 9, 7.0 viśvebhyo devebhyo viśvebhyaśca bhūtebhyas teṣām uttarataḥ //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 2, 10, 9.0 prajāpataye devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataya iti ca //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 3, 1, 2.4 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
PārGS, 3, 1, 2.5 teṣāṃ yo 'jyānim ajījim āvahāt tasmai no devāḥ paridhatteha sarve svāheti //
PārGS, 3, 1, 3.1 sthālīpākasyāgrayaṇadevatābhyo hutvā juhoti sviṣṭakṛte ca sviṣṭamagne abhi tat pṛṇīhi viśvāṃśca devaḥ pṛtanā aviṣyat /
PārGS, 3, 1, 4.4 bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
PārGS, 3, 3, 5.7 tena dasyūn vyasahanta devā hantāsurāṇām abhavacchacībhiḥ svāhā /
PārGS, 3, 3, 6.5 viśve ādityā vasavaśca devā rudrā goptāro marutaśca santu /
PārGS, 3, 4, 8.2 agnimindraṃ bṛhaspatiṃ viśvān devān upahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.3 sarpadevajanānt sarvān himavantaṃ sudarśanam /
PārGS, 3, 13, 5.2 tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
PārGS, 3, 15, 19.1 śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 9.0 tad yo 'sau kruṣṭatama iva sāmnaḥ svaras taṃ devā upajīvanti //
SVidhB, 1, 1, 17.1 te devāḥ prajāpatim upādhāvan /
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 1, 2, 13.2 sarveṣu deveṣu jñāto bhavati /
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 7, 4.3 śoṇite kṣarati pra soma devavītaya iti dvitīyam //
SVidhB, 1, 8, 7.0 duḥsvapneṣv adyā no deva savitar iti dvitīyam //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
SVidhB, 3, 7, 6.1 ayācitam etena kalpena dvitīyaṃ prayuñjāno devān paśyati //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.4 taṃ devā rohiṇyām ādadhata /
TB, 1, 1, 2, 2.10 devā vai bhadrāḥ santo 'gnim ādhitsanta //
TB, 1, 1, 3, 3.6 agnir devebhyo nilāyata /
TB, 1, 1, 3, 9.4 agnir devebhyo nilāyata /
TB, 1, 1, 3, 10.1 devā vā ūrjaṃ vyabhajanta /
TB, 1, 1, 3, 11.3 devā vai brahmann avadanta /
TB, 1, 1, 4, 5.5 devā agnim ādadhata iti /
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 4, 8.15 ṛbhūṇāṃ tvā devānāṃ vratapate vratenādadhāmīti rathakārasya /
TB, 1, 1, 6, 1.1 devāsurāḥ saṃyattā āsan /
TB, 1, 1, 6, 1.2 te devā vijayam upayantaḥ /
TB, 1, 1, 6, 2.1 tad devā vijitya /
TB, 1, 1, 6, 5.4 indrāgnī vai devānām ayātayāmānau /
TB, 1, 1, 6, 8.10 manuṣyarathenaiva devarathaṃ pratyavarohati //
TB, 1, 1, 8, 5.10 arko vai devānām annam //
TB, 1, 1, 9, 1.5 sādhyebhyo devebhyo brahmaudanam apacat /
TB, 1, 1, 10, 1.8 tāṃ devāsurā vyagṛhṇata /
TB, 1, 2, 1, 5.3 saṃvatsaraṃ devebhyo nilāya /
TB, 1, 2, 1, 6.4 devānāṃ brahmavādaṃ vadatāṃ yat /
TB, 1, 2, 1, 9.9 ava devān yaje heḍyān /
TB, 1, 2, 1, 11.2 suyajño agnir yajathāya devān /
TB, 1, 2, 1, 11.6 ghṛtaṃ piban suyajā yakṣi devān /
TB, 1, 2, 1, 12.2 devā dūtaṃ cakrire havyavāham /
TB, 1, 2, 1, 18.8 indram iva devā abhi saṃviśantu /
TB, 1, 2, 1, 21.10 yas te deveṣu mahimā suvargaḥ //
TB, 1, 2, 2, 5.11 tad u devebhyo nayanti //
TB, 1, 2, 4, 1.2 etena vai devā ekaviṃśena /
TB, 1, 2, 4, 2.1 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 2.4 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 1, 2, 5, 1.8 indrāgnī vai devānām ayātayāmānau /
TB, 1, 2, 6, 1.2 taṃ devā bhūtānāṃ rasaṃ tejaḥ saṃbhṛtya /
TB, 1, 2, 6, 5.8 sa devānāṃ sāmyakṣe /
TB, 1, 2, 6, 6.2 sa devānāṃ sāmyakṣe /
TB, 1, 2, 6, 6.8 devāsurāḥ saṃyattā āsan /
TB, 1, 2, 6, 6.10 taṃ devāḥ samajayan //
TB, 2, 1, 3, 3.6 agataṃ devalokam /
TB, 2, 1, 3, 5.3 eṣā vai devamanuṣyāṇāṃ śāntā dik /
TB, 2, 1, 4, 1.1 uttarāvatīṃ vai devā āhutim ajuhavuḥ /
TB, 2, 1, 4, 1.3 tato devā abhavan /
TB, 2, 1, 4, 1.9 tāṃ devā ajuhavuḥ /
TB, 2, 1, 5, 3.4 yāvanto vai devā ahutam ādan /
TB, 2, 1, 5, 3.8 agnihotraṃ vai devā gṛhāṇāṃ niṣkṛtim apaśyann iti /
TB, 2, 1, 5, 10.3 sāyaṃyāvānaś ca vai devāḥ prātaryāvāṇaś cāgnihotriṇo gṛham āgacchanti /
TB, 2, 1, 5, 10.8 sajūr devaiḥ sāyaṃyāvabhir iti sāyaṃ saṃmṛśati /
TB, 2, 1, 5, 10.9 sajūr devaiḥ prātaryāvabhir iti prātaḥ /
TB, 2, 1, 5, 10.10 ye caiva devāḥ sāyaṃyāvāno ye ca prātaryāvāṇaḥ //
TB, 2, 1, 8, 1.4 devalokam eva tena jayati /
TB, 2, 1, 10, 2.4 viśve devās tarhy agniḥ /
TB, 2, 1, 10, 2.6 viśveṣv evāsya deveṣv agnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.10 vasuṣu rudreṣv ādityeṣu viśveṣu deveṣu /
TB, 2, 2, 1, 4.5 etad vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 2, 5.9 devebhyo vai yajño na prābhavat /
TB, 2, 2, 3, 1.6 pūrvapakṣaṃ devā anvasṛjyanta /
TB, 2, 2, 3, 1.8 tato devā abhavan /
TB, 2, 2, 3, 3.4 prajāpatir devāsurān asṛjata /
TB, 2, 2, 3, 3.6 taṃ devā abruvan /
TB, 2, 2, 3, 5.8 vīraṃ hi devā etayāhutyā prājanayan /
TB, 2, 2, 4, 5.6 sa devān asṛjata /
TB, 2, 2, 5, 1.1 devā vai varuṇam ayājayan /
TB, 2, 2, 6, 2.7 devā vai sarpāḥ /
TB, 2, 2, 6, 3.5 etat khalu vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 6, 3.9 paramaṃ devānāṃ guhyaṃ brahmāvarundhe /
TB, 2, 2, 7, 2.2 prajāpatir devāsurān asṛjata /
TB, 2, 2, 7, 2.4 taṃ devā abruvan /
TB, 2, 2, 7, 3.3 te devā asurair vijitya /
TB, 2, 2, 7, 4.6 amutra sadbhyo devebhyo havyaṃ vahati /
TB, 2, 2, 8, 1.1 devā vai caturhotṛbhir yajñam atanvata /
TB, 2, 2, 8, 4.3 devā vai caturhotṛbhiḥ sattram āsata /
TB, 2, 2, 8, 5.7 taṃ devāḥ praiṣaiḥ praiṣam aicchan /
TB, 2, 2, 9, 8.6 sa mukhād devān asṛjata /
TB, 2, 2, 9, 9.5 tad devānāṃ devatvam /
TB, 2, 2, 9, 9.5 tad devānāṃ devatvam /
TB, 2, 2, 9, 9.6 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 2, 9, 9.6 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 2, 10, 1.1 prajāpatir indram asṛjatānujāvaraṃ devānām /
TB, 2, 2, 10, 1.4 eteṣāṃ devānām adhipatir edhīti /
TB, 2, 2, 10, 1.5 taṃ devā abruvan /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 2.4 athāham eteṣāṃ devānām adhipatir bhaviṣyāmīti /
TB, 2, 2, 10, 3.3 tato vā indro devānām adhipatir abhavat /
TB, 2, 2, 10, 4.2 taṃ devā abruvan /
TB, 2, 2, 10, 5.5 taṃ devāḥ samantaṃ paryaviśan /
TB, 2, 2, 10, 5.9 viśve devā uttarataḥ /
TB, 2, 2, 11, 5.2 te devāḥ paśūn vittvā /
TB, 2, 2, 11, 6.4 amutra sadbhyo devebhyo havyaṃ vahati /
TB, 2, 3, 5, 4.1 ete vai devā gṛhapatayaḥ /
TB, 2, 3, 8, 3.10 tad anu devān asṛjata /
TB, 2, 3, 8, 3.11 tad devānāṃ devatvam /
TB, 2, 3, 8, 3.11 tad devānāṃ devatvam /
TB, 2, 3, 8, 3.12 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 3, 8, 3.12 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 3, 8, 3.15 devā manuṣyāḥ pitaro 'surāḥ /
TB, 2, 3, 11, 1.10 parokṣapriyā iva hi devāḥ //
TB, 2, 3, 11, 2.7 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 3.4 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.1 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.8 parokṣapriyā iva hi devāḥ /
TB, 3, 1, 4, 1.2 annādo devānāṃ syām iti /
TB, 3, 1, 4, 1.4 tato vai so 'nnādo devānām abhavat /
TB, 3, 1, 4, 1.5 agnir vai devānām annādaḥ /
TB, 3, 1, 4, 1.6 yathā ha vā agnir devānām annādaḥ /
TB, 3, 1, 4, 7.1 devāsurāḥ saṃyattā āsan /
TB, 3, 1, 4, 7.2 te devāḥ sarpebhya āśreṣābhya ājye karambhaṃ niravapan /
TB, 3, 1, 4, 10.2 bhagī śreṣṭhī devānāṃ syām iti /
TB, 3, 1, 4, 10.4 tato vai sa bhagī śreṣṭhī devānām abhavat /
TB, 3, 1, 4, 11.1 savitā vā akāmayata śran me devā dadhīran /
TB, 3, 1, 4, 11.4 tato vai tasmai śrad devā adadhata /
TB, 3, 1, 4, 14.2 śraiṣṭhyaṃ devānām abhijayeveti /
TB, 3, 1, 4, 14.3 tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām /
TB, 3, 1, 5, 2.2 jyaiṣṭhyaṃ devānām abhijayeyam iti /
TB, 3, 1, 5, 2.4 tato vai sa jyaiṣṭhyaṃ devānām abhyajayat /
TB, 3, 1, 5, 5.1 viśve vai devā akāmayanta /
TB, 3, 1, 5, 5.3 ta etaṃ viśvebhyo devebhyo 'ṣāḍhābhyaś caruṃ niravapan /
TB, 3, 1, 5, 5.9 viśvebhyo devebhyaḥ svāhāṣāḍhābhyaḥ svāhā /
TB, 3, 1, 6, 4.2 yathā tvaṃ devānām asi /
TB, 3, 1, 6, 4.4 yathā ha vā etad devānām /
TB, 3, 6, 1, 2.4 tiṣṭhā devo na savitā /
TB, 3, 6, 1, 2.10 vidā deveṣu no duvaḥ //
TB, 3, 6, 1, 3.4 devayā vipra udiyarti vācam /
Taittirīyasaṃhitā
TS, 1, 1, 1, 3.0 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe //
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 1, 1, 2, 1.4 ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade /
TS, 1, 1, 2, 1.5 devānām pariṣūtam asi /
TS, 1, 1, 2, 1.7 devabarhir mā tvānvaṅ mā tiryak /
TS, 1, 1, 2, 1.10 devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ //
TS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe devayajyāyai //
TS, 1, 1, 4, 1.1 karmaṇe vāṃ devebhyaḥ śakeyam /
TS, 1, 1, 4, 1.6 tvaṃ devānāṃ asi sasnitamam papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam /
TS, 1, 1, 4, 1.6 tvaṃ devānāṃ asi sasnitamam papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam /
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 4, 2.4 idaṃ devānām idam u naḥ saha /
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 5, 1.6 śundhadhvaṃ daivyāya karmaṇe devayajyāyai /
TS, 1, 1, 5, 2.4 devavītaye tvā gṛhṇāmi /
TS, 1, 1, 5, 2.6 sa idaṃ devebhyo havyaṃ suśami śamiṣva /
TS, 1, 1, 5, 2.15 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 1, 1, 6, 1.6 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi /
TS, 1, 1, 6, 1.7 dhānyam asi dhinuhi devān /
TS, 1, 1, 6, 1.10 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 1, 1, 7, 1.2 apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha /
TS, 1, 1, 8, 1.12 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke /
TS, 1, 1, 9, 1.4 pṛthivi devayajany oṣadhyās te mūlam mā hiṃsiṣam /
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 1.9 apahato 'raruḥ pṛthivyai devayajanyai /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.4 apahato 'raruḥ pṛthivyā adevayajanaḥ /
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā //
TS, 1, 1, 9, 3.4 devasya savituḥ save karma kṛṇvanti vedhasaḥ /
TS, 1, 1, 10, 3.4 agner jihvāsi subhūr devānām /
TS, 1, 1, 10, 3.5 dhāmne dhāmne devebhyo yajuṣe yajuṣe bhava /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 10, 3.8 śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi /
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 11, 1.8 ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ /
TS, 1, 1, 12, 1.3 juhv ehy agnis tvā hvayati devayajyāyai /
TS, 1, 1, 12, 1.4 upabhṛd ehi devas tvā savitā hvayati devayajyāyai /
TS, 1, 1, 12, 1.4 upabhṛd ehi devas tvā savitā hvayati devayajyāyai /
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 3, 4, 4.1 devānām eti niṣkṛtam ṛtasya yonim āsadam /
TS, 1, 3, 4, 4.4 eṣa vo deva savitaḥ somas taṃ rakṣadhvam mā vo dabhat /
TS, 1, 3, 4, 4.5 etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa /
TS, 1, 3, 4, 4.5 etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa /
TS, 1, 3, 4, 4.6 namo devebhyaḥ svadhā pitṛbhyaḥ /
TS, 1, 3, 5, 3.0 taṃ tvā juṣe vaiṣṇavaṃ devayajyāyai //
TS, 1, 3, 5, 4.0 devas tvā savitā madhvānaktu //
TS, 1, 3, 6, 1.6 devas tvā savitā madhvānaktu /
TS, 1, 3, 7, 1.3 upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ /
TS, 1, 3, 7, 1.6 deva tvaṣṭar vasu raṇva /
TS, 1, 3, 7, 3.2 svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam //
TS, 1, 3, 8, 1.2 ṛtasya tvā devahaviḥ pāśenārabhe /
TS, 1, 3, 8, 1.6 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam /
TS, 1, 3, 8, 1.10 uro antarikṣa sajūr devena //
TS, 1, 3, 8, 2.5 āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma //
TS, 1, 3, 10, 1.2 juṣṭaṃ devebhyo havyaṃ ghṛtavat svāhā /
TS, 1, 3, 10, 1.4 deva tvaṣṭar bhūri te saṃsam etu viṣurūpā yat salakṣmāṇo bhavatha /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
TS, 1, 3, 12, 1.3 indrāgniyor bhāgadheyī stha mitrāvaruṇayor bhāgadheyī stha viśveṣāṃ devānāṃ bhāgadheyī stha /
TS, 1, 3, 13, 1.2 ūrdhvam imam adhvaraṃ kṛdhi divi deveṣu hotrā yaccha /
TS, 1, 3, 13, 2.1 yajñaṃ śṛṇotu devaḥ savitā havam me //
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 3, 14, 2.2 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
TS, 1, 3, 14, 2.3 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya /
TS, 1, 5, 1, 1.1 devāsurāḥ saṃyattā āsan //
TS, 1, 5, 1, 2.1 te devā vijayam upayanto 'gnau vāmaṃ vasu saṃnyadadhata //
TS, 1, 5, 1, 6.1 tad devā vijityāvarurutsamānā anvāyan //
TS, 1, 5, 2, 4.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate //
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 1, 5, 2, 45.1 vīrahā vā eṣa devānām yo 'gnim udvāsayate //
TS, 1, 5, 3, 6.2 ādityā viśve tad devā vasavaś ca samābharan //
TS, 1, 5, 3, 7.2 bṛhaspatis tanutām imaṃ no viśve devā iha mādayantām //
TS, 1, 5, 4, 22.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 5, 4, 26.1 viśve devā iha mādayantām iti āha //
TS, 1, 5, 4, 27.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati //
TS, 1, 5, 5, 9.1 agne pāvaka rociṣā mandrayā deva jihvayā /
TS, 1, 5, 5, 9.2 ā devān vakṣi yakṣi ca //
TS, 1, 5, 5, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihāvaha /
TS, 1, 5, 6, 28.1 tat savitur vareṇyam bhargo devasya dhīmahi /
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 7, 12.1 atho devalokād eva manuṣyaloke pratitiṣṭhati //
TS, 1, 5, 7, 55.1 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 5, 9, 18.1 te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan //
TS, 1, 5, 9, 19.1 te devā hīnā amanyanta //
TS, 1, 5, 9, 24.1 te devāḥ paśūn vittvā kāmān akurvata //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 6, 5, 1.5 prācyāṃ diśi devā ṛtvijo mārjayantāṃ dakṣiṇāyām //
TS, 1, 6, 7, 2.0 kasya vāha devā yajñam āgacchanti kasya vā na //
TS, 1, 6, 7, 4.0 etad vai devānām āyatanaṃ yad āhavanīyaḥ //
TS, 1, 6, 7, 14.0 agnir vai devānāṃ vratapatiḥ //
TS, 1, 6, 7, 19.0 manuṣyā in nvā upastīrṇam icchanti kim u devā yeṣāṃ navāvasānam //
TS, 1, 6, 8, 5.0 ubhaye 'sya devamanuṣyā iṣṭāya śraddadhate //
TS, 1, 6, 8, 21.0 yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam //
TS, 1, 6, 8, 21.0 yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam //
TS, 1, 6, 8, 23.0 agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate //
TS, 1, 6, 8, 24.0 juṣante 'sya devā havyam //
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 11, 24.0 devā vai sattram āsata //
TS, 1, 6, 11, 43.0 agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha //
TS, 1, 6, 11, 46.0 agner ahaṃ devayajyayānnādo bhūyāsam ity āha //
TS, 1, 6, 11, 47.0 agnir vai devānām annādaḥ //
TS, 1, 6, 11, 51.0 etayā vai dabdhyā devā asurān adabhnuvan //
TS, 1, 6, 11, 53.0 agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha //
TS, 1, 6, 11, 56.0 indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha //
TS, 1, 6, 11, 58.0 indrasyāhaṃ devayajyayendriyāvī bhūyāsam ity āha //
TS, 1, 6, 11, 60.0 mahendrasyāhaṃ devayajyayā jemānam mahimānaṃ gameyam ity āha //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 7, 1, 5.2 yajñaṃ vai devā aduhran //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 1, 20.1 tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ //
TS, 1, 7, 1, 20.1 tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ //
TS, 1, 7, 1, 21.1 sā devān upāvartata //
TS, 1, 7, 1, 22.1 paśavo vai tad devān avṛṇata //
TS, 1, 7, 1, 36.1 brahmaṇā devāḥ samadadhuḥ /
TS, 1, 7, 1, 38.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 7, 1, 41.2 viśve devā iha mādayantām iti //
TS, 1, 7, 1, 43.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati /
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 10.1 yā yajñe dīyate sā prāṇena devān dādhāra //
TS, 1, 7, 3, 1.1 parokṣaṃ vā anye devā ijyante //
TS, 1, 7, 3, 4.1 ya eva devāḥ parokṣam ijyante tān eva tad yajati //
TS, 1, 7, 3, 6.1 ete vai devāḥ pratyakṣaṃ yad brāhmaṇāḥ //
TS, 1, 7, 3, 12.1 devadūtā vā ete yad ṛtvijaḥ //
TS, 1, 7, 3, 14.1 devadūtān eva prīṇāti //
TS, 1, 7, 3, 15.1 prajāpatir devebhyo yajñān vyādiśat //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 25.1 te devā etam prājāpatyam anvāhāryam apaśyan //
TS, 1, 7, 3, 27.1 tato devā abhavan parāsurāḥ //
TS, 1, 7, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam iti //
TS, 1, 7, 4, 5.1 narāśaṃsasyāhaṃ devayajyayā paśumān bhūyāsam iti //
TS, 1, 7, 4, 9.1 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 13.1 darśapūrṇamāsayor vai devā ujjitim anūdajayan //
TS, 1, 7, 4, 32.1 ete vai devāśvāḥ //
TS, 1, 7, 4, 35.1 devāśvair eva yajamānaṃ suvargaṃ lokaṃ gamayati //
TS, 1, 7, 4, 41.1 viṣṇoḥ śamyor ahaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 45.1 somasyāhaṃ devayajyayā suretā reto dhiṣīyeti //
TS, 1, 7, 4, 49.1 tvaṣṭur ahaṃ devayajyayā paśūnāṃ rūpam puṣeyam iti //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 1, 7, 4, 60.1 vedena vai devā asurāṇāṃ vittaṃ vedyam avindanta //
TS, 1, 7, 5, 36.1 prācyāṃ diśi devā ṛtvijo mārjayantām iti //
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 1, 8, 3, 7.8 devebhyaḥ karma kṛtvāstam preta sudānavaḥ //
TS, 1, 8, 6, 15.1 avāmba rudram adimahy ava devaṃ tryambakam /
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 2, 1, 2, 2.7 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 1, 2, 3.2 te devā abruvan /
TS, 2, 1, 2, 3.3 devapaśur vā ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 2, 4.5 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 1, 3, 1.1 devāsurā eṣu lokeṣv aspardhanta /
TS, 2, 1, 4, 1.2 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 4, 3.10 sa yamo devānām indriyaṃ vīryam ayuvata /
TS, 2, 1, 4, 4.2 te devā amanyanta /
TS, 2, 1, 4, 4.6 te devā vaiṣṇāvaruṇīṃ vaśām ālabhantaindram ukṣāṇam /
TS, 2, 1, 6, 4.5 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 4.13 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 1.4 yas tṛtīyaḥ parāpatat taṃ viśve devā upāgṛhṇant sā bahurūpā vaśābhavat /
TS, 2, 1, 7, 5.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.2 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 1.2 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 1, 9, 3.6 devā vai puṣṭiṃ nāvindan //
TS, 2, 1, 10, 1.2 aśvinau vai devānām asomapāv āstām /
TS, 2, 1, 10, 2.6 vāyur vai devānām pavitram /
TS, 2, 1, 11, 1.8 śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ /
TS, 2, 1, 11, 2.7 saṃ no devo vasubhir agniḥ sam //
TS, 2, 1, 11, 3.4 evā triṇāmann ahṛṇīyamānā viśve devāḥ samanaso bhavantu /
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 8.3 sa gāyatriyā triṣṭubhā jagatyā devebhyo havyaṃ vahatu prajānann iti /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 7.1 maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam avarunddhe /
TS, 2, 2, 6, 1.6 saṃvatsaraḥ khalu vai devānām āyatanam /
TS, 2, 2, 6, 1.7 etasmād vā āyatanād devā asurān ajayan /
TS, 2, 2, 6, 1.9 devānām evāyatane yatate /
TS, 2, 2, 7, 2.9 arko vai devānām annam /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 2, 2, 11, 3.7 indraṃ caiva viśvāṃś ca devānt svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 5.4 devāsurāḥ saṃyattā āsan /
TS, 2, 2, 11, 5.5 te devā mitho vipriyā āsan /
TS, 2, 2, 11, 6.3 tato vā indraṃ devā jyaiṣṭhyāyābhi samajānata /
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 2, 3, 9, 1.4 āmanam asy āmanasya devā ye sajātāḥ kumārāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 2.1 āmanasya devā yā striyaḥ samanasas tā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 2.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 3, 9, 3.5 āmanam asy āmanasya devā iti tisra āhutīr juhoti /
TS, 2, 4, 5, 1.9 yena devā amṛtam //
TS, 2, 5, 2, 6.3 te devā vṛtraṃ hatvāgnīṣomāv abruvan /
TS, 3, 1, 4, 2.2 anu manyasva suyajā yajāma juṣṭaṃ devānām idam astu havyam //
TS, 3, 1, 4, 3.2 suvargaṃ yāhi pathibhir devayānair oṣadhīṣu prati tiṣṭhā śarīraiḥ //
TS, 3, 1, 4, 6.2 agnis tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 3, 1, 4, 7.2 vāyus tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 3, 1, 4, 9.1 bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
TS, 3, 1, 4, 9.2 upākṛtaṃ śaśamānaṃ yad asthāj jīvaṃ devānām apy etu pāthaḥ //
TS, 3, 1, 4, 10.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
TS, 3, 1, 4, 10.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
TS, 3, 1, 4, 10.2 jīvaṃ devānām apy etu pāthaḥ satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 1, 4, 13.1 devebhir invitam /
TS, 3, 1, 4, 16.1 jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
TS, 3, 1, 4, 16.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ //
TS, 3, 1, 4, 17.1 svāhā devebhyo devebhyaḥ svāhā //
TS, 3, 1, 4, 17.1 svāhā devebhyo devebhyaḥ svāhā //
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 2.2 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
TS, 3, 1, 9, 2.3 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma /
TS, 3, 4, 2, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
TS, 3, 4, 2, 3.2 vaśā tvaṃ vaśinī gaccha devānt satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 4, 3, 7.9 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
TS, 5, 1, 1, 8.1 chandāṃsi devebhyo 'pākrāman //
TS, 5, 1, 1, 12.1 tāny asya prītāni devebhyo havyaṃ vahanti //
TS, 5, 1, 1, 34.1 devasya tvā savituḥ prasava ity āha //
TS, 5, 1, 1, 36.1 agnir devebhyo nilāyata //
TS, 5, 1, 2, 19.1 agnir devebhyo nilāyata //
TS, 5, 1, 4, 1.1 devasya tvā savituḥ prasava iti khanati //
TS, 5, 1, 4, 7.1 taṃ devā ardharcenāśamayan //
TS, 5, 1, 4, 32.1 agnir devebhyo nilāyata tam atharvānvapaśyat //
TS, 5, 1, 4, 60.1 devamanuṣyān evāsmai saṃsannān prajanayati //
TS, 5, 1, 6, 11.1 mitro vai śivo devānām //
TS, 5, 1, 7, 14.1 devānāṃ tvā patnīr iti āha //
TS, 5, 1, 7, 15.1 devānāṃ vā etām patnayo 'gre 'kurvan //
TS, 5, 1, 7, 27.1 devānāṃ vai patnīr janayaḥ //
TS, 5, 1, 7, 37.1 devas tvā savitodvapatv iti āha //
TS, 5, 1, 9, 7.1 viśve devasya netur iti anuṣṭubhottamayā juhoti //
TS, 5, 1, 9, 49.1 agnir devebhyo nilāyata //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 1, 10, 32.1 etāvanto vai devalokāḥ //
TS, 5, 1, 10, 34.1 nirbādhair vai devā asurān nirbādhe 'kurvata //
TS, 5, 1, 10, 42.1 devā agniṃ dhārayan draviṇodā iti āha //
TS, 5, 1, 10, 43.1 prāṇā vai devā draviṇodāḥ //
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
TS, 5, 1, 11, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
TS, 5, 1, 11, 4.2 devebhir yuktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
TS, 5, 1, 11, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
TS, 5, 1, 11, 11.1 aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu /
TS, 5, 1, 11, 11.2 vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat //
TS, 5, 1, 11, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 1, 6.8 stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin /
TS, 5, 2, 2, 8.1 ud u tvā viśve devā ity āha //
TS, 5, 2, 2, 9.1 prāṇā vai viśve devāḥ //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 4.1 yamam eva devayajanam asyai niryācyātmane 'gniṃ cinute //
TS, 5, 2, 3, 6.1 te devā etad yajur apaśyan apeteti //
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 2, 8, 36.1 devalakṣmaṃ vai tryālikhitā //
TS, 5, 2, 8, 37.1 tām uttaralakṣmāṇaṃ devā upādadhatādharalakṣmāṇam asurāḥ //
TS, 5, 2, 11, 5.2 devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 3, 1, 5.1 aśvinau vai devānām bhiṣajau //
TS, 5, 3, 2, 6.1 indrāgnī vai devānām ojobhṛtau //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 2.1 te devā etā akṣṇayāstomīyā apaśyan //
TS, 5, 3, 3, 5.1 tato devā abhavan parāsurāḥ //
TS, 5, 3, 4, 48.1 devasya savitur bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 49.1 brahma vai devaḥ savitā //
TS, 5, 3, 4, 87.1 te devā etā vyuṣṭīr apaśyan //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 1.0 nākasadbhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 38.0 eṣā vai devānāṃ vikrāntir yad vikarṇī //
TS, 5, 3, 7, 39.0 yad vikarṇīm upadadhāti devānām eva vikrāntim anu vikramate //
TS, 5, 3, 8, 4.0 chandāṃsi vai devānāṃ vāmam paśavaḥ //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 13.0 ime khalu vai lokā devapurāḥ //
TS, 5, 3, 9, 14.0 devapurā eva praviśati //
TS, 5, 3, 10, 9.0 saṃyānībhir vai devā imāṃ lokānt samayuḥ //
TS, 5, 3, 10, 21.0 yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate //
TS, 5, 3, 11, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 3, 11, 2.0 kanīyāṃso devā āsan bhūyāṃso 'surāḥ //
TS, 5, 3, 11, 3.0 te devā etā iṣṭakā apaśyan //
TS, 5, 3, 11, 12.0 tato devā abhavan parāsurāḥ //
TS, 5, 3, 12, 5.0 tad devā aśvamedhenaiva pratyadadhuḥ //
TS, 5, 3, 12, 10.0 sarvaṃ vā etena pāpmānaṃ devā ataran //
TS, 5, 3, 12, 21.0 tad devāś catuṣṭomenaiva pratyadadhuḥ //
TS, 5, 4, 1, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 1, 6.0 tato devā abhavan parāsurāḥ //
TS, 5, 4, 1, 11.0 yajño devebhyo 'pākrāmat //
TS, 5, 4, 5, 10.0 hutādo vā anye devā ahutādo 'nye //
TS, 5, 4, 5, 12.0 ye devā devānām iti dadhnā madhumiśreṇāvokṣati //
TS, 5, 4, 5, 12.0 ye devā devānām iti dadhnā madhumiśreṇāvokṣati //
TS, 5, 4, 5, 13.0 hutādaś caiva devān ahutādaś ca yajamānaḥ prīṇāti //
TS, 5, 4, 6, 9.0 ud u tvā viśve devā ity āha //
TS, 5, 4, 6, 10.0 prāṇā vai viśve devāḥ //
TS, 5, 4, 6, 31.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 6, 32.0 te devā etad apratiratham apaśyan //
TS, 5, 4, 6, 61.0 sumnahūr yajño devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 6, 64.0 yakṣad agnir devo devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 6, 64.0 yakṣad agnir devo devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 7, 2.0 devalokam evaitayopāvartate //
TS, 5, 4, 7, 10.0 ubhayeṣv evaitayā devamanuṣyeṣu cakṣur dadhāti //
TS, 5, 4, 7, 33.0 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 5, 4, 7, 53.0 agnir devebhyo nilāyata //
TS, 5, 4, 7, 73.0 maruto vai devānāṃ viśaḥ //
TS, 5, 4, 8, 47.0 devacchandasaṃ vā ekā ca tisraś ca //
TS, 5, 4, 8, 49.0 devacchandasaṃ caiva manuṣyacchandasaṃ cāvarunddhe //
TS, 5, 4, 9, 1.0 agnir devebhyo 'pākrāmad bhāgadheyam icchamānaḥ //
TS, 5, 4, 9, 2.0 taṃ devā abruvan upa na āvartasva havyaṃ no vaheti //
TS, 5, 4, 9, 14.0 agnir vai devānām abhiṣiktaḥ //
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 2.0 eṣa khalu vai devaratho yad agniḥ //
TS, 5, 5, 1, 38.0 puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin //
TS, 5, 5, 2, 4.0 taṃ devāḥ samacinvan //
TS, 5, 5, 2, 12.0 devā mā vedann iti vā agniś cīyate //
TS, 5, 5, 2, 13.0 vidur enaṃ devāḥ //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 25.0 devāsurāḥ saṃyattā āsan //
TS, 5, 5, 3, 27.0 tad devā vāmabhṛtāvṛñjata //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 4, 32.0 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti //
TS, 5, 5, 5, 31.0 agninā vai devāḥ suvargaṃ lokam ajigāṃsan //
TS, 5, 5, 6, 17.0 indrāgnī ca hi devānām bṛhaspatiś cāyātayāmānaḥ //
TS, 5, 5, 6, 31.0 janman devānāṃ viśas triṣv ā rocane diva ity āha //
TS, 5, 7, 3, 1.3 devāsurāḥ saṃyattā āsan /
TS, 5, 7, 3, 1.5 tān devā iṣvā ca vajreṇa cāpānudanta /
TS, 5, 7, 3, 2.2 devapurā evaitās tanūpānīḥ paryūhate /
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 1, 3.0 yat prācīnavaṃśaṃ karoti devalokam eva tad yajamāna upāvartate //
TS, 6, 1, 1, 5.0 antarhito hi devaloko manuṣyalokāt //
TS, 6, 1, 1, 32.0 viśveṣāṃ devānām otuḥ //
TS, 6, 1, 1, 42.0 ghṛtaṃ devānām //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 1, 71.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad apodakrāmat //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 102.0 devas tvā savitā punātv ity āha //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 2, 29.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 1, 2, 47.0 viśve devasya netur ity āha //
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 2.3 imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat /
TS, 6, 1, 4, 1.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 1, 4, 26.0 devebhya evainam prāha //
TS, 6, 1, 4, 28.0 ubhayebhya evainaṃ devamanuṣyebhyaḥ prāha //
TS, 6, 1, 4, 45.0 ye devā manojātā manoyuja ity āha //
TS, 6, 1, 4, 46.0 prāṇā vai devāḥ //
TS, 6, 1, 4, 56.0 agnir vai devānāṃ vratapatiḥ //
TS, 6, 1, 4, 58.0 deva ā martyeṣv ety āha //
TS, 6, 1, 4, 59.0 devo hy eṣa san martyeṣu //
TS, 6, 1, 4, 63.0 viśve devā abhi mām āvavṛtrann ity āha //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 5, 1.0 devā vai devayajanam adhyavasāya diśo na prājānan //
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 1, 6, 48.0 te devā abruvan //
TS, 6, 1, 6, 52.0 brahma gandharvā avadann agāyan devāḥ //
TS, 6, 1, 6, 53.0 sā devān gāyata upāvartata //
TS, 6, 1, 7, 51.0 mitro vai śivo devānām //
TS, 6, 1, 7, 60.0 sā devi devam acchehīty āha //
TS, 6, 1, 7, 61.0 devī hy eṣā devaḥ somaḥ //
TS, 6, 1, 7, 66.0 rudro vai krūro devānām //
TS, 6, 1, 8, 2.3 brahma vai devānām bṛhaspatiḥ /
TS, 6, 1, 9, 31.0 abhi tyaṃ devaṃ savitāram ity aticchandasarcā mimīte //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 2, 1, 47.0 devā vai yā āhutīr ajuhavus tā asurā niṣkāvam ādan //
TS, 6, 2, 1, 48.0 te devāḥ kārṣmaryam apaśyan //
TS, 6, 2, 2, 1.0 devāsurāḥ saṃyattā āsan //
TS, 6, 2, 2, 2.0 te devā mitho vipriyā āsan //
TS, 6, 2, 2, 8.0 bṛhaspatir viśvair devaiḥ //
TS, 6, 2, 2, 36.0 devānām oja ity āha //
TS, 6, 2, 2, 37.0 devānāṃ hy etad ojaḥ //
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 2, 44.0 aṃśuraṃśus te deva somāpyāyatām ity āha //
TS, 6, 2, 2, 51.0 svasti te deva soma sutyām aśīyety āha //
TS, 6, 2, 2, 57.0 devāsurāḥ saṃyattā āsan //
TS, 6, 2, 2, 58.0 te devā bibhyato 'gnim prāviśan //
TS, 6, 2, 3, 2.0 tā devā jetuṃ nāśaknuvan //
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 4, 10.0 yajño devebhyo nilāyata viṣṇū rūpaṃ kṛtvā //
TS, 6, 2, 4, 12.0 taṃ devā hastānt saṃrabhyaicchan //
TS, 6, 2, 4, 25.0 yāvad āsīnaḥ parāpaśyati tāvad devānām //
TS, 6, 2, 4, 26.0 te devā abruvann astv eva no 'syām apīti //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 32.0 madhyaṃdine madhyarātre devānām //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 7, 31.0 devebhyaḥ śundhasva //
TS, 6, 2, 7, 32.0 devebhyaḥ śumbhasveti //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 2, 8, 2.0 te devā akāmayantāsurān bhrātṛvyān abhibhavemeti //
TS, 6, 2, 8, 20.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti //
TS, 6, 2, 8, 29.0 ya eva devā bhūtās teṣāṃ tad bhāgadheyam //
TS, 6, 2, 8, 33.0 te devebhyo havyaṃ vahantaḥ prāmīyanta //
TS, 6, 2, 9, 9.0 suvāg deva duryāṁ āvadety āha //
TS, 6, 2, 10, 1.0 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai //
TS, 6, 2, 10, 3.0 aśvinau hi devānām adhvaryū āstām //
TS, 6, 2, 10, 32.0 dyutāno ha sma vai māruto devānām audumbarīm minoti //
TS, 6, 2, 11, 8.0 asurā vai niryanto devānām prāṇeṣu valagān nyakhanan //
TS, 6, 3, 1, 1.3 devā vai yajñam parājayanta /
TS, 6, 3, 1, 3.3 te deveṣu somapītham aicchanta /
TS, 6, 3, 1, 3.4 tān devā abruvan /
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 1.9 devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan /
TS, 6, 3, 2, 4.5 eṣa vo deva savitaḥ soma ity āha /
TS, 6, 3, 2, 4.7 etat tvaṃ soma devo devān upāgā ity āha /
TS, 6, 3, 2, 4.7 etat tvaṃ soma devo devān upāgā ity āha /
TS, 6, 3, 2, 4.8 devo hy eṣa san //
TS, 6, 3, 2, 5.1 devān upaiti /
TS, 6, 3, 2, 5.7 namo devebhya ity āha /
TS, 6, 3, 2, 5.8 namaskāro hi devānām /
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 3, 6, 2.1 āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 6, 2.5 devasya tvā savituḥ prasava iti //
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 2.2 upapreṣya hotar havyā devebhya ity āheṣitaṃ hi karma kriyate /
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 10, 1.4 śṛtaṃ havī3ḥ śamitar iti triṣatyā hi devā yo 'śṛtaṃ śṛtam āha sa enasā /
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
TS, 6, 4, 1, 16.0 devaṃ savitāraṃ gaccha svāhety āha //
TS, 6, 4, 2, 1.0 devā vai yajñam āgnīdhre vyabhajanta //
TS, 6, 4, 2, 23.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad atyamucyata //
TS, 6, 4, 2, 26.0 yā eva medhyā yajñiyāḥ sadevā āpas tāsām eva gṛhṇāti //
TS, 6, 4, 3, 7.0 devebhya evaitena karoti //
TS, 6, 4, 4, 1.0 devasya tvā savituḥ prasava iti grāvāṇam ādatte prasūtyai //
TS, 6, 4, 4, 3.0 aśvinau hi devānām adhvaryū āstām //
TS, 6, 4, 5, 33.0 devo devānām pavitram asīty āha //
TS, 6, 4, 5, 33.0 devo devānām pavitram asīty āha //
TS, 6, 4, 5, 34.0 devo hy eṣo devānām pavitram //
TS, 6, 4, 5, 34.0 devo hy eṣo devānām pavitram //
TS, 6, 4, 5, 42.0 ubhayeṣv eva devamanuṣyeṣu prāṇān dadhāti //
TS, 6, 4, 5, 48.0 prāṇā vai svabhavaso devāḥ //
TS, 6, 4, 5, 50.0 devebhyas tvā marīcipebhya ity āha //
TS, 6, 4, 5, 51.0 ādityasya vai raśmayo devā marīcipāḥ //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 2.0 te devā upāṃśau yajñaṃ saṃsthāpyam apaśyan //
TS, 6, 4, 6, 4.0 te 'surā vajram udyatya devān abhyāyanta //
TS, 6, 4, 6, 5.0 te devā bibhyata indram upādhāvan //
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 6, 13.0 sajoṣā devair avaraiḥ paraiś cety abravīt //
TS, 6, 4, 6, 14.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajat //
TS, 6, 4, 6, 15.0 sajoṣā devair avaraiḥ paraiś cety āha //
TS, 6, 4, 6, 16.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajati //
TS, 6, 4, 7, 3.0 vāyuṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 7, 10.0 taṃ devā nopādhṛṣṇuvan //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 23.0 te devā mitrāvaruṇāv abruvann idaṃ no vivāsayatam iti //
TS, 6, 4, 9, 2.0 te devā aśvināv abruvan //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 10, 1.0 bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām //
TS, 6, 4, 10, 2.0 brahmaṇvanto devā āsan brahmaṇvanto 'surāḥ //
TS, 6, 4, 10, 4.0 te devāḥ śaṇḍāmarkāv upāmantrayanta //
TS, 6, 4, 10, 9.0 tato devā abhavan parāsurāḥ //
TS, 6, 4, 10, 11.0 tau devā apanudyātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 2.0 te devā āgrayaṇāgrān grahān apaśyan //
TS, 6, 4, 11, 8.0 ye devā divy ekādaśa sthety āha //
TS, 6, 4, 11, 12.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 4, 11, 14.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 4, 11, 15.0 te devā vācy apakrāntāyāṃ tūṣṇīṃ grahān agṛhṇata //
TS, 6, 5, 2, 15.0 tāṃ devā dhruveṇādṛṃhan //
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 4, 4.0 ojobhṛtau vā etau devānāṃ yad indrāgnī //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 6, 1.0 aditiḥ putrakāmā sādhyebhyo devebhyo brahmaudanam apacat //
TS, 6, 5, 6, 20.0 sa devānām bhogāya bhavati //
TS, 6, 5, 6, 21.0 devā vai yajñād rudram antarāyan //
TS, 6, 5, 7, 7.0 eṣa vai gāyatro devānāṃ yat savitā //
TS, 6, 5, 7, 10.0 viśve devās tṛtīyaṃ savanaṃ nodayacchan //
TS, 6, 5, 7, 23.0 etasmin vā api grahe manuṣyebhyo devebhyaḥ pitṛbhyaḥ kriyate //
TS, 6, 5, 7, 27.0 devebhya evaitena karoti //
TS, 6, 5, 7, 33.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 5, 8, 8.0 devā vā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan //
TS, 6, 5, 8, 23.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 5, 8, 34.0 sajūr devena tvaṣṭrā somam pibety āha //
TS, 6, 5, 8, 37.0 devā vai tvaṣṭāram ajighāṃsan //
TS, 6, 6, 1, 18.0 tutho ha sma vai viśvavedā devānāṃ dakṣiṇā vibhajati //
TS, 6, 6, 2, 20.0 vāsiṣṭho ha sātyahavyo devabhāgam papraccha //
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
TS, 6, 6, 4, 24.0 asurā vai devān dakṣiṇata upānayan //
TS, 6, 6, 4, 25.0 tān devā upaśayenaivāpānudanta //
TS, 6, 6, 5, 13.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 6, 8, 1.0 devā vā indriyaṃ vīryaṃ vyabhajanta //
TS, 6, 6, 8, 12.0 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 8, 19.0 te devā eta etān grahān apaśyan //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 2.0 te devā adābhye chandāṃsi savanāni samasthāpayan //
TS, 6, 6, 9, 3.0 tato devā abhavan parāsurāḥ //
TS, 6, 6, 9, 5.0 yad vai devā asurān adābhyenādabhnuvan tad adābhyasyādābhyatvam //
TS, 6, 6, 10, 1.0 devā vai prabāhug grahān agṛhṇata //
TS, 6, 6, 11, 1.0 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 11, 9.0 devebhyo vai suvargo loko na prābhavat //
TS, 6, 6, 11, 14.0 indro vai devānām ānujāvara āsīt //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 6, 6, 11, 44.0 te devāḥ kanīyasā chandasā jyāyaś chando 'bhivyaśaṃsan //
TS, 7, 1, 6, 9.6 sukṛtam mā deveṣu brūtād iti /
TS, 7, 1, 6, 9.7 devebhya evainam āvedayati /
TS, 7, 1, 6, 9.8 anv enaṃ devā budhyante //
Taittirīyopaniṣad
TU, 1, 4, 1.4 amṛtasya deva dhāraṇo bhūyāsam /
TU, 1, 5, 3.12 sarve 'smai devā balimāvahanti //
TU, 1, 11, 2.1 devapitṛkāryābhyāṃ na pramaditavyam /
TU, 1, 11, 2.2 mātṛdevo bhava /
TU, 1, 11, 2.3 pitṛdevo bhava /
TU, 1, 11, 2.4 ācāryadevo bhava /
TU, 1, 11, 2.5 atithidevo bhava /
TU, 2, 3, 1.1 prāṇaṃ devā anu prāṇanti manuṣyāḥ paśavaśca ye /
TU, 2, 5, 1.2 vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 3, 10, 6.5 pūrvaṃ devebhyo 'mṛtasya nā3bhāyi /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 3, 1.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
TĀ, 2, 3, 1.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
TĀ, 2, 3, 1.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
TĀ, 2, 3, 2.1 devā jīvanakāmyā yad vācānṛtam ūdima /
TĀ, 2, 3, 2.2 tasmān na iha muñcata viśve devāḥ sajoṣasaḥ //
TĀ, 2, 3, 5.2 anādhṛṣṭaṃ devakṛtaṃ yad enas tasmāt tvam asmāñ jātavedo mumugdhi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
TĀ, 2, 15, 4.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyemeti //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 18, 6.1 trir abhimantrayeta triṣatyā hi devāḥ //
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 5, 1, 1.1 devā vai satram āsata /
TĀ, 5, 1, 2.4 taṃ devā anvāyan /
TĀ, 5, 1, 3.6 tad devā oṣadhīṣu nyamṛjuḥ /
TĀ, 5, 1, 6.6 viśve devās tṛtīyasavanam /
TĀ, 5, 1, 6.10 te devā aśvināv abruvan //
TĀ, 5, 2, 1.7 chandāṃsi devebhyo 'pākrāman /
TĀ, 5, 2, 2.4 tāny asya prītāni devebhyo havyaṃ vahanti /
TĀ, 5, 2, 5.4 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai /
TĀ, 5, 2, 5.6 aśvinau hi devānām adhvaryū āstām /
TĀ, 5, 2, 6.1 adhvarakṛd devebhya ity āha /
TĀ, 5, 2, 6.3 yajñakṛd devebhya iti vāvaitad āha /
TĀ, 5, 2, 7.2 devā yajñaṃ nayantu na ity āha /
TĀ, 5, 2, 7.3 devān eva yajñaniyaḥ kurute /
TĀ, 5, 3, 6.8 devas tvā savitodvapatv ity āha /
TĀ, 5, 3, 9.17 deva puraścara saghyāsaṃ tvety āha /
TĀ, 5, 4, 4.10 devas tvā savitā madhvānaktv ity āha //
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 5, 2.8 bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā /
TĀ, 5, 5, 3.1 rocitas tvaṃ deva gharma deveṣv asīty āha /
TĀ, 5, 5, 3.1 rocitas tvaṃ deva gharma deveṣv asīty āha /
TĀ, 5, 5, 3.2 rocito hy eṣa deveṣu /
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 5, 3.6 rucito hy eṣa deveṣv āyuṣmāṃs tejasvī brahmavarcasī /
TĀ, 5, 6, 7.1 divi deveṣu hotrā yacchety āha /
TĀ, 5, 6, 8.1 garbho devānām ity āha /
TĀ, 5, 6, 8.2 garbho hy eṣa devānām /
TĀ, 5, 6, 9.2 saṃ devo devena savitrāyatiṣṭa saṃ sūryeṇāruktety āha /
TĀ, 5, 6, 9.2 saṃ devo devena savitrāyatiṣṭa saṃ sūryeṇāruktety āha /
TĀ, 5, 6, 10.7 tad devā hotrābhiḥ pratyadadhuḥ /
TĀ, 5, 7, 1.1 devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai /
TĀ, 5, 7, 1.3 aśvinau hi devānām adhvaryū āstām /
TĀ, 5, 7, 3.3 aśvinau vai devānāṃ bhiṣajau /
TĀ, 5, 7, 4.1 brahma vai devānāṃ bṛhaspatiḥ /
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
TĀ, 5, 7, 8.5 devair evainaṃ pitṛbhir anumata ādatte /
TĀ, 5, 7, 11.4 brahma vai devānāṃ bṛhaspatiḥ /
TĀ, 5, 7, 12.7 rauhiṇābhyāṃ vai devāḥ suvargam āyan /
TĀ, 5, 8, 1.2 viśvān eva devān prīṇāti /
TĀ, 5, 8, 1.4 viśvān devān ayāḍ ihety āha /
TĀ, 5, 8, 1.5 viśvān eva devān bhāgadheyena samardhayati /
TĀ, 5, 8, 4.2 devān gharmapān gaccha pitṝn gharmapān gacchety āha /
TĀ, 5, 8, 4.8 tad devānām /
TĀ, 5, 8, 8.3 prāṇā vai devāḥ pratirāḥ /
TĀ, 5, 8, 13.6 devāsurāḥ saṃyattā āsan /
TĀ, 5, 8, 13.7 te devā vijayam upayantaḥ /
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
TĀ, 5, 9, 10.9 devo hy eṣa san devān upaiti /
TĀ, 5, 9, 10.9 devo hy eṣa san devān upaiti /
TĀ, 5, 10, 1.1 prajāpatiṃ vai devāḥ śukraṃ payo 'duhran /
TĀ, 5, 10, 1.9 devānām anyat payaḥ /
TĀ, 5, 10, 2.3 tad devānāṃ payaḥ /
TĀ, 5, 10, 2.6 prajāpatim eva tad devān payasānnādyena samardhayanti /
TĀ, 5, 11, 3.3 gāyatrī devebhyo 'pākrāmat /
TĀ, 5, 11, 3.4 tāṃ devāḥ pravargyeṇaivānuvyabhavan /
TĀ, 5, 11, 6.6 avakāśair devāsurān asṛjata /
TĀ, 5, 12, 1.4 agnir bhūtvā devān eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 21, 1.0 punardevebhyo havyaṃ vahety agner darśanena sruvaṃ visṛjya //
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
VaikhGS, 2, 1, 3.0 tasyā mukhaṃ sarvadevapitṛdaivatyaṃ nāndīmukhamabhyudayaśrāddhaṃ daivikavatkaroti //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 16, 5.0 devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
VaikhGS, 3, 17, 2.0 viśve devasya viśve adyeti dvau vaiśvadevau //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 7.0 yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha //
VaikhŚS, 2, 3, 12.0 sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VaikhŚS, 2, 3, 12.0 sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 3.0 adhvaryur mama devā iti gārhapatyam anvādadhāti //
VaikhŚS, 3, 2, 5.0 adhvaryur mayi devā ity anvāhāryapacanam anvādadhāti //
VaikhŚS, 3, 2, 16.0 devā deveṣu parākramadhvam iti devatā upatiṣṭhate //
VaikhŚS, 3, 2, 16.0 devā deveṣu parākramadhvam iti devatā upatiṣṭhate //
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 6.0 devabarhir ity āvraścanāny abhimṛśati //
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 7, 15.0 devas tvā saviteti payaḥ kumbhyām ānayati //
VaikhŚS, 3, 7, 18.0 evaṃ tisro dohayitvā bahu dogdhīndrāya devebhya iti triḥ saṃpreṣyati //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 12, 6.0 pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
Vaitānasūtra
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 2, 15.1 pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
VaitS, 1, 3, 5.1 ā devānām iti sauviṣṭakṛtam //
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 1, 4, 4.1 ye devā divi ṣṭha ity anuvaṣaṭkāram //
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 1, 4, 16.1 yad annam iti bhāgaṃ prāśya deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 2, 3, 11.1 pradīptām abhijuhoti sajūr devena savitrā sajū rātryendravatyā /
VaitS, 2, 3, 22.3 viśvān devān ity antataḥ sarvam /
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 2, 6, 12.1 nārāśaṃsināṃ devo deveṣu iti dvitīyam //
VaitS, 2, 6, 12.1 nārāśaṃsināṃ devo deveṣu iti dvitīyam //
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
VaitS, 3, 3, 18.1 anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 3, 24.1 svasti te deva soma sutyām udṛcam aśīyeti //
VaitS, 3, 4, 1.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paridāṃ savitre /
VaitS, 3, 4, 1.2 śukraṃ devāḥ śṛtam adantu havyam āsañ juhvānam amṛtasya yonau /
VaitS, 3, 4, 1.3 devānām adhipā eti gharma ṛtena bhrājann amṛtaṃ vicaṣṭe /
VaitS, 3, 4, 1.4 hiraṇyavarṇo nabhaso deva sūryo gharmo bhrājan divo antān paryeṣi vidyutā /
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 3, 6, 14.2 abhūd devaḥ savitā vandyo nū na idānīm ahna upavācyo nṛbhiḥ /
VaitS, 3, 6, 16.5 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase /
VaitS, 3, 6, 16.7 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu varcase /
VaitS, 3, 7, 4.3 deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 3, 7, 7.1 viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari stuteṣe stutorje stuta devasya savituḥ save /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 8.4 sā me satyāśīr deveṣv astu /
VaitS, 3, 9, 12.1 anuvaṣaṭkārāṇām ā devānām iti /
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
VaitS, 3, 11, 5.3 ukthaṃ vācīndrāya devebhya iti tṛtīyasavane //
VaitS, 3, 11, 23.1 gārhapatye dākṣiṇahomāv ud u tyaṃ citraṃ devānām iti //
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
VaitS, 3, 13, 12.2 devakṛtasyainaso 'vayajanam asi svāhā /
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
VaitS, 3, 13, 12.9 devaheḍanasya sūktābhyāṃ ca //
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 4, 1, 13.2 indra ṣoḍaśinn ojasvāṃs tvaṃ deveṣv asi /
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
VaitS, 4, 3, 8.2 devasya savituḥ save svargam arvanto jayemeti //
VaitS, 5, 2, 10.1 mā no devā bhavāśarvau mṛḍatam yas te sarpa iti raudrān //
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
VaitS, 5, 3, 22.1 yad devā iti māsarakumbhaṃ plāvyamānam //
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 6, 2, 17.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
VaitS, 6, 2, 26.1 vīme devā akraṃsatety ativādam //
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
VaitS, 7, 2, 1.1 pṛcchāmi tvā citaye devasakha yadi tvaṃ tatra manasā jagantha /
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 8, 1, 16.1 sūryastuty ud u tyaṃ jātavedasaṃ citraṃ devānāṃ ketur anīkam iti //
Vasiṣṭhadharmasūtra
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 11, 41.2 devabrāhmaṇasampannam abhinandanti pūrvajāḥ //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 13, 3.1 devebhya ṛṣibhyaś chandobhyaś ceti //
VasDhS, 14, 11.2 nāśnanti śvavato devā nāśnanti vṛṣalīpateḥ /
VasDhS, 14, 24.2 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 1, 8.2 devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam //
VSM, 1, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 13.5 daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi //
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 1, 15.3 sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣva /
VSM, 1, 16.7 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā //
VSM, 1, 17.3 ā devayajaṃ vaha /
VSM, 1, 20.1 dhānyam asi dhinuhi devān /
VSM, 1, 20.5 dīrghām anu prasitim āyuṣe dhāṃ devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā /
VSM, 1, 21.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 22.8 devas tvā savitā śrapayatu varṣiṣṭhe 'dhi nāke //
VSM, 1, 24.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 24.2 ādade 'dhvarakṛtaṃ devebhyaḥ /
VSM, 1, 25.1 pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam /
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 31.5 agner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣe //
VSM, 1, 32.4 dhāma nāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam asi //
VSM, 2, 2.3 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhyaḥ /
VSM, 2, 5.4 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ /
VSM, 2, 7.2 namo devebhyaḥ /
VSM, 2, 8.1 askannam adya devebhya ājyaṃ saṃbhriyāsam /
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 11.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 2, 12.1 etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
VSM, 2, 17.1 yaṃ paridhiṃ paryadhatthā agne deva paṇibhir guhyamānaḥ /
VSM, 2, 18.1 saṃsravabhāgā stheṣā bṛhantaḥ prastareṣṭhāḥ paridheyāś ca devāḥ /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 21.2 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 2, 21.3 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 3, 10.1 sajūr devena savitrā sajū rātryendravatyā /
VSM, 3, 10.3 sajūr devena savitrā sajūr uṣasendravatyā /
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 3, 35.1 tat savitur vareṇyaṃ bhargo devasya dhīmahi /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 47.2 devebhyaḥ karma kṛtvāstaṃ preta sacābhuvaḥ //
VSM, 3, 48.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtam /
VSM, 3, 48.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtam /
VSM, 3, 48.3 pururāvṇo deva riṣas pāhi //
VSM, 3, 58.1 ava rudram adīmahy ava devaṃ tryambakam /
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 4, 4.3 devo mā savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 4, 5.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
VSM, 4, 5.2 ā vo devāsa āśiṣo yajñiyāso havāmahe //
VSM, 4, 8.1 viśvo devasya netur marto vurīta sakhyam /
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
VSM, 4, 35.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
VSM, 5, 4.2 sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā //
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 5, 7.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VSM, 5, 7.3 ā pyāyayāsmānt sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya /
VSM, 5, 9.14 anu tvā devavītaye //
VSM, 5, 10.1 siṃhy asi sapatnasāhī devebhyaḥ kalpasva /
VSM, 5, 10.2 siṃhy asi sapatnasāhī devebhyaḥ śundhasva /
VSM, 5, 10.3 siṃhy asi sapatnasāhī devebhyaḥ śumbhasva //
VSM, 5, 12.5 siṃhy asy āvaha devān yajamānāya svāhā /
VSM, 5, 14.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ svāhā //
VSM, 5, 17.1 devaśrutau deveṣv āghoṣatam /
VSM, 5, 17.1 devaśrutau deveṣv āghoṣatam /
VSM, 5, 22.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 26.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 5, 35.1 jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samit /
VSM, 5, 36.1 agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān /
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan /
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
VSM, 6, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 2.2 devas tvā savitā madhvānaktu /
VSM, 6, 7.2 upa devān daivīr viśaḥ prāgur uśijo vahnitamān /
VSM, 6, 7.3 deva tvaṣṭar vasu rama havyā te svadantām //
VSM, 6, 8.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ //
VSM, 6, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 10.2 āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 11.5 svāhā devebhyaḥ /
VSM, 6, 11.6 devebhyaḥ svāhā //
VSM, 6, 13.1 devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu /
VSM, 6, 20.2 deva tvaṣṭar bhūri te saṃ sametu salakṣmā yad viṣurūpaṃ bhavāti /
VSM, 6, 21.3 devaṃ savitāraṃ gaccha svāhā /
VSM, 6, 23.2 haviṣmān devo adhvaro haviṣmāṁ astu sūryaḥ //
VSM, 6, 24.4 viśveṣāṃ devānāṃ bhāgadheyī stha /
VSM, 6, 25.2 ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha //
VSM, 6, 26.4 śrotā grāvāṇo viduṣo na yajñaṃ śṛṇotu devaḥ savitā havaṃ me svāhā //
VSM, 6, 27.2 taṃ devebhyo devatrā datta śukrapebhyo yeṣāṃ bhāga stha svāhā //
VSM, 6, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 30.4 nigrābhyā stha devaśrutas tarpayata mā //
VSM, 6, 37.1 tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyam /
VSM, 7, 1.2 devo devebhyaḥ pavasva yeṣāṃ bhāgo 'si //
VSM, 7, 1.2 devo devebhyaḥ pavasva yeṣāṃ bhāgo 'si //
VSM, 7, 3.2 devebhyas tvā marīcipebhyaḥ /
VSM, 7, 3.3 devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ /
VSM, 7, 5.2 sajūr devebhir avaraiḥ paraiś cāntaryāme maghavan mādayasva //
VSM, 7, 6.2 devebhyas tvā marīcipebhyaḥ /
VSM, 7, 7.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam /
VSM, 7, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
VSM, 7, 12.6 devās tvā śukrapāḥ praṇayantu /
VSM, 7, 14.1 acchinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma /
VSM, 7, 17.5 devās tvā manthipāḥ praṇayantu /
VSM, 7, 19.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
VSM, 7, 19.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.2 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 22.4 devebhyas tvā devāvyaṃ gṛhṇāmi yajñasyāyuṣe gṛhṇāmi //
VSM, 7, 24.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
VSM, 7, 26.3 devānām utkramaṇam asi //
VSM, 7, 33.1 omāsaś carṣaṇīdhṛto viśve devāsa āgata /
VSM, 7, 33.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 33.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 34.1 viśve devāsa āgata śṛṇutā ma imaṃ havam /
VSM, 7, 34.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 34.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 7, 42.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 7, 43.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 8, 7.2 jinva yajñaṃ jinva yajñapatiṃ bhagāya devāya tvā savitre //
VSM, 8, 8.2 viśvebhyas tvā devebhyaḥ /
VSM, 8, 8.3 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 8, 9.1 upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta indor indriyāvataḥ patnīvato grahāṁ ṛdhyāsam /
VSM, 8, 9.3 ahaṃ sūryam ubhayato dadarśāhaṃ devānāṃ paramaṃ guhā yat //
VSM, 8, 10.1 agnā3i patnīvant sajūr devena tvaṣṭrā somaṃ piba svāhā /
VSM, 8, 13.1 devakṛtasyainaso 'vayajanam asi /
VSM, 8, 15.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānāṃ svāhā //
VSM, 8, 15.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānāṃ svāhā //
VSM, 8, 17.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipā devo agniḥ /
VSM, 8, 18.1 sugā vo devāḥ sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇāḥ /
VSM, 8, 19.1 yāṃ āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
VSM, 8, 19.1 yāṃ āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
VSM, 8, 21.1 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 8, 21.2 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 8, 26.2 deva somaiṣa te lokas tasmiñ chaṃ ca vakṣva pari ca vakṣva //
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
VSM, 8, 27.3 devānāṃ samid asi //
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 8, 39.5 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 40.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 8, 41.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 43.2 etā te aghnye nāmāni devebhyo mā sukṛtaṃ brūtāt //
VSM, 8, 47.3 viśvebhyas tvā devebhyo jagacchandasaṃ gṛhṇāmi /
VSM, 8, 50.1 uśik tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi /
VSM, 8, 50.2 vaśī tvaṃ deva somendrasya priyaṃ pātho 'pīhi /
VSM, 8, 50.3 asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi //
VSM, 8, 50.3 asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi //
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 8, 57.1 viśve devā aṃśuṣu nyuptaḥ /
VSM, 8, 58.1 viśve devāś camaseṣūnnītaḥ /
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 61.2 teṣāṃ chinnaṃ sam v etad dadhāmi svāhā gharmo apyetu devān //
VSM, 9, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 9, 2.7 pṛthivīsadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadam /
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
VSM, 9, 10.1 devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyam /
VSM, 9, 10.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyam /
VSM, 9, 10.3 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruham /
VSM, 9, 10.4 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākam aruham //
VSM, 9, 13.1 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣam /
VSM, 9, 18.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
VSM, 9, 21.8 svardevā aganma /
VSM, 9, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 33.4 viśve devā dvādaśākṣareṇa jagatīm udajayaṃs tām ujjeṣam //
VSM, 9, 35.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhā /
VSM, 9, 35.3 yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhā /
VSM, 9, 35.4 viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhā /
VSM, 9, 35.5 mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā /
VSM, 9, 35.6 somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāhā //
VSM, 9, 36.1 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā /
VSM, 9, 36.2 ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā /
VSM, 9, 36.3 ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 9, 36.5 ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāhā //
VSM, 9, 38.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 40.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 1.1 apo devā madhumatīr agṛbhṇann ūrjasvatī rājasvaś citānāḥ /
VSM, 10, 18.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 22.2 tiṣṭhā ratham adhi yaṃ vajrahastā raśmīn deva yuvase svaśvān //
VSM, 11, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
VSM, 11, 3.1 yuktvāya savitā devānt svaryato dhiyā divam /
VSM, 11, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
VSM, 11, 6.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
VSM, 11, 6.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
VSM, 11, 6.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
VSM, 11, 7.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 11, 8.1 imaṃ no deva savitar yajñaṃ praṇaya devāvyaṃ sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam /
VSM, 11, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 28.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 35.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
VSM, 11, 37.1 saṃsīdasva mahāṁ asi śocasva devavītamaḥ /
VSM, 11, 39.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
VSM, 11, 39.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
VSM, 11, 42.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
VSM, 11, 54.2 teṣāṃ bhānur ajasra icchukro deveṣu rocate //
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 60.4 viśve tvā devā vaiśvānarā dhūpayantv ānuṣṭubhena chandasāṅgirasvat /
VSM, 11, 61.2 devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe /
VSM, 11, 62.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 65.4 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvat //
VSM, 11, 67.1 viśvo devasya netur marto vurīta sakhyam /
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
VSM, 12, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
VSM, 12, 26.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
VSM, 12, 29.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 12, 49.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
VSM, 12, 55.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
VSM, 12, 61.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
VSM, 12, 66.2 deva iva savitā satyadharmendro na tasthau samare pathīnām //
VSM, 12, 67.2 dhīrā deveṣu sumnayā //
VSM, 12, 70.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
VSM, 12, 75.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugaṃ purā /
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 12, 104.2 tad devebhyo bharāmasi //
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
VSM, 13, 23.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 34.2 sa gāyatryā triṣṭubhānuṣṭubhā ca devebhyo havyaṃ vahatu prajānan //
VSM, 13, 36.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
VSM, 13, 37.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
VSM, 13, 46.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
VSM, 13, 58.14 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 10.11 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 20.9 viśve devā devatā /
VSM, 14, 22.6 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 25.4 devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ //
VSM, 14, 26.2 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ spṛtaṃ trayastriṃśa stomaḥ //
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 31.7 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 15.0 devas tvā savitotpunātv ityājyaṃ śrapayati //
VārGS, 2, 6.2 vedāmṛtasya devā māhaṃ putryam aghaṃ rudam /
VārGS, 3, 12.2 āyurdā deveti ca //
VārGS, 4, 5.1 āyurdā deveti ca /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 26.2 ā devo yātu savitā suratna iti triṣṭubhaṃ kṣatriyāya /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 9, 11.2 tāṃ viśvair devair anumatāṃ mālāmāropayāmi /
VārGS, 10, 7.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamamastu devāḥ /
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.3 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
VārGS, 14, 13.4 ūrdhvā vāk samabhavat purā devāsurebhyaḥ /
VārGS, 14, 15.3 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam /
VārGS, 14, 18.5 aryamaṇaṃ nu devaṃ kanyāgnim ayakṣata /
VārGS, 14, 18.6 so 'smāndevo 'ryamā preto muñcātu māmuta /
VārGS, 14, 21.3 pūṣaṇaṃ nu devam /
VārGS, 14, 21.4 varuṇaṃ nu devamiti homau /
VārGS, 16, 1.7 indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva /
VārGS, 16, 6.2 pumān agniḥ pumānindraḥ pumāndevo bṛhaspatiḥ /
VārGS, 16, 7.3 tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi /
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 31.1 devāḥ pitara iti pravare pravaryamāṇe //
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.4 grīṣmasyāhaṃ devayajyayendriyavān vīryavān bhūyāsam /
VārŚS, 1, 1, 3, 1.6 varṣāṇām ahaṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 3, 1.8 śarado 'haṃ devayajyayānnavān varcasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.10 hemantaśiśirayor ahaṃ devayajyayā sahasvāṃs tapasvān bhūyāsam /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 4.1 agnirannādo 'gner ahaṃ devayajyayānnādo bhūyāsam /
VārŚS, 1, 1, 3, 5.1 agnīṣomau vṛtrahaṇā agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam /
VārŚS, 1, 1, 3, 5.2 indrāgnyor ahaṃ devayajyayendriyavān annādo bhūyāsam /
VārŚS, 1, 1, 3, 5.3 indrasyāhaṃ devayajyayendriyavān bhūyāsam /
VārŚS, 1, 1, 3, 5.4 mahendrasyāhaṃ devayajyayā jemānaṃ mahimānaṃ gameyam /
VārŚS, 1, 1, 3, 6.1 indrasya vaimṛdhasyāhaṃ devayajyayāsapatno bhūyāsam /
VārŚS, 1, 1, 3, 6.2 indrasya trātur ahaṃ devayajyayā trātā bhūyāsam /
VārŚS, 1, 1, 3, 6.3 pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 3, 6.4 sarasvatyā ahaṃ devayajyayā vācam annādyaṃ gameyam /
VārŚS, 1, 1, 3, 6.5 aditer ahaṃ devayajyayā pra prajayā paśubhir janiṣīya /
VārŚS, 1, 1, 3, 6.6 viśveṣāṃ devānām ahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyam /
VārŚS, 1, 1, 3, 6.6 viśveṣāṃ devānām ahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyam /
VārŚS, 1, 1, 3, 6.7 dyāvāpṛthivyor ahaṃ devayajyayā pra janiṣīya prajayā paśubhiḥ /
VārŚS, 1, 1, 3, 6.8 amuṣyāhaṃ devayajyayety anāmnāte 'bhyūhet //
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam /
VārŚS, 1, 1, 4, 1.2 narāśaṃsasyāhaṃ devayajyayā vīryavān bhūyāsam /
VārŚS, 1, 1, 4, 1.3 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.2 somasyāhaṃ devayajyayā viśvaṃ reto dheṣīya /
VārŚS, 1, 1, 4, 9.3 tvaṣṭur ahaṃ devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam /
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 1, 4, 9.5 rākāyā ahaṃ devayajyayā vīrān videyam /
VārŚS, 1, 1, 4, 9.6 sinīvālyā ahaṃ devayajyayā paśūn videyam /
VārŚS, 1, 1, 4, 9.7 kuhvā ahaṃ devayajyayā pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.8 agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 1, 5, 10.3 devasya savituḥ prasave bṛhaspatiprasūtaḥ /
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 6, 5.1 āmantrite stotrānujñānam bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspate stuta raśminā kṣayāya kṣayaṃ jinvety uttara uttaraś ca stomabhāgaḥ //
VārŚS, 1, 2, 1, 2.2 devā gātuvido gātuṃ yajñāya vindata /
VārŚS, 1, 2, 1, 2.3 manasaspatinā devena vātādyajñaḥ prayujyatām /
VārŚS, 1, 2, 1, 6.1 devo va ity ekaikāṃ saṃsparśayan gāḥ prakālayati //
VārŚS, 1, 2, 1, 7.1 āpyāyadhvam aghnyā devebhyā indrāya bhāgam ity āpyāyati /
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 33.2 devapuraś carasa ṛdhyāsaṃ tvety upari nidadhāti //
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 2, 2, 26.1 bahu dugdhīndrāya devebhyo havir iti saṃpreṣyati /
VārŚS, 1, 2, 4, 6.1 vānaspatyo 'sīti camasam ādāya devebhyaḥ śundhasveti camasaṃ prakṣālayati //
VārŚS, 1, 2, 4, 7.2 devebhyaḥ śumbhasvetītarān //
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 1, 2, 4, 10.4 viśvebhyaḥ kāmebhyo devayajyāyā iti //
VārŚS, 1, 2, 4, 23.1 devānām asi vahnitamam ity uttarām īṣām ālabhya japati //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 29.1 idaṃ devānām iti niruptān abhimṛśati /
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 2, 4, 60.1 devebhyaḥ śundhadhvam iti triḥ phalīkaroti //
VārŚS, 1, 2, 4, 68.1 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātv ity avaśīryamāṇāny upagṛhṇāti //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 1, 35.1 badhāna deva savitar iti sphyena satṛṇān pāṃsūn harati //
VārŚS, 1, 3, 1, 37.1 idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam /
VārŚS, 1, 3, 2, 1.1 imāṃ naraḥ kṛṇuta vedim etya devebhyo juṣṭām adityā upasthe /
VārŚS, 1, 3, 2, 1.2 tāṃ viśve devā ajuṣanta sarve rāyaspoṣā yajamānaṃ saṃviśantu /
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 3, 29.2 yas ta ātmā paśuṣu praviṣṭo devānāṃ veṣṭām anu yo vicaṣṭe /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 5, 11.3 bṛhaspatis tanutām imaṃ no yajñaṃ viśve devā iha mādayantām /
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 18.1 aupabhṛtaṃ juhvām ānīya trīn anuyājān yajati devān yajeti prathame yaja yajety uttarau //
VārŚS, 1, 3, 6, 3.1 devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati //
VārŚS, 1, 3, 6, 19.1 yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇaḥ /
VārŚS, 1, 3, 7, 5.1 pariśrite devānāṃ patnī rākāṃ sinīvālīm iti yajati //
VārŚS, 1, 3, 7, 6.1 purastād devapatnīnāṃ paśukāmasya sinīvālīṃ yajaty upariṣṭād rākāṃ vīrakāmasya //
VārŚS, 1, 3, 7, 14.2 avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantāṃ svāhā /
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 4, 1, 6.3 yato bhayam abhayaṃ tan no astv ava devānāṃ yaje heḍyāni svāhā /
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 4, 2, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ /
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.5 agneṣ ṭvā devasyeti ca /
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 2, 27.1 daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VārŚS, 1, 5, 2, 27.1 daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VārŚS, 1, 5, 2, 28.1 idaṃ devānām ity unnītam abhimṛśatīdam u naḥ sahety avaśiṣṭam //
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 1, 5, 4, 30.3 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
VārŚS, 1, 5, 4, 47.1 upāvaroha jātavedo devebhyo havyaṃ vahatu prajānan /
VārŚS, 1, 5, 5, 7.4 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
VārŚS, 1, 5, 5, 7.5 teṣām ajyānīṃ yatamo na āvahat tasmai no devāḥ paridatta sarve svāhā /
VārŚS, 1, 5, 5, 8.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
VārŚS, 1, 6, 1, 3.0 graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti //
VārŚS, 1, 6, 1, 26.0 devebhyaḥ prathasvety uttaravediṃ prathayati //
VārŚS, 1, 6, 1, 27.0 devebhyaḥ kalpayasveti kalpayati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 29.0 devebhyaḥ śumbhasveti sikatābhiḥ prarocayati //
VārŚS, 1, 6, 2, 7.3 devebhyo yajñaṃ nayatāt pra pra yajñapatiṃ tira svāhā /
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 4, 1.4 anumanyasva suyajā yajeha juṣṭaṃ devebhya idam astu havyam /
VārŚS, 1, 6, 4, 4.1 tayā darbhābhyāṃ ca paśum upākaroti upo devān iti //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 6, 4, 30.1 ulmukapāṇir āgnīdhraḥ pratyāśrāvayati upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VārŚS, 1, 6, 5, 1.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
VārŚS, 1, 6, 5, 1.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
VārŚS, 1, 6, 5, 26.1 devebhyaḥ śundhasveti vapāṃ prakṣālayati //
VārŚS, 1, 6, 5, 27.1 devebhyaḥ śumbhasveti lohitaṃ pratyūhati //
VārŚS, 1, 6, 6, 1.2 agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ /
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 7, 27.1 devebhyaḥ preṣyeti prathame saṃpreṣyati preṣyety uttarān //
VārŚS, 1, 6, 7, 31.1 jāghanyā patnīḥ saṃyājayaty uttānāyā devānāṃ patnībhyo 'vadyatīḍāṃ cāgnaye gṛhapataye cāgnīdhe ca //
VārŚS, 1, 7, 4, 25.1 agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 57.1 apabarhiṣāv anuyājau yajati devau yaja yajeti saṃpreṣyati //
VārŚS, 2, 1, 1, 17.1 devasya tveti khanati //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 1, 46.1 devas tvā savitodvapatv iti pakvām udvapati //
VārŚS, 2, 1, 3, 5.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktu /
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 3, 26.1 ud u tvā viśve devā ity agnim udyacchati //
VārŚS, 2, 1, 4, 30.1 yena devā jyotiṣety āhavanīyaṃ yajamānaḥ saminddhe //
VārŚS, 2, 1, 5, 20.4 ā deveṣu prayo dadhat /
VārŚS, 2, 1, 7, 2.2 yukṣvā hi devahūtamān iti saṃhitābhyām abhijuhoti //
VārŚS, 2, 1, 7, 3.2 syūtā devebhir ity ādatte //
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
VārŚS, 2, 1, 8, 1.6 urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 16.1 agne devaṃ ihāvaha jajñāno vṛktabarhiṣe /
VārŚS, 2, 1, 8, 16.8 agne manuṣvad aṅgiro devān devayate yaja /
VārŚS, 2, 2, 1, 3.1 upadhāyartavyā upadadhāti pañca pañcottarāḥ sajūr devair iti paryāyaiḥ //
VārŚS, 2, 2, 1, 4.1 sajūr ṛtubhir iti purastāt paryāyāṇām anuṣajet sajūr devair vayunādhair ity upariṣṭāt //
VārŚS, 2, 2, 2, 12.2 tasyāṃ devāya saṃviśaty uttame nāka iha mādayatām /
VārŚS, 2, 2, 3, 2.2 ādityās tvā purastād viśvair devaiḥ pāntu /
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 5, 4.1 tac citraṃ devānām iti yajamāno 'vekṣyāśvenāvaghrāpya brāhmaṇāya dadāti //
VārŚS, 2, 2, 5, 7.2 yā vo devāḥ /
VārŚS, 3, 1, 1, 11.0 deva savitariti savanamukheṣu juhoti //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 1, 1, 40.0 devasya vayam iti yajuryuktam ārohati //
VārŚS, 3, 1, 2, 19.0 svar devā agāmety ūrvāvyadhistrinayati //
VārŚS, 3, 2, 1, 30.6 bhūtam asi bhavyaṃ nāma viśveṣāṃ devānām ādhipatye 'pām oṣadhīnāṃ garbhaṃ dhāḥ /
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 3, 26.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 2, 5, 8.1 uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati //
VārŚS, 3, 2, 5, 15.6 varco me viśve devā varco me dhattam aśvinā /
VārŚS, 3, 2, 5, 20.4 imā nu kaṃ bhuvanā siṣadhemendraś ca viśve ca devāḥ /
VārŚS, 3, 2, 5, 60.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 1, 22.0 ye devāḥ puraḥsada iti paryāyair juhoti madhye pañcamena //
VārŚS, 3, 4, 1, 15.1 svagā tvā devebhya iti brahmāṇam āmantrayate //
VārŚS, 3, 4, 1, 16.1 taṃ badhāna devebhya iti brahmā pratyāha //
VārŚS, 3, 4, 1, 30.1 devā āśāpālā iti paridadāti //
VārŚS, 3, 4, 3, 1.1 jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ /
VārŚS, 3, 4, 4, 22.2 viśvebhyo devebhyaś chāgānām uṣṭrāṇāṃ meṣāṇāṃ vapānāṃ medasa itītareṣām //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 11, 3.0 manuṣyaprakṛtīnāṃ ca devānāṃ yajñe bhuktvety eke //
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 2, 3, 9.2 tad devapavitram ity ācakṣate //
ĀpDhS, 2, 16, 1.1 saha devamanuṣyā asmiṃlloke purā babhūvuḥ /
ĀpDhS, 2, 16, 1.2 atha devāḥ karmabhir divaṃ jagmur ahīyanta manuṣyāḥ /
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
Āpastambagṛhyasūtra
ĀpGS, 1, 16.1 uttareṇāgniṃ darbhān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 7, 27.1 vaiśvadeve viśve devāḥ //
ĀpGS, 20, 14.1 kṣipraṃ yajeta pāko devaḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.1 devā gātuvido gātuṃ yajñāya vindata /
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 1, 3, 2.1 devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum //
ĀpŚS, 1, 3, 6.1 devānāṃ pariṣūtam asīti darbhān pariṣauti //
ĀpŚS, 1, 3, 10.1 idaṃ devānām iti pariṣūtān abhimṛśati /
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 1, 4, 8.1 sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati //
ĀpŚS, 6, 1, 3.2 asmin sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdateti //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
ĀpŚS, 6, 9, 1.4 sarva eva sarvaśa idhma ādīpto bhavati viśveṣu deveṣu /
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 12, 3.0 na māṃsadhautasya devā bhuñjata iti vijñāyate //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 22, 1.10 tat savitur vṛṇīmahe vayaṃ devasya bhojanam /
ĀpŚS, 6, 23, 1.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagaṃ /
ĀpŚS, 6, 23, 1.3 viśvāni deva savitar duritāni parā suva /
ĀpŚS, 6, 23, 1.5 anāgaso aditaye vayaṃ devasya savituḥ save /
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 28, 12.1 vāsa upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
ĀpŚS, 6, 30, 8.1 bhadrānnaḥ śreyaḥ samanaiṣṭa devā iti yajamānabhāgaṃ prāśnāti //
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
ĀpŚS, 7, 2, 3.0 devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 15, 5.2 teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām //
ĀpŚS, 7, 15, 7.2 āśrāvya pratyāśrāvite saṃpreṣyaty upapreṣya hotar havyā devebhya iti //
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 7, 26, 13.1 devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 27, 10.1 ājyena somatvaṣṭārāv iṣṭvottānāyai jāghanyai devānāṃ patnībhyo 'vadyati /
ĀpŚS, 7, 28, 2.3 te devāsaḥ svaravas tasthivāṃso namaḥ sakhibhyaḥ sannān māvagāta /
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 3, 2.0 devasya tvā savituḥ prasava iti dvābhyāṃ khanati //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 8, 13.2 viśve devasya netur iti pūrṇāhutiṃ saptamīm //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 11.1 yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 11.4 tvaṃ no agne bhiṣag bhava deveṣu havyavāhanaḥ /
ĀpŚS, 16, 11, 11.5 devebhyo havyavāḍ asi /
ĀpŚS, 16, 11, 11.7 bhiṣag deveṣu no bhaveti //
ĀpŚS, 16, 11, 12.6 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ /
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 19, 1.6 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sūrāḥ /
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
ĀpŚS, 16, 19, 8.1 vimucyadhvam aghniyā devayānā atāriṣma tamasas pāram asya /
ĀpŚS, 16, 26, 6.1 syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 29, 1.1 ye yajñaṃ samagṛbhṇan devā devebhyas pari /
ĀpŚS, 16, 29, 1.1 ye yajñaṃ samagṛbhṇan devā devebhyas pari /
ĀpŚS, 16, 29, 1.7 yaḥ panthā vitato devayānaś chandobhir vigṛhīta eti /
ĀpŚS, 16, 30, 1.6 viśveṣu tvā deveṣu sādayāmi /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 1.1 ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.3 mandarā sthābhibhuvo viśveṣāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.4 sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.6 adhipati sthaujasvān ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.7 rakṣoghnīś ca sthārātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.10 vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.13 bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 34, 4.2 viśve devā aṅgirasaś cinavann ādityās te citim āpūrayantu /
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 5.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ĀpŚS, 16, 35, 5.8 agne manuṣvad aṅgiro devān devāyate yaja /
ĀpŚS, 18, 2, 10.1 deva savitaḥ prasuveti savanādau savanādau juhoti /
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 14.1 suvar devāṁ aganmety agraṃ prāpya japati //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 18, 3.1 sam ahaṃ viśvair devair iti vaiśvadevyām āmikṣāyāṃ hastāv upāvaharate //
ĀpŚS, 19, 3, 5.1 nānā hi vāṃ devahitaṃ sado mitaṃ mā saṃsṛkṣāthāṃ parame vyoman /
ĀpŚS, 19, 3, 7.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
ĀpŚS, 19, 3, 9.2 somapratīkāḥ pitaro madantāṃ vyaśema devahitaṃ yad āyuḥ /
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 19, 18.1 indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati //
ĀpŚS, 19, 19, 18.1 indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 25, 10.1 yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha //
ĀpŚS, 19, 26, 4.0 devā vasavyā iti pūrvasyāṃ gadhāyāṃ kṛṣṇājinam ābadhnīyāt //
ĀpŚS, 19, 26, 7.0 yadi na varṣed devāḥ śarmaṇyā iti madhyamāyām ābadhnīyāt //
ĀpŚS, 19, 26, 10.0 yadi na varṣed devāḥ sapītaya iti jaghanyāyām ābadhnīyāt //
ĀpŚS, 19, 27, 11.1 ye devā divibhāgā ity upary āhavanīye kṛṣṇājinam avadhūnoty ūrdhvagrīvaṃ bahiṣṭād viśasanam //
ĀpŚS, 20, 2, 2.3 devā deveṣu parākramadhvam iti tisraḥ //
ĀpŚS, 20, 2, 2.3 devā deveṣu parākramadhvam iti tisraḥ //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 4.1 taṃ badhāna devebhyo medhāya prajāpataye tena rādhnuhīti pratyāha //
ĀpŚS, 20, 5, 5.0 viśvebhyas tvā devebhya ity uttarato dakṣiṇā //
ĀpŚS, 20, 5, 6.0 devebhyas tvety adhastāt //
ĀpŚS, 20, 5, 7.0 sarvebhyas tvā devebhya ity upariṣṭāt //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 8, 14.1 visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 8, 17.1 devair antataḥ //
ĀpŚS, 20, 11, 6.0 bhuvo devānāṃ karmaṇety ṛtudīkṣāḥ //
ĀpŚS, 20, 13, 4.1 āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ /
ĀpŚS, 20, 15, 13.2 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.4 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
ĀpŚS, 20, 19, 5.1 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
ĀpŚS, 20, 20, 9.2 prajāpatiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam /
ĀpŚS, 20, 20, 9.5 prajāpate viśvasṛj jīvadhanya idaṃ no deva pratiharya havyam iti ṣaṭ prājāpatyā upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 20, 24, 6.1 deva savitaḥ /
ĀpŚS, 20, 24, 6.3 viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 2, 7.1 viśvebhyo devebhyaḥ sarvebhyo bhūtebhyo divācāribhya iti divā //
ĀśvGS, 1, 3, 8.1 agnirindraḥ prajāpatir viśve devā brahmā ityanādeśe //
ĀśvGS, 1, 7, 13.1 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata /
ĀśvGS, 1, 7, 13.2 sa imāṃ devo 'ryamā preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.3 varuṇaṃ nu devaṃ kanyā agnim ayakṣata /
ĀśvGS, 1, 7, 13.4 sa imāṃ devo varuṇaḥ preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.5 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 15, 2.1 karṇayor upanidhāya medhājananam japati medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
ĀśvGS, 1, 15, 2.2 medhāṃ te 'śvinau devāv ādhattāṃ puṣkarasrajāv iti //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 18.1 viśve tvā devā ānuṣṭubhena chandasā bhakṣayantv ity uttarataḥ //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 2, 3, 11.1 saṃhāyāto devā avantu na iti triḥ //
ĀśvGS, 2, 4, 14.8 viśva ādityā vasavaś ca devā rudrā goptāro marutaḥ sadantu /
ĀśvGS, 2, 10, 6.5 yā deveṣu tanvam airayanteti ca sūktaśeṣam //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 10, 6.1 ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca //
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
ĀśvGS, 4, 8, 32.0 nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti //
ĀśvGS, 4, 8, 40.0 paśūnām upatāpa etam eva devaṃ madhye goṣṭhasya yajeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.2 yajamānāya parigṛhya devān dīkṣayedaṃ havir āgacchataṃ naḥ /
ĀśvŚS, 4, 2, 3.4 viśvair devair yajñiyaiḥ saṃvidānau dīkṣām asmai yajamānāya dhattam iti //
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 5, 3.5 saṃsthitāyām ājyaṃ tānūnaptraṃ kariṣyanto 'bhimṛśanty anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo abhiśastipāḥ /
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.11 brahmā vaṣaṭkṛte japaty anuvaṣaṭkṛte ca viśvā āśā dakṣiṇasād viśvān devān devān ayāḍ iha /
ĀśvŚS, 4, 7, 4.11 brahmā vaṣaṭkṛte japaty anuvaṣaṭkṛte ca viśvā āśā dakṣiṇasād viśvān devān devān ayāḍ iha /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 12, 2.2 agnir devo duṣṭarītur adābhya idaṃ kṣatraṃ rakṣatu pātv asmān /
ĀśvŚS, 4, 12, 2.9 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣā ahnāṃ svarvatī /
ĀśvŚS, 4, 12, 2.12 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram /
ĀśvŚS, 4, 12, 2.29 anu no 'dyānumatir yajñaṃ deveṣu manyatām /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti vā //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 17.0 ato devā avantu na iti stotriyānurūpau //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 16.2 devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi //
ŚBM, 1, 1, 1, 17.1 tato devā etaṃ vajraṃ dadṛśuḥ /
ŚBM, 1, 1, 2, 3.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 1, 2, 12.2 devānāmasi vahnitamaṃ sasnitamam papritamaṃ juṣṭatamaṃ devahūtamam /
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 3, 5.1 tato devāḥ /
ŚBM, 1, 2, 3, 6.1 puruṣaṃ ha vai devāḥ /
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.1 ādade 'dhvarakṛtaṃ devebhya iti /
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 8.1 devāśca vā asurāśca /
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 4, 9.1 te ha devā ūcuḥ /
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 5, 1.1 devāśca vā asurāśca /
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 3.1 tadvai devāḥ śuśruvuḥ /
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 9.1 te ha devā ūcuḥ /
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.1 te ha devā ūcuḥ /
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 5.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 16.1 tatheti devā abruvan /
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 9.2 anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 23.1 te devā akāmayanta /
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 30.1 aśvo na devavāhana iti /
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 39.1 devān yakṣi svadhvareti /
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 1.1 etaddha vai devā agniṃ gariṣṭhe 'yuñjan /
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 11.2 ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
ŚBM, 1, 4, 2, 13.1 āspātraṃ juhūrdevānāmiti /
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 14.1 camaso devapāna iti /
ŚBM, 1, 4, 2, 14.2 camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti //
ŚBM, 1, 4, 2, 14.2 camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti //
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 2, 16.1 āvaha devānyajamānāyeti /
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 3, 6.1 aśvo na devavāhana iti /
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 13.1 taddhaitaddevāḥ /
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 6.1 devānyakṣadvidvāṃścikitvāniti /
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 18.1 juṣṭāmadya devebhyo vācam udyāsam iti /
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 6.1 yajño ha devebhyo 'pacakrāma /
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 18.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 2, 20.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 3, 2.1 devāśca vā asurāśca /
ŚBM, 1, 5, 3, 3.1 tato devāḥ /
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 21.1 devā ha vā ūcuḥ /
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 24.1 te devā akāmayanta /
ŚBM, 1, 5, 4, 6.1 devāśca vā asurāśca /
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 30.1 uttarasyāṃ devayajyāyāmupahūta iti /
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 1, 37.1 devā ma idaṃ havirjuṣantāmiti /
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 14.1 devānyajety evādhvaryurāha /
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 2, 1, 1, 5.12 devaretasaṃ hi tad yaśasaivainam etat samardhayati /
ŚBM, 2, 1, 1, 8.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 1, 8.5 sopaiva devāñ jagāmopāsurān /
ŚBM, 2, 1, 1, 8.6 sā yatra devān upajagāma //
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 13.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 2, 17.1 te ha devāḥ sametyocuś citraṃ vā abhūma ya iyataḥ sapatnān avadhiṣmeti /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 3, 1.1 vasanto grīṣmo varṣās te devā ṛtavaḥ śaraddhemantaḥ śiśiras te pitaraḥ /
ŚBM, 2, 1, 3, 1.2 ya evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaraḥ /
ŚBM, 2, 1, 3, 1.3 ahar eva devā rātriḥ pitaraḥ /
ŚBM, 2, 1, 3, 1.4 punar ahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ //
ŚBM, 2, 1, 3, 2.1 te vā eta ṛtavo devāḥ pitaraḥ /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 3.1 sa yatrodag āvartate deveṣu tarhi bhavati devāṃs tarhy abhigopāyati /
ŚBM, 2, 1, 3, 3.1 sa yatrodag āvartate deveṣu tarhi bhavati devāṃs tarhy abhigopāyati /
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 3, 4.2 amṛtā devāḥ /
ŚBM, 2, 1, 4, 1.2 mano ha vai devā manuṣyasyājānanti /
ŚBM, 2, 1, 4, 1.4 te 'sya viśve devā gṛhān āgacchanti /
ŚBM, 2, 1, 4, 2.2 atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 7.2 jāgrati devāḥ /
ŚBM, 2, 1, 4, 7.3 tad devān evaitad upāvartate /
ŚBM, 2, 1, 4, 9.1 ahar vai devāḥ /
ŚBM, 2, 1, 4, 9.6 apahatapāpmāno devāḥ /
ŚBM, 2, 1, 4, 9.8 amṛtā devāḥ /
ŚBM, 2, 1, 4, 9.10 śrīr devāḥ /
ŚBM, 2, 1, 4, 9.12 yaśo devāḥ /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 16.1 tato devā etaṃ vajraṃ dadṛśur yad aśvam /
ŚBM, 2, 1, 4, 28.4 tasyās te pṛthivi devayajani pṛṣṭha iti /
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 2, 2.2 taṃ devā dakṣiṇābhir adakṣayan /
ŚBM, 2, 2, 2, 6.1 dvayā vai devāḥ /
ŚBM, 2, 2, 2, 6.2 devāḥ ahaiva devāḥ /
ŚBM, 2, 2, 2, 6.2 devāḥ ahaiva devāḥ /
ŚBM, 2, 2, 2, 6.5 āhutaya eva devānāṃ dakṣiṇā manuṣyadevānāṃ brāhmaṇānāṃ śuśruvuṣām anūcānānām /
ŚBM, 2, 2, 2, 6.6 āhutibhir eva devān prīṇāti dakṣiṇābhir manuṣyadevān brāhmaṇāñchuśruvuṣo 'nūcānān /
ŚBM, 2, 2, 2, 6.7 ta enam ubhaye devāḥ prītāḥ sudhāyāṃ dadhati //
ŚBM, 2, 2, 2, 8.1 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 9.1 tato devās tanīyāṃsa iva pariśiśiṣire /
ŚBM, 2, 2, 2, 14.1 athainaṃ devā antarātmann ādadhata /
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 3.3 punar ema iti devā ed agniṃ tirobhūtam /
ŚBM, 2, 2, 3, 21.2 so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 25.1 sa yajaty agner vasuvane vasudheyasya vetu vaukag agnā u vasuvane vasudheyasya vetu vaukag devo agniḥ sviṣṭakṛd iti /
ŚBM, 2, 2, 3, 28.8 devānāṃ havyavāhano 'gnir iti vahati vā eṣa manuṣyebhyaḥ /
ŚBM, 2, 2, 4, 2.1 tad vā enam etad agre devānām ajanayata /
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 2, 2, 4, 12.2 devā ed gāṃ sambhūtām /
ŚBM, 2, 2, 4, 12.4 te devā vidāṃcakrur eṣa sāmno hiṃkāra iti /
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 14.1 te devā abruvan /
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 11.1 yatra vai devāḥ /
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 3.1 yajñena vai devāḥ /
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 19.1 te devā yajñamabruvan /
ŚBM, 3, 2, 1, 22.1 te devā īkṣāṃcakrire /
ŚBM, 3, 2, 1, 23.1 tāṃ devāḥ /
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 2.1 yajñena vai devāḥ /
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 27.1 yajñena vai devāḥ /
ŚBM, 3, 7, 1, 29.1 taṃ ha smaitaṃ devā anupraharanti /
ŚBM, 3, 7, 1, 29.2 yathedamapyetarhyeke 'nupraharantīti devā akurvanniti tato rakṣāṃsi yajñam anūdapibanta //
ŚBM, 3, 7, 1, 30.1 te devā adhvaryumabruvan /
ŚBM, 3, 7, 2, 2.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 3, 7, 3, 2.1 tato devā etaṃ vajraṃ dadṛśuḥ /
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 10.2 vidvāṃso hi devās tasmād āhośijo vahnitamāniti //
ŚBM, 3, 7, 3, 11.1 deva tvaṣṭarvasu rameti /
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 3, 5.2 adhvaryur upaniṣkramya pṛcchati śṛtaṃ haviḥ śamitāriti śṛtam ityāha tad devānām ity upāṃśvadhvaryuḥ //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 11.1 yatra vai devāḥ /
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 5, 7.1 antarato devānām patnībhyo 'vadyati /
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 2.1 te ha devā ūcuḥ /
ŚBM, 4, 1, 3, 5.1 te devā abhyasṛjyanta /
ŚBM, 4, 1, 3, 7.1 te devā vāyumabruvan /
ŚBM, 4, 1, 3, 8.1 tasya devāḥ /
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 3.2 tad devā aprajñāyamāne vācaiva pratyapadyanta /
ŚBM, 4, 5, 1, 4.4 asyām eva tad devā vācam pratyaṣṭhāpayan /
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 5, 1, 8.2 tasmiṃs tad vyākhyāyate yathā tad devā retaḥ prājanayan /
ŚBM, 4, 5, 1, 10.1 athetaraṃ viśve devā amarīmṛtsyanta /
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.2 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.3 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam iti /
ŚBM, 4, 5, 6, 3.6 ato hi devebhya unnayanty ato manuṣyebhyo 'taḥ pitṛbhyaḥ /
ŚBM, 4, 5, 7, 2.2 trayastriṃśad vai devāḥ /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 4, 1.4 tato devā arcantaḥ śrāmyantaś ceruḥ /
ŚBM, 4, 6, 4, 2.2 yad vai manuṣyāṇām aśanaṃ tad devānāṃ vratam /
ŚBM, 4, 6, 6, 1.1 devā ha vai yajñaṃ tanvānās te 'surarakṣasebhya āsaṅgād bibhayāṃcakruḥ /
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 7.2 deva savitar etad bṛhaspate preti /
ŚBM, 4, 6, 6, 7.4 sa hi devānām prasavitā /
ŚBM, 4, 6, 6, 7.5 bṛhaspate preti bṛhaspatir vai devānām brahmā /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 4, 6, 6, 8.1 atha maitrāvaruṇo japati prasūtaṃ devena savitrā juṣṭam mitrāvaruṇābhyām iti /
ŚBM, 4, 6, 6, 8.3 sa hi devānām prasavitā /
ŚBM, 4, 6, 7, 6.1 te devā vācam abruvan prācī prehīdam prajñapayeti /
ŚBM, 4, 6, 7, 9.7 devakṛtaṃ hi dvāram //
ŚBM, 4, 6, 7, 10.7 devakṛtaṃ hi dvāram //
ŚBM, 4, 6, 7, 13.1 yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 14.1 yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe /
ŚBM, 4, 6, 7, 15.1 te devā akāmayanta kathaṃ nv iyaṃ vidyetare vidye pratisyāt /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 18.2 ekagṛhapatikā vai devā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apāghnata kṣipre prājāyanta /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 12.6 avidāma devān iti /
ŚBM, 4, 6, 9, 12.7 vindanti hi devān /
ŚBM, 4, 6, 9, 16.2 devebhyo ha vai vāco raso 'bhijito 'pacikramiṣāṃcakāra /
ŚBM, 5, 1, 1, 1.1 devāśca vā asurāśca /
ŚBM, 5, 1, 1, 2.1 atha devāḥ /
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 2.2 tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 13.2 trayastriṃśadvai devāḥ prajāpatiś catustriṃśas tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 15.2 taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣamiti //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 7.1 yatra vai devāḥ /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 12.1 imaṃ devāḥ /
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 13.1 etā ha vai devāḥ savasyeśate /
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 4, 2, 3.1 imaṃ devāḥ /
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 4, 12.1 te devā abruvan /
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 9.2 vācam mithunaṃ samabhavat sa garbhyabhavat sa viśvāndevānasṛjata tān dikṣūpādadhāt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 22.1 taṃ devā agnāvāhutibhir abhiṣajyan /
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 16.1 tamabravīn mahāndevo 'sīti /
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 3, 1.1 etadvai devā abruvan /
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 1.1 etadvai devā abruvan /
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.1 yuktvāya savitā devāniti /
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.1 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti /
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.1 imaṃ no deva savitaryajñam praṇayeti /
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 2, 3.2 eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 11.1 etad vai devāḥ /
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 2, 3.8 devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti /
ŚBM, 6, 7, 2, 3.9 prāṇā vai devā draviṇodāḥ /
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 11.3 etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta /
ŚBM, 6, 7, 3, 1.2 etad vai devā akāmayanta parjanyo rūpaṃ syāmeti /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 4, 5.7 indrāgnī vai sarve devāḥ /
ŚBM, 6, 7, 4, 8.3 devānāṃ vai vidhām anu manuṣyāḥ /
ŚBM, 6, 8, 1, 1.2 devāś cāsurāś cobhaye prājāpatyā aspardhanta /
ŚBM, 6, 8, 1, 1.3 te devāś cakram acarañcālam asurā āsan /
ŚBM, 6, 8, 1, 1.4 te devāś cakreṇa caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 1.5 cakreṇa hi vai devāś caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 2.1 sa yo vanīvāhyate devān karmaṇaiti /
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 7.2 viśve vā etam agre devāś cittibhir udabharan /
ŚBM, 6, 8, 1, 11.3 agnim eva tad devā upāstuvann upāmahayan /
ŚBM, 6, 8, 1, 13.2 etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 2, 1.2 devā vā etad agre bhasmodavapan /
ŚBM, 10, 1, 3, 1.2 sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ /
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 1, 3, 3.4 taṃ devā asyā adhi samabharan /
ŚBM, 10, 1, 3, 6.1 te devā abruvan amṛtam imaṃ karavāmeti /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 8.3 dhāmachad agnir indro brahmā devo bṛhaspatiḥ /
ŚBM, 10, 1, 3, 8.4 sacetaso viśve devā yajñam prāvantu naḥ śubha iti //
ŚBM, 10, 1, 4, 12.1 prāṇena vai devā annam adanti /
ŚBM, 10, 1, 4, 12.2 agnir u devānām prāṇaḥ /
ŚBM, 10, 1, 4, 12.3 tasmāt prāg devebhyo juhvati /
ŚBM, 10, 1, 4, 12.4 prāṇena hi devā annam adanti /
ŚBM, 10, 1, 4, 14.4 śrīr devāḥ /
ŚBM, 10, 1, 4, 14.6 yaśo devāḥ /
ŚBM, 10, 2, 1, 8.3 tasmin devā etad rūpam uttamam adadhuḥ /
ŚBM, 10, 2, 2, 1.6 taṃ devā yajñenaiva yaṣṭum adhriyanta //
ŚBM, 10, 2, 2, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti /
ŚBM, 10, 2, 2, 2.2 yajñena hi taṃ yajñam ayajanta devāḥ /
ŚBM, 10, 2, 2, 2.7 devā mahimānaḥ /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 2, 2, 3.1 yatra pūrve sādhyāḥ santi devā iti /
ŚBM, 10, 2, 2, 3.2 prāṇā vai sādhyā devāḥ /
ŚBM, 10, 2, 3, 3.2 etasyai vai yoner devā vedim prājanayan /
ŚBM, 10, 2, 3, 3.4 etasyai vai yoner devā gārhapatyam prājanayan gārhapatyād āhavanīyam //
ŚBM, 10, 2, 4, 4.2 ekaśatadhā vā asāv ādityo vihitaḥ saptasu devalokeṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 2, 4, 4.4 ete vai sapta devalokāḥ /
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 3, 2, 9.2 anuṣṭup chando viśve devā devatorū //
ŚBM, 10, 3, 5, 13.4 ānandātmāno haiva sarve devāḥ /
ŚBM, 10, 3, 5, 13.5 sā haiṣaiva devānām addhāvidyā /
ŚBM, 10, 3, 5, 13.7 devānāṃ haiva sa ekaḥ //
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 4, 1, 1.1 prajāpatiṃ visrastam yatra devāḥ samaskurvaṃs tam ukhāyāṃ yonau reto bhūtam asiñcan /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 1, 9.5 indrāgnī vai viśve devāḥ /
ŚBM, 10, 4, 1, 9.6 viḍ u viśve devāḥ /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 16.5 yo vai kalā manuṣyāṇām akṣaraṃ tad devānām //
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 21.3 atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 8.5 te ha tathā devā upadadhuḥ /
ŚBM, 10, 4, 3, 8.6 tato devā amṛtā āsuḥ //
ŚBM, 10, 4, 3, 9.1 sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 4, 5.1 tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti /
ŚBM, 10, 4, 4, 5.3 tatho hāsyaitat sarvaṃ devā avanti //
ŚBM, 10, 4, 5, 2.16 sa evaṃ devān apyetīti /
ŚBM, 10, 5, 2, 9.3 tābhyāṃ devā etāṃ vidhṛtim akurvan nāsikām /
ŚBM, 10, 5, 2, 10.1 tad etad devavratam /
ŚBM, 10, 5, 2, 14.7 parokṣakāmā hi devāḥ //
ŚBM, 10, 5, 2, 20.11 ūrg iti devāḥ /
ŚBM, 10, 5, 2, 20.15 devajana iti devajanavidaḥ /
ŚBM, 10, 5, 2, 20.15 devajana iti devajanavidaḥ /
ŚBM, 10, 5, 4, 3.5 devā yajuṣmatya iṣṭakāḥ /
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.2 āpo vai sarve devāḥ sarvāṇi bhūtāni /
ŚBM, 10, 5, 4, 15.8 pañca pañcacūḍāḥ sa yajñas te devāḥ /
ŚBM, 10, 5, 4, 17.8 atha yad devā ity ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 17.9 tad vā etat sarvaṃ devā ity evākhyāyate //
ŚBM, 10, 5, 4, 18.1 tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti /
ŚBM, 10, 5, 4, 18.2 sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti /
ŚBM, 10, 6, 1, 10.2 prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ /
ŚBM, 10, 6, 2, 2.4 parokṣakāmā hi devāḥ //
ŚBM, 10, 6, 4, 1.12 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 2, 8.1 viśvebhyastvā devebhyo juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 7, 3.0 nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste nyañco nyagrodhā rohanti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 4.2 indro vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 4.2 indro vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 5.2 sūryo vai sarve devāḥ sarveṣām devānām āptyai /
ŚBM, 13, 7, 1, 5.2 sūryo vai sarve devāḥ sarveṣām devānām āptyai /
ŚBM, 13, 7, 1, 6.2 viśve vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 6.2 viśve vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 8, 1, 5.2 devāś cāsurāś cobhaye prājāpatyā dikṣv aspardhanta /
ŚBM, 13, 8, 1, 5.3 te devā asurānt sapatnān bhrātṛvyān digbhyo 'nudanta /
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /
ŚBM, 13, 8, 2, 1.3 te devā asurānt sapatnān bhrātṛvyān asmāl lokād anudanta /
ŚBM, 13, 8, 2, 3.2 yad evādo vyudūhanaṃ tad etad apeto yantu paṇayo 'sumnā devapīyava iti /
ŚBM, 13, 8, 2, 3.3 paṇīnevaitad asumnān devapīyūn asurarakṣasāny asmāl lokād apahanti /
ŚBM, 13, 8, 3, 4.2 tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 8.2 nidhir eṣa manuṣyāṇāṃ devānāṃ pātram ucyate //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 10, 8.2 na hi bāhyahutaṃ devāḥ pratigṛhṇanti karhicit //
ŚāṅkhGS, 1, 12, 5.1 samañjantu viśve devā iti samañjanīyā //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 22, 7.2 vayaṃ devasya dhīmahi sumatiṃ satyadharmaṇaḥ /
ŚāṅkhGS, 1, 26, 19.0 viśvebhyo devebhyo 'ṣāḍhābhyaḥ //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 13, 5.3 tvam agne vratabhṛcchucir agne devān ihāvaha /
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 19.0 devapitṛnarebhyo dattvā śrotriyaṃ bhojayet //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
ŚāṅkhGS, 3, 12, 5.1 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 5, 5, 2.0 devāḥ kapota iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 5, 12.0 śatam in nu śarado anti devā ity ātmānam abhimantrya //
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 4, 5.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
ŚāṅkhĀ, 1, 5, 1.0 tāni vā etāni sapta devacchandāṃsi bhavanti //
ŚāṅkhĀ, 1, 5, 7.0 nahi namaskāram ati devāḥ //
ŚāṅkhĀ, 1, 5, 15.0 saṃ devo devyādadhād iti //
ŚāṅkhĀ, 1, 5, 16.0 vāyur vai devo 'ntarikṣaṃ devī //
ŚāṅkhĀ, 1, 6, 9.0 devaśca devī cāsmi //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 8, 11.0 sa yāvato ha vā eṣa etasmād devarathāt pratisaṃkhyāya nirdhūnute niṣ ṭad dhūnute //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 16, 9.0 vāmadevasya śaṃsed vāmaṃ hyetad devānām //
ŚāṅkhĀ, 2, 16, 10.0 vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām //
ŚāṅkhĀ, 2, 18, 4.0 adyā no deva savitar ityanucaraḥ //
ŚāṅkhĀ, 2, 18, 7.0 tad devasya savitur vāryaṃ mahad iti sāvitraṃ mahadvat //
ŚāṅkhĀ, 2, 18, 16.0 salilaṃ hyetad devānām //
ŚāṅkhĀ, 3, 3, 1.0 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati //
ŚāṅkhĀ, 3, 6, 9.0 yad anyad devebhyaśca prāṇebhyaś ca tat sat //
ŚāṅkhĀ, 3, 6, 10.0 atha yad devāś ca prāṇāśca tat tyam //
ŚāṅkhĀ, 4, 14, 18.0 sa tad gacchati yatraite devāḥ //
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 7, 1, 12.0 ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo 'stu devebhyaḥ //
ŚāṅkhĀ, 7, 14, 4.0 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ŚāṅkhĀ, 7, 15, 2.0 prāṇaḥ pavamānena pavamāno viśvair devair viśve devāḥ svargeṇa lokena svargo loko brahmaṇā saiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 2.0 prāṇaḥ pavamānena pavamāno viśvair devair viśve devāḥ svargeṇa lokena svargo loko brahmaṇā saiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 16, 7.0 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
ŚāṅkhĀ, 7, 18, 3.0 tad āhur yat satyasaṃdhā devā iti //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 4, 1.0 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ //
ŚāṅkhĀ, 8, 5, 2.0 devaṃ devatrā sūryam aganma jyotir uttamam //
ŚāṅkhĀ, 9, 1, 3.0 vayaṃ devasya bhojanam //
ŚāṅkhĀ, 9, 1, 7.0 bhargo devasya dhīmahi //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 4, 1.2 tataḥ kṣatraṃ balam ojaś ca jātaṃ tad asmai devā abhisaṃnamantām //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
Ṛgveda
ṚV, 1, 1, 1.1 agnim īḍe purohitaṃ yajñasya devam ṛtvijam /
ṚV, 1, 1, 2.2 sa devāṁ eha vakṣati //
ṚV, 1, 1, 4.2 sa id deveṣu gacchati //
ṚV, 1, 1, 5.2 devo devebhir ā gamat //
ṚV, 1, 1, 5.2 devo devebhir ā gamat //
ṚV, 1, 3, 7.1 omāsaś carṣaṇīdhṛto viśve devāsa ā gata /
ṚV, 1, 3, 8.1 viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ /
ṚV, 1, 3, 9.1 viśve devāso asridha ehimāyāso adruhaḥ /
ṚV, 1, 11, 5.2 tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ //
ṚV, 1, 12, 3.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ṚV, 1, 12, 4.2 devair ā satsi barhiṣi //
ṚV, 1, 12, 7.2 devam amīvacātanam //
ṚV, 1, 12, 8.1 yas tvām agne haviṣpatir dūtaṃ deva saparyati /
ṚV, 1, 12, 9.1 yo agniṃ devavītaye haviṣmāṁ āvivāsati /
ṚV, 1, 12, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihā vaha /
ṚV, 1, 12, 12.1 agne śukreṇa śociṣā viśvābhir devahūtibhiḥ /
ṚV, 1, 13, 1.1 susamiddho na ā vaha devāṁ agne haviṣmate /
ṚV, 1, 13, 2.1 madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave /
ṚV, 1, 13, 4.1 agne sukhatame rathe devāṁ īḍita ā vaha /
ṚV, 1, 13, 11.1 ava sṛjā vanaspate deva devebhyo haviḥ /
ṚV, 1, 13, 11.1 ava sṛjā vanaspate deva devebhyo haviḥ /
ṚV, 1, 13, 12.2 tatra devāṁ upa hvaye //
ṚV, 1, 14, 1.2 devebhir yāhi yakṣi ca //
ṚV, 1, 14, 2.2 devebhir agna ā gahi //
ṚV, 1, 14, 6.2 ā devān somapītaye //
ṚV, 1, 14, 9.1 ākīṃ sūryasya rocanād viśvān devāṁ uṣarbudhaḥ /
ṚV, 1, 14, 12.1 yukṣvā hy aruṣī rathe harito deva rohitaḥ /
ṚV, 1, 14, 12.2 tābhir devāṁ ihā vaha //
ṚV, 1, 15, 4.1 agne devāṁ ihā vaha sādayā yoniṣu triṣu /
ṚV, 1, 15, 7.2 yajñeṣu devam īḍate //
ṚV, 1, 15, 8.2 deveṣu tā vanāmahe //
ṚV, 1, 15, 12.2 devān devayate yaja //
ṚV, 1, 18, 8.2 hotrā deveṣu gacchati //
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 19, 3.1 ye maho rajaso vidur viśve devāso adruhaḥ /
ṚV, 1, 19, 6.1 ye nākasyādhi rocane divi devāsa āsate /
ṚV, 1, 20, 6.1 uta tyaṃ camasaṃ navaṃ tvaṣṭur devasya niṣkṛtam /
ṚV, 1, 20, 8.2 bhāgaṃ deveṣu yajñiyam //
ṚV, 1, 22, 2.1 yā surathā rathītamobhā devā divispṛśā /
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 22, 16.1 ato devā avantu no yato viṣṇur vicakrame /
ṚV, 1, 23, 2.1 ubhā devā divispṛśendravāyū havāmahe /
ṚV, 1, 23, 8.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 1, 23, 10.1 viśvān devān havāmahe marutaḥ somapītaye /
ṚV, 1, 23, 19.2 devā bhavata vājinaḥ //
ṚV, 1, 23, 24.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
ṚV, 1, 24, 1.1 kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 24, 2.1 agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 24, 3.1 abhi tvā deva savitar īśānaṃ vāryāṇām /
ṚV, 1, 25, 1.1 yacciddhi te viśo yathā pra deva varuṇa vratam /
ṚV, 1, 25, 14.2 na devam abhimātayaḥ //
ṚV, 1, 26, 6.1 yacciddhi śaśvatā tanā devaṃ devaṃ yajāmahe /
ṚV, 1, 26, 6.1 yacciddhi śaśvatā tanā devaṃ devaṃ yajāmahe /
ṚV, 1, 26, 8.1 svagnayo hi vāryaṃ devāso dadhire ca naḥ /
ṚV, 1, 27, 4.2 agne deveṣu pra vocaḥ //
ṚV, 1, 27, 13.2 yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ //
ṚV, 1, 27, 13.2 yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ //
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 31, 8.2 ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 34, 11.1 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā /
ṚV, 1, 35, 1.2 hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye //
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 35, 3.1 yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām /
ṚV, 1, 35, 3.2 ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ //
ṚV, 1, 35, 8.2 hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi //
ṚV, 1, 35, 10.2 apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ //
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 36, 6.2 sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā //
ṚV, 1, 36, 9.1 saṃ sīdasva mahāṁ asi śocasva devavītamaḥ /
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 36, 13.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
ṚV, 1, 36, 14.2 kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ //
ṚV, 1, 39, 5.2 pro ārata maruto durmadā iva devāsaḥ sarvayā viśā //
ṚV, 1, 40, 3.2 acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //
ṚV, 1, 40, 5.2 yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //
ṚV, 1, 40, 6.1 tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam /
ṚV, 1, 42, 1.2 sakṣvā deva pra ṇas puraḥ //
ṚV, 1, 43, 5.2 śreṣṭho devānāṃ vasuḥ //
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 4.2 devāṁ acchā yātave jātavedasam agnim īḍe vyuṣṭiṣu //
ṚV, 1, 44, 7.2 sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat //
ṚV, 1, 44, 9.2 uṣarbudha ā vaha somapītaye devāṁ adya svardṛśaḥ //
ṚV, 1, 44, 11.2 manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam //
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 44, 13.1 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ /
ṚV, 1, 45, 2.1 śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ /
ṚV, 1, 46, 2.2 dhiyā devā vasuvidā //
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 50, 1.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
ṚV, 1, 50, 5.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān /
ṚV, 1, 50, 8.1 sapta tvā harito rathe vahanti deva sūrya /
ṚV, 1, 50, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 63, 8.1 tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman /
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 67, 3.1 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan //
ṚV, 1, 68, 2.1 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā //
ṚV, 1, 68, 2.1 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 68, 4.1 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 69, 6.1 viśo yad ahve nṛbhiḥ sanīḍā agnir devatvā viśvāny aśyāḥ //
ṚV, 1, 70, 6.1 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān //
ṚV, 1, 71, 3.2 atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ //
ṚV, 1, 71, 5.2 sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt //
ṚV, 1, 71, 7.2 na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān //
ṚV, 1, 72, 7.2 antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ //
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 73, 5.2 sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ //
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 74, 6.1 ā ca vahāsi tāṁ iha devāṁ upa praśastaye /
ṚV, 1, 74, 9.2 devebhyo deva dāśuṣe //
ṚV, 1, 74, 9.2 devebhyo deva dāśuṣe //
ṚV, 1, 75, 1.1 juṣasva saprathastamaṃ vaco devapsarastamam /
ṚV, 1, 75, 5.1 yajā no mitrāvaruṇā yajā devāṁ ṛtam bṛhat /
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa cā bodhāti manasā yajāti //
ṚV, 1, 80, 15.2 tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam //
ṚV, 1, 83, 2.2 prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva //
ṚV, 1, 84, 18.2 kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ //
ṚV, 1, 84, 18.2 kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ //
ṚV, 1, 84, 19.1 tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam /
ṚV, 1, 89, 1.2 devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive dive //
ṚV, 1, 89, 2.1 devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām /
ṚV, 1, 89, 2.1 devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām /
ṚV, 1, 89, 2.2 devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase //
ṚV, 1, 89, 2.2 devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase //
ṚV, 1, 89, 7.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
ṚV, 1, 89, 8.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ /
ṚV, 1, 89, 8.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ //
ṚV, 1, 89, 9.1 śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām /
ṚV, 1, 89, 10.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
ṚV, 1, 90, 1.2 aryamā devaiḥ sajoṣāḥ //
ṚV, 1, 91, 1.2 tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 92, 18.1 eha devā mayobhuvā dasrā hiraṇyavartanī /
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 4.2 viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 104, 2.2 devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam //
ṚV, 1, 105, 3.1 mo ṣu devā adaḥ svar ava pādi divas pari /
ṚV, 1, 105, 5.1 amī ye devā sthana triṣv ā rocane divaḥ /
ṚV, 1, 105, 12.1 navyaṃ tad ukthyaṃ hitaṃ devāsaḥ supravācanam /
ṚV, 1, 105, 13.1 agne tava tyad ukthyaṃ deveṣv asty āpyam /
ṚV, 1, 105, 13.2 sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī //
ṚV, 1, 105, 14.1 satto hotā manuṣvad ā devāṁ acchā viduṣṭaraḥ /
ṚV, 1, 105, 14.2 agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī //
ṚV, 1, 105, 14.2 agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī //
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
ṚV, 1, 105, 17.1 tritaḥ kūpe 'vahito devān havata ūtaye /
ṚV, 1, 106, 2.1 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ /
ṚV, 1, 106, 3.1 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā /
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 107, 2.1 upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ /
ṚV, 1, 110, 7.2 yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām //
ṚV, 1, 113, 3.1 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe /
ṚV, 1, 113, 9.2 yan mānuṣān yakṣyamāṇāṁ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ //
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 115, 1.1 citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
ṚV, 1, 115, 4.1 tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra /
ṚV, 1, 115, 6.1 adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt /
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā /
ṚV, 1, 116, 17.2 viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe //
ṚV, 1, 120, 4.1 vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā /
ṚV, 1, 122, 3.2 śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ //
ṚV, 1, 122, 14.1 hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ /
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 123, 3.2 devo no atra savitā damūnā anāgaso vocati sūryāya //
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 1, 124, 1.2 devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai //
ṚV, 1, 125, 5.1 nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati /
ṚV, 1, 127, 1.2 ya ūrdhvayā svadhvaro devo devācyā kṛpā /
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 128, 3.2 śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ /
ṚV, 1, 128, 7.3 sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ //
ṚV, 1, 128, 8.3 devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ //
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 131, 1.2 indraṃ viśve sajoṣaso devāso dadhire puraḥ /
ṚV, 1, 132, 5.3 indra okyaṃ didhiṣanta dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 1, 135, 1.2 tubhyaṃ hi pūrvapītaye devā devāya yemire /
ṚV, 1, 135, 1.2 tubhyaṃ hi pūrvapītaye devā devāya yemire /
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 136, 1.3 athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe //
ṚV, 1, 136, 4.1 ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ /
ṚV, 1, 136, 4.1 ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ /
ṚV, 1, 136, 4.2 taṃ devāso juṣerata viśve adya sajoṣasaḥ /
ṚV, 1, 136, 7.1 ūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ /
ṚV, 1, 138, 1.3 viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ //
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 139, 1.3 adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 7.2 yaddha tyām aṅgirobhyo dhenuṃ devā adattana /
ṚV, 1, 139, 9.2 teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ /
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 139, 11.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
ṚV, 1, 141, 1.1 baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani /
ṚV, 1, 141, 6.2 devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase //
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 142, 1.1 samiddho agna ā vaha devāṁ adya yatasruce /
ṚV, 1, 142, 3.2 narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ //
ṚV, 1, 142, 3.2 narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ //
ṚV, 1, 142, 5.2 vṛñje devavyacastamam indrāya śarma saprathaḥ //
ṚV, 1, 142, 6.1 vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ /
ṚV, 1, 142, 9.1 śucir deveṣv arpitā hotrā marutsu bhāratī /
ṚV, 1, 142, 11.1 avasṛjann upa tmanā devān yakṣi vanaspate /
ṚV, 1, 142, 11.2 agnir havyā suṣūdati devo deveṣu medhiraḥ //
ṚV, 1, 142, 11.2 agnir havyā suṣūdati devo deveṣu medhiraḥ //
ṚV, 1, 142, 12.1 pūṣaṇvate marutvate viśvadevāya vāyave /
ṚV, 1, 144, 2.1 abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ /
ṚV, 1, 144, 5.1 tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe /
ṚV, 1, 147, 1.2 ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 152, 2.2 triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan //
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 1, 157, 1.2 āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak //
ṚV, 1, 159, 1.2 devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ //
ṚV, 1, 159, 1.2 devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ //
ṚV, 1, 159, 5.1 tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe /
ṚV, 1, 160, 1.2 sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ //
ṚV, 1, 160, 4.1 ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā /
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 2.2 saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha //
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 162, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
ṚV, 1, 162, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
ṚV, 1, 162, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 162, 15.2 iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati gṛbhṇanty aśvam //
ṚV, 1, 162, 16.2 saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti //
ṚV, 1, 162, 18.1 catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti /
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 164, 5.1 pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni /
ṚV, 1, 164, 15.1 sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti /
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 39.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ṚV, 1, 164, 50.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 1, 164, 50.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 1, 167, 4.2 na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ //
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 169, 5.2 te ṣu ṇo maruto mṛᄆayantu ye smā purā gātūyantīva devāḥ //
ṚV, 1, 169, 8.2 stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 169, 8.2 stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 173, 13.2 ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 179, 3.1 na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva /
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 1, 183, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 184, 3.1 śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ /
ṚV, 1, 184, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
ṚV, 1, 185, 4.2 ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 6.1 urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 1, 185, 9.2 bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ //
ṚV, 1, 185, 11.2 bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 186, 1.1 ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu /
ṚV, 1, 186, 2.1 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ /
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 1, 186, 10.2 adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān //
ṚV, 1, 186, 11.2 ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 187, 6.1 tve pito mahānāṃ devānām mano hitam /
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 188, 1.1 samiddho adya rājasi devo devaiḥ sahasrajit /
ṚV, 1, 188, 1.1 samiddho adya rājasi devo devaiḥ sahasrajit /
ṚV, 1, 188, 3.1 ājuhvāno na īḍyo devāṁ ā vakṣi yajñiyān /
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 1, 188, 11.1 purogā agnir devānāṃ gāyatreṇa sam ajyate /
ṚV, 1, 189, 1.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
ṚV, 1, 189, 3.2 punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra //
ṚV, 1, 189, 6.2 viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ //
ṚV, 1, 190, 1.2 gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ //
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
ṚV, 1, 190, 8.1 evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ /
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 2, 3.1 taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire /
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 2, 3, 1.2 hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan //
ṚV, 2, 3, 1.2 hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan //
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 2, 3, 3.1 īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya /
ṚV, 2, 3, 4.1 deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām /
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 3, 9.1 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 2, 3, 10.2 tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam //
ṚV, 2, 4, 1.2 mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ //
ṚV, 2, 4, 2.2 eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ //
ṚV, 2, 4, 3.1 agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram /
ṚV, 2, 7, 2.1 mā no arātir īśata devasya martyasya ca /
ṚV, 2, 8, 6.1 agner indrasya somasya devānām ūtibhir vayam /
ṚV, 2, 9, 6.1 sainānīkena suvidatro asme yaṣṭā devāṁ āyajiṣṭhaḥ svasti /
ṚV, 2, 11, 13.2 śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam //
ṚV, 2, 12, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
ṚV, 2, 12, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 19, 5.1 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān /
ṚV, 2, 19, 7.2 aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ //
ṚV, 2, 20, 6.1 sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ /
ṚV, 2, 20, 8.1 tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau /
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 2.2 adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 2.2 adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 4.2 yad devasya śavasā prāriṇā asuṃ riṇann apaḥ /
ṚV, 2, 22, 4.3 bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam //
ṚV, 2, 23, 2.1 devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ /
ṚV, 2, 23, 7.2 bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi //
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan //
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 2, 23, 19.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 24, 3.1 tad devānāṃ devatamāya kartvam aśrathnan dṛḍhāvradanta vīḍitā /
ṚV, 2, 24, 11.2 sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ //
ṚV, 2, 24, 11.2 sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ //
ṚV, 2, 24, 16.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 2, 27, 4.1 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 28, 1.2 ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ //
ṚV, 2, 28, 3.2 yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ //
ṚV, 2, 29, 1.2 śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ //
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 29, 4.1 haye devā yūyam id āpaya stha te mṛḍata nādhamānāya mahyam /
ṚV, 2, 29, 5.2 āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa //
ṚV, 2, 29, 6.2 trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ //
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 31, 2.1 adha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum /
ṚV, 2, 31, 4.1 uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham /
ṚV, 2, 32, 6.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 2, 35, 5.1 asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam /
ṚV, 2, 35, 15.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 36, 3.2 athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ //
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 2, 37, 6.2 viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ //
ṚV, 2, 38, 1.1 ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt /
ṚV, 2, 38, 1.2 nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau //
ṚV, 2, 38, 2.1 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti /
ṚV, 2, 38, 4.2 ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt //
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 2, 38, 9.2 nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ //
ṚV, 2, 38, 10.2 āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma //
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 2, 40, 2.1 imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā /
ṚV, 2, 41, 13.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 2, 41, 15.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 2, 41, 20.2 yajñaṃ deveṣu yacchatām //
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 3, 1, 1.2 devāṁ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva //
ṚV, 3, 1, 3.2 avindann u darśatam apsv antar devāso agnim apasi svasṝṇām //
ṚV, 3, 1, 4.2 śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan //
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 1, 15.2 devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ //
ṚV, 3, 1, 16.2 suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān //
ṚV, 3, 1, 17.1 ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān /
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 3, 2, 3.1 kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ /
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 3, 2.2 kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ //
ṚV, 3, 3, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ //
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 3, 7.2 vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām //
ṚV, 3, 3, 9.1 vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ /
ṚV, 3, 4, 1.2 ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne //
ṚV, 3, 4, 1.2 ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne //
ṚV, 3, 4, 2.1 yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ /
ṚV, 3, 4, 3.2 acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān //
ṚV, 3, 4, 4.2 divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ //
ṚV, 3, 4, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ /
ṚV, 3, 4, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 4, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 5, 6.1 ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān /
ṚV, 3, 5, 9.2 mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān //
ṚV, 3, 6, 6.2 athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 3, 6, 6.2 athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 3, 6, 7.2 apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ //
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 6, 9.2 patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva //
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 3, 7, 9.2 deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi //
ṚV, 3, 8, 5.2 punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam //
ṚV, 3, 8, 6.2 te devāsaḥ svaravas tasthivāṃsaḥ prajāvad asme didhiṣantu ratnam //
ṚV, 3, 8, 8.2 sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum //
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 3, 9, 1.1 sakhāyas tvā vavṛmahe devam martāsa ūtaye /
ṚV, 3, 9, 5.2 ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari //
ṚV, 3, 9, 6.1 taṃ tvā martā agṛbhṇata devebhyo havyavāhana /
ṚV, 3, 9, 8.2 āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata //
ṚV, 3, 9, 9.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 3, 10, 1.2 devam martāsa indhate sam adhvare //
ṚV, 3, 10, 4.1 sa ketur adhvarāṇām agnir devebhir ā gamat /
ṚV, 3, 10, 7.1 agne yajiṣṭho adhvare devān devayate yaja /
ṚV, 3, 11, 4.2 vahniṃ devā akṛṇvata //
ṚV, 3, 11, 6.1 sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ /
ṚV, 3, 11, 9.2 tve devāsa erire //
ṚV, 3, 13, 1.1 pra vo devāyāgnaye barhiṣṭham arcāsmai /
ṚV, 3, 13, 1.2 gamad devebhir ā sa no yajiṣṭho barhir ā sadat //
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 15, 5.1 acchidrā śarma jaritaḥ purūṇi devāṁ acchā dīdyānaḥ sumedhāḥ /
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt //
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt //
ṚV, 3, 16, 4.1 cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ /
ṚV, 3, 16, 4.2 ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām //
ṚV, 3, 17, 1.2 śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 17, 3.2 tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ //
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 17, 5.2 tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 19, 5.1 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ /
ṚV, 3, 20, 1.2 sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ //
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 21, 2.2 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam //
ṚV, 3, 22, 3.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
ṚV, 3, 24, 4.1 agne viśvebhir agnibhir devebhir mahayā giraḥ /
ṚV, 3, 25, 1.2 ṛdhag devāṁ iha yajā cikitvaḥ //
ṚV, 3, 25, 2.2 sa no devāṁ eha vahā purukṣo //
ṚV, 3, 25, 4.2 amardhantā somapeyāya devā //
ṚV, 3, 26, 1.2 sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe //
ṚV, 3, 27, 1.2 devāñ jigāti sumnayuḥ //
ṚV, 3, 27, 3.1 agne śakema te vayaṃ yamaṃ devasya vājinaḥ /
ṚV, 3, 27, 7.1 hotā devo amartyaḥ purastād eti māyayā /
ṚV, 3, 27, 14.1 vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ /
ṚV, 3, 28, 5.2 athā deveṣv adhvaraṃ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim //
ṚV, 3, 29, 7.2 yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu //
ṚV, 3, 29, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
ṚV, 3, 29, 9.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn //
ṚV, 3, 29, 12.2 agne svadhvarā kṛṇu devān devayate yaja //
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 33, 4.1 enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ /
ṚV, 3, 33, 6.2 devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ //
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 3, 40, 3.1 indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhir devebhiḥ /
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 46, 3.1 pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ /
ṚV, 3, 47, 3.1 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 49, 1.2 yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ //
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 53, 1.2 vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iᄆayā madantā //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 3, 53, 15.2 ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam //
ṚV, 3, 54, 2.2 yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ //
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 3, 54, 9.2 devāso yatra panitāra evair urau pathi vyute tasthur antaḥ //
ṚV, 3, 54, 11.2 deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim //
ṚV, 3, 54, 12.1 sukṛt supāṇiḥ svavāṁ ṛtāvā devas tvaṣṭāvase tāni no dhāt /
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 54, 19.1 devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā /
ṚV, 3, 54, 21.1 sadā sugaḥ pitumāṁ astu panthā madhvā devā oṣadhīḥ sam pipṛkta /
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 2.2 purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 3, 55, 4.2 anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam //
ṚV, 3, 55, 5.2 antarvatīḥ suvate apravītā mahad devānām asuratvam ekam //
ṚV, 3, 55, 6.2 mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam //
ṚV, 3, 55, 7.2 pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam //
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 55, 10.2 agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 3, 55, 12.2 ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 13.2 ṛtasya sā payasāpinvateᄆā mahad devānām asuratvam ekam //
ṚV, 3, 55, 14.2 ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam //
ṚV, 3, 55, 15.2 sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam //
ṚV, 3, 55, 16.2 navyā navyā yuvatayo bhavantīr mahad devānām asuratvam ekam //
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 55, 18.1 vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ /
ṚV, 3, 55, 18.2 ṣoᄆhā yuktāḥ pañca pañcā vahanti mahad devānām asuratvam ekam //
ṚV, 3, 55, 19.1 devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna /
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 55, 20.2 śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.2 puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam //
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 3, 56, 8.2 ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ //
ṚV, 3, 57, 2.2 viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām //
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 3, 59, 6.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
ṚV, 3, 59, 8.2 sa devān viśvān bibharti //
ṚV, 3, 59, 9.1 mitro deveṣv āyuṣu janāya vṛktabarhiṣe /
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 3, 62, 7.1 iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī /
ṚV, 3, 62, 10.1 tat savitur vareṇyam bhargo devasya dhīmahi /
ṚV, 3, 62, 11.1 devasya savitur vayaṃ vājayantaḥ purandhyā /
ṚV, 3, 62, 12.1 devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ /
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 1, 1.2 amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam //
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 4.1 tvaṃ no agne varuṇasya vidvān devasya heᄆo 'va yāsisīṣṭhāḥ /
ṚV, 4, 1, 6.1 asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 1, 7.1 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ /
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 1, 10.1 sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 1, 18.2 viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu //
ṚV, 4, 1, 20.2 agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ //
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 4, 3, 3.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḍe //
ṚV, 4, 3, 15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta //
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 7, 2.1 agne kadā ta ānuṣag bhuvad devasya cetanam /
ṚV, 4, 7, 7.1 sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ /
ṚV, 4, 8, 2.2 sa devāṁ eha vakṣati //
ṚV, 4, 8, 3.1 sa veda deva ānamaṃ devāṁ ṛtāyate dame /
ṚV, 4, 8, 3.1 sa veda deva ānamaṃ devāṁ ṛtāyate dame /
ṚV, 4, 10, 8.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme /
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 4, 12, 5.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām /
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 13, 2.1 ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā /
ṚV, 4, 13, 4.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
ṚV, 4, 14, 1.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ /
ṚV, 4, 14, 2.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan /
ṚV, 4, 15, 1.2 devo deveṣu yajñiyaḥ //
ṚV, 4, 15, 1.2 devo deveṣu yajñiyaḥ //
ṚV, 4, 15, 2.2 ā deveṣu prayo dadhat //
ṚV, 4, 15, 9.1 eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ /
ṚV, 4, 15, 10.1 taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam /
ṚV, 4, 17, 5.2 satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ //
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 18, 1.1 ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve /
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 18, 13.1 avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram /
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 19, 2.1 avāsṛjanta jivrayo na devā bhuvaḥ samrāᄆ indra satyayoniḥ /
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 23, 4.2 devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat //
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 25, 1.1 ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa /
ṚV, 4, 25, 3.1 ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe /
ṚV, 4, 26, 2.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan //
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 27, 1.1 garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
ṚV, 4, 30, 3.1 viśve caned anā tvā devāsa indra yuyudhuḥ /
ṚV, 4, 30, 5.1 yatra devāṁ ṛghāyato viśvāṁ ayudhya eka it /
ṚV, 4, 30, 24.1 vāmaṃ vāmaṃ ta ādure devo dadātv aryamā /
ṚV, 4, 30, 24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī //
ṚV, 4, 31, 15.1 asmākam uttamaṃ kṛdhi śravo deveṣu sūrya /
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 4, 33, 9.1 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ /
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 4, 34, 11.2 sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ //
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 36, 5.2 vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ //
ṚV, 4, 37, 1.1 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ /
ṚV, 4, 37, 1.1 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ /
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 41, 2.1 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān /
ṚV, 4, 42, 1.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 42, 2.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 42, 8.2 ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam //
ṚV, 4, 42, 9.2 athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam //
ṚV, 4, 42, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
ṚV, 4, 43, 1.1 ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte /
ṚV, 4, 43, 2.1 ko mṛᄆāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ /
ṚV, 4, 46, 6.1 indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā /
ṚV, 4, 47, 1.2 ā yāhi somapītaye spārho deva niyutvatā //
ṚV, 4, 50, 6.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
ṚV, 4, 50, 9.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ //
ṚV, 4, 53, 1.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ /
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 4, 53, 3.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe /
ṚV, 4, 53, 4.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate /
ṚV, 4, 53, 6.2 sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ //
ṚV, 4, 53, 7.1 āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam /
ṚV, 4, 54, 1.1 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
ṚV, 4, 54, 2.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam /
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 4, 55, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 4, 55, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 4, 56, 2.1 devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe /
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 4, 58, 1.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
ṚV, 4, 58, 3.2 tridhā baddho vṛṣabho roravīti maho devo martyāṁ ā viveśa //
ṚV, 4, 58, 4.1 tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan /
ṚV, 5, 1, 2.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
ṚV, 5, 1, 2.2 samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci //
ṚV, 5, 1, 11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi //
ṚV, 5, 2, 8.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca /
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 3, 5.2 viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān //
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 3, 10.2 kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ //
ṚV, 5, 4, 3.2 ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi //
ṚV, 5, 4, 4.2 juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi //
ṚV, 5, 4, 6.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān //
ṚV, 5, 4, 8.2 vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi //
ṚV, 5, 5, 10.1 yatra vettha vanaspate devānāṃ guhyā nāmāni /
ṚV, 5, 5, 11.2 svāhā devebhyo haviḥ //
ṚV, 5, 6, 4.1 ā te agna idhīmahi dyumantaṃ devājaram /
ṚV, 5, 8, 4.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ //
ṚV, 5, 8, 6.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam /
ṚV, 5, 9, 1.1 tvām agne haviṣmanto devam martāsa īᄆate /
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 12, 3.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ //
ṚV, 5, 13, 2.2 devasya draviṇasyavaḥ //
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
ṚV, 5, 14, 1.2 havyā deveṣu no dadhat //
ṚV, 5, 14, 2.1 tam adhvareṣv īᄆate devam martā amartyam /
ṚV, 5, 14, 3.1 taṃ hi śaśvanta īᄆate srucā devaṃ ghṛtaścutā /
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 5, 16, 1.1 bṛhad vayo hi bhānave 'rcā devāyāgnaye /
ṚV, 5, 17, 1.1 ā yajñair deva martya itthā tavyāṃsam ūtaye /
ṚV, 5, 21, 1.2 agne manuṣvad aṅgiro devān devayate yaja //
ṚV, 5, 21, 3.1 tvāṃ viśve sajoṣaso devāso dūtam akrata /
ṚV, 5, 21, 3.2 saparyantas tvā kave yajñeṣu devam īᄆate //
ṚV, 5, 21, 4.1 devaṃ vo devayajyayāgnim īᄆīta martyaḥ /
ṚV, 5, 21, 4.1 devaṃ vo devayajyayāgnim īᄆīta martyaḥ /
ṚV, 5, 22, 2.1 ny agniṃ jātavedasaṃ dadhātā devam ṛtvijam /
ṚV, 5, 22, 2.2 pra yajña etv ānuṣag adyā devavyacastamaḥ //
ṚV, 5, 22, 3.1 cikitvinmanasaṃ tvā devam martāsa ūtaye /
ṚV, 5, 25, 1.1 acchā vo agnim avase devaṃ gāsi sa no vasuḥ /
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 5, 26, 1.1 agne pāvaka rociṣā mandrayā deva jihvayā /
ṚV, 5, 26, 1.2 ā devān vakṣi yakṣi ca //
ṚV, 5, 26, 2.2 devāṁ ā vītaye vaha //
ṚV, 5, 26, 4.1 agne viśvebhir ā gahi devebhir havyadātaye /
ṚV, 5, 26, 5.2 devair ā satsi barhiṣi //
ṚV, 5, 26, 6.2 devānāṃ dūta ukthyaḥ //
ṚV, 5, 26, 7.2 dadhātā devam ṛtvijam //
ṚV, 5, 26, 8.1 pra yajña etv ānuṣag adyā devavyacastamaḥ /
ṚV, 5, 26, 9.2 devāsaḥ sarvayā viśā //
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 28, 5.1 samiddho agna āhuta devān yakṣi svadhvara /
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 29, 9.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam //
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 38, 3.2 ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ //
ṚV, 5, 40, 8.1 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan /
ṚV, 5, 41, 6.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 41, 18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ /
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 42, 3.2 sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti //
ṚV, 5, 42, 4.2 sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām //
ṚV, 5, 42, 4.2 sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām //
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 42, 10.1 ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta /
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 42, 17.1 urau devā anibādhe syāma //
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 43, 6.2 madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ //
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 16.1 urau devā anibādhe syāma //
ṚV, 5, 45, 1.2 apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ //
ṚV, 5, 45, 4.1 sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai /
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 46, 2.1 agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo /
ṚV, 5, 46, 7.1 devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 2.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya /
ṚV, 5, 50, 5.2 śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe //
ṚV, 5, 51, 1.2 devebhir havyadātaye //
ṚV, 5, 51, 3.2 devebhiḥ somapītaye //
ṚV, 5, 51, 8.1 sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ /
ṚV, 5, 51, 13.1 viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye /
ṚV, 5, 51, 13.2 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ //
ṚV, 5, 52, 15.1 nū manvāna eṣāṃ devāṁ acchā na vakṣaṇā /
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 62, 1.2 daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam //
ṚV, 5, 66, 1.1 ā cikitāna sukratū devau marta riśādasā /
ṚV, 5, 67, 1.1 baᄆ itthā deva niṣkṛtam ādityā yajatam bṛhat /
ṚV, 5, 68, 2.2 devā deveṣu praśastā //
ṚV, 5, 68, 2.2 devā deveṣu praśastā //
ṚV, 5, 68, 3.2 mahi vāṃ kṣatraṃ deveṣu //
ṚV, 5, 68, 4.2 adruhā devau vardhete //
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 74, 1.1 kūṣṭho devāv aśvinādyā divo manāvasū /
ṚV, 5, 74, 2.1 kuha tyā kuha nu śrutā divi devā nāsatyā /
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 5, 77, 2.1 prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam /
ṚV, 5, 81, 1.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ṚV, 5, 81, 3.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
ṚV, 5, 81, 3.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
ṚV, 5, 81, 3.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 82, 1.1 tat savitur vṛṇīmahe vayaṃ devasya bhojanam /
ṚV, 5, 82, 4.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagam /
ṚV, 5, 82, 5.1 viśvāni deva savitar duritāni parā suva /
ṚV, 5, 82, 6.1 anāgaso aditaye devasya savituḥ save /
ṚV, 5, 82, 7.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
ṚV, 5, 82, 8.2 svādhīr devaḥ savitā //
ṚV, 5, 85, 6.1 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa /
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 5, 86, 5.1 tā vṛdhantāv anu dyūn martāya devāv adabhā /
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 6, 1, 4.1 padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam /
ṚV, 6, 2, 11.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 2, 11.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 6, 7, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
ṚV, 6, 7, 2.2 vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ //
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 6, 11, 2.1 tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu /
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 11, 6.1 daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ /
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 13, 4.2 viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ //
ṚV, 6, 14, 5.1 agnir hi vidmanā nido devo martam uruṣyati /
ṚV, 6, 14, 6.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 14, 6.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 15, 4.2 vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase //
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 6, 15, 9.1 vibhūṣann agna ubhayāṁ anu vratā dūto devānāṃ rajasī sam īyase /
ṚV, 6, 15, 13.2 devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā //
ṚV, 6, 15, 16.1 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim /
ṚV, 6, 15, 18.1 janiṣvā devavītaye sarvatātā svastaye /
ṚV, 6, 15, 18.2 ā devān vakṣy amṛtāṁ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ //
ṚV, 6, 15, 18.2 ā devān vakṣy amṛtāṁ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ //
ṚV, 6, 16, 1.2 devebhir mānuṣe jane //
ṚV, 6, 16, 2.2 ā devān vakṣi yakṣi ca //
ṚV, 6, 16, 3.1 vetthā hi vedho adhvanaḥ pathaś ca devāñjasā /
ṚV, 6, 16, 7.1 tvām agne svādhyo martāso devavītaye /
ṚV, 6, 16, 7.2 yajñeṣu devam īᄆate //
ṚV, 6, 16, 12.1 sa naḥ pṛthu śravāyyam acchā deva vivāsasi /
ṚV, 6, 16, 32.1 tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam /
ṚV, 6, 16, 41.1 pra devaṃ devavītaye bharatā vasuvittamam /
ṚV, 6, 16, 41.1 pra devaṃ devavītaye bharatā vasuvittamam /
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 6, 16, 44.2 ā devān somapītaye //
ṚV, 6, 16, 46.1 vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān /
ṚV, 6, 16, 48.1 agniṃ devāso agriyam indhate vṛtrahantamam /
ṚV, 6, 17, 7.2 adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya //
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 17, 8.2 adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra //
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 18, 14.1 anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
ṚV, 6, 18, 14.1 anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
ṚV, 6, 18, 15.1 anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ /
ṚV, 6, 20, 2.1 divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam /
ṚV, 6, 22, 11.2 na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 29, 4.2 indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ //
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 36, 1.2 satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam //
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 39, 1.2 apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ //
ṚV, 6, 44, 7.1 avidad dakṣam mitro navīyān papāno devebhyo vasyo acait /
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 44, 16.2 matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ //
ṚV, 6, 44, 22.1 ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat /
ṚV, 6, 46, 6.1 tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe /
ṚV, 6, 47, 20.1 agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt /
ṚV, 6, 47, 29.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 6, 48, 7.1 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā /
ṚV, 6, 48, 19.1 paro hi martyair asi samo devair uta śriyā /
ṚV, 6, 48, 20.2 devasya vā maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 48, 21.1 sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ /
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 6, 50, 4.2 yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān //
ṚV, 6, 50, 8.1 ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt /
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 50, 11.2 daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ //
ṚV, 6, 50, 13.1 uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ /
ṚV, 6, 50, 13.2 tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ //
ṚV, 6, 50, 13.2 tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ //
ṚV, 6, 50, 14.2 viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu //
ṚV, 6, 51, 2.1 veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ /
ṚV, 6, 51, 7.2 viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa //
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 51, 12.1 nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā /
ṚV, 6, 51, 12.2 āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda //
ṚV, 6, 52, 4.2 avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau //
ṚV, 6, 52, 5.2 tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ //
ṚV, 6, 52, 7.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 6, 52, 8.1 yo vo devā ghṛtasnunā havyena pratibhūṣati /
ṚV, 6, 52, 10.1 viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ /
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 52, 14.1 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma /
ṚV, 6, 52, 15.2 te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ //
ṚV, 6, 52, 17.2 asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam //
ṚV, 6, 55, 6.2 devaṃ vahantu bibhrataḥ //
ṚV, 6, 56, 1.2 na tena deva ādiśe //
ṚV, 6, 58, 2.2 aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate //
ṚV, 6, 58, 4.2 yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam //
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 59, 3.2 indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe //
ṚV, 6, 59, 4.2 joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana //
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 60, 14.2 sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe //
ṚV, 6, 61, 3.1 sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ /
ṚV, 6, 62, 8.1 yad rodasī pradivo asti bhūmā heᄆo devānām uta martyatrā /
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 6, 67, 5.1 viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ /
ṚV, 6, 67, 6.2 dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ //
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 6, 67, 10.2 ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā //
ṚV, 6, 68, 4.1 gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ /
ṚV, 6, 68, 6.1 yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum /
ṚV, 6, 68, 7.1 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt /
ṚV, 6, 68, 8.1 nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā /
ṚV, 6, 68, 9.1 pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 6, 71, 1.1 ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ /
ṚV, 6, 71, 2.1 devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane /
ṚV, 6, 71, 4.1 ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt /
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 6, 73, 3.1 bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ /
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 6, 75, 19.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚV, 7, 1, 20.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 1, 25.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 2, 2.2 ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā //
ṚV, 7, 2, 7.2 ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi //
ṚV, 7, 2, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ /
ṚV, 7, 2, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 2, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 3, 9.2 ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ //
ṚV, 7, 4, 3.1 asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre /
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 6, 7.1 ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya /
ṚV, 7, 7, 1.1 pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ /
ṚV, 7, 7, 1.2 bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ //
ṚV, 7, 7, 2.1 ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ /
ṚV, 7, 9, 1.2 dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu //
ṚV, 7, 9, 5.1 agne yāhi dūtyam mā riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 7, 9, 5.2 sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān //
ṚV, 7, 10, 2.2 agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ //
ṚV, 7, 10, 2.2 agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ //
ṚV, 7, 10, 5.2 sa hi kṣapāvāṁ abhavad rayīṇām atandro dūto yajathāya devān //
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 7, 11, 4.2 kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham //
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 11, 5.2 imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 13, 2.2 tvaṃ devāṁ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
ṚV, 7, 14, 1.1 samidhā jātavedase devāya devahūtibhiḥ /
ṚV, 7, 14, 1.1 samidhā jātavedase devāya devahūtibhiḥ /
ṚV, 7, 14, 2.2 vayaṃ ghṛtenādhvarasya hotar vayaṃ deva haviṣā bhadraśoce //
ṚV, 7, 14, 3.1 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ /
ṚV, 7, 14, 3.1 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ /
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 15, 7.1 ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 15, 13.1 agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ /
ṚV, 7, 16, 4.1 taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha /
ṚV, 7, 16, 11.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 16, 12.1 taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata /
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 7, 17, 4.1 svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
ṚV, 7, 21, 5.2 sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ //
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 23, 2.1 ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci /
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 30, 3.2 ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān //
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 32, 9.2 taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave //
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 7, 34, 15.1 sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu //
ṚV, 7, 35, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
ṚV, 7, 35, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
ṚV, 7, 35, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
ṚV, 7, 35, 11.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
ṚV, 7, 35, 11.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
ṚV, 7, 35, 13.1 śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ /
ṚV, 7, 35, 13.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā //
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 38, 1.1 ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 7, 38, 3.1 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti /
ṚV, 7, 38, 4.1 abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā /
ṚV, 7, 38, 6.1 anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ /
ṚV, 7, 38, 8.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
ṚV, 7, 39, 3.1 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ /
ṚV, 7, 39, 4.1 te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ /
ṚV, 7, 39, 6.2 dhātā rayim avidasyaṃ sadāsāṃ sakṣīmahi yujyebhir nu devaiḥ //
ṚV, 7, 40, 1.2 yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge //
ṚV, 7, 40, 5.1 asya devasya mīᄆhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ /
ṚV, 7, 41, 4.2 utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma //
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 7, 42, 2.2 ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 7, 42, 3.2 yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ //
ṚV, 7, 43, 3.1 ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu /
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 48, 4.1 nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ /
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 7, 50, 3.2 viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 51, 3.1 ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve /
ṚV, 7, 52, 3.1 turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ /
ṚV, 7, 52, 3.2 pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta //
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 59, 1.1 yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha /
ṚV, 7, 59, 2.1 yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ /
ṚV, 7, 60, 8.2 tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheᄆanaṃ turāsaḥ //
ṚV, 7, 60, 12.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 61, 1.1 ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān /
ṚV, 7, 61, 7.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 63, 1.2 cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi //
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 7, 64, 3.1 mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu /
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 7, 66, 2.1 yā dhārayanta devāḥ sudakṣā dakṣapitarā /
ṚV, 7, 66, 9.1 te syāma deva varuṇa te mitra sūribhiḥ saha /
ṚV, 7, 66, 16.1 tac cakṣur devahitaṃ śukram uccarat /
ṚV, 7, 67, 5.1 prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum /
ṚV, 7, 67, 6.2 ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 70, 4.1 caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām /
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 7, 72, 4.2 ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante //
ṚV, 7, 74, 4.2 makṣūyubhir narā hayebhir aśvinā devā yātam asmayū //
ṚV, 7, 75, 7.1 satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ /
ṚV, 7, 76, 1.1 ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret /
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 76, 2.1 pra me panthā devayānā adṛśrann amardhanto vasubhir iṣkṛtāsaḥ /
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 76, 5.2 te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ //
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 7, 79, 5.1 devaṃ devaṃ rādhase codayanty asmadryak sūnṛtā īrayantī /
ṚV, 7, 79, 5.1 devaṃ devaṃ rādhase codayanty asmadryak sūnṛtā īrayantī /
ṚV, 7, 82, 2.2 viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ //
ṚV, 7, 82, 7.2 yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ //
ṚV, 7, 82, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 83, 7.2 satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu //
ṚV, 7, 83, 7.2 satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu //
ṚV, 7, 83, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 84, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 2.1 spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti /
ṚV, 7, 85, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 7, 86, 7.2 acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti //
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ //
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 7, 91, 1.1 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
ṚV, 7, 92, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 7, 97, 8.1 devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā /
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 7, 100, 3.1 trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā /
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 7, 101, 5.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ //
ṚV, 7, 103, 9.1 devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
ṚV, 8, 1, 22.1 śevāre vāryā puru devo martāya dāśuṣe /
ṚV, 8, 1, 23.1 endra yāhi matsva citreṇa deva rādhasā /
ṚV, 8, 2, 4.2 antar devān martyāṃś ca //
ṚV, 8, 2, 7.1 traya indrasya somāḥ sutāsaḥ santu devasya /
ṚV, 8, 2, 18.1 icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 5, 6.1 tā sudevāya dāśuṣe sumedhām avitāriṇīm /
ṚV, 8, 7, 27.2 devāsa upa gantana //
ṚV, 8, 9, 6.1 yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ /
ṚV, 8, 10, 2.2 bṛhaspatiṃ viśvān devāṁ ahaṃ huva indrāviṣṇū aśvināv āśuheṣasā //
ṚV, 8, 10, 3.2 yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam //
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 11, 6.1 vipraṃ viprāso 'vase devam martāsa ūtaye /
ṚV, 8, 12, 6.1 yo no devaḥ parāvataḥ sakhitvanāya māmahe /
ṚV, 8, 12, 15.2 na deva vivratā harī ṛtasya yat //
ṚV, 8, 12, 19.1 devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi /
ṚV, 8, 12, 19.1 devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi /
ṚV, 8, 12, 22.1 indraṃ vṛtrāya hantave devāso dadhire puraḥ /
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 13, 2.1 sa prathame vyomani devānāṃ sadane vṛdhaḥ /
ṚV, 8, 13, 18.1 trikadrukeṣu cetanaṃ devāso yajñam atnata /
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 18, 4.1 devebhir devy adite 'riṣṭabharmann ā gahi /
ṚV, 8, 18, 15.1 pākatrā sthana devā hṛtsu jānītha martyam /
ṚV, 8, 18, 20.1 bṛhad varūtham marutāṃ devaṃ trātāram aśvinā /
ṚV, 8, 19, 1.1 taṃ gūrdhayā svarṇaraṃ devāso devam aratiṃ dadhanvire /
ṚV, 8, 19, 1.1 taṃ gūrdhayā svarṇaraṃ devāso devam aratiṃ dadhanvire /
ṚV, 8, 19, 3.1 yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam /
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
ṚV, 8, 19, 17.2 viprāso deva sukratum //
ṚV, 8, 19, 21.1 īᄆe girā manurhitaṃ yaṃ devā dūtam aratiṃ nyerire /
ṚV, 8, 19, 24.1 yo havyāny airayatā manurhito deva āsā sugandhinā /
ṚV, 8, 19, 24.2 vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ //
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 19, 28.2 sadā devasya martyaḥ //
ṚV, 8, 22, 3.1 iha tyā purubhūtamā devā namobhir aśvinā /
ṚV, 8, 23, 18.1 viśve hi tvā sajoṣaso devāso dūtam akrata /
ṚV, 8, 23, 18.2 śruṣṭī deva prathamo yajñiyo bhuvaḥ //
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 8, 25, 4.1 mahāntā mitrāvaruṇā samrājā devāv asurā /
ṚV, 8, 26, 8.2 devā devebhir adya sacanastamā //
ṚV, 8, 26, 8.2 devā devebhir adya sacanastamā //
ṚV, 8, 26, 25.1 sa tvaṃ no deva manasā vāyo mandāno agriyaḥ /
ṚV, 8, 27, 1.2 ṛcā yāmi maruto brahmaṇaspatiṃ devāṁ avo vareṇyam //
ṚV, 8, 27, 3.1 pra sū na etv adhvaro 'gnā deveṣu pūrvyaḥ /
ṚV, 8, 27, 9.1 vi no devāso adruho 'cchidraṃ śarma yacchata /
ṚV, 8, 27, 10.1 asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam /
ṚV, 8, 27, 13.1 devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye /
ṚV, 8, 27, 13.1 devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye /
ṚV, 8, 27, 13.1 devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye /
ṚV, 8, 27, 13.1 devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye /
ṚV, 8, 27, 13.2 devaṃ devaṃ huvema vājasātaye gṛṇanto devyā dhiyā //
ṚV, 8, 27, 13.2 devaṃ devaṃ huvema vājasātaye gṛṇanto devyā dhiyā //
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 28, 1.1 ye triṃśati trayas paro devāso barhir āsadan /
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 29, 2.1 yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ //
ṚV, 8, 29, 3.1 vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ //
ṚV, 8, 29, 7.1 trīṇy eka urugāyo vi cakrame yatra devāso madanti //
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 30, 2.2 manor devā yajñiyāsaḥ //
ṚV, 8, 30, 4.1 ye devāsa iha sthana viśve vaiśvānarā uta /
ṚV, 8, 31, 3.1 tasya dyumāṁ asad ratho devajūtaḥ sa śūśuvat /
ṚV, 8, 31, 5.2 devāso nityayāśirā //
ṚV, 8, 31, 7.1 na devānām api hnutaḥ sumatiṃ na jugukṣataḥ /
ṚV, 8, 31, 9.2 sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ //
ṚV, 8, 31, 12.1 aramatir anarvaṇo viśvo devasya manasā /
ṚV, 8, 31, 14.1 agniṃ vaḥ pūrvyaṃ girā devam īᄆe vasūnām /
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 32, 28.2 indro deveṣu cetati //
ṚV, 8, 35, 3.1 viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā /
ṚV, 8, 35, 4.1 juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam /
ṚV, 8, 35, 5.1 stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 6.1 giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 24.1 svāhākṛtasya tṛmpataṃ sutasya devāv andhasaḥ /
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 38, 7.1 prātaryāvabhir ā gataṃ devebhir jenyāvasū /
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 8, 39, 6.1 agnir jātā devānām agnir veda martānām apīcyam /
ṚV, 8, 39, 7.1 agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā /
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 41, 7.2 pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same //
ṚV, 8, 42, 3.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi /
ṚV, 8, 44, 3.2 devāṁ ā sādayād iha //
ṚV, 8, 44, 11.1 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ /
ṚV, 8, 44, 14.2 devair ā satsi barhiṣi //
ṚV, 8, 44, 15.1 yo agniṃ tanvo dame devam martaḥ saparyati /
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 47, 2.1 vidā devā aghānām ādityāso apākṛtim /
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 8, 47, 10.1 yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam /
ṚV, 8, 47, 13.1 yad āvir yad apīcyaṃ devāso asti duṣkṛtam /
ṚV, 8, 48, 1.2 viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti //
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 53, 7.2 vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe //
ṚV, 8, 54, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚV, 8, 54, 6.2 vītī hotrābhir uta devavītibhiḥ sasavāṃso vi śṛṇvire //
ṚV, 8, 55, 4.1 sudevā stha kāṇvāyanā vayo vayo vicarantaḥ /
ṚV, 8, 57, 1.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚV, 8, 57, 2.1 yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt /
ṚV, 8, 60, 4.1 adrogham ā vahośato yaviṣṭhya devāṁ ajasra vītaye /
ṚV, 8, 60, 6.2 devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ //
ṚV, 8, 60, 15.2 atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi //
ṚV, 8, 60, 19.1 agne jaritar viśpatis tepāno deva rakṣasaḥ /
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 8, 62, 7.1 viśve ta indra vīryaṃ devā anu kratuṃ daduḥ /
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 63, 12.2 yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṁ avantu devāḥ //
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 8, 65, 10.2 mā devā maghavā riṣat //
ṚV, 8, 65, 12.2 śravo deveṣv akrata //
ṚV, 8, 67, 7.1 asti devā aṃhor urv asti ratnam anāgasaḥ /
ṚV, 8, 67, 9.2 devā abhi pra mṛkṣata //
ṚV, 8, 67, 17.2 devāḥ kṛṇutha jīvase //
ṚV, 8, 68, 13.2 devavītim manāmahe //
ṚV, 8, 69, 3.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
ṚV, 8, 69, 11.1 apād indro apād agnir viśve devā amatsata /
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 71, 3.1 sa no viśvebhir devebhir ūrjo napād bhadraśoce /
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 8, 75, 1.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
ṚV, 8, 75, 2.1 uta no deva devāṁ acchā voco viduṣṭaraḥ /
ṚV, 8, 75, 2.1 uta no deva devāṁ acchā voco viduṣṭaraḥ /
ṚV, 8, 75, 8.1 mā no devānāṃ viśaḥ prasnātīr ivosrāḥ /
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
ṚV, 8, 79, 9.1 ava yat sve sadhasthe devānāṃ durmatīr īkṣe /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 83, 1.1 devānām id avo mahat tad ā vṛṇīmahe vayam /
ṚV, 8, 83, 6.2 devā vṛdhāya hūmahe //
ṚV, 8, 84, 2.1 kavim iva pracetasaṃ yaṃ devāso adha dvitā /
ṚV, 8, 84, 4.2 varāya deva manyave //
ṚV, 8, 86, 5.1 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe /
ṚV, 8, 89, 1.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi //
ṚV, 8, 89, 2.2 devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa //
ṚV, 8, 92, 6.1 asya pītvā madānāṃ devo devasyaujasā /
ṚV, 8, 92, 6.1 asya pītvā madānāṃ devo devasyaujasā /
ṚV, 8, 92, 21.1 trikadrukeṣu cetanaṃ devāso yajñam atnata /
ṚV, 8, 93, 11.2 na devo nādhrigur janaḥ //
ṚV, 8, 93, 14.1 vi yad aher adha tviṣo viśve devāso akramuḥ /
ṚV, 8, 94, 2.1 yasyā devā upasthe vratā viśve dhārayante /
ṚV, 8, 94, 8.1 kad vo adya mahānāṃ devānām avo vṛṇe /
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
ṚV, 8, 96, 7.1 vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ /
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 98, 2.2 viśvakarmā viśvadevo mahāṁ asi //
ṚV, 8, 98, 3.2 devās ta indra sakhyāya yemire //
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 8, 100, 10.1 yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā /
ṚV, 8, 100, 11.1 devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti /
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 8, 101, 12.1 baṭ sūrya śravasā mahāṁ asi satrā deva mahāṁ asi /
ṚV, 8, 101, 12.2 mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam //
ṚV, 8, 101, 16.2 devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ //
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 8, 102, 2.1 sa na īᄆānayā saha devāṁ agne duvasyuvā /
ṚV, 8, 102, 9.1 ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate /
ṚV, 8, 102, 15.1 padaṃ devasya mīᄆhuṣo 'nādhṛṣṭābhir ūtibhiḥ /
ṚV, 8, 102, 16.1 agne ghṛtasya dhītibhis tepāno deva śociṣā /
ṚV, 8, 102, 16.2 ā devān vakṣi yakṣi ca //
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
ṚV, 8, 103, 2.1 pra daivodāso agnir devāṁ acchā na majmanā /
ṚV, 9, 1, 4.1 abhy arṣa mahānāṃ devānāṃ vītim andhasā /
ṚV, 9, 2, 1.1 pavasva devavīr ati pavitraṃ soma raṃhyā /
ṚV, 9, 3, 1.1 eṣa devo amartyaḥ parṇavīr iva dīyati /
ṚV, 9, 3, 2.1 eṣa devo vipā kṛto 'ti hvarāṃsi dhāvati /
ṚV, 9, 3, 3.1 eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ /
ṚV, 9, 3, 5.1 eṣa devo ratharyati pavamāno daśasyati /
ṚV, 9, 3, 6.1 eṣa viprair abhiṣṭuto 'po devo vi gāhate /
ṚV, 9, 3, 9.1 eṣa pratnena janmanā devo devebhyaḥ sutaḥ /
ṚV, 9, 3, 9.1 eṣa pratnena janmanā devo devebhyaḥ sutaḥ /
ṚV, 9, 5, 4.2 deveṣu deva īyate //
ṚV, 9, 5, 4.2 deveṣu deva īyate //
ṚV, 9, 5, 7.1 ubhā devā nṛcakṣasā hotārā daivyā huve /
ṚV, 9, 5, 11.1 viśve devāḥ svāhākṛtim pavamānasyā gata /
ṚV, 9, 6, 6.1 taṃ gobhir vṛṣaṇaṃ rasam madāya devavītaye /
ṚV, 9, 6, 7.1 devo devāya dhārayendrāya pavate sutaḥ /
ṚV, 9, 6, 7.1 devo devāya dhārayendrāya pavate sutaḥ /
ṚV, 9, 8, 5.1 devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ /
ṚV, 9, 11, 1.2 abhi devāṁ iyakṣate //
ṚV, 9, 11, 2.2 devaṃ devāya devayu //
ṚV, 9, 11, 2.2 devaṃ devāya devayu //
ṚV, 9, 11, 7.2 devebhyo anukāmakṛt //
ṚV, 9, 13, 2.2 suṣvāṇaṃ devavītaye //
ṚV, 9, 13, 3.2 gṛṇānā devavītaye //
ṚV, 9, 14, 3.1 ād asya śuṣmiṇo rase viśve devā amatsata /
ṚV, 9, 18, 3.1 tava viśve sajoṣaso devāsaḥ pītim āśata /
ṚV, 9, 20, 1.1 pra kavir devavītaye 'vyo vārebhir arṣati /
ṚV, 9, 23, 6.1 indrāya soma pavase devebhyaḥ sadhamādyaḥ /
ṚV, 9, 25, 1.1 pavasva dakṣasādhano devebhyaḥ pītaye hare /
ṚV, 9, 25, 3.1 saṃ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ /
ṚV, 9, 25, 3.2 vṛtrahā devavītamaḥ //
ṚV, 9, 28, 2.1 eṣa pavitre akṣarat somo devebhyaḥ sutaḥ /
ṚV, 9, 28, 3.1 eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ /
ṚV, 9, 28, 3.2 vṛtrahā devavītamaḥ //
ṚV, 9, 29, 1.2 devāṁ anu prabhūṣataḥ //
ṚV, 9, 36, 2.1 sa vahniḥ soma jāgṛviḥ pavasva devavīr ati /
ṚV, 9, 37, 6.1 sa devaḥ kavineṣito 'bhi droṇāni dhāvati /
ṚV, 9, 39, 1.2 yatra devā iti bravan //
ṚV, 9, 42, 2.1 eṣa pratnena manmanā devo devebhyas pari /
ṚV, 9, 42, 2.1 eṣa pratnena manmanā devo devebhyas pari /
ṚV, 9, 42, 4.2 krandan devāṁ ajījanat //
ṚV, 9, 42, 5.1 abhi viśvāni vāryābhi devāṁ ṛtāvṛdhaḥ /
ṚV, 9, 44, 1.2 abhi devāṁ ayāsyaḥ //
ṚV, 9, 44, 3.1 ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā /
ṚV, 9, 44, 5.2 somo deveṣv ā yamat //
ṚV, 9, 45, 1.1 sa pavasva madāya kaṃ nṛcakṣā devavītaye /
ṚV, 9, 45, 2.2 devān sakhibhya ā varam //
ṚV, 9, 45, 4.2 indur deveṣu patyate //
ṚV, 9, 46, 1.1 asṛgran devavītaye 'tyāsaḥ kṛtvyā iva /
ṚV, 9, 49, 3.1 ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ /
ṚV, 9, 49, 4.2 devāsaḥ śṛṇavan hi kam //
ṚV, 9, 51, 3.1 tava tya indo andhaso devā madhor vy aśnate /
ṚV, 9, 54, 3.2 somo devo na sūryaḥ //
ṚV, 9, 54, 4.1 pari ṇo devavītaye vājāṁ arṣasi gomataḥ /
ṚV, 9, 61, 13.2 induṃ devā ayāsiṣuḥ //
ṚV, 9, 62, 5.1 śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ /
ṚV, 9, 62, 20.2 devā devebhyo madhu //
ṚV, 9, 62, 20.2 devā devebhyo madhu //
ṚV, 9, 62, 21.2 devebhyo devaśruttamam //
ṚV, 9, 62, 21.2 devebhyo devaśruttamam //
ṚV, 9, 63, 13.1 somo devo na sūryo 'dribhiḥ pavate sutaḥ /
ṚV, 9, 63, 16.2 mado yo devavītamaḥ //
ṚV, 9, 63, 22.1 pavasva devāyuṣag indraṃ gacchatu te madaḥ /
ṚV, 9, 64, 1.1 vṛṣā soma dyumāṁ asi vṛṣā deva vṛṣavrataḥ /
ṚV, 9, 64, 9.2 akrān devo na sūryaḥ //
ṚV, 9, 64, 12.1 sa no arṣa pavitra ā mado yo devavītamaḥ /
ṚV, 9, 64, 15.1 punāno devavītaya indrasya yāhi niṣkṛtam /
ṚV, 9, 65, 2.1 pavamāna rucā rucā devo devebhyas pari /
ṚV, 9, 65, 2.1 pavamāna rucā rucā devo devebhyas pari /
ṚV, 9, 65, 3.1 ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ /
ṚV, 9, 65, 18.2 suṣvāṇo devavītaye //
ṚV, 9, 67, 13.2 deveṣu ratnadhā asi //
ṚV, 9, 67, 17.1 asṛgran devavītaye vājayanto rathā iva //
ṚV, 9, 67, 25.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
ṚV, 9, 67, 26.1 tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ /
ṚV, 9, 67, 27.1 punantu māṃ devajanāḥ punantu vasavo dhiyā /
ṚV, 9, 67, 27.2 viśve devāḥ punīta mā jātavedaḥ punīhi mā //
ṚV, 9, 67, 28.2 devebhya uttamaṃ haviḥ //
ṚV, 9, 67, 30.1 alāyyasya paraśur nanāśa tam ā pavasva deva soma /
ṚV, 9, 67, 30.2 ākhuṃ cid eva deva soma //
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 68, 2.2 tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam //
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 68, 10.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 69, 10.2 bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 9, 70, 2.2 tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ //
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 71, 6.1 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati /
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 78, 1.2 gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam //
ṚV, 9, 78, 4.2 yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam //
ṚV, 9, 80, 1.1 somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari /
ṚV, 9, 80, 4.1 taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ /
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
ṚV, 9, 81, 2.2 athā devānām ubhayasya janmano vidvāṁ aśnoty amuta itaś ca yat //
ṚV, 9, 81, 5.1 ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā /
ṚV, 9, 81, 5.2 bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta //
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 84, 1.1 pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave /
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 86, 30.1 tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase /
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 7.1 vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva /
ṚV, 9, 90, 5.2 matsi śardho mārutam matsi devān matsi mahām indram indo madāya //
ṚV, 9, 92, 1.2 āpacchlokam indriyam pūyamānaḥ prati devāṁ ajuṣata prayobhiḥ //
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 92, 4.1 tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ /
ṚV, 9, 93, 4.1 sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ /
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 9, 95, 2.2 devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce //
ṚV, 9, 95, 2.2 devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce //
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 9, 96, 9.1 pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya /
ṚV, 9, 96, 14.1 vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau /
ṚV, 9, 96, 16.2 abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma //
ṚV, 9, 97, 1.1 asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam /
ṚV, 9, 97, 1.1 asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam /
ṚV, 9, 97, 2.2 ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau //
ṚV, 9, 97, 4.1 pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya /
ṚV, 9, 97, 5.1 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya /
ṚV, 9, 97, 6.2 devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 9, 97, 11.2 indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya //
ṚV, 9, 97, 11.2 indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya //
ṚV, 9, 97, 12.1 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan /
ṚV, 9, 97, 12.1 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan /
ṚV, 9, 97, 18.2 atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān //
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 21.1 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu /
ṚV, 9, 97, 24.1 pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām /
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti /
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 9, 97, 41.1 mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān /
ṚV, 9, 97, 42.2 matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma //
ṚV, 9, 97, 42.2 matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma //
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 9, 97, 48.2 apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā //
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 98, 7.2 yo devān viśvāṁ it pari madena saha gacchati //
ṚV, 9, 98, 9.2 devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi //
ṚV, 9, 98, 10.2 nare ca dakṣiṇāvate devāya sadanāsade //
ṚV, 9, 99, 4.2 uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ //
ṚV, 9, 99, 7.1 sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ /
ṚV, 9, 99, 7.1 sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ /
ṚV, 9, 100, 6.2 indrāya soma viṣṇave devebhyo madhumattamaḥ //
ṚV, 9, 101, 4.2 pavitravanto akṣaran devān gacchantu vo madāḥ //
ṚV, 9, 101, 5.1 indur indrāya pavata iti devāso abruvan /
ṚV, 9, 102, 5.1 asya vrate sajoṣaso viśve devāso adruhaḥ /
ṚV, 9, 103, 4.1 pariṇetā matīnāṃ viśvadevo adābhyaḥ /
ṚV, 9, 103, 6.1 pari saptir na vājayur devo devebhyaḥ sutaḥ /
ṚV, 9, 103, 6.1 pari saptir na vājayur devo devebhyaḥ sutaḥ /
ṚV, 9, 104, 5.1 sa no madānām pata indo devapsarā asi /
ṚV, 9, 105, 3.2 ayaṃ devebhyo madhumattamaḥ sutaḥ //
ṚV, 9, 105, 5.1 sa no harīṇām pata indo devapsarastamaḥ /
ṚV, 9, 106, 6.1 asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ /
ṚV, 9, 106, 7.1 pavasva devavītaya indo dhārābhir ojasā /
ṚV, 9, 106, 8.2 tvāṃ devāso amṛtāya kam papuḥ //
ṚV, 9, 107, 3.1 pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ //
ṚV, 9, 107, 4.2 ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ //
ṚV, 9, 107, 7.2 tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi //
ṚV, 9, 107, 12.1 pra soma devavītaye sindhur na pipye arṇasā /
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 107, 16.1 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ //
ṚV, 9, 107, 18.1 punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati /
ṚV, 9, 107, 22.2 devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi //
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 9, 108, 4.2 devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 4.1 pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma //
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 9, 109, 12.1 śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum //
ṚV, 9, 109, 15.1 pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya //
ṚV, 9, 109, 21.1 devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti //
ṚV, 9, 110, 6.2 vāraṃ na devaḥ savitā vy ūrṇute //
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 10, 1, 5.2 pratyardhiṃ devasya devasya mahnā śriyā tv agnim atithiṃ janānām //
ṚV, 10, 1, 5.2 pratyardhiṃ devasya devasya mahnā śriyā tv agnim atithiṃ janānām //
ṚV, 10, 1, 6.2 aruṣo jātaḥ pada iḍāyāḥ purohito rājan yakṣīha devān //
ṚV, 10, 1, 7.2 pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān //
ṚV, 10, 2, 1.1 piprīhi devāṁ uśato yaviṣṭha vidvāṁ ṛtūṁr ṛtupate yajeha /
ṚV, 10, 2, 2.2 svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan //
ṚV, 10, 2, 2.2 svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan //
ṚV, 10, 2, 3.1 ā devānām api panthām aganma yacchaknavāma tad anu pravoḍhum /
ṚV, 10, 2, 4.1 yad vo vayam pra mināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
ṚV, 10, 2, 4.2 agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṁ ṛtubhiḥ kalpayāti //
ṚV, 10, 2, 5.2 agniṣ ṭaddhotā kratuvid vijānan yajiṣṭho devāṁ ṛtuśo yajāti //
ṚV, 10, 4, 2.2 dūto devānām asi martyānām antar mahāṃś carasi rocanena //
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 6, 4.1 śūṣebhir vṛdho juṣāṇo arkair devāṁ acchā raghupatvā jigāti /
ṚV, 10, 6, 4.2 mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān //
ṚV, 10, 6, 7.2 taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ //
ṚV, 10, 7, 1.1 svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva /
ṚV, 10, 7, 1.2 sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ //
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 7, 6.2 yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta //
ṚV, 10, 7, 6.2 yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta //
ṚV, 10, 10, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 1.2 devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan //
ṚV, 10, 12, 2.1 devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān /
ṚV, 10, 12, 2.1 devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān /
ṚV, 10, 12, 3.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 12, 7.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
ṚV, 10, 12, 8.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
ṚV, 10, 12, 8.2 mitro no atrāditir anāgān savitā devo varuṇāya vocat //
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 13, 4.1 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta /
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 14, 14.2 sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase //
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 15, 10.2 āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 16, 2.2 yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti //
ṚV, 10, 16, 8.1 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 16, 8.2 eṣa yaś camaso devapānas tasmin devā amṛtā mādayante //
ṚV, 10, 16, 8.2 eṣa yaś camaso devapānas tasmin devā amṛtā mādayante //
ṚV, 10, 16, 9.2 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan //
ṚV, 10, 16, 10.2 taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe //
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 17, 3.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 17, 13.2 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase //
ṚV, 10, 18, 1.1 param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt /
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /
ṚV, 10, 19, 7.2 ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ //
ṚV, 10, 20, 6.2 agniṃ devā vāśīmantam //
ṚV, 10, 22, 4.1 yujāno aśvā vātasya dhunī devo devasya vajrivaḥ /
ṚV, 10, 22, 4.1 yujāno aśvā vātasya dhunī devo devasya vajrivaḥ /
ṚV, 10, 22, 5.2 yayor devo na martyo yantā nakir vidāyyaḥ //
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 24, 5.1 viśve devā akṛpanta samīcyor niṣpatantyoḥ /
ṚV, 10, 24, 5.2 nāsatyāv abruvan devāḥ punar ā vahatād iti //
ṚV, 10, 24, 6.2 tā no devā devatayā yuvam madhumatas kṛtam //
ṚV, 10, 26, 4.1 maṃsīmahi tvā vayam asmākaṃ deva pūṣan /
ṚV, 10, 27, 18.2 ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ //
ṚV, 10, 27, 23.1 devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan /
ṚV, 10, 28, 7.1 evā hi māṃ tavasaṃ jajñur ugraṃ karman karman vṛṣaṇam indra devāḥ /
ṚV, 10, 28, 8.1 devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan /
ṚV, 10, 30, 7.2 tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ //
ṚV, 10, 30, 11.1 hinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām /
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 31, 1.1 ā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ /
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 32, 6.1 nidhīyamānam apagūḍham apsu pra me devānāṃ vratapā uvāca /
ṚV, 10, 33, 1.2 viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt //
ṚV, 10, 33, 9.1 na devānām ati vrataṃ śatātmā cana jīvati /
ṚV, 10, 34, 8.1 tripañcāśaḥ krīḍati vrāta eṣāṃ deva iva savitā satyadharmā /
ṚV, 10, 35, 1.2 mahī dyāvāpṛthivī cetatām apo 'dyā devānām ava ā vṛṇīmahe //
ṚV, 10, 35, 8.1 pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyā amanmahi /
ṚV, 10, 35, 10.1 ā no barhiḥ sadhamāde bṛhad divi devāṁ īḍe sādayā sapta hotṝn /
ṚV, 10, 35, 12.1 tan no devā yacchata supravācanaṃ chardir ādityāḥ subharaṃ nṛpāyyam /
ṚV, 10, 35, 13.2 viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme //
ṚV, 10, 35, 14.1 yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yam pipṛthāty aṃhaḥ /
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 36, 2.2 mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 3.2 svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 4.2 ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 5.2 supraketaṃ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 6.2 prācīnaraśmim āhutaṃ ghṛtena tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 7.2 rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 8.2 suraśmiṃ somam indriyaṃ yamīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 9.2 brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 36, 10.2 jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 11.1 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām /
ṚV, 10, 36, 11.2 yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 12.2 śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 13.1 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
ṚV, 10, 37, 1.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
ṚV, 10, 37, 1.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
ṚV, 10, 37, 3.1 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi /
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
ṚV, 10, 37, 11.1 asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 38, 3.1 yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati /
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 44, 6.1 pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā /
ṚV, 10, 45, 9.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
ṚV, 10, 45, 9.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
ṚV, 10, 45, 12.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 10, 46, 9.2 īḍenyam prathamam mātariśvā devās tatakṣur manave yajatram //
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 48, 3.1 mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum /
ṚV, 10, 48, 11.1 ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma /
ṚV, 10, 48, 11.1 ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma /
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 49, 11.1 evā devāṁ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ /
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 51, 2.1 ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat /
ṚV, 10, 51, 2.2 kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ //
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
ṚV, 10, 51, 5.2 sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ //
ṚV, 10, 51, 7.2 athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 52, 1.1 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya /
ṚV, 10, 52, 2.1 ahaṃ hotā ny asīdaṃ yajīyān viśve devā maruto mā junanti /
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 52, 3.2 ahar ahar jāyate māsi māsy athā devā dadhire havyavāham //
ṚV, 10, 52, 4.1 māṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam /
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 52, 6.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 10, 53, 2.2 yajāmahai yajñiyān hanta devāṁ īḍāmahā īḍyāṁ ājyena //
ṚV, 10, 53, 3.1 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
ṚV, 10, 53, 3.2 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya //
ṚV, 10, 53, 4.1 tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma /
ṚV, 10, 53, 7.2 aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam //
ṚV, 10, 53, 9.1 tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā /
ṚV, 10, 53, 10.2 vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ //
ṚV, 10, 54, 1.2 prāvo devāṁ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra //
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 55, 5.2 devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ sam āna //
ṚV, 10, 55, 7.2 ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam ud ajāyanta devāḥ //
ṚV, 10, 56, 1.2 saṃveśane tanvaś cārur edhi priyo devānām parame janitre //
ṚV, 10, 56, 2.2 ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ //
ṚV, 10, 56, 3.2 suvito dharma prathamānu satyā suvito devān suvito 'nu patma //
ṚV, 10, 56, 4.1 mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum /
ṚV, 10, 56, 4.1 mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum /
ṚV, 10, 57, 2.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
ṚV, 10, 61, 14.1 bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ /
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 61, 27.1 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ /
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
ṚV, 10, 62, 6.2 navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate //
ṚV, 10, 62, 7.2 sahasram me dadato aṣṭakarṇyaḥ śravo deveṣv akrata //
ṚV, 10, 62, 11.2 sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam //
ṚV, 10, 63, 1.2 yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ //
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 63, 4.1 nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ /
ṚV, 10, 63, 6.1 ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana /
ṚV, 10, 63, 8.2 te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye //
ṚV, 10, 63, 11.2 satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye //
ṚV, 10, 63, 11.2 satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye //
ṚV, 10, 63, 12.2 āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye //
ṚV, 10, 63, 14.1 yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane /
ṚV, 10, 63, 16.2 sā no amā so araṇe ni pātu svāveśā bhavatu devagopā //
ṚV, 10, 64, 1.1 kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe /
ṚV, 10, 64, 2.2 na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata //
ṚV, 10, 64, 3.1 narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 64, 7.2 te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ //
ṚV, 10, 64, 10.1 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ /
ṚV, 10, 64, 11.2 gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḍayā sacemahi //
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
ṚV, 10, 65, 4.2 pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ //
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 65, 9.2 devāṁ ādityāṁ aditiṃ havāmahe ye pārthivāso divyāso apsu ye //
ṚV, 10, 65, 13.2 viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā //
ṚV, 10, 65, 14.1 viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 1.1 devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ /
ṚV, 10, 66, 3.2 rudro rudrebhir devo mṛḍayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu //
ṚV, 10, 66, 4.2 devāṁ ādityāṁ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam //
ṚV, 10, 66, 6.1 vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ /
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 66, 11.2 ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama //
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 66, 13.2 kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ //
ṚV, 10, 66, 14.1 vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye /
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 69, 9.1 devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 2.1 ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ /
ṚV, 10, 70, 2.2 ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat //
ṚV, 10, 70, 3.2 vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā //
ṚV, 10, 70, 4.1 vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme /
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 9.1 deva tvaṣṭar yaddha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ /
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 70, 10.1 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān /
ṚV, 10, 70, 10.2 svadāti devaḥ kṛṇavaddhavīṃṣy avatāṃ dyāvāpṛthivī havam me //
ṚV, 10, 70, 11.2 sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām //
ṚV, 10, 72, 1.1 devānāṃ nu vayaṃ jānā pra vocāma vipanyayā /
ṚV, 10, 72, 2.2 devānām pūrvye yuge 'sataḥ sad ajāyata //
ṚV, 10, 72, 3.1 devānāṃ yuge prathame 'sataḥ sad ajāyata /
ṚV, 10, 72, 5.2 tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ //
ṚV, 10, 72, 6.1 yad devā adaḥ salile susaṃrabdhā atiṣṭhata /
ṚV, 10, 72, 7.1 yad devā yatayo yathā bhuvanāny apinvata /
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 73, 8.2 anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha //
ṚV, 10, 74, 2.2 cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ //
ṚV, 10, 77, 7.2 revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu //
ṚV, 10, 78, 8.1 subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ /
ṚV, 10, 79, 4.2 nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ //
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 81, 3.2 sam bāhubhyāṃ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ //
ṚV, 10, 82, 3.2 yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā //
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 82, 5.2 kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve //
ṚV, 10, 82, 6.1 tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve /
ṚV, 10, 83, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 85, 14.2 viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā //
ṚV, 10, 85, 17.1 sūryāyai devebhyo mitrāya varuṇāya ca /
ṚV, 10, 85, 19.2 bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ //
ṚV, 10, 85, 23.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ //
ṚV, 10, 85, 31.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 85, 44.2 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 85, 47.1 sam añjantu viśve devāḥ sam āpo hṛdayāni nau /
ṚV, 10, 86, 1.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 87, 15.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ /
ṚV, 10, 87, 18.2 parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
ṚV, 10, 88, 1.2 tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta //
ṚV, 10, 88, 2.2 tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya //
ṚV, 10, 88, 3.1 devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam /
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 88, 9.1 yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā /
ṚV, 10, 88, 10.1 stomena hi divi devāso agnim ajījanañchaktibhī rodasiprām /
ṚV, 10, 88, 11.1 yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam /
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 88, 13.1 vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam /
ṚV, 10, 88, 14.2 yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt //
ṚV, 10, 88, 15.1 dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām /
ṚV, 10, 90, 6.1 yat puruṣeṇa haviṣā devā yajñam atanvata /
ṚV, 10, 90, 7.2 tena devā ayajanta sādhyā ṛṣayaś ca ye //
ṚV, 10, 90, 15.2 devā yad yajñaṃ tanvānā abadhnan puruṣam paśum //
ṚV, 10, 90, 16.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 10, 90, 16.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 10, 92, 6.2 tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ //
ṚV, 10, 92, 10.2 yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire //
ṚV, 10, 92, 11.2 devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire //
ṚV, 10, 93, 2.1 yajñe yajñe sa martyo devān saparyati /
ṚV, 10, 93, 3.1 viśveṣām irajyavo devānāṃ vār mahaḥ /
ṚV, 10, 93, 6.1 uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām /
ṚV, 10, 93, 7.1 uta no rudrā cin mṛḍatām aśvinā viśve devāso rathaspatir bhagaḥ /
ṚV, 10, 93, 9.1 kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām /
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 97, 1.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā /
ṚV, 10, 97, 16.2 atho yamasya paḍbīśāt sarvasmād devakilbiṣāt //
ṚV, 10, 98, 2.1 ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat /
ṚV, 10, 98, 4.2 ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya //
ṚV, 10, 98, 5.1 ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān /
ṚV, 10, 98, 6.1 asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan /
ṚV, 10, 98, 7.2 devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat //
ṚV, 10, 98, 8.2 viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam //
ṚV, 10, 98, 11.2 vidvān patha ṛtuśo devayānān apy aulānaṃ divi deveṣu dhehi //
ṚV, 10, 98, 11.2 vidvān patha ṛtuśo devayānān apy aulānaṃ divi deveṣu dhehi //
ṚV, 10, 99, 3.2 anarvā yacchatadurasya vedo ghnañchiśnadevāṁ abhi varpasā bhūt //
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 100, 1.2 devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 3.1 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate /
ṚV, 10, 100, 3.2 yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 100, 7.2 mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 9.2 sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 101, 4.2 dhīrā deveṣu sumnayā //
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 103, 8.2 devasenānām abhibhañjatīnāṃ jayantīnām maruto yantv agram //
ṚV, 10, 103, 9.2 mahāmanasām bhuvanacyavānāṃ ghoṣo devānāṃ jayatām ud asthāt //
ṚV, 10, 103, 11.2 asmākaṃ vīrā uttare bhavantv asmāṁ u devā avatā haveṣu //
ṚV, 10, 104, 8.2 navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ //
ṚV, 10, 104, 9.1 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ /
ṚV, 10, 107, 3.1 daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti /
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 107, 11.2 bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā //
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
ṚV, 10, 109, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam /
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 109, 6.1 punar vai devā adaduḥ punar manuṣyā uta /
ṚV, 10, 109, 7.1 punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam /
ṚV, 10, 110, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
ṚV, 10, 110, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
ṚV, 10, 110, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
ṚV, 10, 110, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
ṚV, 10, 110, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
ṚV, 10, 110, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
ṚV, 10, 110, 10.1 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi /
ṚV, 10, 110, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena //
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 110, 11.2 asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
ṚV, 10, 112, 6.2 pūrṇa āhāvo madirasya madhvo yaṃ viśva id abhiharyanti devāḥ //
ṚV, 10, 113, 1.1 tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām /
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 113, 8.1 viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā /
ṚV, 10, 114, 1.2 divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam //
ṚV, 10, 114, 3.2 tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam //
ṚV, 10, 115, 3.1 taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam /
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 118, 5.1 jaramāṇaḥ sam idhyase devebhyo havyavāhana /
ṚV, 10, 119, 13.1 gṛho yāmy araṃkṛto devebhyo havyavāhanaḥ /
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 5.2 yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 6.2 yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 7.2 tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 7.2 tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //
ṚV, 10, 122, 4.2 śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam //
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //
ṚV, 10, 124, 2.1 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi /
ṚV, 10, 125, 3.2 tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm //
ṚV, 10, 125, 5.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ /
ṚV, 10, 126, 1.1 na tam aṃho na duritaṃ devāso aṣṭa martyam /
ṚV, 10, 128, 2.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
ṚV, 10, 128, 3.1 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ /
ṚV, 10, 128, 3.1 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ /
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 128, 5.1 devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam /
ṚV, 10, 128, 7.1 dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham /
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
ṚV, 10, 129, 6.2 arvāg devā asya visarjanenāthā ko veda yata ābabhūva //
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 130, 5.2 viśvān devāñ jagaty ā viveśa tena cākᄆpra ṛṣayo manuṣyāḥ //
ṚV, 10, 132, 1.2 ījānaṃ devāv aśvināv abhi sumnair avardhatām //
ṚV, 10, 134, 7.1 nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi /
ṚV, 10, 135, 1.1 yasmin vṛkṣe supalāśe devaiḥ saṃpibate yamaḥ /
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
ṚV, 10, 136, 2.2 vātasyānu dhrājiṃ yanti yad devāso avikṣata //
ṚV, 10, 136, 4.2 munir devasya devasya saukṛtyāya sakhā hitaḥ //
ṚV, 10, 136, 4.2 munir devasya devasya saukṛtyāya sakhā hitaḥ //
ṚV, 10, 136, 5.1 vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ /
ṚV, 10, 137, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
ṚV, 10, 137, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
ṚV, 10, 137, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
ṚV, 10, 137, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
ṚV, 10, 137, 3.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
ṚV, 10, 137, 5.1 trāyantām iha devās trāyatām marutāṃ gaṇaḥ /
ṚV, 10, 139, 3.2 deva iva savitā satyadharmendro na tasthau samare dhanānām //
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
ṚV, 10, 144, 6.1 evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ /
ṚV, 10, 145, 2.1 uttānaparṇe subhage devajūte sahasvati /
ṚV, 10, 150, 1.1 samiddhaś cit sam idhyase devebhyo havyavāhana /
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 151, 3.1 yathā devā asureṣu śraddhām ugreṣu cakrire /
ṚV, 10, 151, 4.1 śraddhāṃ devā yajamānā vāyugopā upāsate /
ṚV, 10, 155, 5.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 158, 3.1 cakṣur no devaḥ savitā cakṣur na uta parvataḥ /
ṚV, 10, 159, 4.2 idaṃ tad akri devā asapatnā kilābhuvam //
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 165, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 168, 4.1 ātmā devānām bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ /
ṚV, 10, 168, 4.1 ātmā devānām bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ /
ṚV, 10, 169, 3.1 yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda /
ṚV, 10, 169, 4.1 prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 171, 4.2 devānāṃ cit tiro vaśam //
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
ṚV, 10, 174, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
ṚV, 10, 174, 4.2 idaṃ tad akri devā asapatnaḥ kilābhuvam //
ṚV, 10, 175, 1.1 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā /
ṚV, 10, 175, 4.1 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā /
ṚV, 10, 176, 2.1 pra devaṃ devyā dhiyā bharatā jātavedasam /
ṚV, 10, 176, 4.2 sahasaś cit sahīyān devo jīvātave kṛtaḥ //
ṚV, 10, 178, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām /
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
ṚV, 10, 181, 3.1 te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam /
ṚV, 10, 184, 2.2 garbhaṃ te aśvinau devāv ā dhattām puṣkarasrajā //
ṚV, 10, 191, 2.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 1, 4, 3.1 yuvāṃ devās traya ekādaśāsaḥ satyā satyasya dadhire purastāt /
ṚVKh, 1, 4, 9.1 agniḥ pṛthur brahmaṇaspatiḥ somo deveṣv ā yamat /
ṚVKh, 1, 4, 10.1 rucaṃ brāhmyaṃ janayanto devā agre yad abruvan /
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 5, 3.1 agnir hotā vibhūr vasur devānām uttamaṃ yaśaḥ /
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
ṚVKh, 1, 7, 5.2 abībhayuḥ sadhamādaṃ cakānaś cyavano devān yuvayoḥ sa eṣaḥ //
ṚVKh, 1, 10, 1.1 ayaṃ somo devayā vāṃ sumedhā hṛdispṛg yāti dhiṣaṇāṃ miyānaḥ /
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
ṚVKh, 1, 11, 3.1 yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ /
ṚVKh, 1, 11, 4.1 purā viśīrṣṇā vidathena devā nāvāśiṣorundhata nāpi nākam /
ṚVKh, 1, 12, 8.2 tan me dattaṃ cakṣuṣī devabandhū namasyāṃ vindethe purudhā cakānām /
ṚVKh, 2, 6, 5.1 candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke devajuṣṭām udārām /
ṚVKh, 2, 6, 7.1 upaitu māṃ devasakhaḥ kīrtiś ca maṇinā saha /
ṚVKh, 2, 6, 19.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 6, 19.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 7, 1.2 asmān didāsa yujyāya jīvase jātavedaḥ punantu māṃ devajanāḥ //
ṚVKh, 2, 7, 3.1 viśve devāḥ punīta mā jātavedaḥ punīhi mā /
ṚVKh, 2, 7, 5.1 acchā no mittramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 7, 5.1 acchā no mittramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 8, 5.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 8, 5.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 10, 7.2 yaṃ kāmaṃ kāmaye deva tam me vāyo samardhaya //
ṚVKh, 2, 11, 5.1 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /
ṚVKh, 2, 13, 6.1 śaṃ naḥ kanikradad devaḥ parjanyo abhivarṣatv oṣadhayaḥ sampravardhantam /
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 5, 7.2 vītihotrābhir uta devahūtibhiḥ sasavāṃso viśṛṇvire //
ṚVKh, 3, 6, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚVKh, 3, 6, 6.2 vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe //
ṚVKh, 3, 7, 4.1 sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ /
ṚVKh, 3, 10, 2.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 10, 3.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 6.3 pra devam acchā madhumanta //
ṚVKh, 3, 10, 15.1 ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā /
ṚVKh, 3, 10, 18.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 10, 19.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 22.1 pāvamānīṃ pitṝn devān dhyāyed yaś ca sarasvatīṃ /
ṚVKh, 3, 12, 2.1 yatra devā mahātmanaḥ sendraḥ samarudgaṇāḥ /
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 3, 15, 6.2 śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ //
ṚVKh, 3, 15, 12.1 antaraṃ ca nedīyaś ca mano devā upāsate /
ṚVKh, 3, 15, 29.2 teṣām aham bhāgadheyaṃ juhomi tāṃ mā devāḥ sarvaiḥ kāmais tarpayantām //
ṚVKh, 3, 15, 32.2 tena no 'dya viśve devāḥ saṃ priyaṃ samavīvanan //
ṚVKh, 3, 19, 1.2 purūravaḥ punar astam parehi yāme mano devajanā ayāt svaḥ /
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
ṚVKh, 3, 22, 5.2 sāmātmanā carataḥ sāmācāriṇā yayor vrataṃ na vase jātu devayoḥ //
ṚVKh, 4, 1, 1.1 ā yasmin devavītaye putrāso yanto saṃyyataḥ /
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 5, 29.2 atyāhṛtya paśūn devān utpātayasvādbhutam //
ṚVKh, 4, 5, 37.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 7, 1.2 ghṛtācī nāma vā asi sā devānām asi svasā //
ṚVKh, 4, 8, 2.2 medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā //
ṚVKh, 4, 8, 9.1 yāṃ medhāṃ devagaṇāḥ pitaraś copāsate /
ṚVKh, 4, 9, 2.1 dhruvam agnir no dūto rodasī havyavāḍ devāṁ ā vakṣad adhvare /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.2 vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ /
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 10, 3.2 yatra devā amṛtam ānaśānās tṛtīye dhāmann abhy airayanta /
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
Ṛgvidhāna
ṚgVidh, 1, 4, 4.2 na devabrāhmaṇadviṣṭair nācāryagurunindakaiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 3.1 atha ha devā yajñena brahma paryagṛhṇata //
ṢB, 1, 1, 5.1 tad devā yajñasya saṃdhāv anvaicchan //
ṢB, 1, 1, 9.1 triṣatyā hi devāḥ //
ṢB, 1, 1, 25.1 devāsurā ha saṃyattā āsan /
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 1, 28.1 devā brahmāṇa iti //
ṢB, 1, 1, 29.1 devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ //
ṢB, 1, 1, 29.1 devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ //
ṢB, 1, 1, 29.1 devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ //
ṢB, 1, 1, 30.1 āhutaya eva bhāgadheyaṃ devānāṃ dakṣiṇā manuṣyadevānām /
ṢB, 1, 1, 30.2 āhutibhir ha devān prīṇāti /
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
ṢB, 1, 2, 2.1 te devā nihavam evākurvata brahmo3m subrahmo3m iti //
ṢB, 1, 4, 14.1 devā okāṃsi cakrire iti //
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 5, 13.1 tad abhimṛśed devān divaṃ yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
ṢB, 2, 2, 1.1 tā vā etā devalokāya yujyante yat parācyaḥ //
ṢB, 2, 3, 1.1 devāś ca vā asurāś caiṣu lokeṣv aspardhanta /
ṢB, 2, 3, 1.2 te devāḥ prajāpatim upādhāvan //
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 2, 1, 27.1 bāladravyaṃ grāmavṛddhā vardhayeyur ā vyavahāraprāpaṇāt devadravyaṃ ca //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 3, 23.2 ye devā devalokeṣu mānuṣeṣu ca brāhmaṇāḥ //
ArthaŚ, 14, 3, 23.2 ye devā devalokeṣu mānuṣeṣu ca brāhmaṇāḥ //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 5.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 1, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 9.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 11.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 4.2 tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ /
AvŚat, 4, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
AvŚat, 6, 7.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 8.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 10.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 5.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 6.3 tasya me karmaṇo vipākena devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukham anubhūtam /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 3.5 eṣa śabdo rājagṛhe samantato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 2.1 atrāntare śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 16, 3.5 tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 3.9 sādhu deva udghāṭyatāṃ kriyākāra iti //
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 4.11 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
AvŚat, 17, 5.1 tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṃ kartum ārabdhāḥ /
AvŚat, 17, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 3.12 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.11 āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatām asya gṛhapater upasaṃhāra iti /
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
AvŚat, 20, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
AvŚat, 21, 3.2 tad arhati devaś candanaṃ kumāram utsraṣṭum /
AvŚat, 21, 4.4 yāvacchuddhāvāsakāyikair devais tasmai kāṣāyāṇy upanāmitāni /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 4.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 6.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.2 catvāraś ca lokapālā viṃśatyā cāturmahārājakāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.3 brahmāpi sahāpatirdaśabhir brahmakāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.4 pañca ca śuddhāvāsānāṃ devaputrāṇāṃ sahasrāṇi tasyāmeva parṣadi saṃnipatitāni saṃniṣaṇṇānyabhūvan /
ASāh, 2, 1.5 yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 2.3 yairdevaputrairanuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam tairutpādayitavyam /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.2 svapnopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.4 sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 10.14 iti hi devaputrā māyā ca nirvāṇaṃ ca advayam etad advaidhīkāram /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.5 sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.11 atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma udgṛhāṇa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.8 mayā ca śakrasya devānāmindrasyābhyanujñātam /
ASāh, 3, 19.2 ime ca kāmāvacarā rūpāvacarāś ca devaputrāḥ saṃmukhībhūtāḥ /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.10 atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 24.2 tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ svādhyāyato bahūni devaputraśatāny upasaṃkramiṣyanti /
ASāh, 3, 24.3 bahūni devaputrasahasrāṇi bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti /
ASāh, 3, 24.3 bahūni devaputrasahasrāṇi bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti /
ASāh, 3, 24.4 te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.4 evaṃ ye kecitkauśika trāyastriṃśeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.4 evaṃ ye kecitkauśika trāyastriṃśeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.7 ye 'pi kecitkauśika yāmeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.7 ye 'pi kecitkauśika yāmeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.10 ye 'pi kecitkauśika tuṣiteṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.10 ye 'pi kecitkauśika tuṣiteṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.13 ye 'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.13 ye 'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.16 ye 'pi kecitkauśika paranirmitavaśavartiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.16 ye 'pi kecitkauśika paranirmitavaśavartiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.23 yathā brahmakāyikāḥ evaṃ ye 'pi kecitkauśika brahmapurohiteṣu deveṣu devaputrāḥ peyālam /
ASāh, 3, 27.23 yathā brahmakāyikāḥ evaṃ ye 'pi kecitkauśika brahmapurohiteṣu deveṣu devaputrāḥ peyālam /
ASāh, 3, 27.25 ye 'pi kecitkauśika akaniṣṭheṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.25 ye 'pi kecitkauśika akaniṣṭheṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.32 api tu khalu punaḥ kauśika yāvantastrisāhasramahāsāhasre lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.5 yāni khalu punardeveṣu tāni laghūni sarvākāraguṇaparipūrṇāni /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 38.0 devabrahmaṇor anudāttaḥ //
Aṣṭādhyāyī, 4, 4, 142.0 sarvadevāt tātil //
Aṣṭādhyāyī, 5, 4, 56.0 devamanuṣyapuruṣapurumartyebhyo dvitīyāsaptamyor bahulam //
Aṣṭādhyāyī, 6, 3, 92.0 viṣvagdevayoś ca ṭer adryañcatau vapratyaye //
Aṣṭādhyāyī, 7, 4, 38.0 devasumnayor yajuṣi kāṭhake //
Buddhacarita
BCar, 1, 5.1 sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
BCar, 1, 20.2 devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya //
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 3, 12.2 nāryaḥ kṛśebhyaśca niveśanebhyo devānuyānadhvajavatpraṇemuḥ //
BCar, 3, 26.1 puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ /
BCar, 3, 29.2 saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ //
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
BCar, 3, 54.1 tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
BCar, 3, 56.1 tataḥ sa śuddhātmabhireva devaiḥ śuddhādhivāsair abhibhūtacetāḥ /
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
BCar, 5, 66.2 avagamya manastato 'sya devairbhavanadvāramapāvṛtaṃ babhūva //
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
BCar, 6, 58.2 yathāvadenaṃ divi devasaṅghā divyairviśeṣair mahayāṃ ca cakruḥ //
BCar, 7, 33.2 jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam //
BCar, 8, 43.2 anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat //
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
BCar, 10, 7.2 taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ //
BCar, 11, 13.1 devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā /
BCar, 12, 53.2 sthānaṃ bhāsvaramāpnoti deveṣvābhāsvareṣu saḥ //
BCar, 12, 58.1 asya dhyānasya tu phalaṃ samaṃ devairbṛhatphalaiḥ /
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 11, 14.2 na devā narṣayaḥ siddhāḥ karma karmaphalaṃ na ca //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 19.2 naiva devā na gandharvā na piśācā na rākṣasāḥ /
Ca, Nid., 7, 21.2 nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān //
Ca, Nid., 7, 23.1 devādīnām apacitirhīnānāṃ copasevanam /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 8, 5.1 tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Indr., 12, 84.2 svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam //
Ca, Cik., 1, 23.2 devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 19.1 athottīrṇavrato devo buddhvā dakṣavyatikramam /
Ca, Cik., 3, 22.1 atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum /
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 3, 310.2 somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram //
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Ca, Cik., 1, 4, 41.1 aśvinau devabhiṣajau yajñavāhāv iti smṛtau /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 55.1 sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṃcodayāmāsa //
LalVis, 1, 55.1 sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṃcodayāmāsa //
LalVis, 1, 55.1 sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṃcodayāmāsa //
LalVis, 1, 58.2 devātidevaṃ naradevapūjyaṃ dharme svayaṃbhuṃ vaśinaṃ śrayadhvam //
LalVis, 1, 58.2 devātidevaṃ naradevapūjyaṃ dharme svayaṃbhuṃ vaśinaṃ śrayadhvam //
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 69.1 adhivāsayati sma bhagavāṃsteṣāṃ devaputrāṇāṃ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya //
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 1, 76.1 adhivāsayati sma bhagavāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya //
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
LalVis, 1, 80.2 śāntāhvayaścāpyuta devaputrastāstāśca bahvyo 'tha ca devakoṭyaḥ //
LalVis, 1, 80.2 śāntāhvayaścāpyuta devaputrastāstāśca bahvyo 'tha ca devakoṭyaḥ //
LalVis, 1, 84.1 adhyeṣaṇāṃ devagaṇasya tūṣṇīmagṛhṇadevānadhivāsanaṃ ca /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 7.2 samudīkṣante bahavo devāsuranāgayakṣagandharvā //
LalVis, 2, 10.1 kiṃcāpi devanayutāḥ śrutvā dharmaṃ na te vitṛpyante /
LalVis, 2, 13.1 samatītya kāmadhātuṃ devā ye rūpadhātukāneke /
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 1.2 atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasamprasthitāste 'pi tameva prāsādamabhirohanti sma /
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.10 adhyāvasatu deva svakaṃ vijitamanuprāptam /
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
LalVis, 3, 11.1 tathā anye 'pi devaputrā jambudvīpamāgatya pratyekabuddhebhya ārocayanti sma riñcata mārṣā buddhakṣetram /
LalVis, 3, 19.2 iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 32.3 sabhāgadevaiḥ parivārito ṛṣiḥ saṃbodhisattvebhi mahāyaśobhiḥ //
LalVis, 3, 39.1 surūparūyā yatha devakanyā suvibhaktagātrā śubhanirmalāṅgī /
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 43.1 na vidyate kanya manuṣyaloke gandharvaloke 'tha ca devaloke /
LalVis, 3, 51.1 evaṃ hi te devasutā mahātmā saṃbodhisattvāśca viśālaprajñā /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 1.4 idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 4, 3.4 adrākṣīt sā sarvā devaparṣad bodhisattvādhisthānena tān bodhisattvān /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.2 aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam /
LalVis, 4, 4.26 satyaṃ dharmālokamukhaṃ devamanuṣyāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.112 idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 4, 5.3 ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham /
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 4, 6.3 āmantrayate devān pramādamakhilaṃ visarjayata //
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 5, 77.21 devakoṭīnayutaśatasahasrāṇi pāṇibhiraṃsaiḥ śirobhistaṃ mahāvimānaṃ vahanti sma /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 22.1 alpotsuko deva bhava sukhaṃ tiṣṭha upekṣako /
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā vā tuṣitā vā /
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 6, 45.1 tena khalu punaḥ samayena kāmāvacarāṇāṃ devānāṃ mahāsaṃnipāto 'bhūt bhagavatsakāśe gantum /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 45.5 tatkasmāt maheśākhyā hi devā brāhmaṇāḥ /
LalVis, 6, 45.7 kaḥ punarvādaḥ śakro devānāmindraḥ /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 47.5 śakra āha āgamayata mārṣā muhūrtaṃ yāvadatikrāntātikrāntatamā devaputrā bhagavantaṃ pratisaṃmodayante sma /
LalVis, 6, 48.1 atha khalu brahmā sahāpatiḥ sārdhaṃ taiścaturaśītyā devakoṭīnayutaśatasahasraistaṃ ratnavyūhaṃ bodhisattvaparibhogaṃ gṛhītvā yena bhagavāṃstenopasaṃkrāmayati sma /
LalVis, 6, 48.7 devāḥ khalvapi taṃ dṛṣṭvā āścaryaprāptā abhuvan /
LalVis, 6, 48.20 tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṃ devānāṃ bhavanavyūhāste sarve tasmin saṃdṛśyante sma //
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 57.2 abhiniṣkrāntāśca trāyatriṃśaddevaputrā bodhisattvasya darśanāya vandanāya paryupāsanāya /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 57.6 na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 57.7 niṣīdati sma śakro devānāmindrastadanye ca devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 57.7 niṣīdati sma śakro devānāmindrastadanye ca devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 58.1 tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṃśānāṃ devānāṃ ca pratibhāsaḥ saṃdṛśyate sma /
LalVis, 6, 58.1 tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṃśānāṃ devānāṃ ca pratibhāsaḥ saṃdṛśyate sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.6 niṣīdati sma bhikṣavo brahmā sahāpatistadanye ca brahmakāyikā devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 60.5 na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 62.3 kālena devā varṣanti sma /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 1.11 mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṃdṛśyante sma /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.16 daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṃdṛśyante sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.4 devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam //
LalVis, 7, 25.4 devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 27.3 atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṃkramya māyādevyā upasthāne paricaryāṃ kurvanti sma //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.6 dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām /
LalVis, 7, 33.6 apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 36.9 devabhūtaḥ sa bhagavān tathāgato 'rhan samyaksaṃbuddho vayaṃ tu manuṣyamātrāḥ /
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 7, 82.2 sā kālagatā trāyatriṃśati deveṣūpapadyata /
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 7, 83.17 viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma /
LalVis, 7, 86.4 gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt /
LalVis, 7, 88.4 upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.3 hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 8, 8.7 tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 8, 8.12 yeṣāṃ ca devānāṃ tāḥ pratimās te sarve svasvarūpamupadarśyemā gāthā abhāṣata //
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
LalVis, 10, 1.7 devanāgayakṣagandharvāsuragaruḍakinnaramahoragāś cārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
LalVis, 11, 21.1 paśya deva kumāro 'yaṃ jambucchāyāhi dhyāyati /
LalVis, 12, 1.3 tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ yatkhalu devo jānīyāt /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 27.1 atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt /
LalVis, 12, 27.2 āha kasyāsau āha daṇḍapāṇerdeva śākyasya duhitā //
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 38.3 upasaṃkramyaivamāha deva kimidaṃ dīnamanāstiṣṭhasi /
LalVis, 12, 38.5 kumāra āha deva sarvathā tāvadavaśyam evamākhyātavyam /
LalVis, 12, 39.2 tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 46.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 59.2 athārjuno gaṇakamahāmātro bodhisattvamevamāha jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatiṃ bodhisattva āha śakyāmi deva /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 66.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 81.16 bodhisattva āha ānīyatāṃ deva taddhanuḥ /
LalVis, 12, 82.11 tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 84.3 tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 103.1 jānanti āśayu mama ṛṣayo mahātmā paracittabuddhikuśalāstatha devasaṃghāḥ /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
LalVis, 14, 5.3 tataḥ sārathī rājānaṃ śuddhodanam upasaṃkramyaivamāha deva kumāra udyānabhūmimabhiniryāsyatīti //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 1, 1.19 śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam /
MBh, 1, 1, 1.21 jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim /
MBh, 1, 1, 15.6 vyāsadevājñayā tatra yad vaiśampāyanas tadā /
MBh, 1, 1, 40.2 trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā //
MBh, 1, 1, 63.10 āsanaṃ kalpayāmāsa sarvadevagaṇair yutam /
MBh, 1, 1, 63.61 bhagavān sa jagatsraṣṭā ṛṣidevagaṇaiḥ saha /
MBh, 1, 1, 64.5 triṃśacchatasahasraṃ ca devaloke pratiṣṭhitam /
MBh, 1, 1, 65.1 nārado 'śrāvayad devān asito devalaḥ pitṝn /
MBh, 1, 1, 70.2 dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ /
MBh, 1, 1, 111.4 devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 171.1 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam /
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 1, 199.1 asat sat sad asaccaiva yasmād devāt pravartate /
MBh, 1, 2, 35.1 tataḥ sambhavaparvoktam adbhutaṃ devanirmitam /
MBh, 1, 2, 76.1 aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam /
MBh, 1, 2, 88.2 draupadyā devavihito vivāhaścāpyamānuṣaḥ /
MBh, 1, 2, 98.1 lokapālasabhākhyānaṃ nāradād devadarśanāt /
MBh, 1, 2, 232.2 prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ /
MBh, 1, 2, 232.7 devadūtena narakaṃ yatra vyājena darśitam /
MBh, 1, 2, 232.10 anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ /
MBh, 1, 2, 232.21 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ /
MBh, 1, 2, 233.6 janma yatra tu devasya padmanābhasya mānuṣam /
MBh, 1, 2, 233.36 devāsurakathāścaiva vicitrāḥ samudāhṛtāḥ /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 65.2 yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato mā viṣīdatam //
MBh, 1, 3, 67.2 tāsāṃ yātam ṛṣayo 'nuprayānti devā manuṣyāḥ kṣitim ācaranti //
MBh, 1, 3, 68.2 te bhānavo 'py anusṛtāś caranti devā manuṣyāḥ kṣitim ācaranti //
MBh, 1, 3, 69.2 tau nāsatyāv amṛtāvṛtāvṛdhāv ṛte devās tat prapadena sūte //
MBh, 1, 4, 9.2 devān vāgbhiḥ pitṝn adbhistarpayitvājagāma ha //
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 7, 8.1 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā /
MBh, 1, 7, 8.2 darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha //
MBh, 1, 7, 14.1 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ /
MBh, 1, 7, 15.1 atharṣayaśca devāśca brahmāṇam upagamya tu /
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 7, 22.3 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam //
MBh, 1, 7, 23.2 jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ //
MBh, 1, 7, 25.1 divi devā mumudire bhūtasaṃghāśca laukikāḥ /
MBh, 1, 9, 5.4 devadūtastadābhyetya vākyam āha ruruṃ vane /
MBh, 1, 9, 5.7 vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ /
MBh, 1, 9, 5.9 sa dūtastvarito 'bhyetya devānāṃ priyakṛcchuciḥ /
MBh, 1, 9, 5.10 uvāca devavacanaṃ rurum ābhāṣya duḥkhitam /
MBh, 1, 9, 5.11 devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam /
MBh, 1, 9, 5.14 devadūtaḥ samāgamya vacanaṃ cedam abravīt //
MBh, 1, 9, 6.1 devadūta uvāca /
MBh, 1, 9, 8.1 upāyaścātra vihitaḥ pūrvaṃ devair mahātmabhiḥ /
MBh, 1, 9, 9.2 ka upāyaḥ kṛto devair brūhi tattvena khecara /
MBh, 1, 9, 10.1 devadūta uvāca /
MBh, 1, 9, 12.2 tato gandharvarājaśca devadūtaśca sattamau /
MBh, 1, 9, 14.2 pramadvarā ruror bhāryā devadūta yadīcchasi /
MBh, 1, 13, 42.1 devāṃśca tarpayāmāsa yajñair vividhadakṣiṇaiḥ /
MBh, 1, 14, 5.1 purā devayuge brahman prajāpatisute śubhe /
MBh, 1, 15, 2.1 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan /
MBh, 1, 15, 4.2 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me /
MBh, 1, 15, 6.1 kāñcanābharaṇaṃ citraṃ devagandharvasevitam /
MBh, 1, 15, 11.1 tatra nārāyaṇo devo brahmāṇam idam abravīt /
MBh, 1, 15, 12.1 devair asurasaṃghaiśca mathyatāṃ kalaśodadhiḥ /
MBh, 1, 15, 13.2 manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ //
MBh, 1, 16, 2.2 kiṃnarair apsarobhiśca devair api ca sevitam //
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 16, 12.2 devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām /
MBh, 1, 16, 14.1 ananto bhagavān devo yato nārāyaṇastataḥ /
MBh, 1, 16, 15.6 mathanān mandareṇātha devadānavabāhubhiḥ /
MBh, 1, 16, 15.8 devāśca dānavāścaiva dagdhāstena viṣeṇa ha /
MBh, 1, 16, 15.10 brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ /
MBh, 1, 16, 15.15 tadātha cintito devastajjñātvā drutam āyayau /
MBh, 1, 16, 15.16 tasyātha devastat sarvam ācacakṣe prajāpatiḥ /
MBh, 1, 16, 15.19 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā /
MBh, 1, 16, 15.22 devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā /
MBh, 1, 16, 15.23 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ //
MBh, 1, 16, 27.6 saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire /
MBh, 1, 16, 27.12 vismayaṃ paramaṃ jagmur devāśca munidānavāḥ /
MBh, 1, 16, 28.1 tato brahmāṇam āsīnaṃ devā varadam abruvan /
MBh, 1, 16, 29.1 ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā /
MBh, 1, 16, 29.4 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ //
MBh, 1, 16, 30.1 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt /
MBh, 1, 16, 36.14 tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ /
MBh, 1, 16, 36.15 etasminn antare daityā devān nirjitya kṛtsnaśaḥ /
MBh, 1, 16, 36.16 jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 16, 37.1 dhanvantaristato devo vapuṣmān udatiṣṭhata /
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 17, 1.3 pragṛhyābhyadravan devān sahitā daityadānavāḥ //
MBh, 1, 17, 2.1 tatastad amṛtaṃ devo viṣṇur ādāya vīryavān /
MBh, 1, 17, 3.1 tato devagaṇāḥ sarve papustad amṛtaṃ tadā /
MBh, 1, 17, 3.3 pāyayatyamṛtaṃ devān harau bāhubalena ca /
MBh, 1, 17, 4.1 tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam /
MBh, 1, 17, 18.2 naranārāyaṇau devau samājagmatur āhavam //
MBh, 1, 18, 10.1 sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata /
MBh, 1, 18, 11.6 evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā /
MBh, 1, 18, 11.7 āhūya kaśyapaṃ deva idaṃ vacanam abravīt /
MBh, 1, 18, 11.12 ityuktvā sṛṣṭikṛd devastaṃ prasādya prajāpatim /
MBh, 1, 20, 8.7 devānāṃ ca hite yuktastvahito daityarakṣasām /
MBh, 1, 20, 9.3 adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā //
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.8 devā ūcuḥ /
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 20, 15.28 paśyanti grasyamānaṃ māṃ saha devair divaukasaḥ /
MBh, 1, 20, 15.33 tato devāḥ sarṣigaṇā upagamya pitāmaham /
MBh, 1, 21, 12.2 tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam //
MBh, 1, 21, 13.1 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ /
MBh, 1, 25, 10.2 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam /
MBh, 1, 25, 26.3 yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam /
MBh, 1, 25, 26.6 yudhyamānasya saṃgrāme devaiḥ sārdhaṃ mahābala /
MBh, 1, 26, 8.2 apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ //
MBh, 1, 26, 27.2 prāvartantātha devānām utpātā bhayavedinaḥ //
MBh, 1, 26, 31.2 devānām api yo devaḥ so 'pyavarṣad asṛk tadā //
MBh, 1, 26, 31.2 devānām api yo devaḥ so 'pyavarṣad asṛk tadā //
MBh, 1, 26, 32.1 mamlur mālyāni devānāṃ śemustejāṃsi caiva hi /
MBh, 1, 26, 33.1 tatastrāsasamudvignaḥ saha devaiḥ śatakratuḥ /
MBh, 1, 27, 5.2 sāhāyyam ṛṣayo devā gandharvāśca daduḥ kila //
MBh, 1, 27, 13.1 kāmavīryaḥ kāmagamo devarājabhayapradaḥ /
MBh, 1, 27, 13.2 indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ //
MBh, 1, 28, 5.2 kṛtvā lokān nirālokāṃstena devān avākirat //
MBh, 1, 28, 6.1 tenāvakīrṇā rajasā devā moham upāgaman /
MBh, 1, 28, 7.2 pakṣatuṇḍaprahāraiśca devān sa vidadāra ha //
MBh, 1, 28, 8.1 tato devaḥ sahasrākṣastūrṇaṃ vāyum acodayat /
MBh, 1, 28, 9.2 tato vitimire jāte devāḥ śakunim ārdayan //
MBh, 1, 28, 11.1 tam utpatyāntarikṣasthaṃ devānām upari sthitam /
MBh, 1, 28, 15.1 te vikṣiptāstato devāḥ prajagmur garuḍārditāḥ /
MBh, 1, 29, 3.2 ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam //
MBh, 1, 29, 13.1 tam uvācāvyayo devo varado 'smīti khecaram /
MBh, 1, 29, 16.3 evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ /
MBh, 1, 30, 2.2 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara /
MBh, 1, 30, 7.3 āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ /
MBh, 1, 30, 15.5 idam ānītam amṛtaṃ devānāṃ bhavanān mayā /
MBh, 1, 30, 15.8 ajaraścāmaraścaiva devānāṃ supriyo bhava /
MBh, 1, 32, 20.2 yathāha devo varadaḥ prajāpatir mahīpatir bhūtapatir jagatpatiḥ /
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 33, 6.3 na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat //
MBh, 1, 33, 8.2 yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam //
MBh, 1, 34, 6.1 devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho /
MBh, 1, 34, 7.1 devā ūcuḥ /
MBh, 1, 34, 14.1 devā ūcuḥ /
MBh, 1, 34, 14.2 sa munipravaro deva jaratkārur mahātapāḥ /
MBh, 1, 34, 15.6 apatyaṃ vīryavān devā vīryavajjanayiṣyati /
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 34, 16.3 uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ //
MBh, 1, 34, 16.3 uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ //
MBh, 1, 35, 3.2 atha devāsurāḥ sarve mamanthur varuṇālayam //
MBh, 1, 35, 5.1 devā vāsukinā sārdhaṃ pitāmaham athābruvan /
MBh, 1, 35, 6.2 jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ //
MBh, 1, 35, 11.2 pannagānāṃ hitaṃ devāstat tathā na tad anyathā //
MBh, 1, 36, 22.1 sa devaṃ param īśānaṃ sarvabhūtahite ratam /
MBh, 1, 37, 2.3 ananyacetāḥ satataṃ viṣṇuṃ devam atoṣayat /
MBh, 1, 37, 26.8 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ /
MBh, 1, 37, 26.9 devād vṛṣṭiḥ pravarteta vṛṣṭer oṣadhayaḥ smṛtāḥ /
MBh, 1, 41, 21.6 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ /
MBh, 1, 44, 17.2 kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham //
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 49, 9.2 amṛte mathite tāta devāñśaraṇam īyivān //
MBh, 1, 49, 11.1 te taṃ prasādayāmāsur devāḥ sarve pitāmaham /
MBh, 1, 50, 6.1 yajñaḥ śruto no divi devasūnor yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 51, 9.1 vimānam āruhya mahānubhāvaḥ sarvair devaiḥ parisaṃstūyamānaḥ /
MBh, 1, 54, 8.2 vṛtaṃ sadasyair bahubhir devair iva puraṃdaram //
MBh, 1, 54, 9.2 ṛtvigbhir devakalpaiśca kuśalair yajñasaṃstare //
MBh, 1, 54, 12.1 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam /
MBh, 1, 56, 14.2 te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām //
MBh, 1, 56, 26.11 devā brahmarṣayo yatra puṇyā rājarṣayastathā /
MBh, 1, 56, 32.37 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām /
MBh, 1, 57, 3.2 devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim //
MBh, 1, 57, 5.2 devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān /
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 57, 14.2 cariṣyasyuparistho vai devo vigrahavān iva //
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 57.44 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
MBh, 1, 57, 68.105 parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā /
MBh, 1, 57, 69.28 evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ /
MBh, 1, 57, 84.1 anādinidhano devaḥ sa kartā jagataḥ prabhuḥ /
MBh, 1, 57, 86.1 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum /
MBh, 1, 57, 93.2 tasya prajā dharmahantrī jajñe devaprakopanāt //
MBh, 1, 57, 96.1 pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak /
MBh, 1, 58, 2.1 yadartham iha sambhūtā devakalpā mahārathāḥ /
MBh, 1, 58, 3.2 rahasyaṃ khalvidaṃ rājan devānām iti naḥ śrutam /
MBh, 1, 58, 27.1 iha devatvam icchanto mānuṣeṣu manasvinaḥ /
MBh, 1, 58, 37.2 jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham //
MBh, 1, 58, 38.1 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ /
MBh, 1, 58, 38.2 dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam //
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 58, 50.3 prajāpatipatir devaḥ suranātho mahābalaḥ /
MBh, 1, 59, 7.3 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā /
MBh, 1, 59, 26.3 anyau tu khalu devānāṃ sūryācandramasau smṛtau /
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 60, 16.1 pitāmaho munir devastasya putraḥ prajāpatiḥ /
MBh, 1, 60, 36.1 trayastriṃśata ityete devāsteṣām ahaṃ tava /
MBh, 1, 60, 39.2 eṣa devagaṇo rājan kīrtitaste 'nupūrvaśaḥ /
MBh, 1, 60, 61.2 airāvataḥ sutastasyā devanāgo mahāgajaḥ //
MBh, 1, 61, 1.2 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām /
MBh, 1, 61, 73.2 pakṣāt sa jajñe marutāṃ devānām arimardanaḥ //
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 61, 88.23 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 61, 88.42 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 61, 89.6 divākarasya taṃ viddhi devasyāṃśam anuttamam //
MBh, 1, 61, 99.1 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā /
MBh, 1, 61, 102.1 aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām /
MBh, 1, 62, 1.2 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām /
MBh, 1, 64, 19.2 devalokapratīkāśaṃ sarvataḥ sumanoharam //
MBh, 1, 65, 34.5 avamatya tadā devair yajñāṅgaṃ tadvināśitam /
MBh, 1, 65, 41.1 kāmaṃ tu me mārutastatra vāsaḥ prakrīḍitāyā vivṛṇotu deva /
MBh, 1, 65, 41.2 bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt //
MBh, 1, 66, 8.3 devagarbhopamāṃ balāṃ sarvābharaṇabhūṣitām /
MBh, 1, 66, 8.6 tasmāt svargaṃ gamiṣyāmi devakāryārtham āgatā //
MBh, 1, 68, 1.15 devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca /
MBh, 1, 68, 2.4 devadundubhayo nedur nanṛtuścāpsarogaṇāḥ /
MBh, 1, 68, 2.5 gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha /
MBh, 1, 68, 4.5 kumāro devagarbhābhaḥ sa tatrāśu vyavardhata /
MBh, 1, 68, 9.63 pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ /
MBh, 1, 68, 13.51 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ /
MBh, 1, 68, 28.2 vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ //
MBh, 1, 68, 32.2 devā na tasya śreyāṃso yasyātmāpi na kāraṇam //
MBh, 1, 68, 51.3 devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ /
MBh, 1, 69, 16.2 tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute /
MBh, 1, 69, 27.4 sākṣitve bahavo 'pyuktā devadūtādayo matāḥ /
MBh, 1, 69, 33.4 evam uktvā tato devā ṛṣayaśca tapodhanāḥ /
MBh, 1, 69, 35.1 śṛṇvantvetad bhavanto 'sya devadūtasya bhāṣitam /
MBh, 1, 69, 37.1 taṃ viśodhya tadā rājā devadūtena bhārata /
MBh, 1, 69, 50.1 bharatasyānvavāye hi devakalpā mahaujasaḥ /
MBh, 1, 69, 51.3 mahābhāgān devakalpān satyārjavaparāyaṇān /
MBh, 1, 70, 25.1 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān /
MBh, 1, 70, 30.1 atiśaktyā pitṝn arcan devāṃśca prayataḥ sadā /
MBh, 1, 71, 6.1 jigīṣayā tato devā vavrira āṅgirasaṃ munim /
MBh, 1, 71, 7.1 tatra devā nijaghnur yān dānavān yudhi saṃgatān /
MBh, 1, 71, 9.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MBh, 1, 71, 10.1 te tu devā bhayodvignāḥ kāvyād uśanasastadā /
MBh, 1, 71, 15.2 tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ //
MBh, 1, 71, 16.1 sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ /
MBh, 1, 71, 36.3 sendrā devā vasavo 'thāśvinau ca /
MBh, 1, 71, 41.7 gacchāmi devān aham adya vipra //
MBh, 1, 71, 55.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve /
MBh, 1, 71, 57.3 yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ /
MBh, 1, 72, 22.1 tam āgatam abhiprekṣya devā indrapurogamāḥ /
MBh, 1, 73, 19.2 yo 'sau devair hatān daityān utthāpayati vidyayā /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 77, 4.7 vijahāra bahūn abdān devavan mudito bhṛśam //
MBh, 1, 77, 27.2 kumāraṃ devagarbhābhaṃ rājīvanibhalocanam //
MBh, 1, 78, 1.8 parjanya iva sasyānāṃ devānām amṛtaṃ yathā /
MBh, 1, 78, 12.1 dadarśa ca tadā tatra kumārān devarūpiṇaḥ /
MBh, 1, 78, 13.1 kasyaite dārakā rājan devaputropamāḥ śubhāḥ /
MBh, 1, 79, 23.25 yad vānyad vāhanaṃ kiṃcid devo hanyāt kvacit kvacit /
MBh, 1, 80, 3.1 devān atarpayad yajñaiḥ śrāddhaistadvat pitṝn api /
MBh, 1, 80, 18.6 ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane /
MBh, 1, 81, 3.5 svargataśca punar brahman nivasan devaveśmani /
MBh, 1, 81, 7.1 devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ /
MBh, 1, 82, 1.2 svargataḥ sa tu rājendro nivasan devasadmani /
MBh, 1, 82, 2.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī /
MBh, 1, 82, 5.8 kṣamāvantaṃ ca devendra nāvamanyeta buddhimān /
MBh, 1, 82, 5.14 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam /
MBh, 1, 82, 5.17 tasmāt praśaste devendra naraḥ saktamanā bhavet /
MBh, 1, 83, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MBh, 1, 84, 16.1 devasya devasya niveśane ca vijitya lokān avasaṃ yatheṣṭam /
MBh, 1, 84, 16.1 devasya devasya niveśane ca vijitya lokān avasaṃ yatheṣṭam /
MBh, 1, 84, 18.1 tatrasthaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram /
MBh, 1, 84, 18.2 dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 86, 1.2 caran gṛhasthaḥ katham eti devān kathaṃ bhikṣuḥ katham ācāryakarmā /
MBh, 1, 87, 1.2 katarastvetayoḥ pūrvaṃ devānām eti sātmyatām /
MBh, 1, 88, 12.28 ko 'yaṃ devopamo rājā yābhivandasi me vada /
MBh, 1, 88, 15.3 eṣa no virajāḥ panthā dṛśyate devasadmanaḥ //
MBh, 1, 88, 18.2 adadād devayānāya yāvad vittam avindata /
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 89, 10.2 dharmepuḥ saṃnatepuśca daśamo devavikramaḥ /
MBh, 1, 89, 10.4 ṛcepur atha vikrānto devānām iva vāsavaḥ /
MBh, 1, 89, 54.2 devarṣikalpā nṛpate bahavo rājasattamāḥ //
MBh, 1, 89, 55.1 evaṃvidhāścāpyapare devakalpā mahārathāḥ /
MBh, 1, 89, 55.16 sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ /
MBh, 1, 91, 2.2 toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ /
MBh, 1, 91, 9.2 dadarśa pathi gacchantī vasūn devān divaukasaḥ //
MBh, 1, 91, 11.1 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi /
MBh, 1, 91, 17.2 mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ /
MBh, 1, 92, 17.6 kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā //
MBh, 1, 92, 49.2 devakāryārthasiddhyartham uṣitāhaṃ tvayā saha //
MBh, 1, 92, 50.1 aṣṭeme vasavo devā mahābhāgā mahaujasaḥ /
MBh, 1, 92, 53.1 devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā /
MBh, 1, 92, 55.3 tasmād devavrataścaiva gaṅgādattaśca vīryavān /
MBh, 1, 93, 11.2 pṛthvādyā vasavaḥ sarve devadevarṣisevitam //
MBh, 1, 93, 21.1 asti me mānuṣe loke naradevātmajā sakhī /
MBh, 1, 93, 33.3 mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ /
MBh, 1, 93, 43.3 tasmād devavrataścaiva gaṅgādattaśca so 'bhavat //
MBh, 1, 94, 1.2 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ /
MBh, 1, 94, 11.1 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ /
MBh, 1, 94, 24.1 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram /
MBh, 1, 94, 42.2 sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm //
MBh, 1, 94, 45.1 rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm /
MBh, 1, 94, 73.1 asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā /
MBh, 1, 94, 86.3 ṛṣayo vātha vā devā bhūtānyantarhitāni ca /
MBh, 1, 94, 90.1 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā /
MBh, 1, 96, 22.5 tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam /
MBh, 1, 96, 56.1 sa cāśvirūpasadṛśo devasattvaparākramaḥ /
MBh, 1, 97, 15.1 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ /
MBh, 1, 99, 3.26 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ /
MBh, 1, 99, 49.2 bhojayāmāsa viprāṃśca devarṣīn atithīṃstathā //
MBh, 1, 100, 30.2 jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ /
MBh, 1, 103, 9.3 ārādhya varadaṃ devaṃ bhaganetraharaṃ haram /
MBh, 1, 104, 7.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 104, 8.3 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 104, 9.6 tāṃ samāsādya devastu vivasvān idam abravīt /
MBh, 1, 104, 9.30 viddhi māṃ putralābhāya devam arkaṃ śucismite /
MBh, 1, 104, 10.3 āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ //
MBh, 1, 104, 17.14 viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām /
MBh, 1, 104, 19.6 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 1, 104, 20.2 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 105, 4.1 yātvā devavratenāpi madrāṇāṃ puṭabhedanam /
MBh, 1, 105, 15.2 tam ekaṃ menire śūraṃ deveṣviva puraṃdaram //
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 107, 2.2 devebhyaḥ samapadyanta saṃtānāya kulasya vai //
MBh, 1, 107, 25.4 vavarṣa rudhiraṃ devo bhayam āvedayan mahat /
MBh, 1, 109, 3.2 tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ //
MBh, 1, 110, 5.2 tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ //
MBh, 1, 110, 33.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 1, 111, 4.11 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 1, 111, 6.4 ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā //
MBh, 1, 111, 12.2 pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ //
MBh, 1, 111, 14.1 yajñaiśca devān prīṇāti svādhyāyatapasā munīn /
MBh, 1, 111, 15.1 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ /
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 112, 8.2 upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ //
MBh, 1, 112, 9.3 devā brahmarṣayaścaiva cakruḥ karma svayaṃ tadā //
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 37.1 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa /
MBh, 1, 113, 37.10 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca /
MBh, 1, 113, 37.12 devāt putraphalaṃ sadyo viprāt kālāntare bhavet //
MBh, 1, 113, 38.1 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara /
MBh, 1, 113, 38.9 pravaraṃ sarvadevānāṃ dharmam āvāhayābale /
MBh, 1, 113, 39.3 dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk //
MBh, 1, 113, 40.27 provāca bhagavān devaḥ kālajñānāni yāni ca /
MBh, 1, 113, 40.33 ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ /
MBh, 1, 113, 40.39 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ /
MBh, 1, 114, 2.10 ājagāma tato devo dharmo mantrabalāt tataḥ /
MBh, 1, 114, 8.5 vāyum āvāhayasveti sa devo balavattaraḥ /
MBh, 1, 114, 8.7 brāhmaṇo dvipadāṃ śreṣṭho devaśreṣṭhaśca mārutaḥ /
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 1, 114, 21.1 ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram /
MBh, 1, 114, 23.1 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam /
MBh, 1, 114, 24.4 uvāca kuntīṃ dharmātmā devarājavacaḥ smaran /
MBh, 1, 114, 24.5 udarkastava kalyāṇi tuṣṭo devagaṇeśvaraḥ /
MBh, 1, 114, 26.2 labdhaḥ prasādo devendrāt tam āhvaya śucismite /
MBh, 1, 114, 27.3 athājagāma devendro janayāmāsa cārjunam /
MBh, 1, 114, 39.2 samavetya ca devānāṃ gaṇāḥ pārtham apūjayan //
MBh, 1, 114, 61.12 devalokād ihāgamya praikṣanta bharatarṣabham /
MBh, 1, 114, 61.15 tāṃśca devagaṇān sarvāṃstapaḥsiddhā maharṣayaḥ /
MBh, 1, 114, 63.4 pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam /
MBh, 1, 115, 21.7 pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 115, 25.3 devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ /
MBh, 1, 115, 26.4 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ //
MBh, 1, 116, 22.37 nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata /
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 1, 117, 20.15 asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 121, 5.4 adhyagacchad bharadvājastad astraṃ devakāritam //
MBh, 1, 124, 14.3 harṣād āruruhur mañcān meruṃ devastriyo yathā //
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 127, 13.2 śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ //
MBh, 1, 131, 9.2 prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ //
MBh, 1, 134, 4.2 vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ //
MBh, 1, 134, 18.28 asmān arakṣad yo devo jagad yasya vaśe sthitam /
MBh, 1, 138, 23.1 aśvināviva devānāṃ yāvimau rūpasaṃpadā /
MBh, 1, 138, 29.4 nūnaṃ devāḥ prasannāste nānujñāṃ me yudhiṣṭhiraḥ /
MBh, 1, 139, 19.2 ka ime śerate ceha puruṣā devarūpiṇaḥ //
MBh, 1, 139, 23.1 sāhaṃ tvām abhisamprekṣya devagarbhasamaprabham /
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo vā dānavo 'pi vā /
MBh, 1, 140, 11.2 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam /
MBh, 1, 143, 11.1 tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam /
MBh, 1, 143, 11.9 putreṇa tava saṃyuktā yuvatir devavarṇinī /
MBh, 1, 143, 20.4 śāsanaṃ te kariṣyāmi devaśāsanam ityapi /
MBh, 1, 143, 26.1 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu /
MBh, 1, 145, 4.6 darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ /
MBh, 1, 145, 31.2 sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim //
MBh, 1, 147, 18.3 itaḥ pradāne devāśca pitaraśceti naḥ śrutam /
MBh, 1, 151, 25.97 devagandharvayakṣāśca ṛṣayaśca tapodhanāḥ /
MBh, 1, 155, 37.3 uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ //
MBh, 1, 155, 43.3 devadānavayakṣāṇām īpsitā devarūpiṇī /
MBh, 1, 155, 43.3 devadānavayakṣāṇām īpsitā devarūpiṇī /
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 157, 12.2 punar evābravīd deva idaṃ vacanam uttamam //
MBh, 1, 157, 14.1 drupadasya kule jātā kanyā sā devarūpiṇī /
MBh, 1, 157, 16.11 prayātān ekacakrāyāḥ sodaryān devadarśinaḥ /
MBh, 1, 158, 14.1 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ /
MBh, 1, 158, 18.2 deveṣu gaṅgā gandharva prāpnotyalakanandatām /
MBh, 1, 158, 44.2 aviśiṣṭāśca devānām anubhāvapravartitāḥ //
MBh, 1, 158, 46.1 devagandharvavāhāste divyagandhā manogamāḥ /
MBh, 1, 158, 48.1 tato bhāgīkṛto devair vajrabhāga upāsyate /
MBh, 1, 159, 4.1 nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam /
MBh, 1, 159, 7.3 pitṝn etān ahaṃ pārtha devamānuṣasattamān //
MBh, 1, 160, 30.1 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam /
MBh, 1, 163, 7.2 dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm /
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 1, 163, 10.1 tatastasmin giriśreṣṭhe devagandharvasevite /
MBh, 1, 170, 12.1 tāpayāmāsa lokān sa sadevāsuramānuṣān /
MBh, 1, 174, 11.2 buddhivīryabalotsāhair yuktān devān ivāparān //
MBh, 1, 175, 1.4 prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 4.2 āgatān ekacakrāyāḥ sodaryān devadarśinaḥ /
MBh, 1, 175, 11.2 gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 18.1 darśanīyāṃśca vaḥ sarvān devarūpān avasthitān /
MBh, 1, 175, 20.2 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam /
MBh, 1, 176, 9.8 tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat /
MBh, 1, 178, 4.2 cakāśire parvatarājakanyām umāṃ yathā devagaṇāḥ sametāḥ //
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 178, 12.3 devāśca sarve sagaṇāḥ sametās tāṃ draṣṭukāmā vasavo 'śvinau ca /
MBh, 1, 179, 14.3 samavartata tān sarvāñ śṛṇvan devendranandanaḥ /
MBh, 1, 179, 17.2 puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ //
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 180, 5.1 asmin rājasamāvāye devānām iva saṃnaye /
MBh, 1, 181, 8.3 duḥśāsanaḥ sahadevaṃ devarūpaprahāriṇam /
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 1, 188, 22.3 yathā devā daduścaiva rājaputryāḥ purā varam /
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 189, 3.2 praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye //
MBh, 1, 189, 6.1 devā ūcuḥ /
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 189, 21.1 tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca /
MBh, 1, 189, 27.2 gamiṣyāmo mānuṣaṃ devalokād durādharo vihito yatra mokṣaḥ /
MBh, 1, 189, 27.3 devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau ca /
MBh, 1, 189, 28.2 etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha /
MBh, 1, 189, 30.1 tair eva sārdhaṃ tu tataḥ sa devo jagāma nārāyaṇam aprameyam /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 1, 189, 31.3 yo 'sau śvetastasya devasya keśaḥ /
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 189, 45.1 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata /
MBh, 1, 189, 46.18 śṛṇu guhyatamaṃ cānyad rahasyaṃ devanirmitam /
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 190, 14.3 patiśvaśuratā jyeṣṭhe patidevaratānuje /
MBh, 1, 191, 1.3 na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana /
MBh, 1, 192, 7.56 aśakyān pāṇḍavān manye devair api savāsavaiḥ /
MBh, 1, 192, 7.201 yāvat tad yuddham abhavan mahad devāsuropamam /
MBh, 1, 198, 4.2 tayā ca devarūpiṇyā kṛṣṇayā saha bhārata //
MBh, 1, 199, 49.14 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam /
MBh, 1, 200, 9.13 dharmeṇābhigataḥ sarvair devadānavamānavaiḥ /
MBh, 1, 200, 9.15 sarvathā kṛtamaryādo deveṣu vividheṣu ca /
MBh, 1, 200, 22.1 apsarā devakanyā vā kasya caiṣā tilottamā /
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 201, 10.2 tapovighātārtham atho devā vighnāni cakrire //
MBh, 1, 201, 12.1 atha māyāṃ punar devāstayoścakrur mahātmanoḥ /
MBh, 1, 201, 17.2 dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā //
MBh, 1, 201, 18.1 ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā /
MBh, 1, 202, 5.2 devānām eva bhavanaṃ jagmatur yuddhadurmadau //
MBh, 1, 202, 10.2 tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā //
MBh, 1, 202, 23.2 nivṛttadevakāryā ca puṇyodvāhavivarjitā //
MBh, 1, 203, 1.2 tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ /
MBh, 1, 203, 3.1 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham /
MBh, 1, 203, 4.1 tatra devo mahādevastatrāgnir vāyunā saha /
MBh, 1, 203, 8.1 tato devagaṇāḥ sarve te caiva paramarṣayaḥ /
MBh, 1, 203, 13.2 tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm //
MBh, 1, 203, 17.7 uvāca bhagavān devaḥ kāryam etat prasādhyatām //
MBh, 1, 203, 21.2 devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan //
MBh, 1, 203, 27.1 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ /
MBh, 1, 203, 28.2 sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham //
MBh, 1, 203, 29.1 gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ /
MBh, 1, 203, 30.2 sarvān visarjayāmāsa devān ṛṣigaṇāṃśca tān /
MBh, 1, 204, 2.1 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām /
MBh, 1, 204, 21.1 tataḥ pitāmahastatra saha devair maharṣibhiḥ /
MBh, 1, 204, 27.4 samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ /
MBh, 1, 207, 13.4 snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha /
MBh, 1, 208, 14.2 apsarāsmi mahābāho devāraṇyavicāriṇī /
MBh, 1, 211, 19.3 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān /
MBh, 1, 212, 1.282 kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ /
MBh, 1, 212, 1.297 lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ /
MBh, 1, 212, 1.304 paulomīm iva manyante subhadrāṃ devayoṣitaḥ /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 212, 1.312 evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ /
MBh, 1, 212, 15.1 teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye /
MBh, 1, 213, 12.41 tam atītya mahābāhur devāraṇyam apaśyata /
MBh, 1, 213, 12.42 pūjayāmāsur āyāntaṃ devāraṇyamaharṣayaḥ /
MBh, 1, 213, 20.10 devaputraprakāśāste jāmbūnadamayadhvajāḥ /
MBh, 1, 213, 82.1 devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ /
MBh, 1, 214, 17.12 mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām /
MBh, 1, 214, 17.22 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit /
MBh, 1, 214, 17.23 pītāmbaradharo devastad vanaṃ bahudhā caran /
MBh, 1, 215, 11.112 purā devaniyogena yat tvayā bhasmasāt kṛtam /
MBh, 1, 215, 11.113 ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam /
MBh, 1, 215, 11.137 naranārāyaṇau yau tau pūrvadevau vibhāvaso /
MBh, 1, 216, 1.4 ādityam udake devaṃ nivasantaṃ jaleśvaram //
MBh, 1, 216, 7.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 1, 216, 9.1 sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ /
MBh, 1, 216, 23.1 anena tvaṃ manuṣyāṇāṃ devānām api cāhave /
MBh, 1, 216, 30.4 śaratāḍitakhaṇḍakuṇḍalānāṃ kadanaṃ drakṣyati devavāhinīnām //
MBh, 1, 217, 1.14 gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 1, 217, 16.1 devā ūcuḥ /
MBh, 1, 218, 3.3 āścaryam agaman devā munayaśca divi sthitāḥ /
MBh, 1, 218, 33.2 aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham //
MBh, 1, 218, 37.1 ete cānye ca bahavo devāstau puruṣottamau /
MBh, 1, 218, 39.1 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau /
MBh, 1, 218, 40.1 āgatāṃścaiva tān dṛṣṭvā devān ekaikaśastataḥ /
MBh, 1, 218, 42.1 dṛṣṭvā nivāritān devān mādhavenārjunena ca /
MBh, 1, 219, 9.1 sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ /
MBh, 1, 219, 12.1 nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī /
MBh, 1, 219, 15.1 naranārāyaṇau devau tāvetau viśrutau divi /
MBh, 1, 219, 21.1 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu /
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 1, 220, 11.1 devā ūcuḥ /
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 1, 220, 29.5 jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate /
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 1, 223, 24.2 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ /
MBh, 1, 225, 13.2 dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā //
MBh, 1, 225, 14.1 dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ /
MBh, 2, 1, 10.5 asurānmānuṣān devān gandharvān rākṣasān api //
MBh, 2, 2, 10.1 arcayāmāsa devāṃśca dvijāṃśca yadupuṃgavaḥ /
MBh, 2, 4, 21.3 yathāsurān kālakeyān devo vajradharastathā //
MBh, 2, 4, 27.1 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ /
MBh, 2, 4, 35.2 divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate //
MBh, 2, 5, 39.11 devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam //
MBh, 2, 5, 114.3 praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam //
MBh, 2, 6, 12.3 devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ /
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 7, 6.3 siddhā devarṣayaścaiva sādhyā devagaṇāstathā /
MBh, 2, 9, 6.4 patnyā sa varuṇo devaḥ pramodati sukhī sukham /
MBh, 2, 9, 17.1 te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā /
MBh, 2, 9, 19.2 irāvatī vitastā ca sindhur devanadastathā //
MBh, 2, 9, 20.16 hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate //
MBh, 2, 10, 9.1 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ /
MBh, 2, 10, 19.2 ācāryāścābhavaṃstatra tathā devarṣayo 'pare /
MBh, 2, 11, 1.2 purā devayuge rājann ādityo bhagavān divaḥ /
MBh, 2, 11, 13.1 tasyāṃ sa bhagavān āste vidadhad devamāyayā /
MBh, 2, 11, 19.3 prapā kadrūśca tā devīstatra devāḥ samātaraḥ /
MBh, 2, 11, 32.1 devo nārāyaṇastasyāṃ tathā devarṣayaśca ye /
MBh, 2, 11, 36.1 atithīn āgatān devān daityānnāgānmunīṃstathā /
MBh, 2, 11, 42.1 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava /
MBh, 2, 11, 46.2 sarvadevanikāyāśca sarvaśāstrāṇi caiva hi //
MBh, 2, 11, 47.1 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune /
MBh, 2, 12, 26.2 pāṇḍavastarkayāmāsa karmabhir devasaṃmitaiḥ //
MBh, 2, 13, 50.2 tathaiva durgasaṃskāraṃ devair api durāsadam //
MBh, 2, 13, 65.5 pāraṃ gatvā sa tasyājau yiyakṣur devam uttamam //
MBh, 2, 17, 13.4 devair api visṛṣṭāni śastrāṇyasya mahīpate /
MBh, 2, 20, 10.2 sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram //
MBh, 2, 22, 21.1 asaṅgī devavihitastasmin rathavare dhvajaḥ /
MBh, 2, 22, 25.2 divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ //
MBh, 2, 22, 40.2 sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ //
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 28, 32.2 sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 30, 37.2 śāstroktaṃ yojayāmāsustad devayajanaṃ mahat //
MBh, 2, 32, 15.1 ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ /
MBh, 2, 32, 17.2 tasmin hi tatṛpur devāstate yajñe maharṣibhiḥ //
MBh, 2, 32, 18.1 yathā devāstathā viprā dakṣiṇānnamahādhanaiḥ /
MBh, 2, 33, 3.1 sametā brahmabhavane devā devarṣayo yathā /
MBh, 2, 33, 3.1 sametā brahmabhavane devā devarṣayo yathā /
MBh, 2, 33, 8.1 sā vedir vedasampannair devadvijamaharṣibhiḥ /
MBh, 2, 33, 13.1 devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana /
MBh, 2, 36, 12.2 sahadevo nṛṇāṃ devaḥ samāpayata karma tat //
MBh, 2, 41, 33.2 yāvad asyaiva devasya dehaṃ viśatu pātitaḥ //
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 2, 45, 11.1 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ /
MBh, 2, 45, 53.3 divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ //
MBh, 2, 46, 9.1 devarṣir vāsavagurur devarājāya dhīmate /
MBh, 2, 53, 20.2 devair iva mahābhāgaiḥ samavetaistriviṣṭapam //
MBh, 2, 55, 5.1 so 'yaṃ matto 'kṣadevena madhuvanna parīkṣate /
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 2, 61, 35.1 eko bhartā striyā devair vihitaḥ kurunandana /
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 2, 68, 4.1 adya devāḥ samprayātāḥ samair vartmabhir asthalaiḥ /
MBh, 2, 68, 27.2 satyaṃ devāḥ kariṣyanti yanno yuddhaṃ bhaviṣyati //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 2, 71, 34.1 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ /
MBh, 2, 71, 40.1 jvālāvarṇo devadatto dhanuṣmān kavacī śarī /
MBh, 2, 72, 8.2 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 3, 2, 73.1 uttaro devayānas tu sadbhir ācaritaḥ sadā /
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 7, 12.2 bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum //
MBh, 3, 10, 11.2 kṛpāviṣṭāsmi devendra manaś codvijate mama //
MBh, 3, 11, 22.2 hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām /
MBh, 3, 12, 28.1 kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama /
MBh, 3, 13, 21.1 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ /
MBh, 3, 13, 35.2 karmāṇi yāni deva tvaṃ bāla eva mahādyute //
MBh, 3, 13, 46.1 sādhyānām api devānāṃ vasūnām īśvareśvaraḥ /
MBh, 3, 20, 21.1 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ /
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 25, 7.2 devalokād brahmalokaṃ gandharvāpsarasām api //
MBh, 3, 25, 23.1 sa tatra siddhān abhivādya sarvān pratyarcito rājavad devavacca /
MBh, 3, 28, 25.1 tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ /
MBh, 3, 28, 27.1 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat /
MBh, 3, 31, 35.1 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ /
MBh, 3, 32, 12.2 śāpānugrahaṇe śaktān devair api garīyasaḥ //
MBh, 3, 32, 27.1 ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ /
MBh, 3, 32, 33.2 prabhavaś cāpyayaś caiva devaguhyāni bhāmini //
MBh, 3, 32, 34.2 rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ //
MBh, 3, 34, 58.2 nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha //
MBh, 3, 35, 20.2 mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam //
MBh, 3, 37, 15.2 ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ //
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 38, 12.1 vṛtrād bhītais tadā devair balam indre samarpitam /
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 15.1 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram /
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 38, 44.1 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ /
MBh, 3, 39, 3.2 kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ //
MBh, 3, 39, 25.1 tato maharṣayaḥ sarve jagmur devaṃ pinākinam /
MBh, 3, 40, 5.2 aśobhata tadā rājan sa devo 'tīva bhārata //
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 40, 31.2 śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam //
MBh, 3, 40, 32.1 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 40, 55.2 tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 3, 41, 22.2 mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ //
MBh, 3, 41, 24.2 praṇamya śirasā pārthaḥ prāñjalir devam aikṣata //
MBh, 3, 42, 20.1 pitur mamāṃśo devasya sarvalokapratāpinaḥ /
MBh, 3, 42, 21.1 aṃśāśca kṣitisamprāptā devagandharvarakṣasām /
MBh, 3, 42, 36.2 parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ //
MBh, 3, 42, 37.1 devakāryaṃ hi sumahat tvayā kāryam ariṃdama /
MBh, 3, 42, 41.1 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam /
MBh, 3, 43, 9.2 dṛṣṭvā pārtho mahābāhur devam evānvatarkayat //
MBh, 3, 43, 13.1 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā /
MBh, 3, 43, 14.1 asmāllokād devalokaṃ pākaśāsanaśāsanāt /
MBh, 3, 43, 23.2 svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ //
MBh, 3, 44, 8.1 tatra devavimānāni kāmagāni sahasraśaḥ /
MBh, 3, 44, 10.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 44, 20.1 tataḥ śakrāsane puṇye devarājarṣipūjite /
MBh, 3, 45, 1.2 tato devāḥ sagandharvāḥ samādāyārghyam uttamam /
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 45, 13.2 ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam //
MBh, 3, 45, 23.2 devān na gaṇayante ca tathā dattavarā hi te //
MBh, 3, 45, 24.2 sarve devanikāyā hi nālaṃ yodhayituṃ sma tān //
MBh, 3, 45, 25.2 kapilo nāma devo 'sau bhagavān ajito hariḥ //
MBh, 3, 46, 23.2 jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam //
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 48, 2.1 devaputrau mahābhāgau devarājasamadyutī /
MBh, 3, 48, 5.1 tau hyapratirathau yuddhe devaputrau mahārathau /
MBh, 3, 49, 42.1 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ /
MBh, 3, 50, 13.1 na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit /
MBh, 3, 50, 13.3 cittapramāthinī bālā devānām api sundarī //
MBh, 3, 50, 28.1 vayaṃ hi devagandharvamanuṣyoragarākṣasān /
MBh, 3, 51, 14.2 āvayoḥ kuśalaṃ deva sarvatragatam īśvara /
MBh, 3, 51, 26.1 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam /
MBh, 3, 52, 6.1 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ /
MBh, 3, 52, 6.2 teṣām anyatamaṃ devaṃ patitve varayasva ha //
MBh, 3, 52, 8.1 devā ūcuḥ /
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 52, 16.2 ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati //
MBh, 3, 52, 21.2 nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam //
MBh, 3, 52, 22.1 devāstvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ /
MBh, 3, 52, 22.2 teṣām anyatamaṃ devaṃ patiṃ varaya śobhane //
MBh, 3, 53, 1.2 sā namaskṛtya devebhyaḥ prahasya nalam abravīt /
MBh, 3, 53, 7.1 vipriyaṃ hyācaran martyo devānāṃ mṛtyum ṛcchati /
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 53, 12.2 ājagāma punas tatra yatra devāḥ samāgatāḥ //
MBh, 3, 53, 14.1 devā ūcuḥ /
MBh, 3, 54, 12.2 kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam //
MBh, 3, 54, 13.2 śrutāni devaliṅgāni cintayāmāsa bhārata //
MBh, 3, 54, 14.1 devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me /
MBh, 3, 54, 15.2 śaraṇaṃ prati devānāṃ prāptakālam amanyata //
MBh, 3, 54, 16.2 devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt //
MBh, 3, 54, 17.2 patitve tena satyena devās taṃ pradiśantu me //
MBh, 3, 54, 19.1 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ /
MBh, 3, 54, 19.2 tena satyena me devās tam eva pradiśantu me //
MBh, 3, 54, 22.2 yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe //
MBh, 3, 54, 25.1 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata /
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 55, 5.2 devān āmantrya tān sarvān uvācedaṃ vacas tadā //
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 55, 11.2 evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ //
MBh, 3, 55, 12.1 tato gateṣu deveṣu kalir dvāparam abravīt /
MBh, 3, 62, 43.1 sairandhrīm abhijānīṣva sunande devarūpiṇīm /
MBh, 3, 65, 36.2 tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm //
MBh, 3, 74, 12.1 sākṣād devān apāhāya vṛto yaḥ sa mayā purā /
MBh, 3, 75, 1.3 mayā hi devān utsṛjya vṛtastvaṃ niṣadhādhipa //
MBh, 3, 75, 10.1 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai /
MBh, 3, 75, 15.2 devadundubhayo nedur vavau ca pavanaḥ śivaḥ //
MBh, 3, 80, 2.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam /
MBh, 3, 80, 3.2 vibabhāvatidīptaujā devair iva śatakratuḥ //
MBh, 3, 80, 7.2 uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam //
MBh, 3, 80, 13.1 śubhe deśe mahārāja puṇye devarṣisevite /
MBh, 3, 80, 13.2 gaṅgādvāre mahātejā devagandharvasevite //
MBh, 3, 80, 14.1 sa pitṝṃs tarpayāmāsa devāṃś ca paramadyutiḥ /
MBh, 3, 80, 44.1 yatra devās tapas taptvā daityā brahmarṣayas tathā /
MBh, 3, 80, 46.2 uvāsa paramaprīto devadānavasaṃmataḥ //
MBh, 3, 80, 47.1 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ /
MBh, 3, 80, 48.1 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ /
MBh, 3, 80, 60.1 jambūmārgaṃ samāviśya devarṣipitṛsevitam /
MBh, 3, 80, 63.1 agastyasara āsādya pitṛdevārcane rataḥ /
MBh, 3, 80, 66.1 arcayitvā pitṝn devān niyato niyatāśanaḥ /
MBh, 3, 80, 71.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 86.1 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha /
MBh, 3, 80, 87.1 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira /
MBh, 3, 80, 89.1 yatra brahmādayo devā upāsante maheśvaram /
MBh, 3, 80, 89.2 tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam /
MBh, 3, 80, 90.1 dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā /
MBh, 3, 80, 93.2 tarpya devān pitṝṃścaiva viṣṇuloke mahīyate //
MBh, 3, 80, 98.1 reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam /
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 80, 115.2 etāvad devikām āhuḥ puṇyāṃ devarṣisevitām //
MBh, 3, 80, 116.2 yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 80, 123.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 80, 124.3 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā //
MBh, 3, 80, 131.1 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
MBh, 3, 81, 3.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MBh, 3, 81, 39.2 arcayitvā pitṝn devān upavāsaparāyaṇaḥ /
MBh, 3, 81, 45.1 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 56.2 devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat /
MBh, 3, 81, 64.1 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata /
MBh, 3, 81, 72.2 yatra devāḥ sadā rājan phalakīvanam āśritāḥ /
MBh, 3, 81, 74.1 tīrthe ca sarvadevānāṃ snātvā bharatasattama /
MBh, 3, 81, 79.2 tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ /
MBh, 3, 81, 82.1 kṛto devaiś ca rājendra punar utthāpitas tadā /
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 101.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 81, 105.2 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 3, 81, 108.1 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat /
MBh, 3, 81, 110.1 devair api na śakyas tvaṃ parijñātuṃ kuto mayā /
MBh, 3, 81, 112.4 tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt /
MBh, 3, 81, 115.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 81, 121.3 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ //
MBh, 3, 81, 138.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 142.2 yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 142.3 senāpatyena devānām abhiṣikto guhas tadā //
MBh, 3, 81, 146.1 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate /
MBh, 3, 81, 150.1 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha /
MBh, 3, 81, 165.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 82, 3.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 82, 6.2 arcayitvā pitṝn devān aśvamedhaphalaṃ labhet //
MBh, 3, 82, 10.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 25.2 devān pitṝṃś ca vidhivat puṇyaloke mahīyate //
MBh, 3, 82, 35.1 bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi /
MBh, 3, 82, 53.2 tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ //
MBh, 3, 82, 60.2 devasattrasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 61.2 pitṛdevārcanarato vājapeyam avāpnuyāt //
MBh, 3, 82, 79.1 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ /
MBh, 3, 82, 112.2 abhivādya hariṃ devaṃ na durgatim avāpnuyāt //
MBh, 3, 82, 132.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 8.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 83, 23.1 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 41.2 mahat puṇyam avāpnoti devalokaṃ ca gacchati //
MBh, 3, 83, 42.2 devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ //
MBh, 3, 83, 46.1 ṛṣayas tatra devāśca varuṇo 'gniḥ prajāpatiḥ /
MBh, 3, 83, 46.2 harir nārāyaṇo devo mahādevas tathaiva ca //
MBh, 3, 83, 47.1 pitāmahaśca bhagavān devaiḥ saha mahādyutiḥ /
MBh, 3, 83, 49.2 devās tribhuvanaṃ yātā ṛṣayaś ca yathāsukham //
MBh, 3, 83, 52.1 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet /
MBh, 3, 83, 56.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 57.2 yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ //
MBh, 3, 83, 65.2 yatra brahmādayo devā diśaś ca sadigīśvarāḥ //
MBh, 3, 83, 73.3 yajante kratubhir devās tathā cakracarā nṛpa //
MBh, 3, 83, 77.1 eṣā yajanabhūmir hi devānām api satkṛtā /
MBh, 3, 83, 89.2 ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ //
MBh, 3, 83, 94.1 pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa /
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 83, 106.1 eṣa vai lomaśo nāma devarṣir amitadyutiḥ /
MBh, 3, 85, 4.1 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata /
MBh, 3, 85, 4.2 yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak //
MBh, 3, 85, 5.1 yatra sā gomatī puṇyā ramyā devarṣisevitā /
MBh, 3, 85, 5.2 yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ //
MBh, 3, 85, 21.1 yatra devavanaṃ ramyaṃ tāpasair upaśobhitam /
MBh, 3, 86, 12.1 yatra devais tapas taptaṃ mahad icchadbhir āśrame /
MBh, 3, 86, 19.1 tatra devarṣivaryeṇa nāradenānukīrtitaḥ /
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 87, 5.2 praphullanalinaṃ rājan devagandharvasevitam //
MBh, 3, 87, 6.2 puṇye svargopame divye nityaṃ devarṣisevite //
MBh, 3, 88, 12.1 sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā /
MBh, 3, 88, 16.1 yajamānasya vai devāñjamadagner mahātmanaḥ /
MBh, 3, 88, 24.1 ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ /
MBh, 3, 88, 24.2 prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum //
MBh, 3, 88, 25.1 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ /
MBh, 3, 90, 6.1 dadhīca iva devendraṃ yathā cāpyaṅgirā ravim /
MBh, 3, 91, 2.2 devarṣiṇā ca sahito lomaśena mahātmanā //
MBh, 3, 91, 24.2 nāradasya ca rājendra devarṣeḥ parvatasya ca //
MBh, 3, 92, 1.2 na vai nirguṇam ātmānaṃ manye devarṣisattama /
MBh, 3, 92, 6.1 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho /
MBh, 3, 92, 7.1 tīrthāni devā viviśur nāviśan bhāratāsurāḥ /
MBh, 3, 92, 9.3 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa //
MBh, 3, 92, 13.1 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca /
MBh, 3, 92, 21.1 kīrtiṃ puṇyām avindanta yathā devās tapobalāt /
MBh, 3, 93, 3.1 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ /
MBh, 3, 93, 5.1 prayāge devayajane devānāṃ pṛthivīpate /
MBh, 3, 93, 5.1 prayāge devayajane devānāṃ pṛthivīpate /
MBh, 3, 93, 26.1 kathaṃ nu devā haviṣā gayena paritarpitāḥ /
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 98, 22.1 prahṛṣṭarūpāś ca jayāya devās tvaṣṭāram āgamya tam artham ūcuḥ /
MBh, 3, 98, 23.2 anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram //
MBh, 3, 99, 3.1 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ /
MBh, 3, 99, 10.1 viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇāstataḥ /
MBh, 3, 99, 16.1 sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ /
MBh, 3, 100, 18.1 tato devāḥ sametās te tadocur madhusūdanam /
MBh, 3, 100, 24.1 tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe /
MBh, 3, 100, 24.2 rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt //
MBh, 3, 101, 1.1 devā ūcuḥ /
MBh, 3, 101, 11.1 etacchrutvā vaco devā viṣṇunā samudāhṛtam /
MBh, 3, 101, 12.2 upāsyamānam ṛṣibhir devair iva pitāmaham //
MBh, 3, 101, 14.1 devā ūcuḥ /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 102, 8.1 devā ūcuḥ /
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 102, 19.2 ṛṣibhiśca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ //
MBh, 3, 102, 23.1 agastyasahitā devāḥ sagandharvamahoragāḥ /
MBh, 3, 103, 1.3 uvāca sahitān devān ṛṣīṃś caiva samāgatān //
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 3, 104, 18.2 śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam //
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 106, 33.1 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ /
MBh, 3, 107, 23.2 sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati /
MBh, 3, 108, 2.2 divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama //
MBh, 3, 108, 7.1 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ /
MBh, 3, 109, 4.1 vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati /
MBh, 3, 109, 11.1 nandām abhigatān devān purā rājann iti śrutiḥ /
MBh, 3, 109, 11.2 anvapadyanta sahasā puruṣā devadarśinaḥ //
MBh, 3, 109, 12.1 te darśanam anicchanto devāḥ śakrapurogamāḥ /
MBh, 3, 109, 15.1 iha devāḥ sadā sarve yajñān ājahrur uttamān /
MBh, 3, 109, 17.1 devāśca ṛṣayaścaiva vasantyadyāpi bhārata /
MBh, 3, 110, 1.2 eṣā devanadī puṇyā kauśikī bharatarṣabha /
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 3, 114, 4.3 yatrāyajata dharmo 'pi devāñśaraṇametya vai //
MBh, 3, 114, 6.1 samena devayānena pathā svargam upeyuṣaḥ /
MBh, 3, 114, 8.1 hṛte paśau tadā devās tam ūcur bharatarṣabha /
MBh, 3, 114, 10.1 tataḥ sa paśum utsṛjya devayānena jagmivān /
MBh, 3, 114, 11.2 devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam //
MBh, 3, 114, 12.2 devayānas tasya panthāś cakṣuś caiva prakāśate //
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 118, 16.1 tatrābhiṣiktaḥ pṛthulohitākṣaḥ sahānujair devagaṇān pitṝṃś ca /
MBh, 3, 118, 21.2 yudhiṣṭhiraṃ saṃparivārya rājann upāviśan devagaṇā yathendram //
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 3, 121, 2.1 iha devaiḥ sahendrair hi prajāpatibhir eva ca /
MBh, 3, 121, 6.2 svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira //
MBh, 3, 121, 18.2 devānām eti kaunteya tathā rājñāṃ salokatām /
MBh, 3, 123, 2.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva /
MBh, 3, 123, 6.2 na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini //
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 123, 11.1 tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau /
MBh, 3, 124, 2.1 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāviva /
MBh, 3, 124, 8.1 agṛhṇāccyavanaḥ somam aśvinor devayos tadā /
MBh, 3, 124, 9.3 bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ //
MBh, 3, 124, 11.2 aśvināvapi devendra devau viddhi puraṃdara //
MBh, 3, 124, 14.2 samīkṣya balabhid deva idaṃ vacanam abravīt //
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 125, 1.2 taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ /
MBh, 3, 125, 9.2 aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam //
MBh, 3, 125, 11.2 atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya //
MBh, 3, 125, 17.1 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ /
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 128, 15.2 puṇyāpuṇyaphalaṃ deva samam astvāvayor idam //
MBh, 3, 129, 16.2 āste devarṣimukhyena saṃvartenābhipālitaḥ //
MBh, 3, 130, 18.1 tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate /
MBh, 3, 131, 32.1 atra vai satataṃ devā munayaś ca sanātanāḥ /
MBh, 3, 133, 11.3 bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ //
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 134, 17.3 ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ //
MBh, 3, 134, 35.2 śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ sākṣād devā janakasyeha yajñe //
MBh, 3, 135, 11.2 karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame //
MBh, 3, 135, 25.2 upetya balabhid devo vārayāmāsa vai punaḥ //
MBh, 3, 135, 27.2 na caitad evaṃ kriyate devarāja mamepsitam /
MBh, 3, 136, 3.1 atrāpyudāharantīmā gāthā devair udāhṛtāḥ /
MBh, 3, 136, 5.1 tasya prasādo devaiś ca kṛto na tvamaraiḥ samaḥ /
MBh, 3, 139, 16.1 prītāstasyābhavan devāḥ karmaṇārvāvasor nṛpa /
MBh, 3, 139, 17.1 tato devā varaṃ tasmai dadur agnipurogamāḥ /
MBh, 3, 139, 19.2 athābravīd yavakrīto devān agnipurogamān //
MBh, 3, 139, 21.1 devā ūcuḥ /
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 140, 10.2 yatra devāḥ samāyānti viśālā yatra bhārata //
MBh, 3, 143, 3.3 nityapuṣpaphalān deśān devarṣigaṇasevitān //
MBh, 3, 145, 20.2 nīlaśādvalasaṃchanne devagandharvasevite //
MBh, 3, 145, 28.2 śriyā yutam anirdeśyaṃ devacaryopaśobhitam //
MBh, 3, 145, 37.1 tatrāpaśyat sa dharmātmā devadevarṣipūjitam /
MBh, 3, 145, 42.1 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ /
MBh, 3, 147, 22.1 siddho vā yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 147, 40.2 tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam /
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 148, 7.1 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ /
MBh, 3, 148, 12.1 devadānavagandharvayakṣarākṣasapannagāḥ /
MBh, 3, 149, 28.2 vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ //
MBh, 3, 150, 5.2 deśakāla ihāyātuṃ devagandharvayoṣitām //
MBh, 3, 151, 7.2 gandharvair apsarobhiś ca devaiś ca paramārcitām //
MBh, 3, 152, 5.1 devarṣayas tathā yakṣā devāś cātra vṛkodara /
MBh, 3, 152, 24.1 teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
MBh, 3, 153, 27.1 sāhasaṃ bata bhadraṃ te devānām api cāpriyam /
MBh, 3, 154, 46.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 3, 155, 6.2 devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 155, 71.1 paśya bhīma śubhān deśān devākrīḍān samantataḥ /
MBh, 3, 155, 86.1 mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām /
MBh, 3, 156, 21.2 vihāro hyatra devānām amānuṣagatis tu sā //
MBh, 3, 156, 27.1 devadānavasiddhānāṃ tathā vaiśravaṇasya ca /
MBh, 3, 158, 8.2 lokapālair mahābhāgair divaṃ devavarair iva //
MBh, 3, 158, 17.2 rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ //
MBh, 3, 158, 19.2 śerate nihatā deva gatasattvāḥ parāsavaḥ //
MBh, 3, 158, 26.2 prayayau devagandharvaiḥ stūyamāno mahādyutiḥ //
MBh, 3, 158, 37.2 parivāryopatiṣṭhanta yathā devāḥ śatakratum //
MBh, 3, 158, 46.1 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām /
MBh, 3, 158, 49.3 śrotum icchāmyahaṃ deva tavaitacchāpakāraṇam //
MBh, 3, 159, 21.1 sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ /
MBh, 3, 159, 23.2 pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ /
MBh, 3, 160, 16.2 yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ //
MBh, 3, 160, 17.2 anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param //
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 3, 160, 19.2 svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ //
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 160, 29.1 tathā tamisrahā devo mayūkhair bhāvayañjagat /
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 162, 3.2 vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam //
MBh, 3, 162, 6.2 bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat //
MBh, 3, 162, 8.2 bhṛtyavat praṇatas tasthau devarājasamīpataḥ //
MBh, 3, 162, 10.1 jaṭilaṃ devarājasya tapoyuktam akalmaṣam /
MBh, 3, 162, 11.2 uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ //
MBh, 3, 163, 3.2 kathaṃ cāstrāṇyavāptāni devarājaś ca toṣitaḥ //
MBh, 3, 163, 7.1 yathā tuṣṭo mahādevo devarājaśca te 'nagha /
MBh, 3, 163, 8.3 śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram //
MBh, 3, 163, 47.2 astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kānicit /
MBh, 3, 163, 53.2 prekṣataścaiva me devas tatraivāntaradhīyata //
MBh, 3, 164, 11.1 marutāṃ ca gaṇās tatra devayānair upāgaman /
MBh, 3, 164, 11.2 mahendrānucarā ye ca devasadmanivāsinaḥ //
MBh, 3, 164, 14.2 varuṇaṃ devarājaṃ ca yathāsthānam avasthitam //
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 18.2 atha devā yayuḥ sarve yathāgatam ariṃdama //
MBh, 3, 164, 19.1 maghavān api deveśo ratham āruhya suprabham /
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 164, 41.1 nandanādīni devānāṃ vanāni bahulānyuta /
MBh, 3, 164, 51.1 praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām /
MBh, 3, 164, 51.2 devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ //
MBh, 3, 164, 53.1 tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa /
MBh, 3, 165, 3.1 athābravīt punar devaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 165, 8.1 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ /
MBh, 3, 165, 15.2 yenājayad devapatir baliṃ vairocaniṃ purā //
MBh, 3, 165, 16.1 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ /
MBh, 3, 165, 16.2 manvānā devarājaṃ māṃ samājagmur viśāṃ pate /
MBh, 3, 165, 18.1 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram /
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 168, 18.2 sārathyaṃ devarājasya tatrāpi kṛtavān aham //
MBh, 3, 169, 20.2 naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate //
MBh, 3, 169, 26.2 viśiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ //
MBh, 3, 169, 29.2 idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi //
MBh, 3, 169, 35.3 punar mātalinā sārdham agacchaṃ devasadma tat //
MBh, 3, 170, 51.2 niśāmya paramaṃ harṣam agamad devasārathiḥ //
MBh, 3, 170, 52.1 tad asahyaṃ kṛtaṃ karma devair api durāsadam /
MBh, 3, 170, 62.1 mama karma ca devendraṃ mātalir vistareṇa tat /
MBh, 3, 170, 68.1 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ /
MBh, 3, 171, 5.1 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam /
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 172, 3.1 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ /
MBh, 3, 172, 23.1 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam /
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 173, 11.2 svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ //
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 175, 5.2 dadarśa tad vanaṃ ramyaṃ devagandharvasevitam //
MBh, 3, 175, 6.2 devarṣisiddhacaritān apsarogaṇasevitān //
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 176, 32.2 sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ //
MBh, 3, 177, 4.2 devo vā yadi vā daitya urago vā bhavān yadi /
MBh, 3, 178, 13.2 gavādibhyas tathāśvebhyo devatvam api dṛśyate //
MBh, 3, 178, 34.1 brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ /
MBh, 3, 181, 13.1 sarve devaiḥ samāyānti svacchandena nabhastalam /
MBh, 3, 181, 15.1 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 181, 17.2 lobhamohābhibhūtāś ca tyaktā devais tato narāḥ //
MBh, 3, 181, 23.1 ayam ādiśarīreṇa devasṛṣṭena mānavaḥ /
MBh, 3, 181, 40.2 devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa //
MBh, 3, 183, 26.1 ādityo divi deveṣu tamo nudati tejasā /
MBh, 3, 183, 29.2 sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca /
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 3, 184, 13.3 bubhukṣavaḥ śucikāmā hi devā nāśraddadhānāddhi havir juṣanti //
MBh, 3, 184, 14.1 nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi /
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 184, 25.1 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ /
MBh, 3, 185, 49.1 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 186, 3.1 anantarikṣe loke 'smin devadānavavarjite /
MBh, 3, 186, 9.2 naṣṭe devāsuragaṇe samutsannamahorage //
MBh, 3, 186, 16.2 yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ //
MBh, 3, 186, 61.2 devadānavayakṣāṇāṃ bhayaṃ janayate mahat //
MBh, 3, 186, 64.1 sadevāsuragandharvaṃ sayakṣoragarākṣasam /
MBh, 3, 186, 76.2 ādipadmālayo devaḥ pītvā svapiti bhārata //
MBh, 3, 186, 77.2 naṣṭe devāsuragaṇe yakṣarākṣasavarjite //
MBh, 3, 186, 107.2 śakrādīṃścāpi paśyāmi kṛtsnān devagaṇāṃs tathā //
MBh, 3, 186, 112.2 vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca //
MBh, 3, 186, 121.2 dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ //
MBh, 3, 186, 122.2 jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām //
MBh, 3, 186, 124.1 tava deva śarīrasthā devadānavarākṣasāḥ /
MBh, 3, 186, 124.1 tava deva śarīrasthā devadānavarākṣasāḥ /
MBh, 3, 186, 125.1 tvatprasādācca me deva smṛtir na parihīyate /
MBh, 3, 187, 1.1 deva uvāca /
MBh, 3, 187, 1.2 kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ /
MBh, 3, 187, 8.2 yajante vedaviduṣo māṃ devayajane sthitam //
MBh, 3, 187, 29.1 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān /
MBh, 3, 187, 48.2 ityuktvāntarhitas tāta sa devaḥ paramādbhutaḥ /
MBh, 3, 187, 50.1 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ /
MBh, 3, 188, 65.2 devasthāneṣu caityeṣu nāgānām ālayeṣu ca //
MBh, 3, 189, 21.4 cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 192, 2.1 viditās tava dharmajña devadānavarākṣasāḥ /
MBh, 3, 192, 11.1 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 192, 11.1 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 192, 12.1 śiras te gaganaṃ deva netre śaśidivākarau /
MBh, 3, 192, 13.1 ūrū te parvatā deva khaṃ nābhir madhusūdana /
MBh, 3, 192, 14.1 indrasomāgnivaruṇā devāsuramahoragāḥ /
MBh, 3, 192, 17.1 devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ /
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 18.1 tava vikramaṇair devā nirvāṇam agaman param /
MBh, 3, 192, 19.2 ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ //
MBh, 3, 194, 11.1 svapatas tasya devasya padmaṃ sūryasamaprabham /
MBh, 3, 194, 18.2 dṛṣṭvā tāvabravīd devaḥ svāgataṃ vāṃ mahābalau /
MBh, 3, 194, 20.1 āvāṃ varaya deva tvaṃ varadau svaḥ surottama /
MBh, 3, 194, 26.1 āvām icchāvahe deva kṛtam ekaṃ tvayā vibho /
MBh, 3, 194, 27.2 vara eṣa vṛto deva tad viddhi surasattama //
MBh, 3, 194, 29.1 svakāvanāvṛtāvūrū dṛṣṭvā devavaras tadā /
MBh, 3, 195, 3.1 devadānavayakṣāṇāṃ sarpagandharvarakṣasām /
MBh, 3, 195, 6.1 sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ /
MBh, 3, 195, 6.2 babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam //
MBh, 3, 195, 14.1 divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran /
MBh, 3, 195, 14.2 devadundubhayaścaiva neduḥ svayam udīritāḥ //
MBh, 3, 195, 17.2 devagandharvasahitāḥ samavaikṣan maharṣayaḥ //
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 195, 33.2 devā maharṣayaścaiva svāni sthānāni bhejire //
MBh, 3, 196, 3.1 pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama /
MBh, 3, 197, 23.2 nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ /
MBh, 3, 197, 31.2 yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 32.2 hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 34.2 sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 35.2 dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 36.2 svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 200, 6.1 viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam /
MBh, 3, 200, 12.1 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 3, 200, 32.1 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet /
MBh, 3, 203, 31.1 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare /
MBh, 3, 204, 18.1 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ /
MBh, 3, 207, 16.3 māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā //
MBh, 3, 207, 18.2 upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata //
MBh, 3, 207, 19.1 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt /
MBh, 3, 207, 19.2 pratyagṛhṇaṃstu devāśca tad vaco 'ṅgirasas tadā //
MBh, 3, 209, 23.2 atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ //
MBh, 3, 210, 10.2 devān yajñamuṣaś cānyān sṛjan pañcadaśottarān //
MBh, 3, 210, 11.2 etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ //
MBh, 3, 210, 12.2 mitradharmāṇam ityetān devān abhyasṛjat tapaḥ //
MBh, 3, 211, 20.1 śuklakṛṣṇagatir devo yo bibharti hutāśanam /
MBh, 3, 212, 7.2 devās taṃ nādhigacchanti mārgamāṇā yathādiśam //
MBh, 3, 212, 8.2 devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ /
MBh, 3, 212, 11.1 anunīyamāno 'pi bhṛśaṃ devavākyāddhi tena saḥ /
MBh, 3, 213, 3.1 devāsurāḥ purā yattā vinighnantaḥ parasparam /
MBh, 3, 213, 3.2 tatrājayan sadā devān dānavā ghorarūpiṇaḥ //
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 213, 23.2 devadānavayakṣāṇāṃ kiṃnaroragarakṣasām /
MBh, 3, 213, 37.3 tatrābhyagacchad devendro yatra devarṣayo 'bhavan /
MBh, 3, 213, 38.2 pipāsavo yayur devāḥ śatakratupurogamāḥ //
MBh, 3, 213, 50.3 apramattasya devasya na cāpaśyad aninditā //
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 215, 13.1 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan /
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 3, 216, 5.3 saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam //
MBh, 3, 216, 8.2 babhrāma tatra tatraiva devasainyam acetanam //
MBh, 3, 216, 9.1 jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ /
MBh, 3, 216, 9.3 tā devasainyānyadahan veṣṭamānāni bhūtale //
MBh, 3, 216, 11.2 devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ //
MBh, 3, 216, 12.1 tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat /
MBh, 3, 218, 8.3 kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ //
MBh, 3, 218, 15.2 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi /
MBh, 3, 218, 21.1 abhiṣicyasva devānāṃ senāpatye mahābala /
MBh, 3, 218, 22.2 dānavānāṃ vināśāya devānām arthasiddhaye /
MBh, 3, 218, 23.2 so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha /
MBh, 3, 218, 33.2 yudhyamānasya devasya prādurbhavati tat sadā //
MBh, 3, 218, 36.1 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ /
MBh, 3, 218, 37.1 iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api /
MBh, 3, 218, 37.2 devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ //
MBh, 3, 218, 38.2 krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ //
MBh, 3, 218, 40.1 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ /
MBh, 3, 219, 1.2 śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam /
MBh, 3, 219, 2.2 drutam āgamya cocus tā devasenāpatiṃ prabhum //
MBh, 3, 219, 3.1 vayaṃ putra parityaktā bhartṛbhir devasaṃmitaiḥ /
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā /
MBh, 3, 219, 47.2 unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ //
MBh, 3, 219, 59.2 na spṛśanti grahā bhaktān narān devaṃ maheśvaram //
MBh, 3, 220, 20.1 yāni krīḍanakānyasya devair dattāni vai tadā /
MBh, 3, 220, 20.2 tair eva ramate devo mahāseno mahābalaḥ //
MBh, 3, 220, 21.1 sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā /
MBh, 3, 220, 25.1 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ /
MBh, 3, 221, 8.1 tasya dakṣiṇato devā marutaś citrayodhinaḥ /
MBh, 3, 221, 14.2 bhṛgvaṅgirobhiḥ sahito devaiś cāpyabhipūjitaḥ //
MBh, 3, 221, 16.1 ṛṣayaś caiva devāś ca gandharvā bhujagās tathā /
MBh, 3, 221, 17.1 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye /
MBh, 3, 221, 21.2 yasya kurvanti vacanaṃ sendrā devāś camūmukhe //
MBh, 3, 221, 23.1 ebhiḥ sa sahitas tatra yayau devo yathāsukham /
MBh, 3, 221, 25.1 devasenāpatis tvevaṃ devasenābhir āvṛtaḥ /
MBh, 3, 221, 25.1 devasenāpatis tvevaṃ devasenābhir āvṛtaḥ /
MBh, 3, 221, 27.3 yad anyad api me kāryaṃ deva tad vada māciram //
MBh, 3, 221, 29.4 sahasaiva mahārāja devān sarvān pramohayat //
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 3, 221, 33.2 abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram //
MBh, 3, 221, 35.1 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ /
MBh, 3, 221, 36.2 dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau //
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 47.1 tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi /
MBh, 3, 221, 48.1 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ /
MBh, 3, 221, 49.2 devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam //
MBh, 3, 221, 50.1 anayo devalokasya sahasaiva vyadṛśyata /
MBh, 3, 221, 54.1 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim /
MBh, 3, 221, 54.2 patatā tena giriṇā devasainyasya pārthiva /
MBh, 3, 221, 61.2 devān saṃtrāsayaṃścāpi daityāṃścāpi praharṣayan //
MBh, 3, 221, 62.1 tatas tasmin bhaye ghore devānāṃ samupasthite /
MBh, 3, 221, 67.2 skandahastam anuprāptā dṛśyate devadānavaiḥ //
MBh, 3, 221, 73.2 devās tṛṇamayā yasya babhūvur jayatāṃ vara /
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 221, 74.2 nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ //
MBh, 3, 221, 76.1 etat te prathamaṃ deva khyātaṃ karma bhaviṣyati /
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 222, 22.1 devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ /
MBh, 3, 222, 35.2 sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret //
MBh, 3, 224, 4.2 bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm //
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 3, 226, 9.2 pauruṣād divi deveṣu bhrājase raśmivān iva //
MBh, 3, 230, 3.2 yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ //
MBh, 3, 238, 23.2 bāndhavās tvopajīvantu devā iva śatakratum //
MBh, 3, 238, 25.1 jñātīṃścāpyanupaśyethā viṣṇur devagaṇān iva /
MBh, 3, 239, 18.2 pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ //
MBh, 3, 240, 6.1 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt /
MBh, 3, 246, 7.1 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ /
MBh, 3, 246, 30.2 devadūto vimānena mudgalaṃ pratyupasthitaḥ //
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 3, 246, 34.2 svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka //
MBh, 3, 247, 1.1 devadūta uvāca /
MBh, 3, 247, 2.2 ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune //
MBh, 3, 247, 6.1 devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ /
MBh, 3, 247, 7.1 eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ /
MBh, 3, 247, 8.2 meruḥ parvatarāḍ yatra devodyānāni mudgala //
MBh, 3, 247, 19.1 ṛbhavo nāma tatrānye devānām api devatāḥ /
MBh, 3, 247, 22.1 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ /
MBh, 3, 247, 22.1 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ /
MBh, 3, 247, 24.1 devānām api maudgalya kāṅkṣitā sā gatiḥ parā /
MBh, 3, 247, 37.3 vimṛśya ca muniśreṣṭho devadūtam uvāca ha //
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 3, 247, 41.1 ityuktvā sa munir vākyaṃ devadūtaṃ visṛjya tam /
MBh, 3, 248, 10.1 apsarā devakanyā vā māyā vā devanirmitā /
MBh, 3, 256, 25.1 sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim /
MBh, 3, 256, 26.2 varaṃ cāsmai dadau devaḥ sa ca jagrāha tacchṛṇu //
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 3, 256, 29.1 yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam /
MBh, 3, 258, 11.1 pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ /
MBh, 3, 259, 25.2 gandharvadevāsurato yakṣarākṣasatastathā /
MBh, 3, 259, 39.1 daśagrīvastu daityānāṃ devānāṃ ca balotkaṭaḥ /
MBh, 3, 259, 40.2 daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat //
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 260, 4.2 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso /
MBh, 3, 260, 6.3 sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale //
MBh, 3, 260, 8.1 tato bhāgānubhāgena devagandharvadānavāḥ /
MBh, 3, 260, 9.2 śaśāsa varado devo devakāryārthasiddhaye //
MBh, 3, 260, 9.2 śaśāsa varado devo devakāryārthasiddhaye //
MBh, 3, 264, 63.1 spardhate sarvadevair yaḥ kālopahatacetanaḥ /
MBh, 3, 265, 3.1 devadānavagandharvayakṣakimpuruṣair yudhi /
MBh, 3, 265, 10.1 santi me devakanyāśca rājarṣīṇāṃ tathāṅganāḥ /
MBh, 3, 267, 33.2 devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ //
MBh, 3, 267, 41.2 tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ //
MBh, 3, 268, 13.2 ṛṣayo hiṃsitāḥ pūrvaṃ devāścāpyavamānitāḥ //
MBh, 3, 274, 25.2 jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ //
MBh, 3, 274, 26.2 brahmāstrodīraṇācchatror devagandharvakiṃnarāḥ //
MBh, 3, 275, 2.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ /
MBh, 3, 275, 17.1 tato devo viśuddhātmā vimānena caturmukhaḥ /
MBh, 3, 275, 20.1 tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam /
MBh, 3, 275, 30.1 śatrur eṣa tvayā vīra devagandharvabhoginām /
MBh, 3, 275, 34.2 kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha //
MBh, 3, 275, 38.1 tato devān namaskṛtya suhṛdbhir abhinanditaḥ /
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 275, 45.2 antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ //
MBh, 3, 275, 47.1 devagandharvayakṣāṇāṃ mānuṣāsurabhoginām /
MBh, 3, 275, 48.1 sadevāsuragandharvā yakṣarākṣasapannagāḥ /
MBh, 3, 276, 7.2 tvam apyebhirmaheṣvāsaiḥ sahāyair devarūpibhiḥ /
MBh, 3, 277, 31.1 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm /
MBh, 3, 278, 5.3 tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ //
MBh, 3, 278, 24.1 yathā me bhagavān āha nārado devasatkṛtaḥ /
MBh, 3, 279, 20.2 śvaśuraṃ devakāryaiśca vācaḥ saṃyamanena ca //
MBh, 3, 281, 11.2 kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 281, 64.3 gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ //
MBh, 3, 282, 39.1 astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum /
MBh, 3, 284, 39.2 brāhmaṇacchadmine deva loke gantā parāṃ gatim //
MBh, 3, 285, 8.1 asti cātra paraṃ kiṃcid adhyātmaṃ devanirmitam /
MBh, 3, 285, 9.1 devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha /
MBh, 3, 286, 1.3 tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃcana //
MBh, 3, 286, 7.1 yacca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati /
MBh, 3, 286, 8.1 tavāpi viditaṃ deva mamāpyastrabalaṃ mahat /
MBh, 3, 286, 19.1 tacchrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ /
MBh, 3, 288, 19.2 vidhivat paricārārhaṃ devavat paryatoṣayat //
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 3, 290, 5.2 āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam //
MBh, 3, 290, 6.2 āhvānam akarot sātha tasya devasya bhāminī //
MBh, 3, 290, 12.3 na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā //
MBh, 3, 291, 7.1 taṃ devam abravīd bhītā bandhūnāṃ rājasattama /
MBh, 3, 291, 8.2 pitā me dhriyate deva mātā cānye ca bāndhavāḥ /
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 291, 20.1 astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā /
MBh, 3, 291, 22.2 paramaṃ bhagavan deva saṃgamiṣye tvayā saha /
MBh, 3, 292, 4.2 kanyaiva tasya devasya prasādād amaraprabham //
MBh, 3, 292, 16.1 dhanyas te putra janako devo bhānur vibhāvasuḥ /
MBh, 3, 292, 17.2 yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja //
MBh, 3, 293, 8.2 dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ //
MBh, 3, 293, 9.1 anapatyasya putro 'yaṃ devair datto dhruvaṃ mama /
MBh, 3, 293, 10.2 putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam //
MBh, 3, 294, 14.1 vidito devadeveśa prāg evāsi mama prabho /
MBh, 3, 294, 16.1 yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā /
MBh, 3, 294, 36.1 tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam /
MBh, 3, 297, 13.3 pṛcchāmi ko bhavān devo naitacchakuninā kṛtam //
MBh, 3, 297, 15.2 yanna devā na gandharvā nāsurā na ca rākṣasāḥ //
MBh, 3, 297, 28.2 brahmādityam unnayati devās tasyābhitaś carāḥ /
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 3, 297, 33.2 kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 3, 298, 2.3 pṛcchāmi ko bhavān devo na me yakṣo mato bhavān //
MBh, 3, 299, 10.1 devair apyāpadaḥ prāptāśchannaiś ca bahuśas tathā /
MBh, 4, 1, 2.33 devair apyāpadaḥ prāptāśchannaiśca bahubhistadā /
MBh, 4, 1, 24.22 śrutvā sa devo naradevakarma /
MBh, 4, 2, 17.4 divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā //
MBh, 4, 2, 20.8 yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat /
MBh, 4, 2, 20.13 mahendra iva devānāṃ dānavānāṃ balir yathā /
MBh, 4, 2, 20.25 girīṇāṃ pravaro merur devānāṃ madhusūdanaḥ /
MBh, 4, 4, 16.1 yatnāccopacared enam agnivad devavacca ha /
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 6, 12.3 priyā hi dhūrtā mama devinaḥ sadā bhavāṃśca devopama rājyam arhati //
MBh, 4, 8, 14.3 devyo deveṣu vikhyātāstāsāṃ tvaṃ katamā śubhe //
MBh, 4, 13, 4.1 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva /
MBh, 4, 13, 7.1 kā devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā /
MBh, 4, 13, 20.2 tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ //
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 18, 21.1 yadā hyenaṃ parivṛtaṃ kanyābhir devarūpiṇam /
MBh, 4, 19, 28.1 nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā /
MBh, 4, 30, 15.2 yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ //
MBh, 4, 31, 4.2 devāsurasamo rājann āsīt sūrye vilambati //
MBh, 4, 36, 9.2 bahupravīram atyugraṃ devair api durāsadam /
MBh, 4, 38, 38.2 yena devānmanuṣyāṃśca pārtho viṣahate mṛdhe //
MBh, 4, 38, 39.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 4, 39, 16.2 tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ //
MBh, 4, 39, 17.2 tena devamanuṣyeṣu savyasācīti māṃ viduḥ //
MBh, 4, 39, 19.2 tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ //
MBh, 4, 40, 11.2 gandharvarājapratimaṃ devaṃ vāpi śatakratum //
MBh, 4, 42, 18.1 ācchinne godhane 'smākam api devena vajriṇā /
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 4, 48, 16.2 anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt //
MBh, 4, 51, 4.1 tad devayakṣagandharvamahoragasamākulam /
MBh, 4, 51, 8.1 tatra devāstrayastriṃśat tiṣṭhanti sahavāsavāḥ /
MBh, 4, 51, 13.1 sarvadevanikāyāśca siddhāśca paramarṣayaḥ /
MBh, 4, 51, 15.1 raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām /
MBh, 4, 53, 47.2 amarṣiṇostadānyonyaṃ devadānavayor iva //
MBh, 4, 53, 56.2 jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham //
MBh, 4, 54, 2.1 tayor devāsurasamaḥ saṃnipāto mahān abhūt /
MBh, 4, 54, 6.3 tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam //
MBh, 4, 59, 33.2 prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ //
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 4, 64, 19.3 kṛtaṃ tu karma tat sarvaṃ devaputreṇa kenacit //
MBh, 4, 64, 20.1 sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat /
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 4, 64, 31.2 yena me tvaṃ ca gāvaśca rakṣitā devasūnunā //
MBh, 4, 64, 32.2 antardhānaṃ gatastāta devaputraḥ pratāpavān /
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 4, 67, 8.1 svasrīyo vāsudevasya sākṣād devaśiśur yathā /
MBh, 5, 8, 36.2 devair api hi duḥkhāni prāptāni jagatīpate //
MBh, 5, 9, 3.1 tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ /
MBh, 5, 9, 14.2 taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam /
MBh, 5, 9, 46.1 tato jagrāha devendraṃ vṛtro vīraḥ śatakratum /
MBh, 5, 9, 51.1 nivṛtte tu tadā devā viṣādam agaman param /
MBh, 5, 10, 1.2 sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam /
MBh, 5, 10, 3.2 graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam //
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 5.3 śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam //
MBh, 5, 10, 7.2 baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ //
MBh, 5, 10, 8.2 tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ //
MBh, 5, 10, 9.1 gatir bhava tvaṃ devānāṃ sendrāṇām amarottama /
MBh, 5, 10, 12.1 bhaviṣyati gatir devāḥ śakrasya mama tejasā /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 10, 19.1 pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 5, 10, 22.2 tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham //
MBh, 5, 10, 28.1 bravīmi yad ahaṃ devāstat sarvaṃ kriyatām iha /
MBh, 5, 10, 40.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 5, 10, 42.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
MBh, 5, 10, 45.2 devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ //
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 10, 47.2 na ca sma kaścid devānāṃ rājyāya kurute manaḥ //
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 11, 1.3 ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām /
MBh, 5, 11, 2.1 sa tān uvāca nahuṣo devān ṛṣigaṇāṃstathā /
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 11, 6.1 devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā /
MBh, 5, 11, 7.2 brahmarṣīṃścāpi devāṃśca gopāyasva triviṣṭape //
MBh, 5, 11, 9.1 devodyāneṣu sarveṣu nandanopavaneṣu ca /
MBh, 5, 11, 10.1 apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ /
MBh, 5, 11, 10.2 nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā //
MBh, 5, 11, 12.2 ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ /
MBh, 5, 11, 15.1 aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ /
MBh, 5, 11, 21.1 drakṣyase devarājānam indraṃ śīghram ihāgatam /
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 1.3 abruvan devarājānaṃ nahuṣaṃ ghoradarśanam //
MBh, 5, 12, 2.1 devarāja jahi krodhaṃ tvayi kruddhe jagadvibho /
MBh, 5, 12, 4.2 devarājo 'si bhadraṃ te prajā dharmeṇa pālaya //
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 8.2 yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati //
MBh, 5, 12, 9.1 devā ūcuḥ /
MBh, 5, 12, 10.2 ityuktvā te tadā devā ṛṣibhiḥ saha bhārata /
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 12, 13.1 indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ /
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 12, 24.2 atha devāstam evāhur gurum aṅgirasāṃ varam /
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 12, 28.1 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ /
MBh, 5, 13, 1.2 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā /
MBh, 5, 13, 3.2 devarājam athovāca nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 8.1 tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ /
MBh, 5, 13, 12.1 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt /
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 5, 13, 14.2 kaṃcit kālam imaṃ devā marṣayadhvam atandritāḥ //
MBh, 5, 14, 4.2 darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam /
MBh, 5, 14, 5.3 devāraṇyānyatikramya parvatāṃśca bahūṃstataḥ /
MBh, 5, 14, 11.2 stūyamānastato devaḥ śacīm āha puraṃdaraḥ //
MBh, 5, 14, 15.2 tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca //
MBh, 5, 15, 5.1 ityuktā devarājena patnī sā kamalekṣaṇā /
MBh, 5, 15, 10.1 kāryaṃ ca hṛdi me yat tad devarājāvadhāraya /
MBh, 5, 15, 13.1 nāsureṣu na deveṣu tulyo bhavitum arhasi /
MBh, 5, 15, 17.2 devadānavagandharvāḥ kiṃnaroragarākṣasāḥ //
MBh, 5, 15, 27.1 tasmācca bhagavān devaḥ svayam eva hutāśanaḥ /
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 16, 11.2 anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam //
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 16, 13.2 purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam //
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 16, 18.1 pāhi devān salokāṃśca mahendra balam āpnuhi /
MBh, 5, 16, 19.2 abravīcca guruṃ devo bṛhaspatim upasthitam //
MBh, 5, 16, 21.2 mānuṣo nahuṣo rājā devarṣigaṇatejasā /
MBh, 5, 16, 21.3 devarājyam anuprāptaḥ sarvānno bādhate bhṛśam //
MBh, 5, 16, 22.2 kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham /
MBh, 5, 16, 23.2 devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ tat /
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 16, 29.2 rājā devānāṃ nahuṣo ghorarūpas tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ //
MBh, 5, 16, 30.1 te cābruvannahuṣo ghorarūpo dṛṣṭiviṣastasya bibhīma deva /
MBh, 5, 17, 3.1 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara /
MBh, 5, 17, 8.3 papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara //
MBh, 5, 17, 16.1 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama /
MBh, 5, 17, 18.2 tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ /
MBh, 5, 18, 3.1 sarvair devaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ /
MBh, 5, 22, 11.1 tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ /
MBh, 5, 22, 13.1 yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān /
MBh, 5, 25, 10.2 sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān //
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 29, 12.3 etāni sarvāṇyupasevamāno devarājyaṃ maghavān prāpa mukhyam //
MBh, 5, 29, 13.2 hitvā sukhaṃ pratirudhyendriyāṇi tena devānām agamad gauravaṃ saḥ //
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 33, 63.2 devān pitṝnmanuṣyāṃśca bhikṣūn atithipañcamān //
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 34, 78.1 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 5, 35, 7.3 asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ //
MBh, 5, 35, 15.3 na hi deveṣvahaṃ sthātā na manuṣyeṣu karhicit //
MBh, 5, 35, 32.1 na devā yaṣṭim ādāya rakṣanti paśupālavat /
MBh, 5, 36, 2.2 sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 36, 11.2 yo hantukāmasya na pāpam icchet tasmai devāḥ spṛhayantyāgatāya //
MBh, 5, 36, 22.2 mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca /
MBh, 5, 36, 26.1 devadravyavināśena brahmasvaharaṇena ca /
MBh, 5, 36, 30.2 mitradrohī naikṛtiko 'nṛtī vā pūrvāśī vā pitṛdevātithibhyaḥ //
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 40, 10.2 devabrāhmaṇapūjārtham atithīnāṃ ca bhārata //
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 42, 2.3 devāsurā hyācaran brahmacaryam amṛtyave tat katarannu satyam //
MBh, 5, 42, 6.2 pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām //
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 42, 27.1 sarvān sviṣṭakṛto devān vidyād ya iha kaścana /
MBh, 5, 44, 14.1 etena brahmacaryeṇa devā devatvam āpnuvan /
MBh, 5, 44, 14.1 etena brahmacaryeṇa devā devatvam āpnuvan /
MBh, 5, 45, 1.3 tad vai devā upāsante yasmād arko virājate /
MBh, 5, 45, 3.1 āpo 'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte 'ntarikṣe /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 5, 45, 7.1 dvādaśapūgāṃ saritaṃ devarakṣitam /
MBh, 5, 45, 15.1 evaṃ devo mahātmā sa pāvakaṃ puruṣo giran /
MBh, 5, 47, 5.1 yathā nūnaṃ devarājasya devāḥ śuśrūṣante vajrahastasya sarve /
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 47, 67.2 hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 75.1 na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ /
MBh, 5, 47, 80.1 tasmai varān adadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat /
MBh, 5, 47, 87.1 te ced asmān yudhyamānāñ jayeyur devair apīndrapramukhaiḥ sahāyaiḥ /
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 48, 9.2 asurāṇām abhāvāya devagandharvapūjitau //
MBh, 5, 48, 10.3 sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ //
MBh, 5, 48, 17.1 eṣa devān sahendreṇa jitvā parapuraṃjayaḥ /
MBh, 5, 48, 19.1 naranārāyaṇau devau pūrvadevāviti śrutiḥ /
MBh, 5, 48, 35.2 avamanyata tān vīrān devaputrān ariṃdamān //
MBh, 5, 49, 42.1 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 50, 42.1 mahendra iva vajreṇa dānavān devasattamaḥ /
MBh, 5, 54, 46.2 brahmarṣisadṛśo jajñe devair api durutsahaḥ /
MBh, 5, 54, 50.1 sarva ete mahārāja devakalpā mahārathāḥ /
MBh, 5, 55, 8.1 dhvaje hi tasmin rūpāṇi cakruste devamāyayā /
MBh, 5, 55, 16.2 saubhadrādīn draupadeyān kumārān vahantyaśvā devadattā bṛhantaḥ //
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 56, 60.1 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ /
MBh, 5, 58, 24.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 58, 25.1 devāsuramanuṣyeṣu yakṣagandharvabhogiṣu /
MBh, 5, 59, 4.1 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān /
MBh, 5, 59, 11.1 te devasahitāḥ pārthā na śakyāḥ prativīkṣitum /
MBh, 5, 59, 15.2 devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe //
MBh, 5, 60, 2.1 aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān /
MBh, 5, 60, 3.2 upekṣayā ca bhāvānāṃ devā devatvam āpnuvan //
MBh, 5, 60, 3.2 upekṣayā ca bhāvānāṃ devā devatvam āpnuvan //
MBh, 5, 60, 5.1 naiva mānuṣavad devāḥ pravartante kadācana /
MBh, 5, 60, 8.2 deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati //
MBh, 5, 60, 8.2 deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati //
MBh, 5, 60, 10.2 mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata //
MBh, 5, 60, 14.2 devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā //
MBh, 5, 60, 20.1 naiva devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 5, 62, 21.2 brāhmaṇair devakalpaiśca vidyājambhakavātikaiḥ //
MBh, 5, 67, 3.2 kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam //
MBh, 5, 68, 2.2 śrutaṃ me tasya devasya nāmanirvacanaṃ śubham /
MBh, 5, 68, 3.1 vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ /
MBh, 5, 68, 8.2 devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ //
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 70, 30.2 sendrān garhayate devānnātmānaṃ ca kathaṃcana //
MBh, 5, 70, 39.1 hrīmān avati devāṃśca pitṝn ātmānam eva ca /
MBh, 5, 70, 84.1 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham /
MBh, 5, 81, 28.1 brahmadevarṣayaścaiva kṛṣṇaṃ yadusukhāvaham /
MBh, 5, 81, 66.1 devarṣayaḥ puṇyakṛto brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 5, 83, 17.1 etad vidhāya vai sarvaṃ devārham atimānuṣam /
MBh, 5, 86, 5.1 sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ /
MBh, 5, 88, 33.1 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 88, 80.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 90, 27.1 sarvathā tvaṃ mahābāho devair api durutsahaḥ /
MBh, 5, 93, 18.2 indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ //
MBh, 5, 95, 10.2 balavanto hi te sarve pāṇḍavā devavikramāḥ //
MBh, 5, 95, 13.1 guṇakeśīti vikhyātā nāmnā sā devarūpiṇī /
MBh, 5, 95, 17.1 devamānuṣalokau dvau mānasenaiva cakṣuṣā /
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 95, 20.1 na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ /
MBh, 5, 96, 7.1 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ /
MBh, 5, 98, 17.3 devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām //
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 5, 100, 11.2 manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ //
MBh, 5, 102, 21.2 dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim //
MBh, 5, 103, 5.2 anena ca mayā deva bhartavyaḥ prasavo mahān //
MBh, 5, 103, 28.1 kṣantum arhasi me deva vihvalasyālpacetasaḥ /
MBh, 5, 103, 29.1 na vijñātaṃ balaṃ deva mayā te paramaṃ vibho /
MBh, 5, 103, 33.2 ete devāstvayā kena hetunā śakyam īkṣitum //
MBh, 5, 105, 14.1 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram /
MBh, 5, 106, 1.2 anuśiṣṭo 'smi devena gālavājñātayoninā /
MBh, 5, 106, 7.2 surarājyena viprarṣe devaiścātra tapaścitam //
MBh, 5, 107, 2.2 atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija //
MBh, 5, 107, 3.1 atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate /
MBh, 5, 107, 17.2 vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ //
MBh, 5, 108, 3.2 kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat //
MBh, 5, 109, 17.2 ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam //
MBh, 5, 111, 9.1 yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ /
MBh, 5, 113, 12.1 sadā devamanuṣyāṇām asurāṇāṃ ca gālava /
MBh, 5, 114, 3.1 bahudevāsurālokā bahugandharvadarśanā /
MBh, 5, 116, 15.2 kumārīṃ devagarbhābhām ekaputrabhavāya me //
MBh, 5, 118, 16.1 avamene narān sarvān devān ṛṣigaṇāṃstathā /
MBh, 5, 118, 17.1 tatastaṃ bubudhe devaḥ śakro balaniṣūdanaḥ /
MBh, 5, 119, 16.1 yakṣo vāpyatha vā devo gandharvo rākṣaso 'pi vā /
MBh, 5, 121, 5.1 abhiṣṭutaśca vividhair devarājarṣicāraṇaiḥ /
MBh, 5, 122, 52.1 yaḥ sa devān sagandharvān sayakṣāsurapannagān /
MBh, 5, 122, 56.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 123, 16.2 kṛṣṇo hi devakīputro devair api durutsahaḥ //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 5, 126, 41.2 abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ //
MBh, 5, 126, 43.1 devāsuramanuṣyāśca gandharvoragarākṣasāḥ /
MBh, 5, 127, 31.1 yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham /
MBh, 5, 128, 37.1 yo na śakyo balātkartuṃ devair api savāsavaiḥ /
MBh, 5, 128, 38.1 devair manuṣyair gandharvair asurair uragaiśca yaḥ /
MBh, 5, 129, 14.2 devadundubhayo neduḥ puṣpavarṣaṃ papāta ca //
MBh, 5, 129, 19.2 anujagmur naravyāghraṃ devā iva śatakratum //
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 131, 39.2 parjanyam iva bhūtāni devā iva śatakratum //
MBh, 5, 135, 20.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 141, 21.1 māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava /
MBh, 5, 142, 19.2 āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani //
MBh, 5, 142, 24.2 kanyā satī devam arkam āsādayam ahaṃ tataḥ //
MBh, 5, 143, 4.1 prakāśakarmā tapano yo 'yaṃ devo virocanaḥ /
MBh, 5, 143, 5.1 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ /
MBh, 5, 147, 15.2 trayaḥ prajajñire putrā devakalpā yaśasvinaḥ //
MBh, 5, 148, 8.2 karmānukīrtanaṃ caiva devamānuṣasaṃhitam //
MBh, 5, 150, 5.1 vyathayeyur hi devānāṃ senām api samāgame /
MBh, 5, 150, 6.2 yuyudhānaśca vikrānto devair api durāsadaḥ //
MBh, 5, 153, 15.1 prayātu no bhavān agre devānām iva pāvakiḥ /
MBh, 5, 155, 26.1 tathā pratibhaye tasmin devadānavasaṃkule /
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 5, 162, 12.2 na vidyate me gāṅgeya bhayaṃ devāsureṣvapi /
MBh, 5, 162, 14.2 na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam //
MBh, 5, 164, 9.1 hanyād ekarathenaiva devānām api vāhinīm /
MBh, 5, 164, 18.1 hanyād ekarathenaiva devagandharvadānavān /
MBh, 5, 164, 38.2 airāvatagato rājā devānām iva vāsavaḥ //
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 168, 6.2 bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge //
MBh, 5, 169, 19.1 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu /
MBh, 5, 173, 17.2 yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi //
MBh, 5, 178, 3.2 ṛtvigbhir devakalpaiśca tathaiva ca purohitaiḥ //
MBh, 5, 179, 19.2 apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā //
MBh, 5, 180, 22.1 namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata /
MBh, 5, 185, 22.1 tato hāhākṛte loke sadevāsurarākṣase /
MBh, 5, 186, 3.1 ete viyati kauravya divi devagaṇāḥ sthitāḥ /
MBh, 5, 186, 15.1 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ /
MBh, 5, 187, 6.2 ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ //
MBh, 5, 187, 26.1 prayāge devayajane devāraṇyeṣu caiva ha /
MBh, 5, 187, 26.1 prayāge devayajane devāraṇyeṣu caiva ha /
MBh, 5, 188, 7.1 tāṃ devo darśayāmāsa śūlapāṇir umāpatiḥ /
MBh, 5, 188, 8.2 vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm //
MBh, 5, 188, 9.2 upapadyet kathaṃ deva striyo mama jayo yudhi /
MBh, 5, 189, 16.1 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ /
MBh, 5, 189, 18.2 jñātavān devavākyena ambāyāstapasā tathā //
MBh, 5, 192, 4.1 tvayā ca prāg abhihitaṃ devavākyārthadarśanāt /
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 5, 192, 11.1 devānāṃ pratipattiśca satyā sādhumatā sadā /
MBh, 5, 193, 47.1 ityuktvā bhagavān devo yakṣarākṣasapūjitaḥ /
MBh, 5, 194, 4.2 senāsāgaram akṣobhyam api devair mahāhave //
MBh, 5, 195, 17.2 nihanyuḥ samare senāṃ devānām api pāṇḍava //
MBh, 6, 7, 16.1 tatra devagaṇā rājan gandharvāsurarākṣasāḥ /
MBh, 6, 7, 49.1 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate /
MBh, 6, 8, 7.1 devalokacyutāḥ sarve jāyante tatra mānavāḥ /
MBh, 6, 8, 25.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
MBh, 6, 9, 13.2 devalokacyutāḥ sarve tathā virajaso nṛpa //
MBh, 6, 9, 21.2 devā vaikuṇṭha ityāhur vedā viṣṇur iti prabhum //
MBh, 6, 10, 5.2 priyam indrasya devasya manor vaivasvatasya ca //
MBh, 6, 10, 71.1 devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam /
MBh, 6, 12, 14.1 devarṣigandharvayutaḥ paramo merur ucyate /
MBh, 6, 13, 14.1 eteṣu devagandharvāḥ prajāśca jagatīśvara /
MBh, 6, 13, 23.2 ete deśā mahārāja devagandharvasevitāḥ //
MBh, 6, 13, 24.2 tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ //
MBh, 6, 13, 25.1 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ /
MBh, 6, 15, 2.2 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, 15, 19.2 bhīṣmo vinihato yuddhe devair api durutsahaḥ //
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, BhaGī 3, 11.1 devānbhāvayatānena te devā bhāvayantu vaḥ /
MBh, 6, BhaGī 3, 11.1 devānbhāvayatānena te devā bhāvayantu vaḥ /
MBh, 6, BhaGī 3, 12.1 iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
MBh, 6, BhaGī 7, 23.2 devāndevayajo yānti madbhaktā yānti māmapi //
MBh, 6, BhaGī 7, 23.2 devāndevayajo yānti madbhaktā yānti māmapi //
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 9, 25.1 yānti devavratā devān pitṝnyānti pitṛvratāḥ /
MBh, 6, BhaGī 9, 25.1 yānti devavratā devān pitṝnyānti pitṛvratāḥ /
MBh, 6, BhaGī 10, 2.2 ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ //
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, BhaGī 10, 14.2 na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ //
MBh, 6, BhaGī 10, 22.1 vedānāṃ sāmavedo 'smi devānāmasmi vāsavaḥ /
MBh, 6, BhaGī 10, 26.1 aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ /
MBh, 6, BhaGī 11, 11.2 sarvāścaryamayaṃ devamanantaṃ viśvatomukham //
MBh, 6, BhaGī 11, 14.2 praṇamya śirasā devaṃ kṛtāñjalirabhāṣata //
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 11, 44.2 piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum //
MBh, 6, BhaGī 11, 45.2 tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa //
MBh, 6, BhaGī 11, 52.3 devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ //
MBh, 6, BhaGī 17, 4.1 yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ /
MBh, 6, BhaGī 17, 14.1 devadvijaguruprājñapūjanaṃ śaucamārjavam /
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ /
MBh, 6, 41, 4.1 atha devāḥ sagandharvāḥ pitaraśca janeśvara /
MBh, 6, 43, 81.1 tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ /
MBh, 6, 43, 81.2 praikṣanta tadraṇaṃ ghoraṃ devāsuraraṇopamam //
MBh, 6, 46, 33.2 kārttikeyo yathā nityaṃ devānām abhavat purā /
MBh, 6, 48, 62.1 tatra devāḥ sagandharvāścāraṇāśca saharṣibhiḥ /
MBh, 6, 48, 63.2 sadevāsuragandharvair lokair api kathaṃcana //
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 49, 4.3 na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ //
MBh, 6, 54, 5.2 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 6, 54, 40.2 ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ //
MBh, 6, 55, 67.1 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān /
MBh, 6, 55, 93.1 tam āpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham /
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 59, 3.1 taṃ balaugham aparyantaṃ devair api durutsaham /
MBh, 6, 61, 1.3 śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram //
MBh, 6, 61, 40.1 ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam /
MBh, 6, 61, 53.1 prajāpatipate deva padmanābha mahābala /
MBh, 6, 61, 58.1 tvadbhaktiniratā deva niyamaistvā samāhitāḥ /
MBh, 6, 61, 59.1 ṛṣayo devagandharvā yakṣarākṣasapannagāḥ /
MBh, 6, 61, 62.1 pṛthivī nirbhayā deva tvatprasādāt sadābhavat /
MBh, 6, 61, 65.1 sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā /
MBh, 6, 61, 69.1 tvāṃ hi brahmarṣayo loke devāścāmitavikrama /
MBh, 6, 62, 1.2 tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ /
MBh, 6, 62, 3.1 tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ /
MBh, 6, 62, 5.2 devabrahmarṣigandharvān sarvānmadhurayā girā //
MBh, 6, 62, 21.1 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam /
MBh, 6, 62, 24.1 evam uktvā sa bhagavān sarvān devagaṇān purā /
MBh, 6, 62, 25.1 tato devāḥ sagandharvā munayo 'psaraso 'pi ca /
MBh, 6, 62, 31.3 naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ //
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 63, 4.3 sarvatoyamayo devo yogāt suṣvāpa tatra ha //
MBh, 6, 63, 6.1 eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha /
MBh, 6, 63, 10.2 śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ //
MBh, 6, 63, 13.1 tasya tāta vadhād eva devadānavamānavāḥ /
MBh, 6, 63, 15.3 tapasā niyato devo nidhānaṃ sarvadehinām //
MBh, 6, 64, 1.3 brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi //
MBh, 6, 64, 2.1 sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ /
MBh, 6, 64, 2.1 sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ /
MBh, 6, 64, 2.1 sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ /
MBh, 6, 64, 3.2 devānām api devaṃ ca tvām āha bhagavān bhṛguḥ /
MBh, 6, 64, 3.2 devānām api devaṃ ca tvām āha bhagavān bhṛguḥ /
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 6, 64, 6.2 devā vāksaṃbhavāśceti devalastvasito 'bravīt //
MBh, 6, 64, 16.2 naranārāyaṇau devāvavajñāya naśiṣyasi //
MBh, 6, 65, 19.1 devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ /
MBh, 6, 65, 33.1 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva /
MBh, 6, 69, 22.2 putrau te devasaṃkāśau vyarocetāṃ mahābalau //
MBh, 6, 72, 23.1 athavā pāṇḍavārthāya devāstatra samāgatāḥ /
MBh, 6, 73, 28.1 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ /
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 77, 7.2 devān api raṇe jetuṃ samarthā iti me matiḥ //
MBh, 6, 77, 8.2 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ /
MBh, 6, 77, 39.1 devā devarṣayaścaiva gandharvāśca mahoragāḥ /
MBh, 6, 79, 13.1 irāvāṃstu susaṃkruddho bhrātarau devarūpiṇau /
MBh, 6, 79, 26.1 tatra devāḥ sagandharvā ṛṣayaśca samāgatāḥ /
MBh, 6, 80, 9.1 kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ /
MBh, 6, 80, 11.1 ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat /
MBh, 6, 80, 41.2 saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam //
MBh, 6, 81, 16.2 viddhāḥ śaraiste 'tivivṛddhakopair devā yathā daityagaṇaiḥ sametaiḥ //
MBh, 6, 83, 31.2 aśobhetāṃ yathā daityadevasene samudyate /
MBh, 6, 86, 14.1 so 'rjunena samājñapto devaloke tadā nṛpa /
MBh, 6, 91, 63.2 divi devāḥ sagandharvā munayaścāpi vismitāḥ //
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 96, 22.2 camūṃ drāvayate krodhād vṛtro devacamūm iva //
MBh, 6, 96, 30.2 pratyudyayau raṇe rakṣo devasenā yathā balim //
MBh, 6, 97, 10.2 rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau /
MBh, 6, 98, 17.2 karmaṇā tena pārthasya tutuṣur devadānavāḥ //
MBh, 6, 99, 22.1 devaputrasamā rūpe śaurye śakrasamā yudhi /
MBh, 6, 102, 61.1 tvayā hi deva saṃgrāme hatasyāpi mamānagha /
MBh, 6, 103, 42.1 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara /
MBh, 6, 103, 92.1 diṣṭam etat purā devair bhaviṣyatyavaśasya te /
MBh, 6, 105, 22.1 ṛte tvāṃ puruṣavyāghra devatulyaparākrama /
MBh, 6, 108, 23.1 ajeyaḥ samare caiva devair api savāsavaiḥ /
MBh, 6, 114, 22.2 saṃgrāme bharataśreṣṭha devānāṃ dānavair iva //
MBh, 6, 114, 37.1 devadundubhayaścaiva sampraṇedur mahāsvanāḥ /
MBh, 6, 114, 40.1 iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ /
MBh, 6, 114, 52.2 na cāpi sahitā vīrā devadānavarākṣasāḥ /
MBh, 6, 114, 82.1 hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 6, 115, 1.3 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, 116, 8.2 devānām iva deveśaṃ pitāmaham upāsatām //
MBh, 6, 116, 30.2 yannotsahati devendraḥ saha devair api dhruvam //
MBh, 6, 116, 30.2 yannotsahati devendraḥ saha devair api dhruvam //
MBh, 6, 117, 3.2 janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum //
MBh, 6, 117, 17.2 devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi //
MBh, 7, 1, 35.2 pitṛvittāmbudeveśān api yo yoddhum utsahet //
MBh, 7, 5, 29.1 prayātu no bhavān agre devānām iva pāvakiḥ /
MBh, 7, 6, 12.1 karṇo hi samare śakto jetuṃ devān savāsavān /
MBh, 7, 9, 24.2 aśakyaḥ sa ratho jetuṃ manye devāsurair api //
MBh, 7, 9, 49.1 kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ /
MBh, 7, 9, 63.2 iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare //
MBh, 7, 10, 41.1 pūrvadevau mahātmānau naranārāyaṇāvubhau /
MBh, 7, 11, 21.1 na hi pārtho raṇe śakyaḥ sendrair devāsurair api /
MBh, 7, 12, 11.2 devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 15, 12.2 tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ //
MBh, 7, 16, 3.2 śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ //
MBh, 7, 19, 20.2 samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva //
MBh, 7, 23, 1.2 vyathayeyur ime senāṃ devānām api saṃyuge /
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 28, 28.1 devānām asurāṇāṃ ca avadhyastanayo 'stu me /
MBh, 7, 33, 1.3 sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ //
MBh, 7, 33, 7.2 sadṛśo devayor vīraḥ sahadevaḥ kilāśvinoḥ //
MBh, 7, 41, 12.3 devam ārādhayaccharvaṃ gṛṇan brahma sanātanam //
MBh, 7, 42, 19.2 taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat //
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 7, 52, 11.1 na devā na ca gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 14.1 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 54, 2.1 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ /
MBh, 7, 56, 29.1 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ /
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 57, 18.1 taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya /
MBh, 7, 57, 36.2 pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ //
MBh, 7, 57, 41.2 devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam //
MBh, 7, 57, 45.1 arjunaścāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata /
MBh, 7, 57, 53.1 acintyāyāmbikābhartre sarvadevastutāya ca /
MBh, 7, 57, 63.2 vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata //
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 59, 20.1 yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau /
MBh, 7, 60, 18.2 śaryāter yajñam āyāntaṃ yathendraṃ devam aśvinau //
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 69, 51.1 devā ūcuḥ /
MBh, 7, 69, 51.2 pramarditānāṃ vṛtreṇa devānāṃ devasattama /
MBh, 7, 69, 51.2 pramarditānāṃ vṛtreṇa devānāṃ devasattama /
MBh, 7, 69, 53.1 rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ /
MBh, 7, 69, 54.2 vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt //
MBh, 7, 69, 57.1 te gatvā sahitā devā brahmaṇā saha mandaram /
MBh, 7, 69, 58.1 so 'bravīt svāgataṃ devā brūta kiṃ karavāṇyaham /
MBh, 7, 69, 60.1 mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ /
MBh, 7, 69, 61.2 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā /
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 73, 39.1 tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ /
MBh, 7, 73, 40.1 devāśca yuyudhānasya gandharvāśca viśāṃ pate /
MBh, 7, 76, 17.1 yadyasya samare goptā śakro devagaṇaiḥ saha /
MBh, 7, 82, 21.1 taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam /
MBh, 7, 85, 33.1 tatra devāḥ sagandharvāḥ pitaraścābruvannṛpa /
MBh, 7, 85, 78.2 bahutvāddhi naravyāghra devendram api pīḍayet //
MBh, 7, 86, 6.1 lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam /
MBh, 7, 98, 43.1 pāñcālānnihatān dṛṣṭvā devakalpānmahārathān /
MBh, 7, 100, 7.1 tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ /
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 7, 108, 9.1 ajayyāḥ pāṇḍavāstāta devair api savāsavaiḥ /
MBh, 7, 110, 4.1 vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge /
MBh, 7, 110, 31.1 āgacchatastān sahasā kumārān devarūpiṇaḥ /
MBh, 7, 114, 61.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 7, 118, 39.1 apūjayanta taṃ devā vismitāstasya karmabhiḥ /
MBh, 7, 119, 5.2 nahuṣasya yayātistu rājarṣir devasaṃmitaḥ //
MBh, 7, 119, 18.2 evam astviti tatroktvā sa devo 'ntaradhīyata //
MBh, 7, 119, 21.2 devadānavagandharvān vijetāro hyavismitāḥ /
MBh, 7, 119, 23.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 119, 26.1 nityaṃ devaparā dāntā dātāraścāvikatthanāḥ /
MBh, 7, 121, 49.1 sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt /
MBh, 7, 122, 21.2 prayacchantīha ye kāmān devatvam upayānti te //
MBh, 7, 122, 40.1 na hi devā na gandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 41.1 pitāmahapurogāśca devāḥ siddhāśca taṃ viduḥ /
MBh, 7, 122, 53.1 nabhastalagatāścaiva devagandharvadānavāḥ /
MBh, 7, 123, 22.1 dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata /
MBh, 7, 124, 15.1 anādinidhanaṃ devaṃ lokakartāram avyayam /
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 126, 8.1 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ /
MBh, 7, 126, 30.3 avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ //
MBh, 7, 127, 2.3 ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam //
MBh, 7, 128, 28.2 vṛtrahatyai yathā devāḥ parivavruḥ puraṃdaram //
MBh, 7, 131, 2.1 kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ /
MBh, 7, 131, 87.2 asurān iva devendro jayāśā me tvayi sthitā //
MBh, 7, 131, 98.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 133, 33.2 devagandharvayakṣāṇāṃ manuṣyoragarakṣasām /
MBh, 7, 133, 41.1 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam /
MBh, 7, 133, 46.1 ajayyāśca raṇe pārthā devair api savāsavaiḥ /
MBh, 7, 133, 60.2 ete cānye ca rājāno devair api sudurjayāḥ //
MBh, 7, 134, 9.3 kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva /
MBh, 7, 134, 34.1 āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva /
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 138, 30.1 tena prakāśena divaṃgamena saṃbodhitā devagaṇāśca rājan /
MBh, 7, 138, 31.1 tad devagandharvasamākulaṃ ca yakṣāsurendrāpsarasāṃ gaṇaiśca /
MBh, 7, 145, 12.1 taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ /
MBh, 7, 145, 63.1 devānām iva devendre jayāśā me tvayi sthitā /
MBh, 7, 146, 48.2 atyarājata tejasvī śakro devagaṇeṣviva //
MBh, 7, 150, 83.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 150, 93.2 yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 7, 156, 19.1 ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ /
MBh, 7, 157, 34.2 sa hi teṣām atiyaśā devānām iva vāsavaḥ //
MBh, 7, 158, 2.2 anivāryām asahyāṃ ca devair api savāsavaiḥ //
MBh, 7, 158, 9.1 kṛṣṇe vā devakīputre mohito devamāyayā /
MBh, 7, 159, 29.1 tām asya vācaṃ devāśca ṛṣayaśca mahātmanaḥ /
MBh, 7, 160, 14.1 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ /
MBh, 7, 160, 18.1 nivātakavacāścāpi devānāṃ śatravastathā /
MBh, 7, 163, 34.1 tato 'ntarikṣe devāśca gandharvāśca sahasraśaḥ /
MBh, 7, 166, 36.1 na hi devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 7, 166, 37.3 prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ //
MBh, 7, 166, 45.1 athainam abravīd rājan bhagavān devasattamaḥ /
MBh, 7, 167, 5.1 devadānavagandharvāstrastā āsan viśāṃ pate /
MBh, 7, 169, 3.2 amānuṣāṇi saṃgrāme devair asukarāṇi ca //
MBh, 7, 170, 49.2 śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ //
MBh, 7, 172, 14.2 devair api sudurdharṣam astram āgneyam ādade //
MBh, 7, 172, 56.1 dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram /
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 7, 172, 73.2 arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ //
MBh, 7, 172, 74.2 matprasādānmanuṣyeṣu devagandharvayoniṣu /
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 7, 172, 76.2 na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati //
MBh, 7, 172, 79.3 sa eṣa devaścarati māyayā mohayañ jagat //
MBh, 7, 172, 80.2 tulyam etena devena taṃ jānīhyarjunaṃ sadā //
MBh, 7, 172, 83.1 sa bhavān devavat prājño jñātvā bhavamayaṃ jagat /
MBh, 7, 172, 86.2 tābhyāṃ liṅge 'rcito devastvayārcāyāṃ yuge yuge //
MBh, 7, 172, 88.1 evaṃ devā yajanto hi siddhāśca paramarṣayaḥ /
MBh, 8, 5, 21.2 varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ //
MBh, 8, 5, 82.1 tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ /
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 6, 35.3 uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ /
MBh, 8, 6, 46.2 devair iva yathā skandaḥ saṃgrāme tārakāmaye //
MBh, 8, 7, 25.2 sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ /
MBh, 8, 10, 29.1 sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca /
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 12, 14.2 devadundubhayo neduḥ puṣpavarṣāṇi cāpatan /
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 16, 26.1 samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ /
MBh, 8, 24, 3.1 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ /
MBh, 8, 24, 8.1 tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ /
MBh, 8, 24, 10.1 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha /
MBh, 8, 24, 12.2 ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati /
MBh, 8, 24, 12.3 evam astv iti tān devaḥ pratyuktvā prāviśad divam //
MBh, 8, 24, 24.1 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure /
MBh, 8, 24, 29.1 vidrāvya sagaṇān devāṃs tatra tatra tadā tadā /
MBh, 8, 24, 30.1 devāraṇyāni sarvāṇi priyāṇi ca divaukasām /
MBh, 8, 24, 31.1 te devāḥ sahitāḥ sarve pitāmaham ariṃdama /
MBh, 8, 24, 33.1 śrutvā tad bhagavān devo devān idam uvāca ha /
MBh, 8, 24, 33.1 śrutvā tad bhagavān devo devān idam uvāca ha /
MBh, 8, 24, 36.1 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ /
MBh, 8, 24, 42.2 devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ //
MBh, 8, 24, 51.2 manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ //
MBh, 8, 24, 53.1 pitṛdevarṣisaṃghebhyo vare datte mahātmanā /
MBh, 8, 24, 56.1 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām /
MBh, 8, 24, 59.1 devā ūcuḥ /
MBh, 8, 24, 61.1 devā ūcuḥ /
MBh, 8, 24, 63.1 sa tu devo balenāsīt sarvebhyo balavattaraḥ /
MBh, 8, 24, 66.1 devā ūcuḥ /
MBh, 8, 24, 77.2 devair manujaśārdūla dviṣatām abhimardane //
MBh, 8, 24, 92.1 tasya vājāṃs tato devāḥ kalpayāṃcakrire vibhoḥ /
MBh, 8, 24, 95.1 tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate /
MBh, 8, 24, 96.1 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ /
MBh, 8, 24, 97.1 etacchrutvā tato devā vākyam uktaṃ mahātmanā /
MBh, 8, 24, 97.2 gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan //
MBh, 8, 24, 98.1 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam /
MBh, 8, 24, 100.1 tasmād vidhīyatāṃ kaścit sārathir devasattama /
MBh, 8, 24, 100.2 saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho //
MBh, 8, 24, 102.1 sa deva yukto rathasattamo no durāvaro drāvaṇaḥ śātravāṇām /
MBh, 8, 24, 104.2 tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca /
MBh, 8, 24, 106.2 devāḥ prasādayāmāsuḥ sārathyāyeti naḥ śrutam //
MBh, 8, 24, 108.1 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ /
MBh, 8, 24, 108.2 sārathye kalpito devair īśānasya mahātmanaḥ //
MBh, 8, 24, 113.1 yāhi deva yato daityāś codayāśvān atandritaḥ /
MBh, 8, 24, 118.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
MBh, 8, 24, 119.2 anirdeśyogravapuṣo devasyāsahyatejasaḥ //
MBh, 8, 24, 123.1 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ /
MBh, 8, 24, 144.1 abhigamya tato devā maheśvaram athābruvan /
MBh, 8, 24, 145.1 pratijñāya tato devo devatānāṃ ripukṣayam /
MBh, 8, 24, 146.1 ripūn bhārgava devānāṃ jahi sarvān samāgatān /
MBh, 8, 24, 150.1 avadhīd devaśatrūṃs tān madadarpabalānvitān /
MBh, 8, 24, 152.1 prītaś ca bhagavān devaḥ karmaṇā tena tasya vai /
MBh, 8, 24, 159.2 devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam //
MBh, 8, 25, 1.2 evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ /
MBh, 8, 28, 65.1 devāsuramanuṣyeṣu prakhyātau yau nararṣabhau /
MBh, 8, 30, 37.1 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā /
MBh, 8, 30, 76.1 prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ /
MBh, 8, 31, 21.2 aśobhata mahārāja devair iva śatakratuḥ //
MBh, 8, 31, 25.2 sa vyūharājo vibabhau devāsuracamūpamaḥ //
MBh, 8, 31, 61.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 8, 35, 14.2 vikaṭaś ca samaś cobhau devagarbhasamau nṛpa //
MBh, 8, 40, 12.2 pragṛhya rejatuḥ śūrau devaputrasamau yudhi //
MBh, 8, 40, 89.2 yajvabhir vidhināhūtau makhe devāv ivāśvinau //
MBh, 8, 43, 33.2 śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ //
MBh, 8, 46, 8.1 apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ /
MBh, 8, 48, 7.1 ayaṃ jetā khāṇḍave devasaṃghān sarvāṇi bhūtāny api cottamaujāḥ /
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 50, 54.1 bhavān devāsurān sarvān hanyāt sahacarācarān /
MBh, 8, 50, 55.2 ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā //
MBh, 8, 50, 62.1 sarvair avadhyo rādheyo devair api savāsavaiḥ /
MBh, 8, 50, 63.1 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam /
MBh, 8, 54, 20.1 āśāstāraḥ karma cāpy uttamaṃ vā tan me devāḥ kevalaṃ sādhayantu /
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 57, 67.2 kurupravīrāḥ saha sṛñjayair yathāsurāḥ purā devavarair ayodhayan //
MBh, 8, 63, 17.1 devagarbhau devasamau devatulyau ca rūpataḥ /
MBh, 8, 63, 17.1 devagarbhau devasamau devatulyau ca rūpataḥ /
MBh, 8, 63, 17.1 devagarbhau devasamau devatulyau ca rūpataḥ /
MBh, 8, 63, 31.1 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 8, 63, 40.1 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan /
MBh, 8, 63, 41.1 devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan /
MBh, 8, 63, 44.1 devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ /
MBh, 8, 63, 47.1 dṛṣṭvā prajāpatiṃ devāḥ svayaṃbhuvam upāgaman /
MBh, 8, 63, 47.2 samo 'stu deva vijaya etayor narasiṃhayoḥ //
MBh, 8, 63, 60.2 puṣpavarṣāṇi vibudhā devatūryāṇy avādayan //
MBh, 8, 63, 61.2 devadānavagandharvāḥ sarva evāvatasthire /
MBh, 8, 64, 1.2 tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ /
MBh, 8, 64, 19.1 tad adbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyur nṛpa /
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 8, 68, 52.1 sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripum āhave 'rjunaḥ /
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 8, 69, 22.1 naranārāyaṇau devau kathitau nāradena ha /
MBh, 9, 1, 9.2 babhūva bharataśreṣṭha devāsuraraṇopamam //
MBh, 9, 3, 17.2 kṛṣṇanetro mahābāhur devair api durāsadaḥ //
MBh, 9, 5, 20.2 śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam //
MBh, 9, 5, 26.3 so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave //
MBh, 9, 5, 27.1 abhiṣicyasva rājendra devānām iva pāvakiḥ /
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 12, 42.3 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 9, 18, 21.2 madrarājaṃ hataṃ śrutvā devair api suduḥsaham //
MBh, 9, 22, 4.1 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam /
MBh, 9, 32, 48.2 nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ //
MBh, 9, 34, 60.1 tato devāḥ samāgamya somam ūcur mahīpate /
MBh, 9, 34, 63.1 devāstasya vacaḥ śrutvā gatvā dakṣam athābruvan /
MBh, 9, 34, 64.2 kṣayāccaivāsya deveśa prajāścāpi gatāḥ kṣayam //
MBh, 9, 34, 67.3 punar vardhiṣyate devāstad vai satyaṃ vaco mama //
MBh, 9, 34, 71.1 devāśca sarve rājendra prabhāsaṃ prāpya puṣkalam /
MBh, 9, 35, 37.2 śrutvā caivābravīd devān sarvān devapurohitaḥ //
MBh, 9, 35, 37.2 śrutvā caivābravīd devān sarvān devapurohitaḥ //
MBh, 9, 35, 38.2 sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 35, 45.1 sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ /
MBh, 9, 36, 5.1 tatra devāḥ sagandharvā māsi māsi janeśvara /
MBh, 9, 36, 7.1 tatra modanti devāśca pitaraśca savīrudhaḥ /
MBh, 9, 36, 10.1 chāyāśca vipulā dṛṣṭvā devagandharvarakṣasām /
MBh, 9, 36, 31.1 yatra devāḥ samāgamya vāsukiṃ pannagottamam /
MBh, 9, 37, 6.2 deveṣu caiva vyagreṣu tasmin yajñavidhau tadā //
MBh, 9, 37, 36.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 9, 37, 37.1 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha /
MBh, 9, 37, 40.1 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 9, 37, 43.2 nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat /
MBh, 9, 37, 45.1 devair api na śakyastvaṃ parijñātuṃ kuto mayā /
MBh, 9, 37, 46.1 sarvastvam asi devānāṃ kartā kārayitā ca ha /
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 39, 25.1 asakṛt tasya devāstu vratavighnaṃ pracakrire /
MBh, 9, 40, 34.1 tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā /
MBh, 9, 41, 38.1 atharṣayaśca devāśca gandharvāpsarasastathā /
MBh, 9, 42, 26.1 etam artham abhijñāya devarājaḥ śatakratuḥ /
MBh, 9, 42, 34.2 iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā //
MBh, 9, 42, 40.1 yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ /
MBh, 9, 43, 17.1 sa devastapasā caiva vīryeṇa ca samanvitaḥ /
MBh, 9, 43, 19.1 tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ /
MBh, 9, 43, 20.1 anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā /
MBh, 9, 43, 31.2 nāradapramukhāścāpi devagandharvasattamāḥ //
MBh, 9, 43, 32.2 ṛbhavo nāma varadā devānām api devatāḥ /
MBh, 9, 43, 41.1 hāhākāro mahān āsīd devadānavarakṣasām /
MBh, 9, 43, 46.1 aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām /
MBh, 9, 43, 48.1 tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ /
MBh, 9, 43, 49.1 sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ /
MBh, 9, 43, 50.1 tataḥ kumāram ādāya devā brahmapurogamāḥ /
MBh, 9, 43, 52.2 niṣedur devagandharvāḥ sarve sampūrṇamānasāḥ //
MBh, 9, 44, 12.1 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī /
MBh, 9, 44, 15.1 dharmaśca bhagavān devaḥ samājagmur hi saṃgatāḥ /
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 9, 44, 25.2 devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm //
MBh, 9, 44, 26.1 jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ /
MBh, 9, 46, 7.1 vāsaśca te sadā deva sāgare makarālaye /
MBh, 9, 46, 8.2 evam astviti tān devān varuṇo vākyam abravīt //
MBh, 9, 46, 10.1 abhiṣicya tato devā varuṇaṃ yādasāṃ patim /
MBh, 9, 46, 11.1 abhiṣiktastato devair varuṇo 'pi mahāyaśāḥ /
MBh, 9, 46, 11.3 pālayāmāsa vidhinā yathā devāñ śatakratuḥ //
MBh, 9, 46, 15.3 vijñātaśca kathaṃ devaistanmamācakṣva tattvataḥ //
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 9, 46, 19.1 devāḥ sarve naravyāghra bṛhaspatipurogamāḥ /
MBh, 9, 46, 21.2 tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā /
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 9, 47, 15.2 devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama //
MBh, 9, 47, 33.2 tām abhyetyābravīd devo bhikṣām icchāmyahaṃ śubhe //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 9, 47, 44.3 siddhadevarṣidayitaṃ nāmnā badarapācanam //
MBh, 9, 47, 52.1 ityuktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān /
MBh, 9, 48, 13.2 devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ //
MBh, 9, 48, 18.1 tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ /
MBh, 9, 49, 30.3 vrajantaṃ lokam amalam apaśyad devapūjitam //
MBh, 9, 49, 62.1 tato devāḥ samāgamya bṛhaspatipurogamāḥ /
MBh, 9, 49, 63.1 athābravīd ṛṣivaro devān vai nāradastadā /
MBh, 9, 50, 8.1 tasya tarpayato devān sarasvatyāṃ mahātmanaḥ /
MBh, 9, 50, 17.1 viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ /
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 9, 50, 29.1 sa devair yācito 'sthīni yatnād ṛṣivarastadā /
MBh, 9, 50, 29.3 sa lokān akṣayān prāpto devapriyakarastadā //
MBh, 9, 51, 6.1 upavāsaiḥ pūjayantī pitṝn devāṃśca sā purā /
MBh, 9, 51, 8.2 pitṛdevārcanaratā babhūva vijane vane //
MBh, 9, 51, 12.1 evaṃ hi śrutam asmābhir devaloke mahāvrate /
MBh, 9, 51, 17.1 sā rātrāvabhavad rājaṃstaruṇī devavarṇinī /
MBh, 9, 52, 9.2 tataḥ śakro 'bravīd devān rājarṣer yaccikīrṣitam //
MBh, 9, 52, 10.1 tacchrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ /
MBh, 9, 52, 19.1 surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ /
MBh, 9, 53, 5.1 atra viṣṇuḥ purā devastaptavāṃstapa uttamam /
MBh, 9, 53, 17.2 nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ //
MBh, 9, 54, 5.2 prathitottaravedī sā devaloke prajāpateḥ //
MBh, 9, 54, 9.2 antarikṣagatā devāḥ sādhu sādhvityapūjayan /
MBh, 9, 56, 8.2 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 9, 57, 5.1 māyayā nirjitā devair asurā iti naḥ śrutam /
MBh, 9, 57, 58.1 yayur devā yathākāmaṃ gandharvāpsarasastathā /
MBh, 9, 60, 48.1 devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ /
MBh, 9, 60, 61.1 pūrvair anugato mārgo devair asuraghātibhiḥ /
MBh, 9, 62, 17.1 tvayā devāsure yuddhe vadhārtham amaradviṣām /
MBh, 10, 2, 7.1 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite /
MBh, 10, 4, 7.2 jetum utsahate kaścid api deveṣu pāvakiḥ //
MBh, 10, 6, 34.1 sa hi devo 'tyagād devāṃstapasā vikrameṇa ca /
MBh, 10, 6, 34.1 sa hi devo 'tyagād devāṃstapasā vikrameṇa ca /
MBh, 10, 7, 2.3 giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam //
MBh, 10, 7, 11.1 hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam /
MBh, 10, 7, 11.2 prapadye śaraṇaṃ devaṃ parameṇa samādhinā //
MBh, 10, 7, 57.2 pratigṛhāṇa māṃ deva yadyaśakyāḥ pare mayā //
MBh, 10, 7, 65.2 varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā //
MBh, 10, 8, 117.1 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ /
MBh, 10, 12, 14.1 astraṃ brahmaśiro nāma devagandharvapūjitam /
MBh, 10, 12, 17.1 devadānavagandharvamanuṣyapatagoragāḥ /
MBh, 10, 12, 25.1 yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ /
MBh, 10, 12, 36.1 tataste prārthitaṃ cakraṃ devadānavapūjitam /
MBh, 10, 14, 15.1 prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau /
MBh, 10, 15, 4.2 bhavantau devasaṃkāśau tathā saṃhartum arhataḥ //
MBh, 10, 15, 5.2 saṃhāro duṣkarastasya devair api hi saṃyuge //
MBh, 10, 15, 29.2 devebhyo dānavebhyo vā nāgebhyo vā kathaṃcana //
MBh, 10, 17, 6.2 nūnaṃ sa devadevānām īśvareśvaram avyayam /
MBh, 10, 17, 6.2 nūnaṃ sa devadevānām īśvareśvaram avyayam /
MBh, 10, 18, 1.2 tato devayuge 'tīte devā vai samakalpayan /
MBh, 10, 18, 1.2 tato devayuge 'tīte devā vai samakalpayan /
MBh, 10, 18, 3.2 nākalpayanta devasya sthāṇor bhāgaṃ narādhipa //
MBh, 10, 18, 8.2 ājagāmātha tatraiva yatra devāḥ samījire //
MBh, 10, 18, 12.1 abhibhūtās tato devā viṣayān na prajajñire /
MBh, 10, 18, 15.2 naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃcana //
MBh, 10, 18, 17.1 prādravanta tato devā yajñāṅgāni ca sarvaśaḥ /
MBh, 10, 18, 20.1 tato vidhanuṣaṃ devā devaśreṣṭham upāgaman /
MBh, 10, 18, 20.1 tato vidhanuṣaṃ devā devaśreṣṭham upāgaman /
MBh, 10, 18, 23.2 sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan //
MBh, 11, 1, 13.2 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 11, 8, 20.3 nāradapramukhāṃścāpi sarvān devaṛṣīṃstathā //
MBh, 11, 8, 22.1 upagamya tadā dhātrī devān āha samāgatān /
MBh, 11, 8, 23.2 uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi //
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 11, 9, 9.1 adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api /
MBh, 11, 19, 18.2 krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ //
MBh, 11, 23, 25.2 gate devavrate svargaṃ devakalpe nararṣabhe //
MBh, 11, 25, 29.3 ye hanyuḥ śastravegena devān api nararṣabhāḥ //
MBh, 11, 25, 45.1 avadhyāste narair anyair api vā devadānavaiḥ /
MBh, 11, 27, 14.2 kathaṃ putro bhavatyāṃ sa devagarbhaḥ purābhavat //
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 2, 17.2 gandharvai rākṣasair yakṣair devaiścāsīt samāgamaḥ //
MBh, 12, 2, 18.2 priyaścābhavad atyarthaṃ devagandharvarakṣasām //
MBh, 12, 5, 9.2 sahajaṃ kavacaṃ caiva mohito devamāyayā //
MBh, 12, 6, 5.2 bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara //
MBh, 12, 8, 28.1 drohād devair avāptāni divi sthānāni sarvaśaḥ /
MBh, 12, 8, 28.2 iti devā vyavasitā vedavādāśca śāśvatāḥ //
MBh, 12, 8, 34.2 taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam //
MBh, 12, 9, 10.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 12, 9, 34.1 divaḥ patatsu deveṣu sthānebhyaśca maharṣiṣu /
MBh, 12, 11, 17.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 11, 19.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 11, 20.1 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ /
MBh, 12, 11, 24.1 dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca /
MBh, 12, 12, 3.1 viśākhayūpe devānāṃ sarveṣām agnayaścitāḥ /
MBh, 12, 12, 3.2 tasmād viddhi mahārāja devān karmapathi sthitān //
MBh, 12, 12, 5.2 devayānena nākasya pṛṣṭham āpnoti bhārata //
MBh, 12, 12, 17.1 pitṛdevātithikṛte samārambho 'tra śasyate /
MBh, 12, 15, 16.1 ya eva devā hantārastāṃl loko 'rcayate bhṛśam /
MBh, 12, 15, 18.1 etān devānnamasyanti pratāpapraṇatā janāḥ /
MBh, 12, 15, 23.1 vidhānaṃ devavihitaṃ tatra vidvānna muhyati /
MBh, 12, 17, 14.1 panthānau pitṛyānaśca devayānaśca viśrutau /
MBh, 12, 17, 14.2 ījānāḥ pitṛyānena devayānena mokṣiṇaḥ //
MBh, 12, 18, 9.1 naitenātithayo rājan devarṣipitarastathā /
MBh, 12, 20, 11.1 yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ /
MBh, 12, 22, 12.2 tena cendratvam āpede devānām iti naḥ śrutam //
MBh, 12, 23, 4.1 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā /
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ //
MBh, 12, 25, 24.2 kṛtvā karma prāpya kīrtiṃ suyuddhe vājigrīvo modate devaloke //
MBh, 12, 25, 25.2 aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke //
MBh, 12, 25, 27.2 prāṇān hutvā cāvabhṛthe raṇe sa vājigrīvo modate devaloke //
MBh, 12, 25, 28.2 sarvāṃl lokān vyāpya kīrtyā manasvī vājigrīvo modate devaloke //
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 28, 54.2 pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ //
MBh, 12, 29, 16.3 devā viśvasṛjo rājño yajñam īyur mahātmanaḥ //
MBh, 12, 29, 19.1 āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ /
MBh, 12, 29, 20.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 29, 32.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 29, 41.1 yo baddhvā triṃśato hyaśvān devebhyo yamunām anu /
MBh, 12, 29, 67.2 taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan //
MBh, 12, 29, 68.2 nanṛtur devagandharvāḥ ṣaṭsahasrāṇi saptadhā //
MBh, 12, 29, 74.2 yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan //
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
MBh, 12, 29, 76.2 anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai //
MBh, 12, 29, 82.2 visphārair dhanuṣo devā dyaur abhedīti menire //
MBh, 12, 29, 89.2 tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ //
MBh, 12, 29, 109.1 tarpayāmāsa somena devān vittair dvijān api /
MBh, 12, 30, 5.1 mātulo bhāgineyaśca devalokād ihāgatau /
MBh, 12, 30, 6.1 haviḥpavitrabhojyena devabhojyena caiva ha /
MBh, 12, 30, 13.2 kanye viprāvupacara devavat pitṛvacca ha //
MBh, 12, 30, 31.1 sukumārī ca devarṣiṃ vānarapratimānanam /
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā //
MBh, 12, 30, 38.1 śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam /
MBh, 12, 31, 12.1 devānām avihiṃsāyāṃ yad bhavenmānuṣakṣamam /
MBh, 12, 31, 44.2 tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ //
MBh, 12, 34, 13.2 asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ //
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 12, 34, 18.2 hantavyāste durātmāno devair daityā ivolbaṇāḥ //
MBh, 12, 34, 21.2 devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata //
MBh, 12, 34, 29.2 ṛṣayaḥ paryupāsante devāśca vibudheśvaram //
MBh, 12, 37, 27.1 devān pitṝnmanuṣyāṃśca munīn gṛhyāśca devatāḥ /
MBh, 12, 38, 8.2 sākṣād dadarśa yo devān sarvāñ śakrapurogamān //
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 38, 27.2 dvaipāyanena ca tathā devasthānena jiṣṇunā //
MBh, 12, 38, 31.2 arcayāmāsa devāṃśca brāhmaṇāṃśca sahasraśaḥ //
MBh, 12, 38, 33.2 āruroha yathā devaḥ somo 'mṛtamayaṃ ratham //
MBh, 12, 39, 13.1 praviśya bhavanaṃ rājā devarājagṛhopamam /
MBh, 12, 39, 38.3 ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ //
MBh, 12, 39, 42.1 sa tu labdhavaraḥ pāpo devān amitavikramaḥ /
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 39, 44.1 tān uvācāvyayo devo vihitaṃ tatra vai mayā /
MBh, 12, 46, 2.2 apakrānto yato deva tena me vismitaṃ manaḥ //
MBh, 12, 46, 4.2 sarvaścaiva gaṇo deva kṣetrajñe te niveśitaḥ //
MBh, 12, 46, 6.2 tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ //
MBh, 12, 46, 7.2 chinddhi me saṃśayaṃ deva prapannāyābhiyācate //
MBh, 12, 46, 30.1 tava hyādyasya devasya kṣarasyaivākṣarasya ca /
MBh, 12, 47, 14.2 prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam //
MBh, 12, 47, 17.2 yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ //
MBh, 12, 47, 18.1 yaṃ devaṃ devakī devī vasudevād ajījanat /
MBh, 12, 47, 24.1 śukle devān pitṝn kṛṣṇe tarpayatyamṛtena yaḥ /
MBh, 12, 47, 63.2 vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ //
MBh, 12, 50, 7.1 upāsyamānaṃ munibhir devair iva śatakratum /
MBh, 12, 50, 17.2 bhavān hyupadiśecchreyo devānām api bhārata //
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 50, 29.1 tvaṃ hi sarvair guṇai rājan devān apyatiricyase /
MBh, 12, 51, 15.1 ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ /
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 52, 5.1 kathayed devalokaṃ yo devarājasamīpataḥ /
MBh, 12, 53, 24.2 āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā //
MBh, 12, 54, 36.2 ṛṣayaśca hi devāśca tvayā nityam upāsitāḥ //
MBh, 12, 59, 12.2 yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim //
MBh, 12, 59, 22.1 naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman /
MBh, 12, 59, 23.1 prapadya bhagavantaṃ te devā lokapitāmaham /
MBh, 12, 59, 75.2 devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān //
MBh, 12, 59, 93.1 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim /
MBh, 12, 59, 94.1 tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ /
MBh, 12, 59, 109.1 tam ūcur atha devāste te caiva paramarṣayaḥ /
MBh, 12, 59, 115.1 vainyastatastān uvāca devān ṛṣipurogamān /
MBh, 12, 59, 120.1 sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha /
MBh, 12, 59, 130.2 devavannaradevānāṃ namate yajjagannṛpa //
MBh, 12, 59, 137.1 sthāpanām atha devānāṃ na kaścid ativartate /
MBh, 12, 59, 140.2 devāśca naradevāśca tulyā iti viśāṃ pate //
MBh, 12, 60, 41.2 devānām api ye devā yad brūyuste paraṃ hi tat /
MBh, 12, 60, 41.2 devānām api ye devā yad brūyuste paraṃ hi tat /
MBh, 12, 60, 42.1 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ /
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 20.2 devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ //
MBh, 12, 64, 7.2 sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā /
MBh, 12, 64, 9.1 sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca /
MBh, 12, 64, 11.2 anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati //
MBh, 12, 64, 16.1 nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt /
MBh, 12, 64, 22.1 karmaṇā vai purā devā ṛṣayaścāmitaujasaḥ /
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 65, 29.1 mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam /
MBh, 12, 65, 29.2 devāśca bahu manyante dharmakāmaṃ nareśvaram //
MBh, 12, 67, 15.2 etasmāt kāraṇād devāḥ prajāpālān pracakrire //
MBh, 12, 67, 27.2 pāhyasmān sarvato rājan devān iva śatakratuḥ //
MBh, 12, 67, 33.2 devā iva sahasrākṣaṃ prajā rājānam antike //
MBh, 12, 70, 5.2 tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam //
MBh, 12, 71, 9.2 arced devānna dambhena śriyam icched akutsitām //
MBh, 12, 73, 21.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 74, 3.1 ubhau prajā vardhayato devān pūrvān parān pitṝn /
MBh, 12, 74, 15.2 āścaryaśo varṣati tatra devas tatrābhīkṣṇaṃ duḥsahāścāviśanti //
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 77, 3.2 ete devasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 9.2 ṛte brahmasamebhyaśca devakalpebhya eva ca //
MBh, 12, 82, 6.2 vācā duruktaṃ devarṣe tanme dahati nityadā //
MBh, 12, 90, 24.1 ito dattena jīvanti devāḥ pitṛgaṇāstathā /
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 6.2 devāśca garhāṃ gacchanti dharmo nāstīti cocyate //
MBh, 12, 91, 12.2 yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ //
MBh, 12, 91, 13.2 vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet //
MBh, 12, 91, 24.2 tena devāsurā rājannītāḥ subahuśo vaśam //
MBh, 12, 92, 54.2 devarṣipitṛgandharvāḥ kīrtayantyamitaujasaḥ //
MBh, 12, 98, 21.1 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ /
MBh, 12, 99, 8.2 ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ //
MBh, 12, 99, 49.2 prahrādaṃ ca nihatyājau tato devādhipo 'bhavam //
MBh, 12, 109, 18.3 dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 109, 23.3 ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha //
MBh, 12, 109, 25.2 gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 110, 22.1 cyutā devamanuṣyebhyo yathā pretāstathaiva te /
MBh, 12, 111, 17.1 sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate /
MBh, 12, 121, 20.2 dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ //
MBh, 12, 122, 2.2 muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam //
MBh, 12, 122, 5.2 brāhmaṇānām anumato devarṣisadṛśo 'bhavat //
MBh, 12, 122, 16.1 sa garbhaṃ śirasā devo varṣapūgān adhārayat /
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 122, 24.2 ātmānam ātmanā daṇḍam asṛjad devasattamaḥ //
MBh, 12, 122, 27.1 devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam /
MBh, 12, 122, 27.1 devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam /
MBh, 12, 122, 48.2 ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ //
MBh, 12, 122, 49.1 devebhyo brāhmaṇā loke jāgratītyupadhāraya /
MBh, 12, 130, 17.1 devā api vikarmasthaṃ yātayanti narādhamam /
MBh, 12, 133, 15.2 pūjyante yatra devāśca pitaro 'tithayastathā //
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 137, 51.1 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire /
MBh, 12, 139, 51.1 agnir mukhaṃ purodhāśca devānāṃ śucipād vibhuḥ /
MBh, 12, 142, 39.1 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 147, 17.2 tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha //
MBh, 12, 149, 111.1 tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ /
MBh, 12, 149, 113.1 paśya devasya saṃyogaṃ bāndhavānāṃ ca niścayam /
MBh, 12, 150, 26.2 tasmānna bibhye devarṣe kruddhād api samīraṇāt //
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 152, 23.1 pitṛdevātitheyāśca nityodyuktāstathaiva ca /
MBh, 12, 155, 11.1 ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ /
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 155, 13.2 tapasā śakyate prāptuṃ devatvam api niścayāt //
MBh, 12, 159, 15.1 viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ /
MBh, 12, 159, 18.2 mantā śāstā vidhātā ca brāhmaṇo deva ucyate /
MBh, 12, 160, 18.1 tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā /
MBh, 12, 160, 22.1 tasmin dharme sthitā devāḥ sahācāryapurohitāḥ /
MBh, 12, 160, 29.1 sarve sma tulyajātīyā yathā devāstathā vayam /
MBh, 12, 160, 35.2 vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam //
MBh, 12, 160, 48.1 tato devo mahādevaḥ śūlapāṇir bhagākṣihā /
MBh, 12, 160, 63.1 tato maharṣayaḥ sarve sarve devagaṇāstathā /
MBh, 12, 161, 7.2 dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ //
MBh, 12, 163, 19.2 devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ //
MBh, 12, 163, 20.2 bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan //
MBh, 12, 168, 28.1 nityapramuditā mūḍhā divi devagaṇā iva /
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 173, 23.2 rājyād devatvam icchanti devatvād indratām api //
MBh, 12, 173, 23.2 rājyād devatvam icchanti devatvād indratām api //
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 51.2 dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim //
MBh, 12, 173, 51.2 dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim //
MBh, 12, 174, 6.1 priyadevātitheyāśca vadānyāḥ priyasādhavaḥ /
MBh, 12, 175, 11.2 anādinidhano devastathābhedyo 'jarāmaraḥ //
MBh, 12, 175, 13.1 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ /
MBh, 12, 175, 24.2 tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ //
MBh, 12, 181, 3.1 devadānavagandharvadaityāsuramahoragāḥ /
MBh, 12, 181, 20.1 ādidevasamudbhūtā brahmamūlākṣayāvyayā /
MBh, 12, 185, 18.1 iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
MBh, 12, 186, 7.2 devarṣināradaproktam etad ācāralakṣaṇam //
MBh, 12, 186, 8.1 śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham /
MBh, 12, 186, 10.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 186, 32.1 devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi /
MBh, 12, 186, 32.1 devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi /
MBh, 12, 191, 3.1 amūni yāni sthānāni devānāṃ paramātmanām /
MBh, 12, 192, 20.2 devānāṃ nirayān sādho sarvān utkramya yāsyasi //
MBh, 12, 193, 9.3 saha devair upayayau lokapālaistathaiva ca //
MBh, 12, 193, 12.3 viṣṇuḥ sahasraśīrṣaśca devo 'cintyaḥ samāgamat //
MBh, 12, 193, 26.1 svayaṃbhuvam atho devā abhivādya tato 'bruvan /
MBh, 12, 193, 30.2 ityuktvā sa tadā devastatraivāntaradhīyata /
MBh, 12, 193, 30.3 āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam //
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 200, 3.3 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 12, 200, 13.1 sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ /
MBh, 12, 200, 16.1 tasya tāta vadhāt sarve devadānavamānavāḥ /
MBh, 12, 200, 26.1 ādityān aditir jajñe devaśreṣṭhān mahābalān /
MBh, 12, 200, 27.1 tasya vikramaṇād eva devānāṃ śrīr vyavardhata /
MBh, 12, 200, 44.2 devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk //
MBh, 12, 201, 14.2 ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān //
MBh, 12, 201, 20.1 eta evaṃvidhā devā manor eva prajāpateḥ /
MBh, 12, 201, 21.2 ṛbhavo marutaścaiva devānāṃ coditā gaṇāḥ //
MBh, 12, 201, 23.2 smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ /
MBh, 12, 201, 23.3 ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam //
MBh, 12, 201, 24.1 etān vai prātar utthāya devān yastu prakīrtayet /
MBh, 12, 202, 8.2 na sahante sma devānāṃ samṛddhiṃ tām anuttamām //
MBh, 12, 202, 9.1 dānavair ardyamānāstu devā devarṣayastathā /
MBh, 12, 202, 13.2 varāharūpiṇaṃ devam adhṛṣyam amarair api //
MBh, 12, 202, 20.1 tato devādidevaḥ sa yogātmā yogasārathiḥ /
MBh, 12, 202, 20.1 tato devādidevaḥ sa yogātmā yogasārathiḥ /
MBh, 12, 202, 22.2 saṃbhrāntāśca diśaḥ sarvā devāḥ śakrapurogamāḥ //
MBh, 12, 202, 27.1 tato devagaṇāḥ sarve pitāmaham upābruvan /
MBh, 12, 202, 27.2 nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho /
MBh, 12, 202, 29.3 eṣa devo mahāyogī bhūtātmā bhūtabhāvanaḥ //
MBh, 12, 203, 13.1 pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān /
MBh, 12, 203, 21.1 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ /
MBh, 12, 203, 34.2 śritā virajasaṃ devaṃ yam āhuḥ paramaṃ padam //
MBh, 12, 206, 2.1 paramaṃ paramātmānaṃ devam akṣayam avyayam /
MBh, 12, 206, 2.2 viṣṇum avyaktasaṃsthānaṃ viśante devasattamam //
MBh, 12, 209, 17.1 tapo hyadhiṣṭhitaṃ devaistapoghnam asuraistamaḥ /
MBh, 12, 209, 17.2 etad devāsurair guptaṃ tad āhur jñānalakṣaṇam //
MBh, 12, 209, 18.1 sattvaṃ rajastamaśceti devāsuraguṇān viduḥ /
MBh, 12, 209, 18.2 sattvaṃ devaguṇaṃ vidyād itarāvāsurau guṇau //
MBh, 12, 210, 25.1 abhyasyanti paraṃ devaṃ vidyutsaṃśabditākṣaram /
MBh, 12, 211, 12.2 kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ //
MBh, 12, 216, 18.1 yat te sahasrasamitā nanṛtur devayoṣitaḥ /
MBh, 12, 217, 29.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 218, 8.2 tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ //
MBh, 12, 218, 16.2 asti devamanuṣyeṣu sarvabhūteṣu vā pumān /
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 218, 25.2 yasmin devāśca yajñāśca yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 219, 14.1 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
MBh, 12, 220, 8.1 ijyamāneṣu deveṣu cāturvarṇye vyavasthite /
MBh, 12, 220, 12.1 tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam /
MBh, 12, 220, 42.2 sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam //
MBh, 12, 220, 77.1 tvam eva śakra jānāsi devāsurasamāgame /
MBh, 12, 221, 42.1 pitṛdevātithīṃścaiva yathāvat te 'bhyapūjayan /
MBh, 12, 221, 56.2 aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn //
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 222, 24.1 nāsya devā na gandharvā na piśācā na rākṣasāḥ /
MBh, 12, 224, 45.2 ajo janayate brahmā devarṣipitṛmānavān //
MBh, 12, 226, 13.2 devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām //
MBh, 12, 226, 34.2 hiraṇyahastāya gato lokān devair abhiṣṭutān //
MBh, 12, 229, 22.1 dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ /
MBh, 12, 229, 23.2 jānanti tānnamasyāmaste devāstāta te dvijāḥ //
MBh, 12, 231, 23.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 233, 18.1 devo yaḥ saṃśritastasminn abbindur iva puṣkare /
MBh, 12, 235, 16.1 atithistvindralokeśo devalokasya cartvijaḥ /
MBh, 12, 237, 11.2 śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 12.2 yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 13.2 kuṇapād iva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 22.2 asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 23.2 ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 24.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 237, 30.2 sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam //
MBh, 12, 237, 33.2 tasmin hutaṃ tarpayatīha devāṃs te vai tṛptāstarpayantyāsyam asya //
MBh, 12, 248, 19.2 jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā //
MBh, 12, 248, 20.2 abravīd varado devo jvalann iva tadā śivam //
MBh, 12, 249, 2.1 tava tejo'gninā deva prajā dahyanti sarvaśaḥ /
MBh, 12, 249, 13.2 śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ /
MBh, 12, 249, 17.2 dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau //
MBh, 12, 249, 18.1 tām āhūya tadā devo lokānām ādir īśvaraḥ /
MBh, 12, 250, 5.2 apadhyāsyanti yad deva mṛtāṃsteṣāṃ bibhemyaham //
MBh, 12, 250, 7.1 yamasya bhavane deva yātyante pāpakarmiṇaḥ /
MBh, 12, 250, 12.2 tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ //
MBh, 12, 250, 12.2 tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ //
MBh, 12, 250, 23.1 tato himavato mūrdhni yatra devāḥ samījire /
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 12, 250, 32.1 tām abravīt tadā devo mṛtyo saṃhara mānavān /
MBh, 12, 250, 38.1 sarve devāḥ prāṇināṃ prāṇanānte gatvā vṛttāḥ saṃnivṛttāstathaiva /
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 250, 40.1 sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ /
MBh, 12, 250, 40.1 sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ /
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 251, 23.1 yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet /
MBh, 12, 254, 14.2 devair apihitadvārāḥ sopamā paśyato mama //
MBh, 12, 254, 32.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 255, 19.2 tṛpyanti tṛpyato devāstṛptāstṛptasya jājale //
MBh, 12, 255, 28.2 tena te devayānena pathā yānti mahāmune //
MBh, 12, 255, 29.2 ubhau tau devayānena gacchato jājale pathā //
MBh, 12, 255, 33.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 256, 8.2 devāścittam amanyanta sadṛśaṃ yajñakarmaṇi //
MBh, 12, 256, 9.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
MBh, 12, 256, 11.1 aśraddadhāna evaiko devānāṃ nārhate haviḥ /
MBh, 12, 257, 11.3 mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat //
MBh, 12, 259, 21.1 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ /
MBh, 12, 260, 14.1 devayānā hi panthānaścatvāraḥ śāśvatā matāḥ /
MBh, 12, 260, 21.2 tena prajāpatir devān yajñenāyajata prabhuḥ //
MBh, 12, 261, 15.2 ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu //
MBh, 12, 261, 20.2 brahmaṇaiva sma te devāṃstarpayantyamṛtaiṣiṇaḥ //
MBh, 12, 261, 21.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 261, 29.2 bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 30.2 pareṣām ananudhyāyaṃstaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 31.2 gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 32.2 sarvabhūtātmabhūto yastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 263, 6.1 atha saumyena vapuṣā devānucaram antike /
MBh, 12, 263, 8.1 saṃnikṛṣṭaśca devasya na cānyair mānuṣair vṛtaḥ /
MBh, 12, 263, 16.1 tatra devāḥ prayacchanti rājyāni ca dhanāni ca /
MBh, 12, 263, 17.2 niṣpatya patito bhūmau devānāṃ bharatarṣabha //
MBh, 12, 263, 18.1 tatastu devavacanānmaṇibhadro mahāyaśāḥ /
MBh, 12, 263, 19.2 yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama /
MBh, 12, 263, 20.3 devānām eva vacanāt kuṇḍadhāraṃ mahādyutim //
MBh, 12, 263, 21.3 devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmyaham //
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 12, 263, 47.3 tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ //
MBh, 12, 263, 48.1 na devair ananujñātaḥ kaścid bhavati dhārmikaḥ /
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 270, 2.2 prāpya jātiṃ manuṣyeṣu devair api pitāmaha //
MBh, 12, 271, 1.2 namastasmai bhagavate devāya prabhaviṣṇave /
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 271, 59.2 ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ /
MBh, 12, 271, 68.3 vihṛtya devalokeṣu punar mānuṣyam eṣyatha //
MBh, 12, 271, 69.1 prajāvisargaṃ ca sukhena kāle pratyetya deveṣu sukhāni bhuktvā /
MBh, 12, 272, 9.2 vṛtrasya devāḥ saṃtrastā na śāntim upalebhire //
MBh, 12, 272, 11.2 devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite //
MBh, 12, 272, 15.2 devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam //
MBh, 12, 272, 16.1 pitāmahapurogāśca sarve devagaṇāstathā /
MBh, 12, 272, 18.2 aśmavarṣeṇa devendraṃ parvatāt samavākirat //
MBh, 12, 272, 19.1 tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ /
MBh, 12, 272, 20.2 mohayāmāsa devendraṃ māyāyuddhena sarvataḥ //
MBh, 12, 272, 22.2 devaśreṣṭho 'si devendra surārivinibarhaṇa /
MBh, 12, 272, 22.2 devaśreṣṭho 'si devendra surārivinibarhaṇa /
MBh, 12, 272, 23.2 somaśca bhagavān devaḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 31.1 viṣṇuśca bhagavān devaḥ sarvalokābhipūjitaḥ /
MBh, 12, 273, 5.1 tatastaṃ ratham āsthāya devāpyāyitam āhave /
MBh, 12, 273, 8.2 vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha //
MBh, 12, 273, 23.2 trilokapūjite deve prīte trailokyakartari /
MBh, 12, 273, 24.2 sthāpanā vai sumahatī tvayā deva pravartitā //
MBh, 12, 273, 28.1 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama /
MBh, 12, 273, 28.2 yat kartavyaṃ mayā deva tad bhavān vaktum arhati //
MBh, 12, 273, 37.2 sahāmaḥ satataṃ deva tathā chedanabhedanam //
MBh, 12, 273, 41.1 āhūyāpsaraso devastato lokapitāmahaḥ /
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 273, 48.1 imāḥ sma deva samprāptāstvatsakāśam ariṃdama /
MBh, 12, 273, 54.3 yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt //
MBh, 12, 273, 57.1 samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ /
MBh, 12, 273, 59.2 ime hi bhūtale devāḥ prathitāḥ kurunandana //
MBh, 12, 273, 61.2 bhaviṣyasi yathā devaḥ śatakratur amitrahā //
MBh, 12, 274, 6.1 tatra devo giritaṭe hemadhātuvibhūṣite /
MBh, 12, 274, 7.2 tathā devā mahātmāno vasavaśca mahaujasaḥ //
MBh, 12, 274, 14.2 devasyānucarāstatra tasthire cānalopamāḥ //
MBh, 12, 274, 15.1 nandī ca bhagavāṃstatra devasyānumate sthitaḥ /
MBh, 12, 274, 16.2 paryupāsata taṃ devaṃ rūpiṇī kurunandana //
MBh, 12, 274, 17.2 devaiśca sumahābhāgair mahādevo vyatiṣṭhata //
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 12, 274, 20.2 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ //
MBh, 12, 274, 21.2 uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim //
MBh, 12, 274, 22.1 bhagavan kva nu yāntyete devāḥ śakrapurogamāḥ /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 274, 40.2 devāścāpyadravan sarve tato bhītā diśo daśa //
MBh, 12, 274, 43.2 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā //
MBh, 12, 274, 47.1 ityukto brahmaṇā devo bhāge cāpi prakalpite /
MBh, 12, 277, 41.1 gatān ṛṣīṃstathā devān asurāṃśca tathā gatān /
MBh, 12, 278, 2.1 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ /
MBh, 12, 278, 9.2 ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu //
MBh, 12, 278, 11.2 devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe //
MBh, 12, 278, 28.1 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca /
MBh, 12, 278, 35.3 na hi devodarāt kaścinniḥsṛto nāśam archati //
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 279, 12.2 svabhāvato hi saṃsiddhā devagandharvadānavāḥ //
MBh, 12, 281, 10.1 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā /
MBh, 12, 281, 13.2 ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ //
MBh, 12, 283, 13.2 tato 'bhyagacchan devāṃśca brāhmaṇāṃścāvamanya ha //
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 283, 15.2 tisro 'pyekena bāṇena devāpyāyitatejasā //
MBh, 12, 283, 18.1 tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam /
MBh, 12, 285, 28.2 ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam //
MBh, 12, 288, 4.2 śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe /
MBh, 12, 288, 17.2 pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva //
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 288, 31.1 ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran /
MBh, 12, 288, 34.1 sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum /
MBh, 12, 288, 35.2 tenaiva devāḥ prīyante satāṃ mārgasthitena vai //
MBh, 12, 288, 36.2 apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti //
MBh, 12, 288, 37.1 na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā /
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 12, 289, 24.2 prajāpatīn ṛṣīn devānmahābhūtāni ceśvarāḥ //
MBh, 12, 289, 60.1 tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca /
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 290, 23.1 saktam ātmānam īśe ca deve nārāyaṇe tathā /
MBh, 12, 290, 23.2 devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit //
MBh, 12, 290, 99.1 sarve viprāśca devāśca tathāgamavido janāḥ /
MBh, 12, 290, 99.2 brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam //
MBh, 12, 290, 106.1 viparyaye tasya hi pārtha devān gacchanti sāṃkhyāḥ satataṃ sukhena /
MBh, 12, 291, 29.2 veditavyaṃ naraśreṣṭha sadevanaradānave //
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 291, 46.2 sāttvikā devalokāya gacchanti sukhabhāginaḥ //
MBh, 12, 292, 33.1 bhoktavyāni mayaitāni devalokagatena vai /
MBh, 12, 292, 36.2 manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ /
MBh, 12, 292, 36.2 manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ /
MBh, 12, 292, 37.2 tena devamanuṣyeṣu niraye copapadyate //
MBh, 12, 292, 41.1 tiryagyonau manuṣyatve devaloke tathaiva ca /
MBh, 12, 293, 2.2 tiryagyonau manuṣyatve devaloke tathaiva ca //
MBh, 12, 293, 6.2 na tūpayujyate devair devān upayunakti sā //
MBh, 12, 293, 6.2 na tūpayujyate devair devān upayunakti sā //
MBh, 12, 296, 43.2 kathitaṃ tattvatastāta śrutvā devarṣito nṛpa //
MBh, 12, 296, 48.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
MBh, 12, 299, 8.1 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ /
MBh, 12, 299, 8.1 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ /
MBh, 12, 302, 7.1 avyaktasattvasaṃyukto devalokam avāpnuyāt /
MBh, 12, 305, 2.1 jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam /
MBh, 12, 305, 2.2 jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt //
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 305, 6.2 bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha //
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 12, 306, 3.1 mahatā tapasā devastapiṣṭhaḥ sevito mayā /
MBh, 12, 306, 13.1 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau /
MBh, 12, 306, 63.2 kathyate devaloke ca pitṛloke ca brāhmaṇa //
MBh, 12, 310, 19.1 aśvinau devagandharvāstathā nāradaparvatau /
MBh, 12, 310, 21.1 tasmin divye vane ramye devadevarṣisaṃkule /
MBh, 12, 310, 24.2 sa devacaritānīha kathayāmāsa me sadā //
MBh, 12, 311, 1.2 sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ /
MBh, 12, 311, 14.2 devadundubhayaścaiva prāvādyanta mahāsvanāḥ //
MBh, 12, 311, 16.2 devā devarṣayaścaiva tathā brahmarṣayo 'pi ca //
MBh, 12, 311, 19.1 tasya deveśvaraḥ śakro divyam adbhutadarśanam /
MBh, 12, 311, 19.2 dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho //
MBh, 12, 314, 6.2 catvāro lokapālāśca devāḥ sarṣigaṇāstathā /
MBh, 12, 314, 11.1 atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam /
MBh, 12, 314, 22.2 devān saṃtāpayaṃstatra mahādevo dhṛtavrataḥ //
MBh, 12, 314, 46.2 stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā //
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 315, 14.2 devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ //
MBh, 12, 315, 15.1 ṛṣayaśca hi devāśca gandharvāśca mahaujasaḥ /
MBh, 12, 315, 30.1 devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ /
MBh, 12, 315, 32.1 tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ /
MBh, 12, 315, 43.1 yo 'sau vahati devānāṃ vimānāni vihāyasā /
MBh, 12, 316, 2.1 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam /
MBh, 12, 316, 25.1 śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam /
MBh, 12, 318, 18.1 devān iṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 12, 318, 45.2 yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ //
MBh, 12, 318, 58.2 devadānavagandharvān piśācoragarākṣasān //
MBh, 12, 318, 59.2 paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ //
MBh, 12, 320, 14.1 sa pūjyamāno devaiśca gandharvair ṛṣibhistathā /
MBh, 12, 320, 31.1 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ /
MBh, 12, 321, 4.1 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā /
MBh, 12, 321, 6.1 ṛte devaprasādād vā rājañ jñānāgamena vā /
MBh, 12, 321, 12.2 yasya prasādaṃ kurvāte sa devau draṣṭum arhati //
MBh, 12, 321, 16.1 sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ /
MBh, 12, 321, 20.2 sahasā prādurabhavat samīpe devayostadā //
MBh, 12, 321, 25.1 catvāro hyāśramā deva sarve gārhasthyamūlakāḥ /
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 321, 35.2 tasya devasya maryādāṃ pūjayanti sanātanīm //
MBh, 12, 322, 12.1 bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ /
MBh, 12, 322, 12.2 vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ //
MBh, 12, 322, 31.1 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum /
MBh, 12, 323, 1.3 babhūvur nirvṛtā devā jāte devapurohite //
MBh, 12, 323, 12.2 adṛśyena hṛto bhāgo devena harimedhasā //
MBh, 12, 323, 14.2 grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ //
MBh, 12, 323, 18.1 aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ /
MBh, 12, 323, 21.3 kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tviti //
MBh, 12, 323, 25.1 te sahasrārciṣaṃ devaṃ praviśanti sanātanam /
MBh, 12, 323, 29.2 tato naḥ prādurabhavad vijñānaṃ devayogajam //
MBh, 12, 323, 37.2 baliḥ kilopahriyate tasya devasya tair naraiḥ //
MBh, 12, 323, 42.2 nūnaṃ tatrāgato devo yathā tair vāg udīritā /
MBh, 12, 323, 48.2 na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana //
MBh, 12, 323, 53.2 devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi /
MBh, 12, 324, 3.1 ajena yaṣṭavyam iti devāḥ prāhur dvijottamān /
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 7.2 ūcur dvijātayo devān eṣa chetsyati saṃśayam //
MBh, 12, 324, 12.3 devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ //
MBh, 12, 324, 13.2 devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt /
MBh, 12, 324, 14.2 ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam //
MBh, 12, 324, 17.1 devāstu sahitāḥ sarve vasoḥ śāpavimokṣaṇam /
MBh, 12, 324, 25.2 sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati //
MBh, 12, 324, 26.2 gatāḥ svabhavanaṃ devā ṛṣayaśca tapodhanāḥ //
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 326, 8.2 āraṇyakaṃ jagau devo harir nārāyaṇo vaśī //
MBh, 12, 326, 10.3 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ //
MBh, 12, 326, 15.2 adya me tapaso deva yamasya niyamasya ca /
MBh, 12, 326, 25.1 paśya devasya māhātmyaṃ mahimānaṃ ca nārada /
MBh, 12, 326, 28.1 jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate /
MBh, 12, 326, 47.2 brahmā sanātano devo mama bahvarthacintakaḥ //
MBh, 12, 326, 55.1 devakāryād api mune pitṛkāryaṃ viśiṣyate /
MBh, 12, 326, 55.2 devānāṃ ca pitṝṇāṃ ca pitā hyeko 'ham āditaḥ //
MBh, 12, 326, 83.1 tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān /
MBh, 12, 326, 86.2 parājeṣyāmyathodyuktau devalokanamaskṛtau //
MBh, 12, 326, 98.1 evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ /
MBh, 12, 326, 103.1 pitāmaho hi bhagavāṃstasmāddevādanantaraḥ /
MBh, 12, 326, 105.2 jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa /
MBh, 12, 326, 109.2 merau samāgatā devāḥ śrāvitāścedam uttamam //
MBh, 12, 326, 110.1 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ /
MBh, 12, 326, 117.2 sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ //
MBh, 12, 327, 1.2 kathaṃ sa bhagavān devo yajñeṣvagraharaḥ prabhuḥ /
MBh, 12, 327, 6.2 te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ //
MBh, 12, 327, 35.2 evam ukto mahādevo devāṃstān idam abravīt //
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 12, 327, 43.1 bho bhoḥ sabrahmakā devā ṛṣayaśca tapodhanāḥ /
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 12, 327, 49.3 devā devarṣayaścaiva sarve bhāgān akalpayan //
MBh, 12, 327, 49.3 devā devarṣayaścaiva sarve bhāgān akalpayan //
MBh, 12, 327, 50.3 bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum //
MBh, 12, 327, 51.1 tato 'tha varado devastān sarvān amarān sthitān /
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 12, 327, 77.1 devā ūcuḥ /
MBh, 12, 327, 79.2 te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇāstathā /
MBh, 12, 327, 81.1 taṃ devo darśayāmāsa kṛtvā hayaśiro mahat /
MBh, 12, 327, 82.1 tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam /
MBh, 12, 327, 83.2 sa pariṣvajya devena vacanaṃ śrāvitastadā //
MBh, 12, 327, 90.1 tasmai namadhvaṃ devāya nirguṇāya guṇātmane /
MBh, 12, 327, 96.2 eṣa devaḥ saṃcarati sarvatragatir avyayaḥ //
MBh, 12, 328, 6.1 yāni nāmāni te deva kīrtitāni maharṣibhiḥ /
MBh, 12, 328, 16.1 ahnaḥ kṣaye lalāṭācca suto devasya vai tathā /
MBh, 12, 328, 20.2 sampūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ //
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 328, 27.2 arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 328, 44.2 utathye 'ntarhite caiva kadācid devamāyayā /
MBh, 12, 328, 51.2 devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 328, 53.3 devāścāgnimukhā iti /
MBh, 12, 329, 6.6 hito devair mānuṣair jagata iti /
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 329, 7.7 yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti //
MBh, 12, 329, 7.7 yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti //
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 329, 17.2 sa pratyakṣaṃ devebhyo bhāgam adadat parokṣam asurebhyaḥ //
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 12, 329, 18.3 tato devā vardhante vayaṃ kṣīyāmaḥ /
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 24.1 devāśca te sahendreṇa brahmāṇam abhijagmur ūcuśca /
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 12, 329, 29.2 devān rajastamaścāviveśa /
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 31.4 subhage 'ham indro devānāṃ bhajasva mām iti /
MBh, 12, 329, 39.2 tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 330, 5.2 govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ //
MBh, 12, 330, 53.1 devān rajastamaścaiva samāviviśatustadā /
MBh, 12, 330, 55.2 brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ /
MBh, 12, 330, 59.1 tapasā mahatā yuktau devaśreṣṭhau mahāvratau /
MBh, 12, 330, 61.2 prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum /
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 330, 63.2 uvāca devam īśānam īśaḥ sa jagato hariḥ //
MBh, 12, 330, 71.2 namasva devaṃ prayato viśveśaṃ haram avyayam //
MBh, 12, 331, 5.1 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ /
MBh, 12, 331, 14.1 devaprasādānugataṃ vyaktaṃ tat tasya darśanam /
MBh, 12, 331, 14.2 yad dṛṣṭavāṃstadā devam aniruddhatanau sthitam //
MBh, 12, 331, 23.1 tataḥ sa dadṛśe devau purāṇāvṛṣisattamau /
MBh, 12, 331, 27.1 ātapatreṇa sadṛśe śirasī devayostayoḥ /
MBh, 12, 331, 36.3 sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ /
MBh, 12, 331, 38.1 dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ /
MBh, 12, 331, 42.1 te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ /
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 12, 331, 47.2 ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ /
MBh, 12, 331, 49.3 kṛtsnaṃ tat tasya devasya caraṇāvupatiṣṭhati //
MBh, 12, 331, 50.2 tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam //
MBh, 12, 331, 52.1 evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ /
MBh, 12, 332, 6.1 tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ /
MBh, 12, 332, 7.1 tasmāccottiṣṭhate devāt sarvabhūtahito rasaḥ /
MBh, 12, 332, 9.1 tasmād devāt samudbhūtaḥ sparśastu puruṣottamāt /
MBh, 12, 332, 11.1 tasmāccottiṣṭhate devāt sarvabhūtagataṃ manaḥ /
MBh, 12, 332, 14.2 paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta //
MBh, 12, 332, 20.1 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ /
MBh, 12, 332, 26.2 tam evābhyarcayan devaṃ naranārāyaṇau ca tau //
MBh, 12, 333, 8.1 śrutiścāpyaparā deva putrān hi pitaro 'yajan /
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 334, 1.3 atyantabhaktimān deve ekāntitvam upeyivān //
MBh, 12, 334, 6.2 yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 335, 8.1 śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ /
MBh, 12, 335, 9.2 yat tad darśitavān brahmā devaṃ hayaśirodharam /
MBh, 12, 335, 9.3 kimarthaṃ tat samabhavad vapur devopakalpitam //
MBh, 12, 335, 17.1 vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ /
MBh, 12, 335, 53.1 etasminn antare rājan devo hayaśirodharaḥ /
MBh, 12, 335, 67.2 tatraivāntardadhe devo yata evāgato hariḥ //
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 12, 335, 73.1 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit /
MBh, 12, 336, 6.2 kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā //
MBh, 12, 336, 16.3 antardadhe tato bhūyastasya devasya māyayā //
MBh, 12, 336, 24.1 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam /
MBh, 12, 336, 28.1 tato brahmā namaścakre devāya harimedhase /
MBh, 12, 336, 30.1 tato 'tha varado devo brahmalokapitāmahaḥ /
MBh, 12, 336, 36.2 dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 336, 61.1 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam /
MBh, 12, 336, 73.1 kāmaṃ devāśca ṛṣayaḥ sattvasthā nṛpasattama /
MBh, 12, 337, 20.2 praṇamya varadaṃ devam uvāca harim īśvaram //
MBh, 12, 337, 21.2 aprajñāvān ahaṃ deva vidhatsva yad anantaram //
MBh, 12, 337, 24.2 uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ //
MBh, 12, 337, 27.2 prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam //
MBh, 12, 337, 39.1 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ /
MBh, 12, 337, 54.1 so 'haṃ tasya prasādena devasya harimedhasaḥ /
MBh, 12, 338, 10.1 tatrādhyātmagatiṃ deva ekākī pravicintayan /
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 12, 345, 6.3 draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam //
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 12, 348, 5.2 ārjavenābhijānāmi nāsau devo 'nilāśana /
MBh, 12, 350, 7.1 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ /
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 12, 352, 7.3 nātiriktāstvayā devāḥ sarvathaiva yathātatham //
MBh, 12, 353, 4.1 nāradenāpi rājendra devendrasya niveśane /
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 2, 18.1 taṃ narmadā devanadī puṇyā śītajalā śivā /
MBh, 13, 2, 38.2 sudarśanāya viduṣe bhāryārthe devarūpiṇīm //
MBh, 13, 2, 74.2 tena satyena māṃ devāḥ pālayantu dahantu vā //
MBh, 13, 3, 7.1 hariścandrakratau devāṃstoṣayitvātmatejasā /
MBh, 13, 3, 14.1 vāgbhiśca bhagavān yena devasenāgragaḥ prabhuḥ /
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 4, 14.2 sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama //
MBh, 13, 4, 15.1 tatheti varuṇo deva ādityo bhṛgusattamam /
MBh, 13, 5, 24.2 atastvaṃ deva devānām ādhipatye pratiṣṭhitaḥ //
MBh, 13, 5, 24.2 atastvaṃ deva devānām ādhipatye pratiṣṭhitaḥ //
MBh, 13, 6, 14.2 sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ //
MBh, 13, 6, 29.1 devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 8, 19.2 sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ //
MBh, 13, 10, 11.1 tāṃstu dṛṣṭvā munigaṇān devakalpānmahaujasaḥ /
MBh, 13, 11, 10.1 strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca /
MBh, 13, 12, 24.2 cintayāmāsa devendro manyunābhipariplutaḥ /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 12, 48.1 rame caivādhikaṃ strītve satyaṃ vai devasattama /
MBh, 13, 14, 2.2 surāsuraguro deva viṣṇo tvaṃ vaktum arhasi /
MBh, 13, 14, 3.1 nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā /
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
MBh, 13, 14, 20.1 brahmā śivaḥ kāśyapaśca nadyo devā manonugāḥ /
MBh, 13, 14, 21.2 devapatnyo devakanyā devamātara eva ca //
MBh, 13, 14, 28.2 pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam //
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 14, 49.2 iha devaḥ sapatnīkaḥ samākrīḍatyadhokṣaja //
MBh, 13, 14, 50.1 ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā /
MBh, 13, 14, 61.1 tasya devo 'dadat putrān sahasraṃ kratusaṃmitān /
MBh, 13, 14, 61.2 yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ //
MBh, 13, 14, 64.2 tāśca saptakapālena devair anyāḥ pravartitāḥ //
MBh, 13, 14, 67.1 tām abravīddhasan devo bhavitā vai sutastava /
MBh, 13, 14, 88.2 śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ /
MBh, 13, 14, 92.1 tato mām āha devendraḥ prītaste 'haṃ dvijottama /
MBh, 13, 14, 99.3 yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi //
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 14, 117.1 śuklāmbaradharaṃ devaṃ śuklamālyānulepanam /
MBh, 13, 14, 120.1 aśobhata ca devasya mālā gātre sitaprabhe /
MBh, 13, 14, 141.1 savyadeśe tu devasya brahmā lokapitāmahaḥ /
MBh, 13, 14, 144.1 purastāccaiva devasya nandiṃ paśyāmyavasthitam /
MBh, 13, 14, 149.1 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ /
MBh, 13, 14, 149.3 tato 'ham astuvaṃ devaṃ stavenānena suvratam //
MBh, 13, 14, 150.1 namo devādhidevāya mahādevāya vai namaḥ /
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 169.1 dundubhiśca tato divyastāḍito devakiṃkaraiḥ /
MBh, 13, 14, 178.1 abruvaṃ ca tadā devaṃ harṣagadgadayā girā /
MBh, 13, 14, 179.1 adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ /
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 14, 180.2 tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā //
MBh, 13, 14, 182.1 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ /
MBh, 13, 14, 185.1 eṣa devo mahādevo jagat sṛṣṭvā carācaram /
MBh, 13, 15, 2.1 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ /
MBh, 13, 15, 10.2 apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram //
MBh, 13, 15, 15.2 viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan //
MBh, 13, 15, 23.2 devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ //
MBh, 13, 15, 23.2 devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ //
MBh, 13, 15, 28.2 tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca //
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 12.2 daśa varṣasahasrāṇi tena devaḥ samādhinā /
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 16, 28.2 bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute //
MBh, 13, 16, 29.1 devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam /
MBh, 13, 16, 30.1 sa eṣa bhagavān devaḥ sarvakṛt sarvatomukhaḥ /
MBh, 13, 16, 35.2 bibharti devastanubhir aṣṭābhiśca dadāti ca //
MBh, 13, 16, 38.2 devāsuramanuṣyāṇāṃ na prakāśo bhaved iti //
MBh, 13, 16, 39.1 taṃ tvāṃ devāsuranarāstattvena na vidur bhavam /
MBh, 13, 16, 45.1 ayaṃ sa devayānānām ādityo dvāram ucyate /
MBh, 13, 16, 54.2 asya devasya yad bhāgaṃ kṛtsnaṃ samparivartate //
MBh, 13, 16, 61.2 tapyatāṃ yā gatir deva vairāje sā gatir bhavān //
MBh, 13, 16, 64.2 kaivalyā yā gatir deva paramā sā gatir bhavān //
MBh, 13, 16, 71.1 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ /
MBh, 13, 16, 75.2 devaprasādād deveśa purā prāha mahātmane //
MBh, 13, 16, 75.2 devaprasādād deveśa purā prāha mahātmane //
MBh, 13, 17, 3.2 ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā //
MBh, 13, 17, 6.1 paratvena bhavaṃ devaṃ bhaktastvaṃ parameśvaram /
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 13, 17, 17.1 yaścābhyasūyate devaṃ bhūtātmānaṃ pinākinam /
MBh, 13, 17, 26.1 devānām api yo devo munīnām api yo muniḥ /
MBh, 13, 17, 26.1 devānām api yo devo munīnām api yo muniḥ /
MBh, 13, 17, 88.1 maṇḍalī merudhāmā ca devadānavadarpahā /
MBh, 13, 17, 96.1 paraśvadhāyudho deva arthakārī subāndhavaḥ /
MBh, 13, 17, 105.2 devadevamukho 'saktaḥ sad asat sarvaratnavit //
MBh, 13, 17, 105.2 devadevamukho 'saktaḥ sad asat sarvaratnavit //
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 17, 129.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
MBh, 13, 17, 141.1 devāsuravinirmātā devāsuraparāyaṇaḥ /
MBh, 13, 17, 141.1 devāsuravinirmātā devāsuraparāyaṇaḥ /
MBh, 13, 17, 141.2 devāsuragurur devo devāsuranamaskṛtaḥ //
MBh, 13, 17, 141.2 devāsuragurur devo devāsuranamaskṛtaḥ //
MBh, 13, 17, 141.2 devāsuragurur devo devāsuranamaskṛtaḥ //
MBh, 13, 17, 142.1 devāsuramahāmātro devāsuragaṇāśrayaḥ /
MBh, 13, 17, 142.1 devāsuramahāmātro devāsuragaṇāśrayaḥ /
MBh, 13, 17, 142.2 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ //
MBh, 13, 17, 142.2 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ //
MBh, 13, 17, 143.1 devātidevo devarṣir devāsuravarapradaḥ /
MBh, 13, 17, 143.1 devātidevo devarṣir devāsuravarapradaḥ /
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 17, 144.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
MBh, 13, 17, 145.2 vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ //
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 153.1 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ /
MBh, 13, 17, 154.2 ṛṣayaścaiva devāśca stuvantyetena tatparam //
MBh, 13, 17, 159.2 etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate //
MBh, 13, 17, 161.2 prapannavatsalo devaḥ saṃsārāt tān samuddharet //
MBh, 13, 17, 162.1 evam anye na kurvanti devāḥ saṃsāramocanam /
MBh, 13, 18, 11.1 nāmabhiścāstuvaṃ devaṃ tatastuṣṭo 'bhavad bhavaḥ /
MBh, 13, 18, 11.2 paraśuṃ ca dadau devo divyānyastrāṇi caiva me //
MBh, 13, 18, 33.3 tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ //
MBh, 13, 18, 50.2 gaṇā devānām ūṣmapāḥ somapāśca lekhāḥ suyāmāstuṣitā brahmakāyāḥ //
MBh, 13, 18, 51.2 śuddhāśca nirvāṇaratāśca devāḥ sparśāśanā darśapā ājyapāśca //
MBh, 13, 18, 52.1 cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha /
MBh, 13, 18, 54.1 tatsambhūtā bhūtakṛto vareṇyāḥ sarve devā bhuvanasyāsya gopāḥ /
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 18, 55.2 dadātu devaḥ sa varān iheṣṭān abhiṣṭuto naḥ prabhur avyayaḥ sadā //
MBh, 13, 19, 19.2 nityaṃ saṃnihito devastathā pāriṣadāḥ śubhāḥ //
MBh, 13, 19, 20.2 atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ //
MBh, 13, 19, 21.1 tatra kūpo mahān pārśve devasyottaratastathā /
MBh, 13, 19, 22.1 sarve devam upāsante rūpiṇaḥ kila tatra ha /
MBh, 13, 22, 6.1 tuṣṭaḥ pitāmahaste 'dya tathā devāḥ savāsavāḥ /
MBh, 13, 23, 6.3 devaprasādād ijyante yajamānā na saṃśayaḥ //
MBh, 13, 24, 33.2 adeyaṃ pitṛdevebhyo yacca klaibyād upārjitam //
MBh, 13, 24, 69.2 utsannapitṛdevejyāste vai nirayagāminaḥ //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
MBh, 13, 26, 18.2 deveṣu kīrtiṃ labhate yaśasā ca virājate //
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 26, 40.1 muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam /
MBh, 13, 26, 50.2 yasya kanyāhrade vāso devalokaṃ sa gacchati //
MBh, 13, 26, 62.2 idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam //
MBh, 13, 27, 46.1 te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ /
MBh, 13, 27, 51.1 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā /
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 27, 67.2 devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ //
MBh, 13, 27, 73.2 deveśaśca yathā nṝṇāṃ gaṅgeha saritāṃ tathā //
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 27, 84.1 yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ /
MBh, 13, 27, 84.2 tadbhāvitāḥ sparśane darśane yas tasmai devā gatim iṣṭāṃ diśanti //
MBh, 13, 27, 95.1 prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām /
MBh, 13, 31, 13.2 sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ //
MBh, 13, 31, 20.2 devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ //
MBh, 13, 32, 9.1 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ /
MBh, 13, 32, 12.2 bhuñjante devaśeṣāṇi tānnamasyāmi yādava //
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 32, 33.1 tasmāt tvam api kaunteya pitṛdevadvijātithīn /
MBh, 13, 33, 15.1 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ /
MBh, 13, 34, 7.2 devāścāpyasya nāśnanti pāpasya brāhmaṇadviṣaḥ //
MBh, 13, 35, 11.1 yaccaiva mānuṣe loke yacca deveṣu kiṃcana /
MBh, 13, 35, 19.2 brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ //
MBh, 13, 35, 21.2 brāhmaṇā hi mahātmāno devānām api devatāḥ //
MBh, 13, 37, 18.1 ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca /
MBh, 13, 38, 3.1 lokān anucaran dhīmān devarṣir nāradaḥ purā /
MBh, 13, 38, 7.2 etacchrutvā vacastasya devarṣer apsarottamā /
MBh, 13, 38, 8.2 na mām arhasi devarṣe niyoktuṃ praśna īdṛśe //
MBh, 13, 38, 9.1 tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame /
MBh, 13, 38, 21.1 paṅguṣvapi ca devarṣe ye cānye kutsitā narāḥ /
MBh, 13, 38, 26.1 idam anyacca devarṣe rahasyaṃ sarvayoṣitām /
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 40, 6.1 athābhyagacchan devāste pitāmaham ariṃdama /
MBh, 13, 40, 7.1 teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ /
MBh, 13, 40, 17.1 tasya rūpeṇa saṃmattā devagandharvadānavāḥ /
MBh, 13, 40, 37.2 vāyubhūtaśca sa punar devarājo bhavatyuta //
MBh, 13, 41, 7.1 tām ābabhāṣe devendraḥ sāmnā paramavalgunā /
MBh, 13, 41, 7.2 tvadartham āgataṃ viddhi devendraṃ māṃ śucismite //
MBh, 13, 41, 20.2 na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā //
MBh, 13, 44, 1.3 pitṛdevātithīnāṃ ca tanme brūhi pitāmaha //
MBh, 13, 44, 26.1 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt /
MBh, 13, 47, 42.1 brāhmaṇā hi mahābhāgā devānām api devatāḥ /
MBh, 13, 51, 3.2 satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate //
MBh, 13, 51, 28.2 annam eva sadā gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 53, 64.2 prayayau vapuṣā yukto nagaraṃ devarājavat //
MBh, 13, 55, 10.1 pitāmahasya vadataḥ purā devasamāgame /
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 55, 32.1 yaḥ sa devamanuṣyāṇāṃ bhayam utpādayiṣyati /
MBh, 13, 57, 21.2 devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati //
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 58, 13.1 āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate /
MBh, 13, 58, 29.2 sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ //
MBh, 13, 59, 3.2 brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān //
MBh, 13, 59, 17.2 yad devebhyaḥ pitṛbhyaśca viprebhyaśca prayacchasi //
MBh, 13, 61, 25.1 pitṝṃśca pitṛlokasthān devaloke ca devatāḥ /
MBh, 13, 61, 51.1 ityuktaḥ sa surendreṇa tato devapurohitaḥ /
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 61, 83.2 upatiṣṭhanti devendra sadā bhūmipradaṃ divi //
MBh, 13, 61, 84.1 modate ca sukhaṃ svarge devagandharvapūjitaḥ /
MBh, 13, 61, 85.2 upatiṣṭhanti devendra sadā bhūmipradaṃ naram //
MBh, 13, 62, 5.2 annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā /
MBh, 13, 62, 15.1 pitṝn devān ṛṣīn viprān atithīṃśca janādhipa /
MBh, 13, 62, 27.2 pradātā sukham āpnoti devaiścāpyabhipūjyate //
MBh, 13, 62, 37.2 vāyur ādityatastāṃśca rasān devaḥ prajāpatiḥ //
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 63, 4.1 tasyāḥ saṃpṛcchamānāyā devarṣir nāradastadā /
MBh, 13, 63, 20.1 pitṝn devāṃśca prīṇāti pretya cānantyam aśnute /
MBh, 13, 64, 10.2 tasmai prayacchato rūpaṃ prītau devāvihāśvinau //
MBh, 13, 65, 16.1 ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām /
MBh, 13, 65, 17.1 devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ /
MBh, 13, 65, 18.1 devā ūcuḥ /
MBh, 13, 65, 21.1 devā ūcuḥ /
MBh, 13, 65, 22.3 asito devalaścaiva devayajñam upāgaman //
MBh, 13, 65, 23.1 tato devā mahātmāna ījire yajñam acyuta /
MBh, 13, 65, 36.2 tasmānmaheśvaro devastapastābhiḥ samāsthitaḥ //
MBh, 13, 65, 59.1 arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet /
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 66, 14.1 devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā /
MBh, 13, 67, 27.2 devānāṃ ca pitṝṇāṃ ca cakṣuṣyāste matāḥ prabho //
MBh, 13, 68, 8.1 pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām /
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
MBh, 13, 72, 12.1 mṛdur dānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān /
MBh, 13, 74, 31.1 satyena devān prīṇāti pitṝn vai brāhmaṇāṃstathā /
MBh, 13, 76, 14.2 sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ //
MBh, 13, 76, 29.1 tato devair mahādevastadā paśupatiḥ kṛtaḥ /
MBh, 13, 77, 6.3 annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 78, 3.2 śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ //
MBh, 13, 80, 4.1 devānām upariṣṭācca gāvaḥ prativasanti vai /
MBh, 13, 80, 5.3 gatāḥ paramakaṃ sthānaṃ devair api sudurlabham //
MBh, 13, 80, 9.1 kena devāḥ pavitreṇa svargam aśnanti vā vibho /
MBh, 13, 80, 34.1 yena devāḥ pavitreṇa bhuñjate lokam uttamam /
MBh, 13, 80, 38.1 parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam /
MBh, 13, 80, 38.2 devatvam api ca prāptāḥ saṃsiddhāśca mahābalāḥ //
MBh, 13, 81, 14.2 devadānavagandharvāḥ piśācoragarākṣasāḥ //
MBh, 13, 82, 8.2 devāsurasuparṇāśca prajānāṃ patayastathā /
MBh, 13, 82, 11.1 tasmin devasamāvāye sarvabhūtasamāgame /
MBh, 13, 82, 12.1 devānāṃ bhagavan kasmāllokeśānāṃ pitāmaha /
MBh, 13, 82, 13.2 devānām upariṣṭād yad vasantyarajasaḥ sukham //
MBh, 13, 82, 21.2 gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato //
MBh, 13, 82, 24.1 purā devayuge tāta daityendreṣu mahātmasu /
MBh, 13, 82, 27.2 kailāsaśikhare ramye devagandharvasevite //
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 82, 33.3 pratyabruvaṃ yad devendra tannibodha śacīpate //
MBh, 13, 83, 34.2 papracchāgamasampannān ṛṣīn devāṃśca bhārgavaḥ //
MBh, 13, 83, 43.1 ayaṃ samāgamo deva devyā saha tavānagha /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 83, 44.1 apatyaṃ yuvayor deva balavad bhavitā prabho /
MBh, 13, 83, 45.1 tad ebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana /
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 83, 48.2 devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ //
MBh, 13, 83, 51.2 devā devyāstathā śāpād anapatyāstadābhavan //
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 83, 57.1 te dīnamanasaḥ sarve devāśca ṛṣayaśca ha /
MBh, 13, 83, 57.2 prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum //
MBh, 13, 84, 1.1 devā ūcuḥ /
MBh, 13, 84, 2.2 paritrāyasva no deva na hyanyā gatir asti naḥ //
MBh, 13, 84, 5.1 devā ūcuḥ /
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 84, 7.1 devāśca śaptā rudrāṇyā prajocchede purā kṛte /
MBh, 13, 84, 9.1 tad vai sarvān atikramya devadānavarākṣasān /
MBh, 13, 84, 12.2 vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati //
MBh, 13, 84, 13.2 tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ //
MBh, 13, 84, 18.2 sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati //
MBh, 13, 84, 19.1 etad vākyam upaśrutya tato devā mahātmanaḥ /
MBh, 13, 84, 22.3 uvāca devānmaṇḍūko rasātalatalotthitaḥ //
MBh, 13, 84, 23.1 rasātalatale devā vasatyagnir iti prabho /
MBh, 13, 84, 24.1 sa saṃsupto jale devā bhagavān havyavāhanaḥ /
MBh, 13, 84, 25.1 tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ /
MBh, 13, 84, 28.2 anyatra vāsāya vibhur na ca devān adarśayat //
MBh, 13, 84, 29.1 devāstvanugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha /
MBh, 13, 84, 30.1 devā ūcuḥ /
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 84, 36.2 devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ //
MBh, 13, 84, 37.1 devā ūcuḥ /
MBh, 13, 84, 38.2 śukena khyāpito vipra taṃ devāḥ samupādravan //
MBh, 13, 84, 40.1 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ /
MBh, 13, 84, 48.1 devā ūcuḥ /
MBh, 13, 84, 49.1 imān devagaṇāṃstāta prajāpatigaṇāṃstathā /
MBh, 13, 84, 60.1 na cetaso 'sti saṃsparśo mama deva vibhāvaso /
MBh, 13, 84, 64.1 sā vahninā vāryamāṇā devaiścāpi saridvarā /
MBh, 13, 84, 78.2 tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam //
MBh, 13, 85, 2.1 devasya mahatastāta vāruṇīṃ bibhratastanum /
MBh, 13, 85, 3.1 ājagmur munayaḥ sarve devāścāgnipurogamāḥ /
MBh, 13, 85, 7.1 devapatnyaśca kanyāśca devānāṃ caiva mātaraḥ /
MBh, 13, 85, 7.1 devapatnyaśca kanyāśca devānāṃ caiva mātaraḥ /
MBh, 13, 85, 25.1 tato 'bravīnmahādevo varuṇaḥ paramātmakaḥ /
MBh, 13, 85, 30.1 tato 'bruvan devagaṇāḥ pitāmaham upetya vai /
MBh, 13, 85, 31.3 varuṇaśceśvaro devo labhatāṃ kāmam īpsitam //
MBh, 13, 85, 45.1 jagrāhāṅgirasaṃ devaḥ śikhī tasmāddhutāśanaḥ /
MBh, 13, 85, 49.1 devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ /
MBh, 13, 85, 50.2 devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha //
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
MBh, 13, 86, 15.1 tato devāstrayastriṃśad diśaśca sadigīśvarāḥ /
MBh, 13, 86, 17.1 pṛthag bhūtāni cānyāni yāni devārpaṇāni vai /
MBh, 13, 86, 19.1 śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ /
MBh, 13, 86, 20.1 tato devāḥ priyāṇyasya sarva eva samācaran /
MBh, 13, 86, 27.1 senāpatyena taṃ devāḥ pūjayitvā guhālayam /
MBh, 13, 86, 28.1 sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ /
MBh, 13, 86, 29.2 surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ //
MBh, 13, 86, 30.2 īśo goptā ca devānāṃ priyakṛcchaṃkarasya ca //
MBh, 13, 86, 31.2 sadā kumāro devānāṃ senāpatyam avāptavān //
MBh, 13, 87, 4.1 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 13, 87, 5.1 pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai /
MBh, 13, 90, 3.2 upetya tasmād devebhyaḥ sarvebhyo dāpayennaraḥ //
MBh, 13, 90, 34.2 na prīṇāti pitṝn devān svargaṃ ca na sa gacchati //
MBh, 13, 90, 35.1 yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti /
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 90, 41.2 āghātanī garhitaiṣā patantī teṣāṃ pretān pātayed devayānāt //
MBh, 13, 90, 42.2 niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ //
MBh, 13, 91, 27.1 devāstu pitaro nāma nirmitā vai svayaṃbhuvā /
MBh, 13, 91, 29.1 viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te /
MBh, 13, 91, 42.2 pitaraścaiva devāśca nābhinandanti taddhaviḥ //
MBh, 13, 92, 3.2 tarpitāḥ pitaro devāste nānnaṃ jarayanti vai //
MBh, 13, 92, 4.1 ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha /
MBh, 13, 92, 7.1 te somavacanād devāḥ pitṛbhiḥ saha bhārata /
MBh, 13, 92, 8.3 prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām //
MBh, 13, 92, 12.3 rakṣāṃsi cāpavartante sthite deve vibhāvasau //
MBh, 13, 93, 6.1 muniśca syāt sadā vipro devāṃścaiva sadā yajet /
MBh, 13, 93, 15.1 devebhyaśca pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha /
MBh, 13, 95, 31.2 bhare sutān bhare śiṣyān bhare devān bhare dvijān /
MBh, 13, 96, 7.2 devasya tīrthe jalam agnikalpā vigāhya te bhuktabisaprasūnāḥ //
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 98, 19.2 apsarobhiśca satataṃ devaiśca bharatarṣabha //
MBh, 13, 99, 8.1 devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ /
MBh, 13, 99, 25.2 devalokagatasyāpi nāma tasya na naśyati //
MBh, 13, 99, 29.1 kiṃnaroragarakṣāṃsi devagandharvamānavāḥ /
MBh, 13, 100, 5.2 ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava /
MBh, 13, 100, 6.1 sadā yajñena devāṃśca ātithyena ca mānavān /
MBh, 13, 100, 7.2 kuryāt tathaiva devā vai prīyante madhusūdana //
MBh, 13, 101, 7.2 brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām //
MBh, 13, 101, 21.1 yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho /
MBh, 13, 101, 26.2 iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet //
MBh, 13, 101, 27.2 teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho //
MBh, 13, 101, 33.1 girisānuruhāḥ saumyā devānām upapādayet /
MBh, 13, 101, 34.1 gandhena devāstuṣyanti darśanād yakṣarākṣasāḥ /
MBh, 13, 101, 35.1 sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta /
MBh, 13, 101, 36.1 devāḥ prīṇanti satataṃ mānitā mānayanti ca /
MBh, 13, 101, 39.1 niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te /
MBh, 13, 101, 42.1 devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ /
MBh, 13, 101, 48.1 devāstejasvino yasmāt prabhāvantaḥ prakāśakāḥ /
MBh, 13, 101, 54.2 devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām //
MBh, 13, 101, 56.1 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam /
MBh, 13, 101, 59.1 balayaḥ saha puṣpaistu devānām upahārayet /
MBh, 13, 101, 62.2 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam //
MBh, 13, 102, 4.2 devarājyam anuprāptaḥ sukṛteneha karmaṇā //
MBh, 13, 102, 15.1 evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ /
MBh, 13, 102, 17.2 ityanena varo devād yācito gacchatā divam //
MBh, 13, 102, 20.1 prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam /
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 103, 3.3 sarvāstasya samutpannā devarājño mahātmanaḥ //
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
MBh, 13, 103, 15.1 tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai /
MBh, 13, 103, 20.1 na cukopa sa dharmātmā tataḥ pādena devarāṭ /
MBh, 13, 103, 31.1 tataḥ śakraṃ samānāyya devān āha pitāmahaḥ /
MBh, 13, 103, 32.2 tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām //
MBh, 13, 103, 33.1 evaṃ sambhāṣamāṇaṃ tu devāḥ pārtha pitāmaham /
MBh, 13, 103, 34.1 so 'bhiṣikto bhagavatā devarājyena vāsavaḥ /
MBh, 13, 105, 25.2 yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra /
MBh, 13, 106, 7.1 na hi devā na gandharvā na manuṣyā bhagīratha /
MBh, 13, 106, 27.1 śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat /
MBh, 13, 106, 27.2 trayodaśadvādaśāhāṃśca deva sapauṇḍarīkānna ca teṣāṃ phalena //
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 107, 64.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
MBh, 13, 107, 65.2 ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet //
MBh, 13, 107, 79.2 anyad rathyāsu devānām arcāyām anyad eva hi //
MBh, 13, 107, 96.2 kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate //
MBh, 13, 107, 134.2 devāṃśca praṇamet snāto gurūṃścāpyabhivādayet //
MBh, 13, 109, 64.1 upoṣya vidhivad devāstridivaṃ pratipedire /
MBh, 13, 110, 8.1 devastrīṇām adhīvāse nṛtyagītaninādite /
MBh, 13, 110, 31.2 tatra tatra ca siddhārtho devakanyābhir uhyate //
MBh, 13, 110, 33.2 devakāryaparo nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 50.1 rudraṃ nityaṃ praṇamate devadānavasaṃmatam /
MBh, 13, 110, 55.2 sadā dvādaśa māsān vai devasatraphalaṃ labhet //
MBh, 13, 110, 57.1 devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam /
MBh, 13, 110, 59.2 sadā pramuditastābhir devakanyābhir īḍyate //
MBh, 13, 110, 61.1 anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ /
MBh, 13, 110, 63.1 devakanyānivāse ca tasmin vasati mānavaḥ /
MBh, 13, 110, 74.2 bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate //
MBh, 13, 110, 75.1 tatra devādhidevasya kumāryo ramayanti tam /
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 92.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 95.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 98.2 ramate devakanyānāṃ sahasrair ayutaistathā //
MBh, 13, 110, 101.1 devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ /
MBh, 13, 110, 108.1 phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate /
MBh, 13, 110, 109.1 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam /
MBh, 13, 110, 112.1 phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute /
MBh, 13, 110, 116.1 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ /
MBh, 13, 110, 124.2 rudradevarṣikanyābhiḥ satataṃ cābhipūjyate //
MBh, 13, 110, 135.3 devadvijātipūjāyāṃ rato bharatasattama //
MBh, 13, 112, 25.2 annam aśnanti ye devāḥ śarīrasthā nareśvara /
MBh, 13, 112, 75.1 devakāryam upākṛtya pitṛkāryam athāpi ca /
MBh, 13, 113, 9.1 annam eva praśaṃsanti devarṣipitṛmānavāḥ /
MBh, 13, 114, 7.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 13, 115, 2.1 ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate /
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 118, 21.1 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā /
MBh, 13, 119, 4.1 karma bhūmikṛtaṃ devā bhuñjate tiryagāśca ye /
MBh, 13, 119, 15.2 stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ //
MBh, 13, 124, 2.2 sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm /
MBh, 13, 124, 3.2 vidhūya sarvapāpāni devalokaṃ tvam āgatā //
MBh, 13, 124, 8.2 na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā //
MBh, 13, 124, 22.2 sa devalokaṃ samprāpya nandane susukhaṃ vaset //
MBh, 13, 126, 12.2 śiṣyair anugatāḥ sarve devakalpaistapodhanaiḥ //
MBh, 13, 126, 13.2 devakītanayaḥ prīto devakalpam akalpayat //
MBh, 13, 126, 31.2 bhavanto vyathitāścāsan devakalpāstapodhanāḥ //
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 13, 127, 6.3 kiṃnarair devagandharvair yakṣabhūtagaṇaistathā //
MBh, 13, 127, 17.1 tatra devo giritaṭe divyadhātuvibhūṣite /
MBh, 13, 127, 42.1 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ /
MBh, 13, 127, 51.1 tatastām abravīd devaḥ subhage śrūyatām iti /
MBh, 13, 128, 7.2 devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam //
MBh, 13, 128, 9.3 kathaṃ govṛṣabho deva vāhanatvam upāgataḥ //
MBh, 13, 128, 30.3 bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ //
MBh, 13, 128, 43.2 gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā //
MBh, 13, 129, 34.1 etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho /
MBh, 13, 129, 45.1 somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca /
MBh, 13, 129, 46.1 teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā /
MBh, 13, 129, 47.1 eṣa cakracarair devi devalokacarair dvijaiḥ /
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
MBh, 13, 130, 34.2 āśramābhiratā deva tāpasā ye tapodhanāḥ /
MBh, 13, 130, 36.2 kena vā karmaṇā deva bhavanti vanagocarāḥ //
MBh, 13, 130, 37.1 etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham /
MBh, 13, 130, 50.3 svargalokam avāpnoti devaiśca saha modate //
MBh, 13, 130, 55.3 sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha //
MBh, 13, 131, 3.2 pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum //
MBh, 13, 131, 5.1 etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha /
MBh, 13, 131, 18.1 śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ /
MBh, 13, 131, 18.1 śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ /
MBh, 13, 131, 41.2 pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ //
MBh, 13, 132, 1.3 dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho //
MBh, 13, 132, 3.1 kena śīlena vā deva karmaṇā kīdṛśena vā /
MBh, 13, 132, 15.1 eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 17.3 tāni karmāṇi me deva vada bhūtapate 'nagha //
MBh, 13, 132, 38.1 nyāyopetā guṇopetā devadvijaparāḥ sadā /
MBh, 13, 132, 42.2 vipākaṃ karmaṇāṃ deva vaktum arhasyanindita //
MBh, 13, 132, 46.2 dṛśyante puruṣā deva tanme śaṃsitum arhasi //
MBh, 13, 132, 56.1 īdṛśaḥ puruṣotkarṣo devi devatvam aśnute /
MBh, 13, 133, 5.2 evaṃbhūto mṛto devi devaloke 'bhijāyate //
MBh, 13, 133, 40.2 tatrāsau bhavane divye mudā vasati devavat //
MBh, 13, 133, 43.4 duṣprajñāścāpare deva jñānavijñānavarjitāḥ //
MBh, 13, 133, 45.1 jātyandhāścāpare deva rogārtāścāpare tathā /
MBh, 13, 133, 53.3 śreyaḥ kurvann avāpnoti mānavo devasattama //
MBh, 13, 134, 11.3 tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me //
MBh, 13, 134, 19.1 apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā /
MBh, 13, 134, 34.2 devavat satataṃ sādhvī yā bhartāraṃ prapaśyati //
MBh, 13, 134, 35.1 śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca /
MBh, 13, 134, 51.1 patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ /
MBh, 13, 134, 55.1 eṣa deva mayā proktaḥ strīdharmo vacanāt tava /
MBh, 13, 136, 9.2 pitṛdevātithimukhā havyakavyāgrabhojinaḥ //
MBh, 13, 136, 18.1 devānām api ye devāḥ kāraṇaṃ kāraṇasya ca /
MBh, 13, 136, 18.1 devānām api ye devāḥ kāraṇaṃ kāraṇasya ca /
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 13, 136, 20.2 vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ //
MBh, 13, 137, 19.2 devo vā mānuṣo vāpi tasmājjyeṣṭho dvijād aham //
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 13, 139, 15.3 tatra devastayā sārdhaṃ reme rājañjaleśvaraḥ //
MBh, 13, 140, 2.1 asurair nirjitā devā nirutsāhāśca te kṛtāḥ /
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 13, 140, 5.1 abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam /
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 11.2 athainam abruvan devā bhūmiṣṭhān asurāñjahi //
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 140, 20.1 abhyadravanta devāṃste sahasrāṇi daśaiva ha /
MBh, 13, 140, 20.2 tatastair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ //
MBh, 13, 141, 2.1 ghore tamasyayudhyanta sahitā devadānavāḥ /
MBh, 13, 141, 3.2 devā nṛpatiśārdūla sahaiva balibhistadā //
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 13, 141, 10.2 vyajayacchatrusaṃghāṃśca devānāṃ svena tejasā //
MBh, 13, 141, 11.1 atriṇā dahyamānāṃstān dṛṣṭvā devā mahāsurān /
MBh, 13, 141, 12.1 udbhāsitaśca savitā devāstrātā hatāsurāḥ /
MBh, 13, 141, 16.2 provāca sahitaṃ devaiḥ somapāv aśvinau kuru //
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 13, 141, 25.1 jihvāmūle sthitāstasya sarve devāḥ savāsavāḥ /
MBh, 13, 141, 26.1 te saṃmantrya tato devā madasyāsyagatāstadā /
MBh, 13, 142, 3.1 ubhau lokau hṛtau matvā te devā duḥkhitābhavan /
MBh, 13, 142, 4.1 devā ūcuḥ /
MBh, 13, 142, 14.2 kapān vayaṃ vijeṣyāmo ye devāste vayaṃ smṛtāḥ /
MBh, 13, 142, 18.1 teṣāṃ tejastathā vīryaṃ devānāṃ vavṛdhe tataḥ /
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 143, 32.2 prajāpatir devamātāditiśca sarve kṛṣṇād ṛṣayaścaiva sapta //
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 145, 9.2 śrutvā vidīryeddhṛdayaṃ devānām api saṃyuge //
MBh, 13, 145, 17.1 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ /
MBh, 13, 145, 19.1 tataḥ praṇemur devāste vepamānāḥ sma śaṃkaram /
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 13, 145, 21.1 jepuśca śatarudrīyaṃ devāḥ kṛtvāñjaliṃ tataḥ /
MBh, 13, 145, 26.1 tata ūcur mahātmāno devāḥ sarve samāgatāḥ /
MBh, 13, 145, 28.1 devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ /
MBh, 13, 145, 32.1 na saṃbubudhire cainaṃ devāstaṃ bhuvaneśvaram /
MBh, 13, 145, 37.1 sa devendraśca vāyuśca so 'śvinau sa ca vidyutaḥ /
MBh, 13, 146, 3.1 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ /
MBh, 13, 146, 8.1 devānāṃ sumahān yacca yaccāsya viṣayo mahān /
MBh, 13, 146, 12.2 viśve devāśca yat tasmin viśvarūpastataḥ smṛtaḥ //
MBh, 13, 146, 17.1 ṛṣayaścāpi devāśca gandharvāpsarasastathā /
MBh, 13, 146, 19.1 eṣa eva śmaśāneṣu devo vasati nityaśaḥ /
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 13, 146, 27.2 śakrādiṣu ca deveṣu tasya caiśvaryam ucyate //
MBh, 13, 146, 29.3 tasya devasya yad vaktraṃ samudre vaḍavāmukham //
MBh, 13, 148, 4.2 devalokaṃ prapadyante ye dharmaṃ paryupāsate //
MBh, 13, 148, 5.1 manuṣyā yadi vā devāḥ śarīram upatāpya vai /
MBh, 13, 148, 11.1 citrabhānum anaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham /
MBh, 13, 148, 14.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 13, 148, 36.1 arced devān adambhena sevetāmāyayā gurūn /
MBh, 13, 151, 3.1 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ /
MBh, 13, 151, 3.1 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ /
MBh, 13, 151, 6.1 śakraḥ śacīpatir devo yamo dhūmorṇayā saha /
MBh, 13, 151, 9.1 tumbaruścitrasenaśca devadūtaśca viśrutaḥ /
MBh, 13, 151, 9.2 devakanyā mahābhāgā divyāścāpsarasāṃ gaṇāḥ //
MBh, 13, 151, 28.2 pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā //
MBh, 13, 151, 40.1 eṣa vai samavāyaste ṛṣidevasamanvitaḥ /
MBh, 13, 152, 7.1 kṣatradharmarataḥ pārtha pitṝn devāṃśca tarpaya /
MBh, 13, 153, 32.2 śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api //
MBh, 13, 153, 42.2 nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam //
MBh, 14, 2, 3.2 devāṃstarpaya somena svadhayā ca pitṝn api //
MBh, 14, 3, 7.2 tato devāḥ kriyāvanto dānavān abhyadharṣayan //
MBh, 14, 4, 17.2 indrād anavaraḥ śrīmān devair api sudurjayaḥ //
MBh, 14, 5, 3.2 asurāścaiva devāśca dakṣasyāsan prajāpateḥ /
MBh, 14, 5, 15.2 uvācedaṃ vaco devaiḥ sahito harivāhanaḥ //
MBh, 14, 5, 22.1 tvam ājahartha devānām eko vīra śriyaṃ parām /
MBh, 14, 5, 23.1 paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara /
MBh, 14, 6, 11.1 devarṣiṇā samāgamya nāradena sa pārthivaḥ /
MBh, 14, 6, 15.1 gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim /
MBh, 14, 7, 5.2 bhavantaṃ kathayitvā tu mama devarṣisattamaḥ /
MBh, 14, 7, 25.2 yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi //
MBh, 14, 8, 30.1 praṇamya śirasā devam anaṅgāṅgaharaṃ haram /
MBh, 14, 8, 33.2 samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam //
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 9, 6.2 devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān /
MBh, 14, 9, 7.1 ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya /
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 9, 14.3 devāśca sarve vaśagāstasya rājan saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ //
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 10, 12.2 sarveṣām eva devānāṃ kṣapitānyāyudhāni me //
MBh, 14, 10, 17.3 svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva //
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 10, 20.1 tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ /
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 10, 30.1 tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ /
MBh, 14, 10, 31.2 havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ //
MBh, 14, 10, 35.2 tat tvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ //
MBh, 14, 14, 5.1 arcayāmāsa devāṃśca brāhmaṇāṃśca yudhiṣṭhiraḥ /
MBh, 14, 14, 10.2 devarṣiṇā nāradena devasthānena caiva ha //
MBh, 14, 15, 3.1 vijahrāte mudā yuktau divi deveśvarāviva /
MBh, 14, 16, 28.2 gacchantīha gatiṃ martyā devaloke 'pi ca sthitim //
MBh, 14, 19, 25.1 devānām api devatvaṃ yuktaḥ kārayate vaśī /
MBh, 14, 19, 25.1 devānām api devatvaṃ yuktaḥ kārayate vaśī /
MBh, 14, 19, 52.1 surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha /
MBh, 14, 19, 54.1 kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ /
MBh, 14, 19, 54.2 na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam //
MBh, 14, 25, 16.2 nārāyaṇāya devāya yad abadhnan paśūn purā //
MBh, 14, 25, 17.2 devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me //
MBh, 14, 26, 7.1 devarṣayaśca nāgāśca asurāśca prajāpatim /
MBh, 14, 26, 10.2 dānaṃ devā vyavasitā damam eva maharṣayaḥ //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 32, 23.1 devebhyaśca pitṛbhyaśca bhūtebhyo 'tithibhiḥ saha /
MBh, 14, 35, 34.1 ityete devayānā vaḥ panthānaḥ parikīrtitāḥ /
MBh, 14, 36, 17.2 parivādakathā nityaṃ devabrāhmaṇavaidikāḥ //
MBh, 14, 36, 28.2 svargaṃ gacchanti devānām ityeṣā vaidikī śrutiḥ //
MBh, 14, 36, 32.2 ṛṣayo munayo devā muhyantyatra sukhepsavaḥ //
MBh, 14, 38, 12.2 vikurvate mahātmāno devāstridivagā iva //
MBh, 14, 38, 13.1 ūrdhvasrotasa ityete devā vaikārikāḥ smṛtāḥ /
MBh, 14, 41, 3.1 devānāṃ prabhavo devo manasaśca trilokakṛt /
MBh, 14, 41, 3.1 devānāṃ prabhavo devo manasaśca trilokakṛt /
MBh, 14, 43, 13.2 devadānavanāgānāṃ sarveṣām īśvaro hi saḥ //
MBh, 14, 43, 14.1 bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā /
MBh, 14, 43, 20.1 prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ /
MBh, 14, 44, 14.1 devadānavabhūtānāṃ piśācoragarakṣasām /
MBh, 14, 50, 11.1 devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ /
MBh, 14, 50, 19.1 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ /
MBh, 14, 50, 20.2 tathaiva tapasā devā mahābhāgā divaṃ gatāḥ //
MBh, 14, 53, 16.1 yadā tvahaṃ devayonau vartāmi bhṛgunandana /
MBh, 14, 53, 16.2 tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ //
MBh, 14, 54, 8.1 saṃharasva punar deva rūpam akṣayyam uttamam /
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 14, 54, 28.2 sa māṃ prasādya devendraḥ punar evedam abravīt //
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 56, 24.2 devarākṣasanāgānām apramattena dhāryate //
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 14, 58, 17.2 abhyagacchanmahātmānaṃ devā iva śatakratum //
MBh, 14, 59, 8.2 kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ //
MBh, 14, 67, 10.2 susaṃvītābhavad devī devavat kṛṣṇam īkṣatī //
MBh, 14, 76, 25.1 tataḥ pradīpite devaiḥ pārthatejasi pārthiva /
MBh, 14, 78, 20.2 devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ //
MBh, 14, 81, 4.2 ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ //
MBh, 14, 82, 13.1 āplutya devā vasavaḥ sametya ca mahānadīm /
MBh, 14, 87, 2.2 devendrasyeva vihitaṃ bhīmena kurunandana //
MBh, 14, 90, 29.2 narendrābhigatā devān yathā saptarṣayo divi //
MBh, 14, 90, 32.2 taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye //
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 14, 92, 15.2 devā havirbhiḥ puṇyaiśca rakṣaṇaiḥ śaraṇāgatāḥ //
MBh, 14, 93, 50.3 devātidevastasmāt tvaṃ saktūn ādatsva me vibho //
MBh, 14, 93, 59.1 surarṣidevagandharvā ye ca devapuraḥsarāḥ /
MBh, 14, 93, 59.1 surarṣidevagandharvā ye ca devapuraḥsarāḥ /
MBh, 14, 93, 59.2 stuvanto devadūtāśca sthitā dānena vismitāḥ //
MBh, 14, 93, 63.2 tasmād devāstavānena prītā dvijavarottama //
MBh, 14, 94, 4.2 devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ //
MBh, 14, 94, 9.2 deveṣvāhūyamāneṣu sthiteṣu paramarṣiṣu //
MBh, 14, 95, 14.2 na varṣiṣyati devaśca varṣāṇyetāni dvādaśa //
MBh, 14, 95, 20.2 varṣiṣyatīha vā devo na vā devo bhaviṣyati //
MBh, 14, 95, 20.2 varṣiṣyatīha vā devo na vā devo bhaviṣyati //
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 23, 4.1 yūyam indrasamāḥ sarve devatulyaparākramāḥ /
MBh, 15, 26, 5.1 kathāntare tu kasmiṃścid devarṣir nāradastadā /
MBh, 15, 27, 3.2 dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita //
MBh, 15, 27, 4.2 yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām //
MBh, 15, 27, 13.1 saṃcariṣyati lokāṃśca devagandharvarakṣasām /
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 27, 15.1 iti te tasya tacchrutvā devarṣer madhuraṃ vacaḥ /
MBh, 15, 34, 20.2 bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ //
MBh, 15, 34, 22.1 vyāsaśca bhagavān vipro devarṣigaṇapūjitaḥ /
MBh, 15, 35, 13.1 bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ /
MBh, 15, 36, 14.2 ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ //
MBh, 15, 36, 20.1 ime ca devagandharvāḥ sarve caiva maharṣayaḥ /
MBh, 15, 38, 1.3 sa me devātidevastvaṃ śṛṇu satyāṃ giraṃ mama //
MBh, 15, 38, 6.2 vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi //
MBh, 15, 38, 9.1 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat /
MBh, 15, 38, 12.2 putro me tvatsamo deva bhaved iti tato 'bruvam //
MBh, 15, 38, 15.1 nūnaṃ tasyaiva devasya prasādāt punar eva tu /
MBh, 15, 38, 20.2 devāścaiśvaryavanto vai śarīrāṇyāviśanti vai //
MBh, 15, 38, 21.1 santi devanikāyāśca saṃkalpājjanayanti ye /
MBh, 15, 39, 5.2 avaterustataḥ sarve devabhāgair mahītalam //
MBh, 15, 39, 6.2 tathā puṇyajanāścaiva siddhā devarṣayo 'pi ca //
MBh, 15, 39, 7.1 devāśca dānavāścaiva tathā brahmarṣayo 'malāḥ /
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
MBh, 15, 41, 2.2 saṃprītamanasaḥ sarve devaloka ivāmarāḥ //
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /
MBh, 15, 42, 11.2 devayānā hi panthānaḥ śrutāste yajñasaṃstare //
MBh, 15, 42, 12.1 sukṛto yatra te yajñastatra devā hitāstava /
MBh, 15, 42, 12.2 yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ /
MBh, 15, 44, 8.2 śrutaṃ devarahasyaṃ te nāradād devadarśanāt //
MBh, 15, 45, 1.3 devarṣir nārado rājann ājagāma yudhiṣṭhiram //
MBh, 16, 3, 8.2 prādviṣan brāhmaṇāṃścāpi pitṝn devāṃstathaiva ca //
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /
MBh, 16, 5, 25.1 te vai devāḥ pratyanandanta rājan muniśreṣṭhā vāgbhir ānarcur īśam /
MBh, 16, 9, 30.1 tvayā tviha mahat karma devānāṃ puruṣarṣabha /
MBh, 17, 1, 34.1 tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt /
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 17, 3, 22.2 devā devarṣayaścaiva ratham āropya pāṇḍavam //
MBh, 17, 3, 28.2 devān āmantrya dharmātmā svapakṣāṃścaiva pārthivān //
MBh, 17, 3, 34.1 yudhiṣṭhiras tu devendram evaṃvādinam īśvaram /
MBh, 18, 1, 5.2 devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ //
MBh, 18, 1, 10.1 svasti devā na me kāmaḥ suyodhanam udīkṣitum /
MBh, 18, 2, 4.2 sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ //
MBh, 18, 2, 13.1 devā ūcuḥ /
MBh, 18, 2, 14.2 ityuktvā taṃ tato devā devadūtam upādiśan /
MBh, 18, 2, 14.2 ityuktvā taṃ tato devā devadūtam upādiśan /
MBh, 18, 2, 15.1 tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ /
MBh, 18, 2, 16.1 agrato devadūtastu yayau rājā ca pṛṣṭhataḥ /
MBh, 18, 2, 26.1 sa taṃ durgandham ālakṣya devadūtam uvāca ha /
MBh, 18, 2, 27.2 deśo 'yaṃ kaśca devānām etad icchāmi veditum //
MBh, 18, 2, 28.2 devadūto 'bravīccainam etāvad gamanaṃ tava //
MBh, 18, 2, 50.2 devāṃśca garhayāmāsa dharmaṃ caiva yudhiṣṭhiraḥ //
MBh, 18, 2, 51.1 sa tīvragandhasaṃtapto devadūtam uvāca ha /
MBh, 18, 2, 53.2 jagāma tatra yatrāste devarājaḥ śatakratuḥ //
MBh, 18, 3, 1.3 ājagmustatra kauravya devāḥ śakrapurogamāḥ //
MBh, 18, 3, 3.2 samāgateṣu deveṣu vyagamat tat tamo nṛpa //
MBh, 18, 3, 6.2 vavau devasamīpasthaḥ śītalo 'tīva bhārata //
MBh, 18, 3, 10.1 yudhiṣṭhira mahābāho prītā devagaṇāstava /
MBh, 18, 3, 22.1 adya tvāṃ devagandharvā divyāścāpsaraso divi /
MBh, 18, 3, 26.1 eṣā devanadī puṇyā pārtha trailokyapāvanī /
MBh, 18, 3, 28.1 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram /
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //
MBh, 18, 3, 39.1 gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām /
MBh, 18, 3, 41.1 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ /
MBh, 18, 4, 1.2 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ /
MBh, 18, 4, 14.1 sādhyānām atha devānāṃ vasūnāṃ marutām api /
MBh, 18, 5, 7.3 śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha /
MBh, 18, 5, 20.1 ananto bhagavān devaḥ praviveśa rasātalam /
MBh, 18, 5, 22.2 ghaṭotkacādayaḥ sarve devān yakṣāṃś ca bhejire //
MBh, 18, 5, 42.1 nārado 'śrāvayad devān asito devalaḥ pitṝn /
Manusmṛti
ManuS, 1, 22.1 karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ /
ManuS, 1, 36.2 devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ //
ManuS, 1, 36.2 devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ //
ManuS, 1, 52.1 yadā sa devo jāgarti tad evaṃ ceṣṭate jagat /
ManuS, 1, 71.2 etad dvādaśasāhasraṃ devānāṃ yugam ucyate //
ManuS, 2, 17.1 sarasvatīdṛṣadvatyor devanadyor yad antaram /
ManuS, 2, 17.2 taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate //
ManuS, 2, 59.2 kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //
ManuS, 2, 152.1 te tam artham apṛcchanta devān āgatamanyavaḥ /
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
ManuS, 2, 156.2 yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ //
ManuS, 2, 176.1 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
ManuS, 2, 189.1 vratavad devadaivatye pitrye karmaṇy atharṣivat /
ManuS, 2, 232.2 dīpyamānaḥ svavapuṣā devavad divi modate //
ManuS, 3, 18.2 nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati //
ManuS, 3, 80.1 ṛṣayaḥ pitaro devā bhūtāny atithayas tathā /
ManuS, 3, 81.1 svādhyāyenārcayetarṣīn homair devān yathāvidhi /
ManuS, 3, 85.2 viśvebhyaś caiva devebhyo dhanvantaraya eva ca //
ManuS, 3, 90.1 viśvebhyaś caiva devebhyo balim ākāśa utkṣipet /
ManuS, 3, 117.1 devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ /
ManuS, 3, 195.2 agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ //
ManuS, 3, 201.1 ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ /
ManuS, 3, 201.2 devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ //
ManuS, 4, 21.1 ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā /
ManuS, 4, 124.1 ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ /
ManuS, 4, 182.2 atithis tv indralokeśo devalokasya caṛtvijaḥ //
ManuS, 4, 206.2 pratīpam etad devānāṃ tasmāt tat parivarjayet //
ManuS, 4, 224.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
ManuS, 4, 257.1 maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi /
ManuS, 5, 32.2 devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati //
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 5, 127.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ManuS, 5, 154.2 upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ //
ManuS, 6, 24.1 upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet /
ManuS, 7, 23.1 devadānavagandharvā rakṣāṃsi patagoragāḥ /
ManuS, 7, 29.2 antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet //
ManuS, 7, 201.1 jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān /
ManuS, 8, 16.2 vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet //
ManuS, 8, 85.2 tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ //
ManuS, 8, 87.1 devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
ManuS, 8, 92.1 yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ /
ManuS, 8, 96.2 tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ //
ManuS, 8, 110.1 maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ /
ManuS, 9, 94.1 devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ /
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 9, 312.2 devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //
ManuS, 9, 313.1 yān upāśritya tiṣṭhanti lokā devāś ca sarvadā /
ManuS, 11, 20.1 yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ManuS, 11, 26.1 devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ /
ManuS, 11, 29.1 viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ /
ManuS, 11, 84.1 brahmaṇaḥ sambhavenaiva devānām api daivatam /
ManuS, 11, 95.2 tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ //
ManuS, 11, 225.2 brahmacārī vratī ca syād gurudevadvijārcakaḥ //
ManuS, 11, 245.1 ity etat tapaso devā mahābhāgyaṃ pracakṣate /
ManuS, 12, 40.1 devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ /
ManuS, 12, 49.1 yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ /
ManuS, 12, 90.1 pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām /
ManuS, 12, 94.1 pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam /
ManuS, 12, 117.1 evaṃ sa bhagavān devo lokānāṃ hitakāmyayā /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 14.2 uṣitaḥ sahadevatvaṃ somaloke mahīyate //
Pāśupatasūtra
PāśupSūtra, 2, 2.0 devasya //
PāśupSūtra, 2, 10.0 devavat pitṛvac ca //
PāśupSūtra, 2, 11.0 ubhayaṃ tu rudre devāḥ pitaraśca //
PāśupSūtra, 5, 11.0 devanityaḥ jitendriyaḥ //
Rāmāyaṇa
Rām, Bā, 1, 4.2 kasya bibhyati devāś ca jātaroṣasya saṃyuge //
Rām, Bā, 1, 27.2 devagandharvasaṃkāśās tatra te nyavasan sukham //
Rām, Bā, 2, 3.1 sa muhūrtaṃ gate tasmin devalokaṃ munis tadā /
Rām, Bā, 2, 24.1 pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ /
Rām, Bā, 4, 25.1 śrūyatām idam ākhyānam anayor devavarcasoḥ /
Rām, Bā, 8, 21.2 ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate //
Rām, Bā, 9, 28.2 vavarṣa sahasā devo jagat prahlādayaṃs tadā //
Rām, Bā, 10, 1.2 yathā sa devapravaraḥ kathayāmāsa buddhimān //
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 11.2 sanatkumāro bhagavān purā devayuge prabhuḥ //
Rām, Bā, 11, 2.1 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam /
Rām, Bā, 12, 20.2 sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha //
Rām, Bā, 14, 4.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Bā, 14, 13.1 tena gandharvayakṣāṇāṃ devadānavarakṣasām /
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 14, 20.1 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān /
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Rām, Bā, 15, 17.1 idaṃ tu naraśārdūla pāyasaṃ devanirmitam /
Rām, Bā, 15, 19.2 pātrīṃ devānnasampūrṇāṃ devadattāṃ hiraṇmayīm //
Rām, Bā, 15, 19.2 pātrīṃ devānnasampūrṇāṃ devadattāṃ hiraṇmayīm //
Rām, Bā, 15, 21.1 tato daśarathaḥ prāpya pāyasaṃ devanirmitam /
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 17, 7.2 yathā vareṇa devānām aditir vajrapāṇinā //
Rām, Bā, 17, 20.2 babhūva paramaprīto devair iva pitāmahaḥ //
Rām, Bā, 19, 20.2 devadānavagandharvā yakṣāḥ patagapannagāḥ //
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 21, 8.2 sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī //
Rām, Bā, 23, 16.2 maladāś ca karūṣāś ca devanirmāṇanirmitau //
Rām, Bā, 23, 18.1 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ /
Rām, Bā, 23, 22.1 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan /
Rām, Bā, 26, 3.1 devāsuragaṇān vāpi sagandharvoragān api /
Rām, Bā, 28, 4.1 bales tu yajamānasya devāḥ sāgnipurogamāḥ /
Rām, Bā, 30, 9.1 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ /
Rām, Bā, 31, 17.2 sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam //
Rām, Bā, 35, 7.1 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam /
Rām, Bā, 35, 8.1 tato devāḥ samudvignāḥ pitāmahapurogamāḥ /
Rām, Bā, 35, 15.1 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam /
Rām, Bā, 35, 17.1 tato devāḥ punar idam ūcuś cātha hutāśanam /
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 36, 1.1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā /
Rām, Bā, 36, 1.1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā /
Rām, Bā, 36, 3.1 yo naḥ senāpatir deva datto bhagavatā purā /
Rām, Bā, 36, 7.2 janayiṣyati devānāṃ senāpatim ariṃdamam //
Rām, Bā, 36, 11.1 devakāryam idaṃ deva samādhatsva hutāśana /
Rām, Bā, 36, 11.1 devakāryam idaṃ deva samādhatsva hutāśana /
Rām, Bā, 36, 15.1 tam uvāca tato gaṅgā sarvadevapurohitam /
Rām, Bā, 36, 15.2 aśaktā dhāraṇe deva tava tejaḥ samuddhatam /
Rām, Bā, 36, 16.1 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ /
Rām, Bā, 36, 27.1 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt /
Rām, Bā, 38, 22.2 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ //
Rām, Bā, 39, 4.2 devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam //
Rām, Bā, 39, 7.2 devadānavarakṣāṃsi piśācoragakiṃnarāḥ //
Rām, Bā, 39, 24.2 hayaṃ ca tasya devasya carantam avidūrataḥ //
Rām, Bā, 41, 19.1 deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ /
Rām, Bā, 41, 19.2 ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ //
Rām, Bā, 41, 24.2 jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 42, 10.2 didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ //
Rām, Bā, 42, 22.1 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ /
Rām, Bā, 43, 3.1 tāritā naraśārdūla divaṃ yātāś ca devavat /
Rām, Bā, 43, 4.2 sagarasyātmajās tāvat svarge sthāsyanti devavat //
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 44, 20.1 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ /
Rām, Bā, 46, 6.2 saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ /
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 47, 2.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 47, 4.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 47, 23.2 devadānavadurdharṣaṃ tapobalasamanvitam /
Rām, Bā, 48, 1.1 aphalas tu tataḥ śakro devān agnipurogamān /
Rām, Bā, 48, 5.1 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 48, 5.2 pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 48, 8.1 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ /
Rām, Bā, 48, 9.1 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ /
Rām, Bā, 48, 11.2 tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm //
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 48, 20.1 sādhu sādhv iti devās tām ahalyāṃ samapūjayan /
Rām, Bā, 49, 15.2 tato bhāgārthino devān draṣṭum arhasi kauśika //
Rām, Bā, 49, 17.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 49, 19.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 50, 6.2 mama mātur mahātejo devena duranuṣṭhitam //
Rām, Bā, 50, 24.1 devadānavagandharvaiḥ kiṃnarair upaśobhitam /
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 54, 17.1 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu /
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 56, 8.2 devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam //
Rām, Bā, 56, 11.2 gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim //
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 59, 2.3 svenānena śarīreṇa devalokajigīṣayā //
Rām, Bā, 59, 3.1 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati /
Rām, Bā, 59, 16.1 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ /
Rām, Bā, 59, 25.1 teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ /
Rām, Bā, 59, 32.1 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ /
Rām, Bā, 59, 33.1 tato devā mahātmāno munayaś ca tapodhanāḥ /
Rām, Bā, 62, 22.1 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 3.2 krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ /
Rām, Bā, 63, 3.3 tato hi me bhayaṃ deva prasādaṃ kartum arhasi //
Rām, Bā, 64, 4.1 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ /
Rām, Bā, 64, 5.1 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Bā, 64, 9.2 devarājye cikīrṣeta dīyatām asya yan matam //
Rām, Bā, 64, 16.1 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 65, 11.1 tato vimanasaḥ sarve devā vai munipuṃgava /
Rām, Bā, 65, 24.1 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam /
Rām, Bā, 67, 2.2 dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam //
Rām, Bā, 68, 10.2 saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ //
Rām, Bā, 70, 14.2 bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam //
Rām, Bā, 71, 7.2 lokapālopamāḥ sarve devatulyaparākramāḥ //
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Bā, 74, 19.2 adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā //
Rām, Ay, 1, 11.2 pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā //
Rām, Ay, 2, 23.2 devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ //
Rām, Ay, 2, 32.1 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ /
Rām, Ay, 2, 32.2 teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām //
Rām, Ay, 3, 9.2 upāsāṃcakrire sarve taṃ devā iva vāsavam //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 3, 32.2 narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ //
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ay, 6, 3.2 dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare //
Rām, Ay, 9, 11.2 dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ //
Rām, Ay, 10, 14.1 nāsmi viprakṛtā deva kenacin na vimānitā /
Rām, Ay, 10, 21.2 tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ //
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 11, 1.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 16, 21.1 purā devāsure yuddhe pitrā te mama rāghava /
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 22, 4.2 skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ //
Rām, Ay, 22, 10.2 sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ //
Rām, Ay, 22, 13.1 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 23, 4.1 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā /
Rām, Ay, 23, 27.1 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi /
Rām, Ay, 33, 17.2 vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite //
Rām, Ay, 35, 20.2 yad devagarbhapratime vanaṃ yāti na bhidyate //
Rām, Ay, 35, 22.2 bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi //
Rām, Ay, 45, 10.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 46, 43.2 ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham //
Rām, Ay, 50, 18.2 devatā devasaṃkāśa yajasva kuśalo hy asi //
Rām, Ay, 50, 20.2 vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām //
Rām, Ay, 51, 27.1 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim /
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 58, 51.1 na te manuṣyā devās te ye cāruśubhakuṇḍalam /
Rām, Ay, 66, 18.1 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi /
Rām, Ay, 80, 11.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 85, 14.1 āhvaye devagandharvān viśvāvasuhahāhuhūn /
Rām, Ay, 85, 22.2 devadundubhighoṣaś ca dikṣu sarvāsu śuśruve //
Rām, Ay, 85, 45.1 yāni mālyāni deveṣu yāni caitrarathe vane /
Rām, Ay, 85, 75.1 ity evaṃ ramamāṇānāṃ devānām iva nandane /
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Ay, 94, 37.2 devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ //
Rām, Ay, 95, 4.1 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
Rām, Ay, 96, 9.1 tasya devasamānasya pārthivasya mahātmanaḥ /
Rām, Ay, 99, 4.1 devāsure ca saṃgrāme jananyai tava pārthivaḥ /
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Ay, 101, 18.2 naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
Rām, Ay, 101, 26.2 mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan //
Rām, Ay, 101, 30.2 dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ //
Rām, Ay, 109, 12.1 devakāryanimittaṃ ca yayā saṃtvaramāṇayā /
Rām, Ay, 110, 12.2 devaloke mahīyante puṇyena svena karmaṇā //
Rām, Ār, 4, 4.1 tasya devaprabhāvasya tapasā bhāvitātmanaḥ /
Rām, Ār, 4, 6.1 suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam /
Rām, Ār, 4, 10.2 antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire //
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 4, 26.1 samāgamya gamiṣyāmi tridivaṃ devasevitam /
Rām, Ār, 4, 35.2 devānāṃ ca vyatikramya brahmalokaṃ vyarohata //
Rām, Ār, 5, 7.2 pradhānaś cāsi nāthaś ca devānāṃ maghavān iva //
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 6, 10.2 ihopayātaḥ kākutstho devarājaḥ śatakratuḥ /
Rām, Ār, 10, 13.1 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ /
Rām, Ār, 10, 14.1 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ /
Rām, Ār, 10, 59.1 agastyena tadā devaiḥ prārthitena maharṣiṇā /
Rām, Ār, 10, 87.1 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 10, 89.1 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha /
Rām, Ār, 10, 91.2 atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ //
Rām, Ār, 13, 14.2 adityāṃ jajñire devās trayastriṃśad ariṃdama //
Rām, Ār, 18, 3.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 18, 8.1 taṃ na devā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 18, 12.2 devau vā mānuṣau vā tau na tarkayitum utsahe //
Rām, Ār, 22, 26.2 ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ //
Rām, Ār, 23, 17.1 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ /
Rām, Ār, 24, 14.1 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 25, 5.1 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam /
Rām, Ār, 27, 30.1 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
Rām, Ār, 30, 6.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 30, 10.1 viṣṇucakranipātaiś ca śataśo devasaṃyuge /
Rām, Ār, 30, 10.2 āhatāṅgaṃ samastaiś ca devapraharaṇais tathā //
Rām, Ār, 30, 15.2 vināśayati yaḥ krodhād devodyānāni vīryavān //
Rām, Ār, 30, 18.1 devadānavagandharvapiśācapatagoragaiḥ /
Rām, Ār, 31, 7.1 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ /
Rām, Ār, 33, 17.1 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam /
Rām, Ār, 33, 17.2 devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 43, 10.1 devi devamanuṣyeṣu gandharveṣu patatriṣu /
Rām, Ār, 44, 27.1 neha gacchanti gandharvā na devā na ca kiṃnarāḥ /
Rām, Ār, 45, 22.1 yena vitrāsitā lokāḥ sadevāsurapannagāḥ /
Rām, Ār, 46, 3.1 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ /
Rām, Ār, 46, 20.1 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 53, 20.1 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu /
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 50.1 devadānavayakṣāṇāṃ lokā ye rakṣasām api /
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ār, 61, 11.1 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ /
Rām, Ār, 61, 14.1 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ /
Rām, Ār, 62, 4.2 rājā devatvam āpanno bharatasya yathā śrutam //
Rām, Ār, 62, 11.1 sumahānty api bhūtāni devāś ca puruṣarṣabha /
Rām, Ār, 62, 12.1 śakrādiṣv api deveṣu vartamānau nayānayau /
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ār, 66, 11.1 asya devaprabhāvasya vasato vijane vane /
Rām, Ār, 69, 20.2 dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati //
Rām, Ār, 69, 23.1 tasmin nandanasaṃkāśe devāraṇyopame vane /
Rām, Ki, 3, 4.1 rājarṣidevapratimau tāpasau saṃśitavratau /
Rām, Ki, 3, 10.2 anyonyasadṛśau vīrau devalokād ivāgatau //
Rām, Ki, 3, 11.2 viśālavakṣasau vīrau mānuṣau devarūpiṇau //
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Rām, Ki, 17, 9.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ki, 17, 39.2 adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā //
Rām, Ki, 18, 38.2 devā mānuṣarūpeṇa caranty ete mahītale //
Rām, Ki, 23, 28.1 yā dattā devarājena tava tuṣṭena saṃyuge /
Rām, Ki, 26, 10.1 bhavān kriyāparo loke bhavān devaparāyaṇaḥ /
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Ki, 32, 6.1 devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ /
Rām, Ki, 35, 6.1 kaḥ śaktas tasya devasya khyātasya svena karmaṇā /
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Ki, 37, 26.1 tava deva prasādācca bhrātuś ca jayatāṃ vara /
Rām, Ki, 37, 29.1 devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ /
Rām, Ki, 39, 30.1 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ /
Rām, Ki, 39, 46.2 sahasraśirasaṃ devam anantaṃ nīlavāsasam //
Rām, Ki, 40, 22.2 devarṣiyakṣapravarair apsarobhiś ca sevitam //
Rām, Ki, 41, 34.1 tvayi ye cāpi vatsyanti devagandharvadānavāḥ /
Rām, Ki, 42, 14.1 tataḥ somāśramaṃ gatvā devagandharvasevitam /
Rām, Ki, 42, 25.2 devair apy arcitāḥ samyag devarūpā maharṣayaḥ //
Rām, Ki, 42, 25.2 devair apy arcitāḥ samyag devarūpā maharṣayaḥ //
Rām, Ki, 42, 28.1 na gatis tatra bhūtānāṃ devadānavarakṣasām /
Rām, Ki, 42, 36.2 viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ //
Rām, Ki, 42, 54.2 devās taṃ samavekṣante girirājaṃ divaṃ gatam //
Rām, Ki, 42, 58.1 sa hi somagirir nāma devānām api durgamaḥ /
Rām, Ki, 57, 13.2 devāsuravimardāṃś ca amṛtasya ca manthanam //
Rām, Ki, 58, 26.2 sahitāḥ kapirājena devair api durāsadāḥ //
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 65, 31.1 tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt /
Rām, Su, 1, 5.2 yakṣakiṃnaragandharvair devakalpaiśca pannagaiḥ //
Rām, Su, 1, 71.2 vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ //
Rām, Su, 1, 73.2 jaguśca devagandharvāḥ praśaṃsanto mahaujasam //
Rām, Su, 1, 87.1 cāmīkaramahānābha devagandharvasevita /
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 1, 109.1 tatasteṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ /
Rām, Su, 1, 130.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 2, 17.2 dadarśa hanumāṃl laṅkāṃ divi devapurīm iva //
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 8, 18.2 yakṣapannagagandharvadevadānavarāviṇau //
Rām, Su, 9, 43.1 devagandharvakanyāśca nāgakanyāśca vīryavān /
Rām, Su, 11, 64.2 siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha //
Rām, Su, 11, 65.1 brahmā svayambhūr bhagavān devāścaiva diśantu me /
Rām, Su, 20, 10.2 devagandharvakanyāstā viṣedur vipulekṣaṇāḥ //
Rām, Su, 20, 40.1 devagandharvakanyāśca nāgakanyāśca tāstataḥ /
Rām, Su, 21, 10.1 yena devāstrayastriṃśad devarājaśca nirjitaḥ /
Rām, Su, 24, 36.2 kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā //
Rām, Su, 24, 38.2 devalokam ito yātastyaktvā dehaṃ mahītale //
Rām, Su, 24, 39.1 dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Su, 32, 28.2 satyavādī madhuravāg devo vācaspatir yathā //
Rām, Su, 33, 38.2 tena devaprakāśena devena paridevitam //
Rām, Su, 33, 38.2 tena devaprakāśena devena paridevitam //
Rām, Su, 34, 18.1 kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ /
Rām, Su, 34, 34.1 tatra yadyantarā mṛtyur yadi devāḥ sahāsurāḥ /
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 44, 7.1 sanāgayakṣagandharvā devāsuramaharṣayaḥ /
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Su, 48, 14.1 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api /
Rām, Su, 49, 17.2 śarāṇām agrataḥ sthātuṃ śakto devāsureṣvapi //
Rām, Su, 49, 24.2 ātmanaḥ sāsurair devair hetustatrāpyayaṃ mahān //
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 50, 13.2 bhavān sendreṣu deveṣu yatnam āsthātum arhati //
Rām, Su, 56, 68.1 devagandharvakanyābhir yakṣakanyābhir eva ca /
Rām, Su, 58, 8.2 devān api raṇe hanyāt kiṃ punastānniśācarān //
Rām, Su, 58, 12.1 sadevāsurayuddheṣu gandharvoragapakṣiṣu /
Rām, Su, 60, 30.2 pitṛpaitāmahaṃ divyaṃ devair api durāsadam //
Rām, Yu, 1, 4.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 3, 21.1 śailāgre racitā durgā sā pūr devapuropamā /
Rām, Yu, 4, 49.2 devānām iva sainyāni saṃgrāme tārakāmaye //
Rām, Yu, 8, 2.1 devadānavagandharvāḥ piśācapatagoragāḥ /
Rām, Yu, 15, 23.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ //
Rām, Yu, 15, 32.1 tad adbhutaṃ rāghavakarma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ /
Rām, Yu, 17, 2.1 yadi mām abhiyuñjīran devagandharvadānavāḥ /
Rām, Yu, 18, 13.2 devāsure jāmbavatā labdhāśca bahavo varāḥ //
Rām, Yu, 19, 3.2 daityadānavasaṃkāśā yuddhe devaparākramāḥ //
Rām, Yu, 19, 5.2 harayo devagandharvair utpannāḥ kāmarūpiṇaḥ //
Rām, Yu, 19, 6.1 yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau /
Rām, Yu, 19, 15.1 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ /
Rām, Yu, 19, 15.1 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ /
Rām, Yu, 19, 31.2 kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā //
Rām, Yu, 21, 15.1 yadi māṃ pratiyudhyeran devagandharvadānavāḥ /
Rām, Yu, 21, 29.2 śrīmatāṃ devaputrāṇāṃ śeṣānnākhyātum utsahe //
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 31, 69.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 33, 45.2 vimarde tumule tasmin devāsuraraṇopame //
Rām, Yu, 36, 2.1 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase /
Rām, Yu, 37, 21.1 sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau /
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 40, 32.1 te tatra nihite devaiḥ parvate paramauṣadhī /
Rām, Yu, 41, 33.1 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī /
Rām, Yu, 44, 38.1 apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo 'tibalaśca lakṣmaṇaḥ /
Rām, Yu, 47, 28.1 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet /
Rām, Yu, 47, 53.1 devadānavagandharvā yakṣāśca saha rākṣasaiḥ /
Rām, Yu, 47, 61.2 ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ //
Rām, Yu, 47, 105.1 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ /
Rām, Yu, 47, 110.2 ṛṣayo vānarāścaiva nedur devāḥ savāsavāḥ //
Rām, Yu, 47, 134.1 tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau /
Rām, Yu, 48, 7.1 devadānavagandharvair yakṣarākṣasapannagaiḥ /
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 48, 62.1 na no devakṛtaṃ kiṃcid bhayam asti kadācana /
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 49, 18.2 tato viṣeduḥ sahasā devabrahmarṣidānavāḥ //
Rām, Yu, 49, 19.3 prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam //
Rām, Yu, 50, 18.1 devāsuravimardeṣu bahuśo rākṣasarṣabha /
Rām, Yu, 50, 18.2 tvayā devāḥ prativyūhya nirjitāścāsurā yudhi /
Rām, Yu, 53, 13.2 devadānavagandharvayakṣakiṃnarasūdanam //
Rām, Yu, 53, 29.2 madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ //
Rām, Yu, 55, 104.2 anena nirjitā devā dānavāśca mayā purā //
Rām, Yu, 55, 110.1 tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām /
Rām, Yu, 55, 126.1 tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe /
Rām, Yu, 55, 126.2 cacāla bhūr bhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ //
Rām, Yu, 56, 8.1 katham evaṃvidho vīro devadānavadarpahā /
Rām, Yu, 56, 10.1 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ /
Rām, Yu, 56, 15.1 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam /
Rām, Yu, 57, 5.1 tvayāsakṛd viśastreṇa viśastā devadānavāḥ /
Rām, Yu, 57, 59.2 nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāśca neduḥ //
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 58, 42.1 tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa /
Rām, Yu, 59, 3.2 atikāyo 'drisaṃkāśo devadānavadarpahā //
Rām, Yu, 59, 32.1 etena śataśo devā dānavāśca parājitāḥ /
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 59, 64.1 tato vidyādharā bhūtā devā daityā maharṣayaḥ /
Rām, Yu, 63, 40.1 varadānāt pitṛvyaste sahate devadānavān /
Rām, Yu, 66, 2.2 niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva //
Rām, Yu, 66, 24.1 devadānavagandharvāḥ kiṃnarāśca mahoragāḥ /
Rām, Yu, 67, 10.1 hutvāgniṃ tarpayitvātha devadānavarākṣasān /
Rām, Yu, 68, 3.2 indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ //
Rām, Yu, 70, 11.1 taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam /
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 72, 16.2 karotyasaṃjñān saṃgrāme devān savaruṇān api //
Rām, Yu, 74, 21.1 maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ /
Rām, Yu, 77, 20.2 devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ //
Rām, Yu, 78, 23.1 ṛṣayaḥ pitaro devā gandharvā garuḍoragāḥ /
Rām, Yu, 78, 26.2 āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam //
Rām, Yu, 78, 36.2 hṛṣyanto nihate tasmin devā vṛtravadhe yathā //
Rām, Yu, 78, 48.1 ūcuśca sahitāḥ sarve devagandharvadānavāḥ /
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 80, 10.1 adya devagaṇāḥ sarve lokapālāstatharṣayaḥ /
Rām, Yu, 80, 24.2 nāsurebhyo na devebhyo bhayaṃ mama kadācana //
Rām, Yu, 80, 25.2 devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ //
Rām, Yu, 80, 27.2 devāsuravimardeṣu mama dattaṃ svayambhuvā //
Rām, Yu, 81, 33.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 81, 35.2 astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ //
Rām, Yu, 82, 27.1 na devā na ca gandharvā na piśācā na rākṣasāḥ /
Rām, Yu, 82, 29.1 pitāmahena prītena devadānavarākṣasaiḥ /
Rām, Yu, 82, 35.1 prasannastu mahādevo devān etad vaco 'bravīt /
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Yu, 83, 33.1 vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ /
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 88, 53.2 sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati //
Rām, Yu, 90, 4.2 na samaṃ yuddham ityāhur devagandharvadānavāḥ //
Rām, Yu, 90, 25.1 viṣedur devagandharvā dānavāścāraṇaiḥ saha /
Rām, Yu, 91, 5.1 vimānasthāstadā devā gandharvāśca mahoragāḥ /
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 94, 13.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 94, 15.1 vavarṣa rudhiraṃ devo rāvaṇasya rathopari /
Rām, Yu, 96, 18.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 96, 30.1 devadānavayakṣāṇāṃ piśācoragarakṣasām /
Rām, Yu, 97, 29.1 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha /
Rām, Yu, 99, 4.1 ṛṣayaśca mahīdevā gandharvāśca yaśasvinaḥ /
Rām, Yu, 99, 19.2 devodyāneṣu sarveṣu vihṛtya sahitā tvayā //
Rām, Yu, 99, 38.1 śatakratumukhair devaiḥ śrūyate na parājitaḥ /
Rām, Yu, 100, 1.1 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ /
Rām, Yu, 101, 21.2 ratnaughād vividhāccāpi devarājyād viśiṣyate //
Rām, Yu, 101, 22.1 arthataśca mayā prāptā devarājyādayo guṇāḥ /
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 105, 5.3 kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase //
Rām, Yu, 105, 12.1 bhavānnārāyaṇo devaḥ śrīmāṃścakrāyudho vibhuḥ /
Rām, Yu, 105, 21.1 trīṃl lokān dhārayan rāma devagandharvadānavān /
Rām, Yu, 105, 22.1 devā gātreṣu lomāni nirmitā brahmaṇā prabho /
Rām, Yu, 105, 25.2 sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ //
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Yu, 107, 22.2 rāvaṇaṃ ca raṇe hatvā devāste paritoṣitāḥ //
Rām, Yu, 107, 31.2 devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ //
Rām, Yu, 112, 13.2 yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ //
Rām, Yu, 113, 34.1 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam /
Rām, Yu, 113, 40.1 devo vā mānuṣo vā tvam anukrośād ihāgataḥ /
Rām, Yu, 115, 49.2 vaha vaiśravaṇaṃ devam anujānāmi gamyatām //
Rām, Yu, 116, 5.2 nānvetum utsahe deva tava mārgam ariṃdama //
Rām, Yu, 116, 27.1 ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ /
Rām, Yu, 116, 58.2 caturbhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ //
Rām, Yu, 116, 62.1 prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ /
Rām, Utt, 2, 8.1 devapannagakanyāśca rājarṣitanayāśca yāḥ /
Rām, Utt, 3, 6.2 nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā //
Rām, Utt, 3, 20.1 gateṣu brahmapūrveṣu deveṣvatha nabhastalam /
Rām, Utt, 3, 21.2 nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ //
Rām, Utt, 3, 31.1 sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api /
Rām, Utt, 5, 10.2 saṃtāpayantastrīṃl lokān sadevāsuramānuṣān //
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 5, 13.1 tapasārādhito deva yadi no diśase varam /
Rām, Utt, 5, 18.1 gṛhakartā bhavān eva devānāṃ hṛdayepsitam /
Rām, Utt, 6, 1.1 tair vadhyamānā devāśca ṛṣayaśca tapodhanāḥ /
Rām, Utt, 6, 2.2 ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ //
Rām, Utt, 6, 6.1 iti te rākṣasā deva varadānena darpitāḥ /
Rām, Utt, 6, 7.1 tanno deva bhayārtānām abhayaṃ dātum arhasi /
Rām, Utt, 6, 8.2 sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ //
Rām, Utt, 6, 12.1 śaṅkhacakradharaṃ devaṃ praṇamya bahu mānya ca /
Rām, Utt, 6, 13.1 sukeśatanayair deva tribhistretāgnisaṃnibhaiḥ /
Rām, Utt, 6, 16.2 nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ //
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 6, 23.1 sukeśatanayā deva varadānabaloddhatāḥ /
Rām, Utt, 6, 27.1 avadhyā mama te devāḥ sukeśatanayā raṇe /
Rām, Utt, 6, 30.1 tato nārāyaṇenoktā devā indrapurogamāḥ /
Rām, Utt, 6, 31.1 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau /
Rām, Utt, 6, 35.1 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca /
Rām, Utt, 6, 35.2 jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam //
Rām, Utt, 6, 37.2 devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ //
Rām, Utt, 6, 38.2 devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ //
Rām, Utt, 6, 42.2 prayātā devalokāya yoddhuṃ daivataśatravaḥ //
Rām, Utt, 6, 51.2 jayepsayā devalokaṃ yayau mālīvaśe sthitam //
Rām, Utt, 6, 52.2 devadūtād upaśrutya dadhre yuddhe tato manaḥ //
Rām, Utt, 6, 53.1 sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ /
Rām, Utt, 7, 35.2 raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ //
Rām, Utt, 7, 36.1 parāṅmukhe kṛte deve mālinā garuḍena vai /
Rām, Utt, 7, 40.2 siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ //
Rām, Utt, 8, 6.2 yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam /
Rām, Utt, 8, 7.1 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā /
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 8, 14.2 pragṛhyābhyahanad devaṃ stanayor antare dṛḍham //
Rām, Utt, 8, 24.2 ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam //
Rām, Utt, 8, 25.1 bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ /
Rām, Utt, 9, 24.1 vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ /
Rām, Utt, 9, 31.1 atha vitteśvaro devastatra kālena kenacit /
Rām, Utt, 10, 13.1 pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ /
Rām, Utt, 10, 15.2 praṇamya śirasā devaṃ harṣagadgadayā girā //
Rām, Utt, 10, 19.2 uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ //
Rām, Utt, 10, 36.2 iyam asmyāgatā deva kiṃ kāryaṃ karavāṇyaham //
Rām, Utt, 10, 40.1 evam astviti taṃ coktvā saha devaiḥ pitāmahaḥ /
Rām, Utt, 11, 14.1 aditir janayāmāsa devāṃstribhuvaneśvarān /
Rām, Utt, 11, 16.2 devānāṃ vaśam ānītaṃ trailokyam idam avyayam //
Rām, Utt, 11, 25.1 prahastād api saṃśrutya devo vaiśravaṇo vacaḥ /
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 13, 19.2 devānāṃ tu samudyogastvatto rājañ śrutaśca me //
Rām, Utt, 13, 22.1 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ /
Rām, Utt, 13, 26.1 samāpte niyame tasmiṃstatra devo maheśvaraḥ /
Rām, Utt, 15, 31.2 jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata //
Rām, Utt, 17, 9.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
Rām, Utt, 18, 4.1 dṛṣṭvā devāstu tad rakṣo varadānena durjayam /
Rām, Utt, 18, 19.1 rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ /
Rām, Utt, 20, 2.1 nāradastu mahātejā devarṣir amitaprabhaḥ /
Rām, Utt, 20, 12.1 maharṣe devagandharvavihāra samarapriya /
Rām, Utt, 21, 2.1 apaśyat sa yamaṃ tatra devam agnipuraskṛtam /
Rām, Utt, 21, 4.1 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati /
Rām, Utt, 21, 4.2 kim āgamanakṛtyaṃ te devagandharvasevita //
Rām, Utt, 21, 15.1 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe /
Rām, Utt, 22, 15.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Utt, 22, 20.1 tato 'paśyaṃstadāścaryaṃ devadānavarākṣasāḥ /
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 22, 43.1 tato vaivasvato devaiḥ saha brahmapurogamaiḥ /
Rām, Utt, 23, 8.2 ājagāma drutaṃ devo vimānavaram āsthitaḥ //
Rām, Utt, 23, 29.2 ākāśayuddhaṃ tumulaṃ devadānavayor iva //
Rām, Utt, 24, 1.2 jahre pathi narendrarṣidevagandharvakanyakāḥ //
Rām, Utt, 25, 17.1 lakṣiṇyo ratnabhūtāśca devadānavarakṣasām /
Rām, Utt, 26, 35.1 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam /
Rām, Utt, 26, 38.1 yācyamāno mayā deva snuṣā te 'ham iti prabho /
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 26, 46.1 prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ /
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Rām, Utt, 27, 3.2 abravīt tatra tān devān sarvān eva samāgatān //
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 8.2 tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ //
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 11.2 tvayāhaṃ sthāpitaścaiva devarājye sanātane //
Rām, Utt, 27, 13.1 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ /
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /
Rām, Utt, 27, 21.1 atha yuddhaṃ samabhavad devarākṣasayostadā /
Rām, Utt, 27, 26.1 sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 27, 29.1 tataste rākṣasāḥ śūrā devāṃstān samare sthitān /
Rām, Utt, 27, 32.1 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 27, 34.2 vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata //
Rām, Utt, 28, 4.2 vidudruvur diśaḥ sarvā devāstasya ca darśanāt //
Rām, Utt, 28, 7.1 tataḥ śakrasuto devo jayanta iti viśrutaḥ /
Rām, Utt, 28, 9.1 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām /
Rām, Utt, 28, 20.2 abhyadhāvata devāṃstānmumoca ca mahāsvanam //
Rām, Utt, 28, 21.2 mātaliṃ prāha devendro rathaḥ samupanīyatām //
Rām, Utt, 28, 38.2 devaistu śastrasaṃviddhā mamrire ca niśācarāḥ //
Rām, Utt, 29, 2.1 tatastu devasainyena rākṣasānāṃ mahad balam /
Rām, Utt, 29, 3.1 tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ /
Rām, Utt, 29, 12.2 rathasthaḥ samarasthāṃstān devān vākyam athābravīt //
Rām, Utt, 29, 24.1 tataḥ sa devān saṃtyajya śakram evābhyayād drutam /
Rām, Utt, 30, 8.2 amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe //
Rām, Utt, 30, 9.1 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ /
Rām, Utt, 30, 11.1 mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam /
Rām, Utt, 30, 12.2 yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam //
Rām, Utt, 30, 14.1 evam astviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ /
Rām, Utt, 30, 16.1 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ /
Rām, Utt, 30, 21.1 nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha /
Rām, Utt, 30, 25.2 āsannirāśā devāstu gautame dattayā tayā //
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Rām, Utt, 30, 40.1 putraśca tava devendra na vinaṣṭo mahāraṇe /
Rām, Utt, 30, 42.2 nirjitastena devendraḥ prāṇino 'nye ca kiṃ punaḥ //
Rām, Utt, 31, 15.1 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ /
Rām, Utt, 33, 11.1 adya me kuśalaṃ deva adya me kulam uddhṛtam /
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 35, 33.2 abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam //
Rām, Utt, 35, 33.2 abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam //
Rām, Utt, 35, 52.1 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ /
Rām, Utt, 35, 53.1 ūcuḥ prāñjalayo devā darodaranibhodarāḥ /
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Rām, Utt, 36, 21.1 vinirmitāni devānām āyudhānīha yāni tu /
Rām, Utt, 41, 16.2 ramayāmāsa vaidehīm ahanyahani devavat //
Rām, Utt, 41, 19.1 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu /
Rām, Utt, 42, 14.2 akṛtaṃ pūrvakaiḥ kaiścid devair api sadānavaiḥ //
Rām, Utt, 44, 6.1 pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ /
Rām, Utt, 44, 8.1 evaṃ śuddhasamācārā devagandharvasaṃnidhau /
Rām, Utt, 44, 12.1 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate /
Rām, Utt, 49, 5.1 yo hi devān sagandharvān asurān saha rākṣasaiḥ /
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 55, 10.2 svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ //
Rām, Utt, 57, 19.2 samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat //
Rām, Utt, 59, 7.2 māndhātari kṛtodyoge devalokajigīṣayā //
Rām, Utt, 59, 10.2 akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi //
Rām, Utt, 59, 11.2 devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ //
Rām, Utt, 61, 3.2 śatrughno devaśatrughna idaṃ vacanam abravīt //
Rām, Utt, 61, 13.2 ṛṣīṇāṃ devasaṃghānāṃ gandharvāpsarasām api //
Rām, Utt, 61, 21.1 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam /
Rām, Utt, 61, 22.2 kaccil lokakṣayo deva prāpto vā yugasaṃkṣayaḥ //
Rām, Utt, 61, 23.2 devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho //
Rām, Utt, 61, 24.2 bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ //
Rām, Utt, 61, 26.1 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ /
Rām, Utt, 61, 32.1 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ /
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 62, 4.1 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ /
Rām, Utt, 62, 5.1 imāṃ madhupurīṃ ramyāṃ madhurāṃ devanirmitām /
Rām, Utt, 62, 6.1 taṃ devāḥ prītamanaso bāḍham ityeva rāghavam /
Rām, Utt, 65, 3.2 rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan //
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 67, 3.1 na mithyāhaṃ vade rājan devalokajigīṣayā /
Rām, Utt, 68, 15.1 tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai /
Rām, Utt, 68, 16.1 ko bhavān devasaṃkāśa āhāraśca vigarhitaḥ /
Rām, Utt, 68, 17.1 āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ /
Rām, Utt, 69, 13.2 āhāraḥ kaśca me deva tanme brūhi pitāmaha //
Rām, Utt, 70, 13.2 janayāmāsa dharmātmā śataṃ devasutopamān //
Rām, Utt, 70, 19.2 prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi //
Rām, Utt, 71, 8.1 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ /
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Rām, Utt, 75, 4.1 purā kila mahābāho devāsurasamāgame /
Rām, Utt, 76, 3.2 viṣṇur devān uvācedaṃ sarvān indrapurogamān //
Rām, Utt, 76, 8.1 tathā bruvati deveśe devā vākyam athābruvan /
Rām, Utt, 76, 12.1 dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsam upāgaman /
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Rām, Utt, 76, 20.1 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt /
Rām, Utt, 76, 21.2 punar eṣyati devānām indratvam akutobhayaḥ //
Rām, Utt, 76, 22.1 evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamām /
Rām, Utt, 77, 2.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
Rām, Utt, 77, 11.1 te tām ūcustato devāstuṣṭāḥ prītisamanvitāḥ /
Rām, Utt, 77, 12.1 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām /
Rām, Utt, 77, 16.1 pratyūcustāṃ tato devā yathā vadasi durvase /
Rām, Utt, 77, 17.1 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire /
Rām, Utt, 78, 17.1 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam /
Rām, Utt, 78, 24.1 ardhasya devo varado varārdhasya tathā hyaham /
Rām, Utt, 82, 5.1 te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam /
Rām, Utt, 88, 1.2 prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm //
Rām, Utt, 88, 6.1 ādityā vasavo rudrā viśve devā marudgaṇāḥ /
Rām, Utt, 88, 6.3 sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ //
Rām, Utt, 88, 15.1 sādhukāraśca sumahān devānāṃ sahasotthitaḥ /
Rām, Utt, 89, 15.2 cakāra rāmo dharmātmā pitṝn devān vivardhayan //
Rām, Utt, 91, 2.2 tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ //
Rām, Utt, 94, 1.2 pitāmahena devena preṣito 'smi mahābala //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Rām, Utt, 96, 10.2 sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ //
Rām, Utt, 96, 16.2 devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā //
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Rām, Utt, 100, 2.2 sarvaiḥ parivṛto devair ṛṣibhiśca mahātmabhiḥ //
Rām, Utt, 100, 7.1 bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 11.1 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ /
Rām, Utt, 100, 22.2 divyā divyena vapuṣā devā dīptā ivābhavan //
Rām, Utt, 100, 23.2 prāpya tattoyavikledaṃ devalokam upāgaman //
Rām, Utt, 100, 24.1 devānāṃ yasya yā yonir vānarā ṛkṣarākṣasāḥ /
Saundarānanda
SaundĀ, 1, 36.2 anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ //
SaundĀ, 2, 48.1 devebhyastuṣitebhyo 'tha bodhisattvaḥ kṣitiṃ vrajan /
SaundĀ, 4, 6.2 atītya martyān anupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā //
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
SaundĀ, 7, 43.2 balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ //
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 10, 5.2 ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantamāśu //
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
SaundĀ, 11, 44.1 rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi /
SaundĀ, 12, 14.2 na martyeṣu na deveṣu pravṛttirmama rocate //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
Saṅghabhedavastu
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.2 jagatparitrāṇakṛtapratijño devān upāmantrya tataś cyuto 'sau /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.3 cyutir devaputro ratanam aṣṭāṅgaṃ śrāntavratamānasam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 24.1 gokarṇavat karaṃ kṛtvā gṛhṇīyād devatīrthataḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 33.2 apām asomam amṛtā abhūm āgan me jyotir avidāma devān /
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 36.1 eko ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbha antaḥ /
ŚiraUpan, 1, 36.6 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti /
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 37.1 bālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ jātarūpaṃ vareṇyam /
ŚiraUpan, 1, 41.1 tad vā atharvaṇaḥ śiro devakośaḥ samujjhitaḥ /
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
ŚvetU, 1, 8.2 anīśaś cātmā badhyate bhoktṛbhāvāj jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 1, 11.1 jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśair janmamṛtyuprahāṇiḥ /
ŚvetU, 1, 14.2 dhyānanirmathanābhyāsād devaṃ paśyen nigūḍhavat //
ŚvetU, 2, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
ŚvetU, 2, 3.1 yuktvāya manasā devān suvar yato dhiyā divaṃ /
ŚvetU, 2, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ŚvetU, 2, 15.2 ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
ŚvetU, 2, 17.1 yo devo 'gnau yo 'psu yo viśvaṃ bhuvanam āviveśa /
ŚvetU, 2, 17.2 ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ //
ŚvetU, 3, 3.2 saṃ bāhubhyāṃ dhamati saṃ patatrair dyāvābhūmī janayan deva ekaḥ //
ŚvetU, 3, 4.1 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ /
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 8.1 ṛco 'kṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
ŚvetU, 4, 12.1 yo devānāṃ prabhavaś codbhavaśca viśvādhiko rudro maharṣiḥ /
ŚvetU, 4, 13.1 yo devānām adhipo yasmiṃllokā adhiśritāḥ /
ŚvetU, 4, 13.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ŚvetU, 4, 16.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 4, 17.1 eṣa devo viśvakarmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
ŚvetU, 5, 3.1 ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ /
ŚvetU, 5, 4.2 evaṃ sa devo bhagavān vareṇyo yonisvabhāvān adhitiṣṭhaty ekaḥ //
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 5, 13.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 5, 14.2 kalāsargakaraṃ devaṃ ye vidus te jahus tanum //
ŚvetU, 6, 1.2 devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram //
ŚvetU, 6, 5.2 taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam //
ŚvetU, 6, 7.2 patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam //
ŚvetU, 6, 10.2 deva ekaḥ svam āvṛṇot sa no dadhād brahmāpyayam //
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
ŚvetU, 6, 13.2 tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 6, 18.2 taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye //
ŚvetU, 6, 20.2 tadā devam avijñāya duḥkhasyānto bhaviṣyati //
ŚvetU, 6, 21.1 tapaḥprabhāvād devaprasādāt brahma ha śvetāśvataro 'tha vidvān /
ŚvetU, 6, 23.1 yasya deve parā bhaktir yathā deve tathā gurau /
ŚvetU, 6, 23.1 yasya deve parā bhaktir yathā deve tathā gurau /
Agnipurāṇa
AgniPur, 1, 9.2 ṛgvedādyaparaṃ brahma sarvadevasukhāvaham //
AgniPur, 1, 11.2 munibhiḥ pṛṣṭavān devaṃ pūjitaṃ jñānakarmabhiḥ //
AgniPur, 1, 18.2 viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā /
AgniPur, 3, 1.3 purā devāsure yuddhe daityair devāḥ parājitāḥ //
AgniPur, 3, 10.2 paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //
AgniPur, 3, 22.2 aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /
AgniPur, 4, 1.3 hiraṇyākṣo 'sureśo 'bhūt devān jitvā divi sthitaḥ //
AgniPur, 4, 2.1 devair gatvā stuto viṣṇur yajñarūpo varāhakaḥ /
AgniPur, 4, 3.1 dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ /
AgniPur, 4, 4.1 jitadevayajñabhāgaḥ sarvadevādhikārakṛt /
AgniPur, 4, 4.1 jitadevayajñabhāgaḥ sarvadevādhikārakṛt /
AgniPur, 4, 8.1 devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt /
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 4, 13.1 avatīrṇo hariḥ śāntyai devaviprādipālakaḥ /
AgniPur, 6, 5.2 sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat //
AgniPur, 6, 36.2 aiṣikāstreṇa śaraṇaṃ prāpto devān vihāyasaḥ //
AgniPur, 11, 5.2 hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā //
AgniPur, 11, 6.2 devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ //
AgniPur, 11, 12.1 rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau /
AgniPur, 12, 11.2 sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ //
AgniPur, 12, 31.1 devagandharvayakṣāṇāṃ tā uvāca janārdanaḥ /
AgniPur, 14, 7.1 babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ /
AgniPur, 15, 4.2 devadeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ //
AgniPur, 15, 6.1 avināśī harirdevo dhyānibhir dhyeya eva saḥ /
AgniPur, 16, 1.3 purā devāsure yuddhe daityair devāḥ parājitāḥ //
AgniPur, 17, 6.1 vaikārikā daśa devā mana ekādaśendriyam /
AgniPur, 17, 14.1 sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt /
AgniPur, 18, 17.1 saha devair munigaṇair gandharvaiḥ sāpsarogaṇaiḥ /
AgniPur, 18, 31.1 tāsu devāś ca nāgādyā maithunānmanasā purā /
AgniPur, 19, 1.3 cākṣuṣe tuṣitā devāste 'dityāṃ kaśyapātpunaḥ //
AgniPur, 19, 19.1 eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ /
AgniPur, 19, 21.1 chidramanviṣya cendrastu te devā maruto 'bhavan /
AgniPur, 20, 4.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
AgniPur, 20, 9.1 devau dhātāvidhātārau bhṛgoḥ khyātirasūyata /
Amarakośa
AKośa, 1, 7.1 amarā nirjarā devāstridaśā vibudhāḥ surāḥ /
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
AKośa, 1, 217.1 rājā bhaṭṭārako devastatsutā bhartṛdārikā /
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
AKośa, 2, 460.2 devabhūyādikaṃ tadvatkṛcchraṃ sāntapanādikam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.1 arcayed devagovipravṛddhavaidyanṛpātithīn /
AHS, Sū., 2, 48.2 devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret //
AHS, Sū., 7, 72.2 varṇinīm anyayoniṃ ca gurudevanṛpālayam //
AHS, Sū., 8, 37.1 tarpayitvā pitṝn devān atithīn bālakān gurūn /
AHS, Śār., 6, 65.2 devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān //
AHS, Śār., 6, 70.1 saṃbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam /
AHS, Cikitsitasthāna, 7, 67.1 devadānavagandharvayakṣarākṣasamānuṣaiḥ /
AHS, Utt., 4, 3.1 so 'ṣṭādaśavidho devadānavādivibhedataḥ /
AHS, Utt., 4, 5.2 devādayo 'py anughnanti grahāś chidraprahāriṇaḥ //
AHS, Utt., 4, 14.1 devadvijātiparamaṃ śuciṃ saṃskṛtavādinam /
AHS, Utt., 4, 15.2 anidram apradhṛṣyaṃ ca vidyād devavaśīkṛtam //
AHS, Utt., 4, 16.1 jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam /
AHS, Utt., 4, 25.1 ākrośinaṃ śīghragatiṃ devadvijabhiṣagdviṣam /
AHS, Utt., 5, 24.2 diśyuttarasyāṃ tatrāpi devāyopahared balim //
AHS, Utt., 5, 29.1 dadhi chattraṃ ca dhavalaṃ devānāṃ baliriṣyate /
AHS, Utt., 5, 30.2 tatpānanāvanābhyaṅgair devagrahavimokṣaṇam //
AHS, Utt., 5, 48.1 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet /
AHS, Utt., 36, 9.1 pāpavṛttitayā vairād devarṣiyamacodanāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
Bhallaṭaśataka
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //
Bodhicaryāvatāra
BoCA, 2, 4.1 devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ /
BoCA, 4, 30.1 sarve devā manuṣyāśca yadi syur mama śatravaḥ /
BoCA, 8, 125.2 yadi bhokṣye kiṃ dadāmīti parārthe devarājatā //
BoCA, 10, 39.1 devo varṣatu kālena śasyasampattirastu ca /
BoCA, 10, 50.2 devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 35.2 kaulīnahetuśrutaye cittaṃ devāvadhīyatām //
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 1, 61.2 naravāhanadevena jāmātrā cakravartinā //
BKŚS, 2, 48.1 śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ /
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ //
BKŚS, 2, 62.2 deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ //
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 3, 24.1 sa tasmai kathayāmāsa deva na jñāyate kutaḥ /
BKŚS, 4, 22.1 devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam /
BKŚS, 4, 25.1 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ /
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 4, 42.1 vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā /
BKŚS, 4, 70.1 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ /
BKŚS, 4, 74.2 tataḥ piṅgalikaiveyaṃ devam ārādhayed iti //
BKŚS, 4, 76.2 putravān bhava deveti brāhmaṇī tam avardhayat //
BKŚS, 4, 82.1 athāvocad asau deva yathāttha na tad anyathā /
BKŚS, 4, 100.1 devaṃ mādhavam arcantī kamalendīvarādibhiḥ /
BKŚS, 4, 102.2 rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat //
BKŚS, 4, 104.1 sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ /
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 4, 114.1 ity uktvāntarhite deve pratibuddhā dadarśa sā /
BKŚS, 4, 116.1 yā sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 4, 116.1 yā sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 5, 2.2 brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām //
BKŚS, 5, 9.1 asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ /
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
BKŚS, 5, 28.1 bhavanānīva devānāṃ ṣaḍ atikramya saptame /
BKŚS, 5, 56.1 deve saniyame jāte cedivatsaniveśinaḥ /
BKŚS, 5, 56.2 devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ //
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 167.1 māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā /
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 304.1 devadānavagandharvapiśācoragarākṣasām /
BKŚS, 9, 22.1 na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām /
BKŚS, 9, 71.1 asmākam aryaputro 'pi devo vidyādharo 'pi vā /
BKŚS, 10, 221.1 ahaṃ rājakulaṃ yātā devenāhūya sādaram /
BKŚS, 10, 263.1 seyaṃ kāmayate devaṃ devī madanamañjukā /
BKŚS, 14, 2.1 grahītavyāni nāmāni gurudevadvijanmanām /
BKŚS, 15, 11.2 idānīm eva devībhyāṃ devo vijñāpito yathā //
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 46.2 devenānugṛhītāsmi prasādaiḥ phalitair iti //
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 16, 11.2 krīḍanti tena devena svayaṃ vijñāyatām iti //
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 16, 66.2 kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam //
BKŚS, 17, 3.1 agāndharveṇa sā draṣṭuṃ devenāpi na śakyate /
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 18, 251.1 atha devadvijagurūn arcitvā maṅgalojjvale /
BKŚS, 18, 277.2 yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
BKŚS, 18, 507.2 snātas tarpitadevaś ca paścād amṛtam āharam //
BKŚS, 18, 616.1 devadvijagurūṃs tatra sadurgatavanīpakān /
BKŚS, 19, 42.1 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ /
BKŚS, 19, 44.2 tam evānugamiṣyāmi na devacaritaṃ caret //
BKŚS, 19, 91.1 tenoktam ambudhes tīre devena vasatā satā /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 126.1 śrutvedaṃ rājaputrasya devaputrasya yādṛśī /
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 19, 151.1 adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ /
BKŚS, 19, 201.2 na hi caṇḍālakanyāsu rajyante devasūnavaḥ //
BKŚS, 20, 58.1 devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ /
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 20, 136.2 nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam //
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 244.2 devas te gṛham āyātaḥ sa bhaktyārādhyatām iti //
BKŚS, 20, 304.1 atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ /
BKŚS, 20, 304.1 atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ /
BKŚS, 20, 327.2 dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau //
BKŚS, 20, 339.2 devaḥ saṃcintya tāvatyā paścād ūhitavān idam //
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 402.2 mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan //
BKŚS, 20, 413.1 tatrāciragate devaṃ senāpatir abhāṣata /
BKŚS, 20, 436.2 yathā gurur yathā devo yathā rājā yathāvvaraḥ //
BKŚS, 22, 32.2 kanyā ced vāmaśīlena devena muṣitā vayam //
BKŚS, 23, 66.2 tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā //
BKŚS, 23, 72.1 manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ /
BKŚS, 24, 36.1 sā tu vanditadevādiḥ sādaraṃ mām avandata /
BKŚS, 27, 34.1 devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat /
BKŚS, 27, 34.1 devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 25.2 tataḥ paraṃ deva eva pramāṇam iti //
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 11.2 deva bhavate vijñāpanīyaṃ rahasyaṃ kiṃcid asti /
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 1, 64.1 abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya iti //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 162.1 ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram //
DKCar, 2, 2, 178.1 nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam //
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 2, 182.1 paraṃtu devaḥ pramāṇam iti //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 231.1 tena ca mūḍhātmanā asti deva paraṃ mitram //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 3, 52.1 citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 4, 40.0 anaiṣīcca me pitā devasyālakeśvarasyāsthānīm //
DKCar, 2, 4, 67.0 taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
DKCar, 2, 4, 155.0 atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 4, 177.0 devo 'pi rājavāhanaḥ bahu parākrāntam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
Divyāvadāna
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 316.0 yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā //
Divyāv, 1, 490.0 so 'mātyānāmantrayate kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ kimasmākaṃ vijite karapratyāyā nottiṣṭhante te kathayanti deva kutaḥ karapratyāyā prajñāpitāḥ //
Divyāv, 1, 491.0 yadi devo 'nujānīyāt te vayaṃ tān karapratyāyān samucchindāmaḥ //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 1, 493.0 te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti //
Divyāv, 2, 208.0 rājā pṛcchati kuta etat deva pūrṇāt //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 216.0 sa kathayati deva idamasti //
Divyāv, 2, 217.0 kimasya mūlyam deva suvarṇalakṣāḥ //
Divyāv, 2, 218.0 aparamasti deva asti //
Divyāv, 2, 221.0 pūrṇaḥ kathayati deva tisro dīyantām //
Divyāv, 2, 222.0 ekagaṇḍikā devasya prābhṛtamiti //
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 277.0 te kathayanti deva pūrṇasyāsti //
Divyāv, 2, 407.0 traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 2, 478.0 upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum //
Divyāv, 2, 479.0 devo 'smākaṃ sāhāyyaṃ kalpayatu //
Divyāv, 2, 522.2 anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ //
Divyāv, 2, 546.0 ucchoṣitā rudhirāśrusamudrāḥ laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ //
Divyāv, 2, 649.0 sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 34.0 yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 3, 36.0 yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 42.0 pramattāḥ kauśika devā ratibahulāḥ //
Divyāv, 3, 64.0 tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 133.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati //
Divyāv, 3, 137.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 147.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 158.0 dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti //
Divyāv, 3, 159.0 atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 164.0 tasya śakrabrahmādayo devā darśanāyopasaṃkramanti //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 172.0 śakrabrahmādayo devā darśanāyopasaṃkrāmanti //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 4, 67.0 kālena ca kālaṃ devo vṛṣyate tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ //
Divyāv, 5, 3.2 devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 7, 49.0 sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā //
Divyāv, 7, 51.0 sa narakān vyavalokayitumārabdho na paśyati tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati //
Divyāv, 7, 52.0 tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt //
Divyāv, 7, 53.0 atha śakro devānāmindro yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 7, 57.1 tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ /
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 63.0 śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṃ kartumārabdhā //
Divyāv, 7, 67.0 śakreṇa devānāmindreṇa divyayā sudhayā pūritam //
Divyāv, 7, 73.0 yāvat paśyati śakraṃ devendram //
Divyāv, 7, 79.0 atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati //
Divyāv, 7, 86.0 sā tuṣite deve upapannā iti //
Divyāv, 7, 106.0 vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 8, 91.0 sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 331.0 devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṣyaveṣadhāriṇam //
Divyāv, 8, 331.0 devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṣyaveṣadhāriṇam //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 554.0 anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 9, 54.0 tataḥ śakro devendraḥ saṃlakṣayati na mama pratirūpam yadahaṃ bhagavato 'satkāramadhyupekṣeyam //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 9, 59.0 cāturmahārājikā devā uktāḥ yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 9, 61.0 cāturmahārājikairdevair bhadraṃkaranagarasāmantakaṃ sarvamāvāsitam //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 26.1 sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 30.1 śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 55.1 devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 11, 71.1 tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate //
Divyāv, 11, 72.1 śakrasya devendrasya putro bhaviṣyati //
Divyāv, 11, 73.1 tataścyutvā yāmeṣu deveṣūpapatsyate //
Divyāv, 11, 74.1 yāmasya devasya putro bhaviṣyati //
Divyāv, 11, 75.1 tataścyutvā tuṣiteṣu deveṣūpapatsyate //
Divyāv, 11, 76.1 sa tuṣitasya devasya putro bhaviṣyati //
Divyāv, 11, 77.1 tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate //
Divyāv, 11, 78.1 sunirmitasya devaputrasya putro bhaviṣyati //
Divyāv, 11, 79.1 tataścyutvā parinirmitavaśavartiṣu deveṣūpapatsyate //
Divyāv, 11, 80.1 vaśavartino devaputrasya putro bhaviṣyati //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 85.1 te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 107.1 nandayatu devamanuṣyān //
Divyāv, 12, 113.1 nandayatu bhagavān devamanuṣyān //
Divyāv, 12, 178.1 tai rājñe niveditaṃ yatkhalu deva jānīthāḥ kālena devasyāntaḥpuraṃ prārthitam //
Divyāv, 12, 178.1 tai rājñe niveditaṃ yatkhalu deva jānīthāḥ kālena devasyāntaḥpuraṃ prārthitam //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 222.1 niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ //
Divyāv, 12, 228.1 evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 294.1 saha dharmeṇa nandayiṣyāmi devamanuṣyān //
Divyāv, 12, 306.1 saha dharmeṇa nandayiṣyāmi devamanuṣyān //
Divyāv, 12, 312.1 nandayiṣyāmi devamanuṣyān //
Divyāv, 12, 319.1 nandayatu devamanuṣyān //
Divyāv, 12, 330.1 nandayatu devamanuṣyān //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 285.3 pūjyaḥ sa naradevānāṃ pūjyaḥ pūjyatamairapi //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Divyāv, 14, 4.1 dṛṣṭvā punaryena sa devaputrastenopasaṃkrāntaḥ //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 9.1 atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ //
Divyāv, 14, 10.1 dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 17.1 cāturmahārājakāyikān devāṃstrāyastriṃśāṃścāvalokayitumārabdhaḥ //
Divyāv, 14, 19.1 atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 26.1 ityuktvā sa devaputraḥ kālagataḥ //
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Divyāv, 14, 28.1 tatrāsau modate devo gatveha śaraṇatrayam //
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 26.0 tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 17, 28.1 vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 30.1 vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 42.1 antarikṣe devadundubhayo 'bhinadanti //
Divyāv, 17, 43.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni //
Divyāv, 17, 46.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 142.1 anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 168.1 devarājyaṃ pratīccha //
Divyāv, 17, 171.1 āgaccha devarājyaṃ pratīcchasva //
Divyāv, 17, 173.1 āgaccha devarājyaṃ pratīccha //
Divyāv, 17, 175.1 tataste amātyāḥ kathayanti ratnaśilayā deva prayojanaṃ bhavati //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 17, 180.1 tataste amātyā bhūyaḥ kathayanti devādhiṣṭhānamadhye 'bhiṣekaḥ kriyate //
Divyāv, 17, 185.1 te kathayanti abhiṣekaṃ deva pratīcchasva //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 215.1 sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ //
Divyāv, 17, 216.1 rājñā mūrdhātena janapadāḥ pṛṣṭāḥ kasyaitāni puṇyāni tairabhihitam devasya cāsmākaṃ ca //
Divyāv, 17, 218.1 tato rājñā abhihitam kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva manuṣyāḥ karpāsavāṭān māpayanti //
Divyāv, 17, 219.1 paścāt rājñā abhihitam kasyārthe tairamātyairabhihitam deva vastrāṇāmarthe //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 221.1 sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ //
Divyāv, 17, 223.1 kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Divyāv, 17, 226.1 tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu //
Divyāv, 17, 227.1 sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 232.1 sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ //
Divyāv, 17, 233.1 sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 248.1 svayaṃ nu devo gatvā tamapyājñāpayet //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 261.1 yannu devastamapi gatvā samanuśāset //
Divyāv, 17, 273.1 asti deva uttarakurur nāma dvīpaḥ //
Divyāv, 17, 275.1 yannu devo gatvā svakaṃ bhaṭabalāgraṃ samanuśāset //
Divyāv, 17, 286.1 ete devottarakauravāṇāṃ manuṣyāṇāṃ kalpadūṣyavṛkṣāḥ yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti //
Divyāv, 17, 287.1 devo 'pyatraiva gatvā kalpadūṣyāni prāvarītu //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 292.1 devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 298.1 śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Divyāv, 17, 299.1 yannu devo devāṃstrāyastriṃśān darśanāyopasaṃkramet //
Divyāv, 17, 299.1 yannu devo devāṃstrāyastriṃśān darśanāyopasaṃkramet //
Divyāv, 17, 306.1 śrūyante devāstrayastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Divyāv, 17, 307.1 yannvahaṃ devāṃstrayastriṃśān darśanāyopasaṃkrameyam //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 340.1 tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 347.1 teṣāṃ nāgānāmanusaṃyāyatāṃ karoṭapāṇayo devāḥ samprāptāḥ //
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 351.1 rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu //
Divyāv, 17, 353.1 paścāt teṣāṃ nāgaiḥ sārdhaṃ dhāvatāṃ mālādhārā devāḥ samprāptāḥ //
Divyāv, 17, 354.1 mālādhārairdevaiste pṛṣṭāḥ kiṃ bhavanto dhāvatas te kathayanti eṣa manuṣyarājā āgacchati //
Divyāv, 17, 355.1 yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam //
Divyāv, 17, 357.1 tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ //
Divyāv, 17, 357.1 tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ //
Divyāv, 17, 358.1 rājā kathayati mālādhārā devāḥ purojavā me bhavantu //
Divyāv, 17, 359.1 yato mālādhārā devāstair nāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ //
Divyāv, 17, 359.1 yato mālādhārā devāstair nāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ //
Divyāv, 17, 360.1 teṣāṃ dhāvatāṃ sadāmattakā devāḥ samprāptāḥ //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 362.1 yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 362.1 yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 364.1 tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ //
Divyāv, 17, 364.1 tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ //
Divyāv, 17, 365.1 rājñā abhihitaṃ sadāmattā eva me devāḥ purojavā bhavantu //
Divyāv, 17, 366.1 yataḥ sadāmattā devāstaiḥ sārdhaṃ devair nāgaiścāgrataḥ pradhāvitāḥ //
Divyāv, 17, 366.1 yataḥ sadāmattā devāstaiḥ sārdhaṃ devair nāgaiścāgrataḥ pradhāvitāḥ //
Divyāv, 17, 367.1 teṣāṃ dhāvatāṃ cāturmahārājikā devāḥ samprāptāḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 373.1 trāyastriṃśā devāḥ saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 376.1 tataste trāyastriṃśā devā argheṇa pratyudgatāḥ //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 385.1 devo 'pyatra gamiṣyatu //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 17, 397.1 dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 17, 421.1 tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni trayastriṃśatimaṃ śakrasya devānāmindrasya //
Divyāv, 17, 421.1 tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni trayastriṃśatimaṃ śakrasya devānāmindrasya //
Divyāv, 17, 422.1 teṣāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam //
Divyāv, 17, 423.1 paścāddevāstrāyastriṃśā mūrdhātasya rājño 'rghaṃ gṛhya pratyudgatāḥ //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 17, 428.1 praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 430.1 rājño mūrdhātasya deveṣu trāyastriṃśeṣu tiṣṭhataḥ ṣaṭtriṃśāścakrāścyutāḥ //
Divyāv, 17, 431.1 tatra ca teṣāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati //
Divyāv, 17, 431.1 tatra ca teṣāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati //
Divyāv, 17, 433.1 devānāmapi pañca rakṣāḥ parājayante //
Divyāv, 17, 434.1 te 'pi devapuryāṃ dvārāṇi badhnanti //
Divyāv, 17, 435.1 teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 444.1 paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 452.1 sa rājā saṃlakṣayati ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 454.1 aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam //
Divyāv, 17, 454.1 aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam //
Divyāv, 17, 456.1 kharamābādhaṃ spṛṣṭavān pragāḍhāṃ devānāṃ maraṇāntikīm //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 459.1 catasṛbhiśca mānuṣikābhir ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 469.1 rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 479.1 anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 18, 56.1 tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 252.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 315.1 evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ //
Divyāv, 18, 358.1 dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 385.1 sā tenopakrameṇa tad alaṃkārikaṃ suvarṇaṃ dattvā devaśuśrūṣikā saṃvṛttā //
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Divyāv, 18, 483.1 tasya rājño 'mātyāḥ kathayanti deva asmākamekaikaṃ vālamanuprayaccha //
Divyāv, 18, 501.1 tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 18, 642.1 athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣūpapannaḥ //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 214.1 sa kathayati deva upasaṃkramiṣyati //
Divyāv, 19, 296.1 kiṃtu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti //
Divyāv, 19, 299.1 te paraṃ vismayamāpannā bhavantaḥ īdṛśamapi devasya sānnidhyamiti //
Divyāv, 19, 300.1 taistat ekaṃ vastramudghāṭya devaḥ prāvṛtaḥ //
Divyāv, 19, 304.1 api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Divyāv, 19, 346.1 devasyāpi vastravarṣaḥ patitumārabdham //
Divyāv, 19, 357.1 deva ānaya paśyāmīti //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Divyāv, 19, 360.1 kumāra tava divyamānuṣyakī śrīḥ prādurbhūtā deva prādurbhūtā //
Divyāv, 19, 361.1 kumāra yadyevam kimarthaṃ na nimantrayasi deva nimantrito bhava //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 366.1 deva kimarthamindriyāṇyutkṣipasi //
Divyāv, 19, 368.1 deva nāyaṃ vadhūjanaḥ bāhyo 'yaṃ parijanaḥ //
Divyāv, 19, 373.1 jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 379.1 jyotiṣkaḥ kathayati deva nedaṃ pānīyaṃ maṇibhūmireṣā //
Divyāv, 19, 381.1 deva yantrayogenaite paribhramanti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 391.1 amātyairajātaśatruḥ kumāro 'bhibhūtaḥ kumāra devo jyotiṣkasya gṛhaṃ praviśya pramattaḥ //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 448.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 482.1 sa kathayati deva mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 486.1 nātra devasya nirbandho yuktaḥ //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 512.1 devasyaiva sarvaṃ santaḥsvāpateyaṃ bhaviṣyati //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 519.1 te kathayanti deva alaṃ viṣādena //
Divyāv, 19, 520.1 vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti //
Divyāv, 19, 539.1 śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Divyāv, 19, 562.1 śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā apsaraso bhikṣūn //
Divyāv, 20, 3.1 satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Divyāv, 20, 99.1 adyāsmākaṃ devasyāpaścimaṃ darśanam //
Harivaṃśa
HV, 1, 2.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 1, 33.1 teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ /
HV, 1, 35.2 sādhyāṃs tair ayajan devān ity evam anuśuśrumaḥ //
HV, 2, 12.2 devāsurāṇām ācāryaḥ ślokam apy uśanā jagau //
HV, 2, 24.2 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha //
HV, 2, 48.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ /
HV, 2, 50.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 3, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 3, 3.2 ṛṣīn devān sagandharvān asurān atha rākṣasān //
HV, 3, 7.2 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam /
HV, 3, 9.2 asiknyām atha vairaṇyāṃ bhūyo devarṣisattamaḥ /
HV, 3, 31.1 ye tv aneke suragaṇā devā jyotiḥpurogamāḥ /
HV, 3, 48.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
HV, 3, 55.1 bhṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ /
HV, 3, 56.1 sarve devagaṇās tāta trayastriṃśat tu kāmajāḥ /
HV, 3, 57.2 evaṃ devanikāyās te sambhavanti yuge yuge //
HV, 3, 97.1 tato virodhe devānāṃ dānavānāṃ ca bhārata /
HV, 3, 103.2 rocayan vai gaṇaśreṣṭhaṃ devānām amitaujasām //
HV, 3, 108.3 maruto nāma devās te babhūvur bharatarṣabha //
HV, 3, 109.2 devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
HV, 4, 20.1 yathā ca pitṛbhir dugdhā yathā devair yatharṣibhiḥ /
HV, 5, 26.1 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha /
HV, 5, 35.2 āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ //
HV, 6, 18.1 tataḥ punar devagaṇaiḥ puraṃdarapurogamaiḥ /
HV, 7, 6.3 ṛṣīṃs teṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā //
HV, 7, 8.2 yāmā nāma tathā devā āsan svāyaṃbhuve 'ntare //
HV, 7, 12.1 devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare /
HV, 7, 17.3 bhānavas tatra devāś ca manvantaram udāhṛtam //
HV, 7, 19.2 satyā devagaṇāś caiva tāmasasyāntare manoḥ //
HV, 7, 23.1 devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ /
HV, 7, 27.2 cākṣuṣasyāntare tāta manor devān imāñ śṛṇu //
HV, 7, 28.2 lekhāś ca nāma rājendra pañca devagaṇāḥ smṛtāḥ //
HV, 7, 32.2 ādityāś cāśvinau caiva devau vaivasvatau smṛtau //
HV, 7, 52.1 saśeṣās tatra tiṣṭhanti devā brahmarṣibhiḥ saha /
HV, 7, 54.3 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //
HV, 8, 33.1 anukūlaṃ tu te deva yadi syān mama tan matam /
HV, 8, 38.2 devau tasyām ajāyetām aśvinau bhiṣajāṃ varau //
HV, 8, 48.1 ya idaṃ janma devānāṃ śṛṇuyād dhārayeta vā /
HV, 9, 8.1 saivam uktvā manuṃ devaṃ mitrāvaruṇayor iḍā /
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 9, 25.2 muhūrtabhūtaṃ devasya martyaṃ bahuyugaṃ prabho //
HV, 9, 60.3 vīryaṃ hi sumahat tasya devair api durāsadam //
HV, 9, 67.1 divyair mālyaiś ca taṃ devāḥ samantāt samavākiran /
HV, 9, 67.2 devadundubhayaś caiva praṇedur bharatarṣabha //
HV, 10, 48.2 tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim /
HV, 10, 80.2 śrāddhadevasya devasya prajānāṃ puṣṭidasya ca /
HV, 11, 2.2 svargasthāḥ pitaro 'nye sma devānām api devatāḥ /
HV, 11, 2.3 iti devavidaḥ prāhur etad icchāmi vedituṃ //
HV, 11, 14.1 devā api pitṝn svarge yajantīti ca naḥ śrutaṃ /
HV, 11, 32.1 śrūyante pitaro devā devānām api devatāḥ /
HV, 11, 32.1 śrūyante pitaro devā devānām api devatāḥ /
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 12, 8.2 daivataṃ hy asi devānām iti me vartate matiḥ //
HV, 12, 14.2 trīṃl lokān dhārayantīmān devadānavapūjitāḥ //
HV, 12, 19.3 cicheda saṃśayaṃ bhīṣma sa tu deveśvaro mama //
HV, 12, 21.1 devān asṛjata brahmā māṃ yakṣyantīti bhārgava /
HV, 12, 28.1 abhiśaptās tu te devāḥ putravākyena tena vai /
HV, 12, 29.1 tatas tān abravīd devo yūyaṃ vai brahmavādinaḥ /
HV, 12, 30.1 yūyaṃ śarīrakartāras teṣāṃ devā bhaviṣyatha /
HV, 12, 31.2 devāś ca pitaraś caiva tad budhyadhvaṃ divaukasaḥ //
HV, 12, 41.2 ta ete pitaro devā devāś ca pitaras tathā /
HV, 12, 41.2 ta ete pitaro devā devāś ca pitaras tathā /
HV, 12, 41.3 anyonyapitaro hy ete devāś ca pitaraś ca ha //
HV, 13, 1.3 sanatkumāreṇa punaḥ pṛṣṭavān devam avyayam //
HV, 13, 3.2 vartanti devapravarā devānāṃ somavardhanāḥ //
HV, 13, 3.2 vartanti devapravarā devānāṃ somavardhanāḥ //
HV, 13, 8.2 yajanti tān devagaṇā vidhidṛṣṭena karmanā //
HV, 13, 16.1 tapaś carantyaḥ sumahad duścaraṃ devadānavaiḥ /
HV, 13, 24.2 pitaro divi vartante devās tān bhāvayanty uta /
HV, 13, 33.1 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
HV, 13, 51.2 niratā devalokeṣu jyotirbhāsiṣu bhārgava /
HV, 13, 56.2 tadā devayuge tāta vājimedhe mahāmakhe //
HV, 13, 69.1 devakāryād api mune pitṛkāryaṃ viśiṣyate /
HV, 13, 74.2 cakṣur dattvā savijñānaṃ devānām api durlabham /
HV, 13, 75.2 prasādāt tasya devasya durjñeyaṃ bhuvi mānuṣaiḥ //
HV, 14, 4.1 tatas te yogavibhraṣṭā deveṣu suciroṣitāḥ /
HV, 14, 11.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 14, 13.1 prasādāt tasya devasya na glānir abhavat tadā /
HV, 15, 1.2 tasminn antarhite deve vacanāt tasya vai vibho /
HV, 15, 46.2 ṛtvigbhir devakalpaiś ca suhṛdbhir narapuṃgava //
HV, 15, 59.2 tryaham unmattavad yuddhaṃ devāsuram ivābhavat //
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena vā /
HV, 19, 10.2 sa rājā paramāpanno devaśreṣṭham agāt tadā /
HV, 19, 11.2 dadarśa darśane rājā devaṃ nārāyaṇaṃ harim //
HV, 19, 12.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 19, 35.1 somo hi bhagavān devo lokasyāpyāyanaṃ param /
HV, 20, 11.1 tasmin nipatite devāḥ putre 'treḥ paramātmani /
HV, 20, 18.2 nidhis tāsām abhūd devaḥ prakhyātaḥ svena karmaṇā //
HV, 20, 27.1 prāpyāvabhṛtham avyagraḥ sarvadevarṣipūjitaḥ /
HV, 20, 30.1 sa yācyamāno devaiś ca tathā devarṣibhiḥ saha /
HV, 20, 32.2 pārṣṇigrāho 'bhavad devaḥ pragṛhyājagavaṃ dhanuḥ //
HV, 20, 33.2 uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ //
HV, 20, 34.2 devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat //
HV, 20, 35.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye bhārata /
HV, 20, 39.1 jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ /
HV, 20, 40.2 pṛcchyamānā yadā devair nāha sā sādhv asādhu vā /
HV, 21, 13.1 yatra devāsure yuddhe samupoḍhe sudāruṇe /
HV, 21, 13.2 devāś caivāsurāś caiva pitāmaham athābruvan //
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 20.2 yadi devagaṇān sarvāñ jitvā śakrapurogamān /
HV, 21, 22.1 asmiṃs tu samaye rājaṃs tiṣṭhethā devacoditaḥ /
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
HV, 21, 23.1 sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī /
HV, 21, 24.1 tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ /
HV, 21, 27.1 tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau /
HV, 21, 33.1 prayatiṣyāmi devendra tvatpriyārthaṃ na saṃśayaḥ /
HV, 22, 6.2 yayātir yudhi durdharṣas tathā devān savāsavān //
HV, 23, 18.2 deveṣu sa parijñātaḥ pratiṣṭhitayaśās tathā //
HV, 23, 117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
HV, 23, 134.1 babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ /
HV, 23, 147.1 sarve devair mahārāja vimānasthair alaṃkṛtāḥ /
HV, 24, 11.2 prasenaś copadevaś ca jajñāte devavarcasau //
HV, 26, 25.1 devagarbhasamo jajñe devakṣatrasya nandanaḥ /
HV, 27, 13.2 babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ //
HV, 27, 25.2 devakaś cograsenaś ca devagarbhasamāv ubhau //
HV, 28, 42.2 sudevaś copadevaś ca jajñāte devavarcasau //
HV, 30, 4.2 devalokaṃ samutsṛjya martyalokam ihāgataḥ //
HV, 30, 5.1 devamānuṣayor netā dyor bhuvaḥ prabhavo vibhuḥ /
HV, 30, 15.2 sahasraśirasaṃ devaṃ yam āhur vai yuge yuge //
HV, 30, 17.2 sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ /
HV, 30, 20.2 kṛtvā ca devāṃs tridivasya devāṃś cakre sureśaṃ puruhūtam eva //
HV, 30, 20.2 kṛtvā ca devāṃs tridivasya devāṃś cakre sureśaṃ puruhūtam eva //
Harṣacarita
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Harṣacarita, 1, 131.1 māmapi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇumavadhārayatu bhavatī //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 1, 17.2 vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati //
Kir, 5, 30.1 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe /
Kir, 15, 21.1 kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ /
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 14.1 tvaṃ pitṝṇām api pitā devānām api devatā /
KumSaṃ, 2, 58.1 sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam /
KumSaṃ, 3, 15.1 amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ /
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
KumSaṃ, 4, 39.1 iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī /
KumSaṃ, 5, 45.1 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
KumSaṃ, 6, 24.1 athavā sumahaty eṣā prārthanā deva tiṣṭhatu /
KumSaṃ, 6, 27.2 ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ //
KumSaṃ, 7, 38.1 taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ /
KumSaṃ, 7, 42.1 mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām /
KumSaṃ, 7, 51.2 svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ //
KumSaṃ, 7, 53.1 vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne /
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
KumSaṃ, 7, 92.1 devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya /
Kāmasūtra
KāSū, 4, 1, 1.1 bhāryaikacāriṇī gūḍhaviśrambhā devavat patim ānukūlyena varteta //
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
Kātyāyanasmṛti
KātySmṛ, 1, 6.1 vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ /
KātySmṛ, 1, 53.2 guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //
KātySmṛ, 1, 330.1 na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
KātySmṛ, 1, 344.1 devabrāhmaṇasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
KātySmṛ, 1, 441.2 na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet //
KātySmṛ, 1, 452.1 svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
KātySmṛ, 1, 749.2 gṛhaprāsādāvasathanṛpadevagṛheṣu ca //
KātySmṛ, 1, 808.1 hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
Kāvyādarśa
KāvĀ, 1, 77.2 tadavasthā punar deva nānyasya mukham īkṣate //
KāvĀ, 1, 90.1 devadhiṣṇyam ivārādhyam adyaprabhṛti no gṛham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.1 candramāḥ pīyate devair mayā tvanmukhacandramāḥ /
Kāvyālaṃkāra
KāvyAl, 1, 17.1 vṛttadevādicaritaśaṃsi cotpādyavastu ca /
Kūrmapurāṇa
KūPur, 1, 1, 28.2 babhāra mandaraṃ devo devānāṃ hitakāmyayā //
KūPur, 1, 1, 28.2 babhāra mandaraṃ devo devānāṃ hitakāmyayā //
KūPur, 1, 1, 29.1 devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 29.1 devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 37.2 brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama //
KūPur, 1, 1, 40.1 nālaṃ devā na pitaro mānavā vasavo 'pi ca /
KūPur, 1, 1, 41.3 ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām //
KūPur, 1, 1, 44.1 brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ /
KūPur, 1, 1, 46.1 sarveṣāmeva bhūtānāṃ devānāmapyagocaram /
KūPur, 1, 1, 57.1 na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
KūPur, 1, 1, 67.1 dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam /
KūPur, 1, 1, 85.2 varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ /
KūPur, 1, 1, 106.2 anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ /
KūPur, 1, 1, 108.2 viveśa cāntarbhavanaṃ devānāṃ ca durāsadam //
KūPur, 1, 1, 109.2 anādinidhanaṃ devaṃ devadevaṃ pitāmaham //
KūPur, 1, 1, 112.2 pratyudgamya svayaṃ devo viśvātmā pariṣasvaje //
KūPur, 1, 1, 113.1 pariṣvaktasya devena dvijendrasyātha dehataḥ /
KūPur, 1, 1, 122.2 rasātalagato devo nāradādyairmaharṣibhiḥ //
KūPur, 1, 1, 126.2 uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ //
KūPur, 1, 2, 3.1 ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
KūPur, 1, 2, 6.1 ātmano muniśārdūlāstatra devo maheśvaraḥ /
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 24.2 vaiśyānūrudvayād devaḥ pādācchūdrān pitāmahaḥ //
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 2, 87.2 asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ //
KūPur, 1, 2, 92.2 dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā //
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 2, 101.1 yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam /
KūPur, 1, 2, 108.1 evaṃ paricared devān yāvajjīvaṃ samāhitaḥ /
KūPur, 1, 4, 20.2 indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat //
KūPur, 1, 4, 22.2 taijasānīndriyāṇi syurdevā vaikārikā daśa //
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 4, 48.2 dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ //
KūPur, 1, 4, 52.1 antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ /
KūPur, 1, 4, 58.2 deveṣu ca mahādevo mahādeva iti smṛtaḥ //
KūPur, 1, 4, 58.2 deveṣu ca mahādevo mahādeva iti smṛtaḥ //
KūPur, 1, 5, 6.2 ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam //
KūPur, 1, 6, 4.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
KūPur, 1, 6, 13.2 nārāyaṇāya devāya devānāṃ hitakāriṇe //
KūPur, 1, 6, 13.2 nārāyaṇāya devāya devānāṃ hitakāriṇe //
KūPur, 1, 7, 7.2 ūrdhvasrota iti prokto devasargastu sāttvikaḥ //
KūPur, 1, 7, 8.2 prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ //
KūPur, 1, 7, 16.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
KūPur, 1, 7, 34.2 śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca //
KūPur, 1, 7, 38.1 tato devāsurapitṝn manuṣyāṃśca catuṣṭayam /
KūPur, 1, 7, 41.1 sattvamātrātmikāṃ devastanumanyāmagṛhṇata /
KūPur, 1, 7, 41.2 tato 'sya mukhato devā dīvyataḥ samprajajñire //
KūPur, 1, 7, 45.1 tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
KūPur, 1, 7, 46.1 tasmād devāsurāḥ sarve manavo mānavāstathā /
KūPur, 1, 8, 9.1 svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
KūPur, 1, 8, 13.2 yāmā iti samākhyātā devāḥ svāyaṃbhuve 'ntare //
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 9, 7.1 tatra nārāyaṇo devo nirjane nirupaplave /
KūPur, 1, 9, 15.2 uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ //
KūPur, 1, 9, 16.1 bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam /
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 9, 22.2 udare tasya devasya dṛṣṭvā vismayamāgataḥ //
KūPur, 1, 9, 26.2 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ //
KūPur, 1, 9, 37.1 tataḥ sa bhagavān devo varaṃ dattvā kirīṭine /
KūPur, 1, 9, 53.1 taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ /
KūPur, 1, 9, 55.2 apaśyadīśvaraṃ devaṃ jvalantaṃ vimale 'mbhasi //
KūPur, 1, 9, 57.1 ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 1, 9, 65.2 prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam //
KūPur, 1, 9, 66.2 atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 9, 78.2 saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt //
KūPur, 1, 9, 80.1 śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ /
KūPur, 1, 9, 85.2 yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ //
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 10, 1.2 gate maheśvare deve svādhivāsaṃ pitāmahaḥ /
KūPur, 1, 10, 12.1 tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ /
KūPur, 1, 10, 13.1 purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā /
KūPur, 1, 10, 17.2 kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
KūPur, 1, 10, 27.2 teṣāmaṣṭatanurdevo dadāti paramaṃ padam //
KūPur, 1, 10, 36.1 mā srākṣīr īdṛśīr deva prajā mṛtyuvivarjitāḥ /
KūPur, 1, 10, 38.1 tataḥ prabhṛti devo 'sau na prasūte 'śubhāḥ prajāḥ /
KūPur, 1, 10, 41.1 tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam /
KūPur, 1, 10, 43.3 namaḥ śivāya devāya namaste brahmarūpiṇe //
KūPur, 1, 10, 49.2 triyambakāya devāya namaste parameṣṭhine //
KūPur, 1, 10, 66.2 taṃ sarvasākṣiṇaṃ devaṃ namasye bhavatastanum //
KūPur, 1, 10, 73.2 vyājahāra svayaṃ devaḥ so 'nugṛhya pitāmaham //
KūPur, 1, 10, 77.1 tasya devādidevasya śaṃbhorhṛdayadeśataḥ /
KūPur, 1, 10, 80.1 ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ /
KūPur, 1, 11, 5.2 kapālīśādayo viprā devakārye niyojitāḥ //
KūPur, 1, 11, 6.2 bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ //
KūPur, 1, 11, 12.2 hitāya sarvadevānāṃ trilokasyātmano 'pi ca //
KūPur, 1, 11, 14.1 tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 27.2 caturvyūhastato devaḥ procyate parameśvaraḥ //
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 36.1 anyāśca śaktayo mukhyāstasya devasya nirmitāḥ /
KūPur, 1, 11, 40.1 labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ /
KūPur, 1, 11, 46.1 mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 228.2 sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ //
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo vā dānavo 'pi vā /
KūPur, 1, 11, 314.1 ahaṃ vai yācitā devaiḥ saṃjātā parameśvarāt /
KūPur, 1, 11, 316.1 sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
KūPur, 1, 11, 317.1 tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 318.2 sampūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja //
KūPur, 1, 11, 323.2 niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau //
KūPur, 1, 12, 1.3 devau dhātāvidhātārau merorjāmātarau tathā //
KūPur, 1, 13, 2.2 bhakto nārāyaṇe deve prāptavān sthānamuttamam //
KūPur, 1, 13, 18.2 āgatya devo rājānaṃ prāha dāmodaraḥ svayam //
KūPur, 1, 13, 41.1 iha devo mahādevo ramamāṇaḥ sahomayā /
KūPur, 1, 13, 43.1 ihaiva devamīśānaṃ devānāmapi daivatam /
KūPur, 1, 13, 43.1 ihaiva devamīśānaṃ devānāmapi daivatam /
KūPur, 1, 13, 43.2 ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ //
KūPur, 1, 13, 46.1 evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
KūPur, 1, 14, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
KūPur, 1, 14, 5.1 devāśca sarve bhāgārthamāhūtā viṣṇunā saha /
KūPur, 1, 14, 6.1 dṛṣṭvā devakulaṃ kṛtsnaṃ śaṅkareṇa vināgatam /
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 14, 9.2 śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam //
KūPur, 1, 14, 21.1 devāśca sarve bhāgārthamāgatā vāsavādayaḥ /
KūPur, 1, 14, 21.2 nāpaśyan devamīśānamṛte nārāyaṇaṃ harim //
KūPur, 1, 14, 23.2 rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam //
KūPur, 1, 14, 25.2 samprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ //
KūPur, 1, 14, 27.2 daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ //
KūPur, 1, 14, 34.2 patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk //
KūPur, 1, 14, 36.1 devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ /
KūPur, 1, 14, 37.1 evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ /
KūPur, 1, 14, 37.1 evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ /
KūPur, 1, 14, 40.1 vīrabhadra iti khyātaṃ devadevasamanvitam /
KūPur, 1, 14, 40.1 vīrabhadra iti khyātaṃ devadevasamanvitam /
KūPur, 1, 14, 48.1 devāṅganāsahasrāḍhyam apsarogītanāditam /
KūPur, 1, 14, 49.1 dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim /
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 55.2 na menire yayurmantrā devān muktvā svamālayam //
KūPur, 1, 14, 62.1 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā /
KūPur, 1, 14, 70.1 vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
KūPur, 1, 14, 74.2 uvāca praṇatān devān prācetasamatho haraḥ //
KūPur, 1, 14, 80.3 yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ //
KūPur, 1, 14, 88.1 vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
KūPur, 1, 14, 89.2 iti matvā yajed devaṃ sa yāti paramāṃ gatim //
KūPur, 1, 14, 92.2 jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam //
KūPur, 1, 14, 93.2 dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha //
KūPur, 1, 15, 1.3 sasarja devān gandharvān ṛṣīṃścaivāsuroragān //
KūPur, 1, 15, 8.2 viśvāyā viśvadevāstu sādhyā sādhyānajījanat //
KūPur, 1, 15, 19.2 ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 15, 20.1 atha tasya balād devāḥ sarva eva surarṣayaḥ /
KūPur, 1, 15, 21.1 śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam /
KūPur, 1, 15, 22.1 sa yācito devavarairmunibhiśca munīśvarāḥ /
KūPur, 1, 15, 22.2 sarvadevahitārthāya jagāma kamalāsanaḥ //
KūPur, 1, 15, 24.1 dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam /
KūPur, 1, 15, 30.1 devā ūcuḥ /
KūPur, 1, 15, 30.3 bādhate bhagavan daityo devān sarvān saharṣibhiḥ //
KūPur, 1, 15, 36.2 āruhya garuḍaṃ devo mahāmerurivāparaḥ //
KūPur, 1, 15, 38.2 kaścidāgacchati mahān puruṣo devacoditaḥ /
KūPur, 1, 15, 41.2 ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ //
KūPur, 1, 15, 41.2 ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ //
KūPur, 1, 15, 42.3 tāni cāśeṣato devo nāśayāmāsa līlayā //
KūPur, 1, 15, 49.1 saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ /
KūPur, 1, 15, 56.1 tasya devādidevasya viṣṇoramitatejasaḥ /
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
KūPur, 1, 15, 57.2 mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 1, 15, 58.2 nanāma śirasā devaṃ yogināṃ hṛdayeśayam //
KūPur, 1, 15, 60.2 purāṇapuruṣo devo mahāyogī jaganmayaḥ //
KūPur, 1, 15, 66.1 kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ /
KūPur, 1, 15, 74.1 devāñjitvā sadevendrān baddhvā ca dharaṇīmimām /
KūPur, 1, 15, 74.1 devāñjitvā sadevendrān baddhvā ca dharaṇīmimām /
KūPur, 1, 15, 75.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
KūPur, 1, 15, 76.2 sarvadevamayaṃ śubhraṃ vārāhaṃ vapurādadhe //
KūPur, 1, 15, 80.1 iyāja vidhivad devān viṣṇorārādhane rataḥ /
KūPur, 1, 15, 81.2 tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā //
KūPur, 1, 15, 86.2 nārāyaṇasya devasya prahrādasyāmaradviṣaḥ //
KūPur, 1, 15, 114.1 sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam /
KūPur, 1, 15, 121.2 saṃsthāpya tatra gaṇapān devānindrapurogamān //
KūPur, 1, 15, 134.2 jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum //
KūPur, 1, 15, 135.2 devīpārśvasthito devo vināśāyāmaradviṣām //
KūPur, 1, 15, 140.2 dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ //
KūPur, 1, 15, 141.1 praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam /
KūPur, 1, 15, 145.1 tato devagaṇāḥ sarve marīcipramukhā dvijāḥ /
KūPur, 1, 15, 148.2 devāsanagataṃ devaṃ nārāyaṇamanāmayam //
KūPur, 1, 15, 148.2 devāsanagataṃ devaṃ nārāyaṇamanāmayam //
KūPur, 1, 15, 149.2 praṇamya devamīśānaṃ pṛṣṭavatyo varāṅganāḥ //
KūPur, 1, 15, 152.2 vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ //
KūPur, 1, 15, 153.1 na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
KūPur, 1, 15, 154.2 māmeva keśavaṃ devamāhurdevīmathāmbikām //
KūPur, 1, 15, 165.2 nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām //
KūPur, 1, 15, 167.1 tato nārāyaṇaṃ devaṃ gaṇeśā mātaro 'pi ca /
KūPur, 1, 15, 170.1 kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
KūPur, 1, 15, 170.2 śilādaputreṇa ca mātṛkābhiḥ sa kālarudro 'bhijagāma devaḥ //
KūPur, 1, 15, 171.2 tamanvayuste gaṇarājavaryā jagāma devo 'pi sahasrabāhuḥ //
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 15, 174.1 samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ /
KūPur, 1, 15, 180.2 stuvanti bhairavaṃ devamantarikṣacarā janāḥ //
KūPur, 1, 15, 185.1 dṛṣṭvāndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ /
KūPur, 1, 15, 185.2 praṇemurīśvaraṃ devaṃ bhairavaṃ bhavamocakam //
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 15, 203.1 arogaśchinnasaṃdeho devairapi supūjitaḥ /
KūPur, 1, 15, 204.2 gaṇeśvarā mahādevamandhakaṃ devasannidhau //
KūPur, 1, 15, 208.1 itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
KūPur, 1, 15, 209.1 nirīkṣya devamāgataṃ sa śaṅkaraḥ sahāndhakam /
KūPur, 1, 15, 212.1 athāndhako maheśvarīṃ dadarśa devapārśvagām /
KūPur, 1, 15, 213.1 namāmi devavallabhāmanādimadrijāmimām /
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
KūPur, 1, 15, 225.1 tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim /
KūPur, 1, 15, 225.2 dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ //
KūPur, 1, 15, 233.1 so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 6.1 kimarthamāgato brahman svayaṃ devaḥ pitāmahaḥ /
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 13.2 jagāma nirjito viṣṇuṃ devaṃ śaraṇamacyutam //
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 16, 27.2 dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam //
KūPur, 1, 16, 33.2 sa vāsudevo devānāṃ māturdehaṃ samāviśat //
KūPur, 1, 16, 34.1 na yasya devā jānanti svarūpaṃ paramārthataḥ /
KūPur, 1, 16, 41.1 kāle prāpte mahāviṣṇuṃ devānāṃ harṣavardhanam /
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 16, 57.2 atiṣṭhadīśasya padaṃ tadavyayaṃ dṛṣṭvā devāstatra tatra stuvanti //
KūPur, 1, 16, 58.2 nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ //
KūPur, 1, 16, 69.2 sa devakāryāṇi sadā karoti puruṣottamaḥ //
KūPur, 1, 17, 3.1 tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam /
KūPur, 1, 17, 19.1 kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ /
KūPur, 1, 18, 11.1 jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī /
KūPur, 1, 19, 14.3 anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
KūPur, 1, 19, 35.2 ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
KūPur, 1, 19, 37.3 bījaṃ bhagavatā yena sa devastapasejyate //
KūPur, 1, 19, 39.2 yo yajñairijyate devo jātavedāḥ sanātanaḥ /
KūPur, 1, 19, 42.2 sahasranayano devaḥ sākṣī sa tu prajāpatiḥ /
KūPur, 1, 19, 45.1 ārādhayiṣye tapasā devamekākṣarāhvayam /
KūPur, 1, 19, 50.1 tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ /
KūPur, 1, 19, 51.1 dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham /
KūPur, 1, 19, 52.1 namo devādhidevāya brahmaṇe paramātmane /
KūPur, 1, 20, 10.1 bhagīrathasya tapasā devaḥ prītamanā haraḥ /
KūPur, 1, 20, 23.2 devo vā dānavo vāpi sa sītāṃ labdhumarhati //
KūPur, 1, 20, 48.1 tasya devo mahādevaḥ pārvatyā saha śaṅkaraḥ /
KūPur, 1, 21, 11.1 yadorapyabhavan putrāḥ pañca devasutopamāḥ /
KūPur, 1, 21, 22.1 jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
KūPur, 1, 21, 42.1 devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt /
KūPur, 1, 21, 47.1 ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
KūPur, 1, 21, 64.1 tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ /
KūPur, 1, 21, 70.1 ko 'yaṃ nārāyaṇo devaḥ kimprabhāvaśca suvrata /
KūPur, 1, 21, 74.1 atha śūrādayo devamayajanta maheśvaram /
KūPur, 1, 21, 77.1 tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 1, 22, 46.1 urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
KūPur, 1, 23, 50.2 varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ //
KūPur, 1, 23, 53.2 kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi //
KūPur, 1, 23, 59.2 pūjayāmāsa gānena devaṃ tripuranāśanam //
KūPur, 1, 23, 69.2 babhūva devakīputro devairabhyarthito hariḥ //
KūPur, 1, 23, 77.1 jāte 'tha rāme devānāmādimātmānamacyutam /
KūPur, 1, 24, 1.2 atha devo hṛṣīkeśo bhagavān puruṣottamaḥ /
KūPur, 1, 24, 16.2 āgacchatyadhunā devaḥ purāṇapuruṣaḥ svayam //
KūPur, 1, 24, 20.2 cakāra devakīsūnur devarṣipitṛtarpaṇam //
KūPur, 1, 24, 25.1 athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam /
KūPur, 1, 24, 35.2 dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye //
KūPur, 1, 24, 36.1 iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ /
KūPur, 1, 24, 49.2 tatraiva tapasā devaṃ rudramārādhayat prabhuḥ //
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 73.1 namo daivatanāthāya devānugataliṅgine /
KūPur, 1, 24, 78.2 papāta pādayorviprā devadevyoḥ sa daṇḍavat //
KūPur, 1, 24, 91.2 āśiṣaṃ śirasāgṛhṇād devo 'pyāha maheśvaraḥ //
KūPur, 1, 25, 42.2 bhrājate mālayā devo yathā devyā samanvitaḥ //
KūPur, 1, 25, 43.1 ājagmurdevagandharvā draṣṭuṃ lokādim avyayam /
KūPur, 1, 25, 47.2 tarpayāmāsa deveśo devān munigaṇān pitṝn //
KūPur, 1, 25, 48.1 praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
KūPur, 1, 25, 52.2 kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ /
KūPur, 1, 25, 55.3 tathāpi devamīśānaṃ pūjayāmi sanātanam //
KūPur, 1, 25, 57.1 na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ /
KūPur, 1, 25, 61.1 eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ /
KūPur, 1, 25, 63.2 vedā maheśvaraṃ devamāhurliṅginamavyayam //
KūPur, 1, 25, 70.2 kṛṣṇājiradharaṃ devamṛgyajuḥsāmabhiḥ stutam //
KūPur, 1, 25, 78.1 tato vismayamāpannau bhītau devasya śūlinaḥ /
KūPur, 1, 25, 88.2 bhāti devo mahāyogī sūryakoṭisamaprabhaḥ //
KūPur, 1, 25, 93.2 evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ /
KūPur, 1, 25, 93.3 āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat //
KūPur, 1, 25, 95.2 bhaktirbhavatu nau nityaṃ tvayi deva maheśvare //
KūPur, 1, 25, 97.1 deva uvāca /
KūPur, 1, 25, 101.2 anugṛhya ca māṃ devastatraivāntaradhīyata //
KūPur, 1, 25, 103.2 etad budhyanti yogajñā na devā na ca dānavāḥ //
KūPur, 1, 25, 109.2 jagāma manasā devamīśānaṃ viśvatomukham //
KūPur, 1, 26, 15.2 vinindya devamīśānaṃ sa yāti narakāyutam //
KūPur, 1, 26, 18.1 dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ /
KūPur, 1, 27, 8.2 tato gacchāmi devasya vārāṇasīṃ mahāpurīm //
KūPur, 1, 27, 14.2 praṇamya devamīśānaṃ yugadharmān sanātanān //
KūPur, 1, 27, 18.1 brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ /
KūPur, 1, 28, 39.2 anyadevanamaskārānna tatphalamavāpnuyāt //
KūPur, 1, 28, 41.1 tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram /
KūPur, 1, 28, 50.1 namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam /
KūPur, 1, 28, 58.1 dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham /
KūPur, 1, 29, 2.3 pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam //
KūPur, 1, 29, 16.1 meruśṛṅge purā devamīśānaṃ tripuradviṣam /
KūPur, 1, 29, 16.2 devāsanagatā devī mahādevamapṛcchata //
KūPur, 1, 29, 17.3 kathaṃ tvāṃ puruṣo devamacirādeva paśyati //
KūPur, 1, 29, 63.2 yatra nārāyaṇo devo mahādevo diveśvaraḥ //
KūPur, 1, 29, 64.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 1, 29, 69.2 devyai devena kathitaṃ sarvapāpavināśanam //
KūPur, 1, 29, 70.1 yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ /
KūPur, 1, 29, 74.2 nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ //
KūPur, 1, 30, 8.1 pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam /
KūPur, 1, 30, 10.1 atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā /
KūPur, 1, 30, 10.2 upāsya devamīśānaṃ prāptavantaḥ paraṃ padam //
KūPur, 1, 30, 14.2 kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ //
KūPur, 1, 30, 25.1 stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam /
KūPur, 1, 30, 25.2 dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam //
KūPur, 1, 31, 11.1 teṣāṃ provāca bhagavān devāgre copaviśya saḥ /
KūPur, 1, 31, 12.1 idaṃ devasya talliṅgaṃ kapardeśvaram uttamam /
KūPur, 1, 31, 22.1 na pūjitā mayā devā gāvo 'pyatithayastathā /
KūPur, 1, 31, 23.1 ekadā bhagavān devo govṛṣeśvaravāhanaḥ /
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
KūPur, 1, 31, 32.2 savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ //
KūPur, 1, 31, 32.2 savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ //
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 31, 41.2 paśyanti devaṃ praṇato 'smi nityaṃ taṃ brahmapāraṃ bhavataḥ svarūpam //
KūPur, 1, 31, 44.1 yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ /
KūPur, 1, 31, 52.2 drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam //
KūPur, 1, 32, 4.1 saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 1, 32, 12.1 yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
KūPur, 1, 32, 16.2 kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt //
KūPur, 1, 32, 20.1 asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
KūPur, 1, 32, 24.1 tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ /
KūPur, 1, 33, 21.1 tarpayitvā pitṝn devān kṛtvā piṇḍapradānakam /
KūPur, 1, 34, 3.3 prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ //
KūPur, 1, 34, 16.1 tatra devo mahādevo rudro viśvāmareśvaraḥ /
KūPur, 1, 34, 21.1 tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
KūPur, 1, 34, 24.2 maṇḍalaṃ rakṣati hariḥ sarvadevaiśca saṃmitam //
KūPur, 1, 34, 25.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
KūPur, 1, 35, 9.1 tatra brahmādayo devā diśaśca sadigīśvarāḥ /
KūPur, 1, 35, 30.2 divi tārayate devāṃstena tripathagā smṛtā //
KūPur, 1, 37, 9.1 yatra devo mahādevo devyā saha maheśvaraḥ /
KūPur, 1, 38, 5.2 vakṣye devādidevāya viṣṇave prabhaviṣṇave /
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 39, 44.1 dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ /
KūPur, 1, 39, 45.1 sarve namasyanti sahasrabhānuṃ gandharvadevoragakinnarādyāḥ /
KūPur, 1, 40, 1.2 sa ratho 'dhiṣṭhito devairādityairvasubhistathā /
KūPur, 1, 40, 5.2 stuvanti devaṃ vividhaiśchandobhiste yathākramam //
KūPur, 1, 40, 16.2 toṣayanti mahādevaṃ bhānumātmānamavyayam //
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 40, 23.1 eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ /
KūPur, 1, 40, 24.2 pitṛdevamanuṣyādīn sa sadāpyāyayed raviḥ //
KūPur, 1, 40, 25.1 tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
KūPur, 1, 40, 26.1 sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ /
KūPur, 1, 41, 20.2 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā //
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 1, 42, 3.2 vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ //
KūPur, 1, 42, 27.1 yo 'nantaḥ paṭhyate devo nāgarūpī janārdanaḥ /
KūPur, 1, 43, 23.2 sarāṃsyetāni catvāri devayogyāni sarvadā //
KūPur, 1, 43, 25.2 veṇumāṃścaiva meghaśca niṣadho devaparvataḥ /
KūPur, 1, 43, 25.3 ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ //
KūPur, 1, 43, 29.2 ityete devacaritā utkaṭāḥ parvatottamāḥ //
KūPur, 1, 43, 37.1 ityete devagandharvasiddhasaṅghaniṣevitāḥ /
KūPur, 1, 44, 3.1 tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
KūPur, 1, 44, 5.1 tatra devādidevasya śaṃbhoramitatejasaḥ /
KūPur, 1, 44, 11.2 upāsate sahasrākṣaṃ devāstatra sahasraśaḥ //
KūPur, 1, 44, 12.2 teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham //
KūPur, 1, 44, 16.1 tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate /
KūPur, 1, 44, 16.1 tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate /
KūPur, 1, 44, 18.1 tatra taṃ nirṛtiṃ devaṃ rākṣasāḥ paryupāsate /
KūPur, 1, 45, 4.3 jīvanti puruṣā nāryo devalokasthitā iva //
KūPur, 1, 45, 8.1 yajanti satataṃ devaṃ caturmūrticaturmukham /
KūPur, 1, 45, 10.1 tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam /
KūPur, 1, 45, 13.1 sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
KūPur, 1, 45, 17.1 tatra devādidevasya viṣṇoramitatejasaḥ /
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 46, 2.1 atha devādidevasya bhūteśasya triśūlinaḥ /
KūPur, 1, 46, 2.1 atha devādidevasya bhūteśasya triśūlinaḥ /
KūPur, 1, 46, 2.2 devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate //
KūPur, 1, 46, 3.1 sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ /
KūPur, 1, 46, 6.1 devadānavagandharvayakṣarākṣasakiṃnaraiḥ /
KūPur, 1, 46, 7.2 tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ /
KūPur, 1, 46, 7.3 devarṣigaṇajuṣṭāni tathā nārāyaṇasya ca //
KūPur, 1, 46, 14.1 tatra devarṣayo viprāḥ siddhā brahmarṣayo 'pare /
KūPur, 1, 46, 14.2 upāsate sadā devaṃ pitāmahamajaṃ param //
KūPur, 1, 46, 23.2 dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam //
KūPur, 1, 46, 33.1 adhyāste devagandharvasiddhacāraṇavanditā /
KūPur, 1, 46, 42.2 sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ //
KūPur, 1, 46, 58.2 sarāṃsi vimalā nadyo devānāmālayāni ca //
KūPur, 1, 47, 4.1 tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ /
KūPur, 1, 47, 22.2 tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate //
KūPur, 1, 47, 37.1 yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
KūPur, 1, 47, 54.3 caturdvāramanaupamyamagamyaṃ devavidviṣām //
KūPur, 1, 47, 55.2 nānāgītavidhānajñairdevānāmapi durlabhaiḥ //
KūPur, 1, 47, 61.1 śrīmatpavitraṃ devasya śrīpateramitaujasaḥ /
KūPur, 1, 47, 66.1 na tatrādhārmikā yānti na ca devāntarāśrayāḥ /
KūPur, 1, 49, 7.1 pārāvatāśca tuṣitā devāḥ svārociṣe 'ntare /
KūPur, 1, 49, 13.1 tāmasasyāntare devāḥ surā vāharayastathā /
KūPur, 1, 49, 17.2 ete devagaṇāstatra caturdaśa caturdaśa //
KūPur, 1, 49, 20.2 manojavastathaivendro devānapi nibodhataḥ //
KūPur, 1, 49, 24.1 ādityā vasavo rudrā devāstatra marudgaṇāḥ /
KūPur, 1, 49, 28.1 tataḥ punarasau devaḥ prāpte svārociṣe 'ntare /
KūPur, 1, 49, 30.2 haryāyāṃ haribhirdevairharirevābhavaddhariḥ //
KūPur, 1, 49, 31.2 sambhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ //
KūPur, 1, 49, 44.2 tayā saṃmohayed viśvaṃ sadevāsuramānuṣam //
KūPur, 1, 49, 49.1 anādyantaṃ paraṃ brahma na devā narṣayo viduḥ /
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 1, 51, 11.1 tatra devādidevasya catvāraḥ sutapodhanāḥ /
KūPur, 1, 51, 35.1 namo devādidevāya devānāṃ paramātmane /
KūPur, 1, 51, 35.1 namo devādidevāya devānāṃ paramātmane /
KūPur, 2, 1, 2.1 tatreśvareśvaro devo varṇibhirdharmatatparaiḥ /
KūPur, 2, 1, 15.2 vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā /
KūPur, 2, 1, 22.2 sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam //
KūPur, 2, 1, 29.2 śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham //
KūPur, 2, 1, 35.2 jayāmbikāpate deva namaste parameśvara //
KūPur, 2, 1, 38.2 prāha devo mahādevaṃ prasādābhimukhaṃ sthitam //
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 1, 47.2 tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ //
KūPur, 2, 1, 48.1 taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ /
KūPur, 2, 2, 1.3 yanna devā vijānanti yatanto 'pi dvijātayaḥ //
KūPur, 2, 2, 50.1 yanna devā vijānanti mohitā mama māyayā /
KūPur, 2, 3, 22.2 māyī māyāmayo devaḥ kālena saha saṃgataḥ //
KūPur, 2, 4, 7.2 dhyāyanti yogino devaṃ bhūtādhipatimīśvaram //
KūPur, 2, 4, 8.2 sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ //
KūPur, 2, 4, 33.1 so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
KūPur, 2, 5, 8.1 sahasraśirasaṃ devaṃ sahasracaraṇākṛtim /
KūPur, 2, 5, 11.3 nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram //
KūPur, 2, 5, 12.1 mahādevaṃ mahāyogaṃ devānāmapi daivatam /
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 5, 42.1 tataḥ sa bhagavān devaḥ kaparde vṛṣavāhanaḥ /
KūPur, 2, 5, 43.2 dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan //
KūPur, 2, 6, 12.1 sa manniyogato devo brahmā madbhāvabhāvitaḥ /
KūPur, 2, 6, 16.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
KūPur, 2, 6, 18.1 yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ /
KūPur, 2, 6, 19.1 yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
KūPur, 2, 6, 20.1 yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ /
KūPur, 2, 6, 22.2 yajvanāṃ phalado devo vartate 'sau madājñayā //
KūPur, 2, 6, 23.2 yamo vaivasvato devo devadevaniyogataḥ //
KūPur, 2, 6, 25.2 manniyogādasau devo vartate nirṛtiḥ sadā //
KūPur, 2, 6, 29.1 yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
KūPur, 2, 6, 33.2 sāvitrī saṃsmṛtā devī devājñānuvidhāyinī //
KūPur, 2, 6, 35.2 dadhāti śirasā lokaṃ so 'pi devaniyogataḥ //
KūPur, 2, 6, 42.2 niyogādeva vartante devasya paramātmanaḥ //
KūPur, 2, 6, 48.1 yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
KūPur, 2, 7, 3.2 māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ //
KūPur, 2, 7, 6.1 ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ /
KūPur, 2, 7, 9.1 ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ /
KūPur, 2, 7, 18.2 teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ //
KūPur, 2, 8, 16.2 eko rudro mṛtyuravyaktamekaṃ bījaṃ viśvaṃ deva ekaḥ sa eva //
KūPur, 2, 9, 18.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 11, 54.2 svātmanyavasthitaṃ devaṃ cintayet parameśvaram //
KūPur, 2, 11, 91.1 tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ /
KūPur, 2, 11, 114.1 ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
KūPur, 2, 11, 125.1 te 'pi devādideveśaṃ namaskṛtya maheśvaram /
KūPur, 2, 11, 130.1 mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
KūPur, 2, 11, 134.1 bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
KūPur, 2, 11, 138.2 idānīṃ jāyate bhaktiryā devairapi durlabhā //
KūPur, 2, 12, 17.2 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā //
KūPur, 2, 13, 41.2 na devadevālayayor apām api kadācana //
KūPur, 2, 14, 88.2 purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ //
KūPur, 2, 15, 24.2 dānto yajvā devabhakto brahmaloke mahīyate //
KūPur, 2, 15, 36.1 yayā sa devo bhagavān vidyayā vedyate paraḥ /
KūPur, 2, 15, 36.2 sākṣād devo mahādevastajjñānamiti kīrtitam //
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
KūPur, 2, 16, 5.1 na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
KūPur, 2, 16, 6.2 devasvaṃ cāpi yatnena sadā pariharet tataḥ //
KūPur, 2, 16, 8.1 grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 18.1 devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
KūPur, 2, 16, 37.1 na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
KūPur, 2, 16, 37.3 vedanindāṃ devanindāṃ prayatnena vivarjayet //
KūPur, 2, 16, 38.1 yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
KūPur, 2, 16, 39.1 nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
KūPur, 2, 16, 64.2 na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi //
KūPur, 2, 16, 69.2 nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
KūPur, 2, 16, 91.1 devatāyatanaṃ prājño devānāṃ caiva satriṇām /
KūPur, 2, 17, 22.2 anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca //
KūPur, 2, 18, 22.1 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 31.2 upāsito bhavet tena devo yogatanuḥ paraḥ //
KūPur, 2, 18, 63.2 tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
KūPur, 2, 18, 69.2 āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim //
KūPur, 2, 18, 73.2 prakṣipyālokayed devam ud vayaṃ tamasas pari //
KūPur, 2, 18, 85.1 tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 86.1 devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
KūPur, 2, 18, 88.1 yajñopavītī devānāṃ nivītī ṛṣītarpaṇe /
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 90.2 anyāṃścābhimatān devān bhaktyā cākrodhano 'tvaraḥ //
KūPur, 2, 18, 96.1 athavā devamīśānaṃ bhagavantaṃ sanātanam /
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 105.2 vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 106.2 śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 18, 107.1 devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
KūPur, 2, 18, 119.2 nāśayatyāśu pāpāni devānāmarcanaṃ tathā //
KūPur, 2, 19, 8.2 dhyātvā tanmanasā devamātmānaṃ vai prajāpatim //
KūPur, 2, 20, 32.2 vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ //
KūPur, 2, 21, 8.2 gurudevāgnipūjāsu prasakto jñānatatparaḥ //
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 22, 26.2 ekaikaṃ vā bhavet tatra devamātāmaheṣvapi //
KūPur, 2, 22, 38.1 tatastvāvāhayed devān brāhmaṇānāmanujñayā /
KūPur, 2, 22, 46.1 dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān /
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 23, 64.2 ūḍhānāṃ bhartṛsāpiṇḍyaṃ prāha devaḥ pitāmahaḥ //
KūPur, 2, 23, 68.1 yajñe vivāhakāle ca devayāge tathaiva ca /
KūPur, 2, 23, 86.2 sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate //
KūPur, 2, 24, 12.1 yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
KūPur, 2, 24, 14.2 somenārādhayed devaṃ somalokamaheśvaram //
KūPur, 2, 25, 7.1 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
KūPur, 2, 25, 8.1 devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam /
KūPur, 2, 25, 18.1 yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
KūPur, 2, 25, 19.2 devān pitṝṃśca vidhinā śunāṃ yoniṃ vrajatyasau //
KūPur, 2, 26, 29.1 yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
KūPur, 2, 26, 34.2 tasyāmārādhayed devaṃ prayatnena janārdanam //
KūPur, 2, 26, 35.1 yat kiṃcid devamīśānamuddiśya brāhmaṇe śucau /
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 27, 29.1 upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet /
KūPur, 2, 28, 29.1 dhyāyīta satataṃ devamekānte parameśvaram /
KūPur, 2, 29, 8.2 ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram //
KūPur, 2, 29, 15.2 ākāśe devamīśānaṃ dhyāyītākāśamadhyagam //
KūPur, 2, 29, 23.2 sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati //
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 29, 39.1 eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
KūPur, 2, 29, 40.1 yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite /
KūPur, 2, 29, 41.1 nānyad devānmahādevād vyatiriktaṃ prapaśyati /
KūPur, 2, 29, 42.2 na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ //
KūPur, 2, 29, 43.2 sa devastu mahādevo naitad vijñāya badhyate //
KūPur, 2, 30, 24.1 kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
KūPur, 2, 30, 25.1 yatra devādidevena bharaveṇāmitaujasā /
KūPur, 2, 31, 1.2 kathaṃ devena rudreṇa śaṅkareṇāmitaujasā /
KūPur, 2, 31, 3.1 purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
KūPur, 2, 31, 6.1 ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ /
KūPur, 2, 31, 11.2 ājagmuryatra tau devau vedāścatvāra eva hi //
KūPur, 2, 31, 12.1 anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam /
KūPur, 2, 31, 13.3 yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 14.3 yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk //
KūPur, 2, 31, 14.3 yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk //
KūPur, 2, 31, 16.3 maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ //
KūPur, 2, 31, 27.1 triśūlapiṅgalo devo nāgayajñopavītavān /
KūPur, 2, 31, 31.1 nikṛttavadano devo brahmā devena śaṃbhunā /
KūPur, 2, 31, 31.1 nikṛttavadano devo brahmā devena śaṃbhunā /
KūPur, 2, 31, 40.1 yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
KūPur, 2, 31, 46.2 somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam //
KūPur, 2, 31, 51.2 namo devāya mahate mahādevyai namo namaḥ /
KūPur, 2, 31, 60.1 atha devo mahādevaḥ praṇatārtiharo haraḥ /
KūPur, 2, 31, 61.2 provācāgre sthitaṃ devaṃ nīlalohitamīśvaram //
KūPur, 2, 31, 71.1 evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
KūPur, 2, 31, 73.1 sa devadevatāvākyamākarṇya bhagavān haraḥ /
KūPur, 2, 31, 79.1 sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
KūPur, 2, 31, 85.1 atha devo mahādevastripurāristriśūlabhṛt /
KūPur, 2, 31, 97.2 jagāma līlayā devo lokānāṃ hitakāmyayā //
KūPur, 2, 31, 103.2 gaṇānāmagrato devaḥ sthāpayāmāsa śaṅkaraḥ //
KūPur, 2, 31, 106.2 tarpayitvā pitṝn devān mucyate brahmahatyayā //
KūPur, 2, 32, 22.2 jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam //
KūPur, 2, 32, 26.2 dhyāyan devaṃ jagadyonimanādinidhanaṃ param //
KūPur, 2, 33, 57.2 devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 68.2 ācamet tadviśuddhyarthaṃ prāha devaḥ pitāmahaḥ //
KūPur, 2, 33, 87.1 devarṣīṇām abhimukhaṃ ṣṭhīvanākrośane kṛte /
KūPur, 2, 33, 88.1 devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
KūPur, 2, 33, 90.1 devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam /
KūPur, 2, 33, 91.1 taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
KūPur, 2, 33, 93.2 prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate //
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
KūPur, 2, 33, 106.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
KūPur, 2, 33, 118.1 namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
KūPur, 2, 33, 123.2 havyakavyavahaṃ devaṃ prapadye vahnimīśvaram //
KūPur, 2, 33, 135.1 tamāha devo lokānāṃ dāhako havyavāhanaḥ /
KūPur, 2, 33, 140.2 paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam //
KūPur, 2, 33, 152.2 sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram //
KūPur, 2, 34, 5.1 anyacca tīrthapravaraṃ kurūṇāṃ devavanditam /
KūPur, 2, 34, 18.1 tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
KūPur, 2, 34, 30.1 dṛṣṭvā liṅgaṃ tu devasya gokarṇeśvaramuttamam /
KūPur, 2, 34, 31.1 uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ /
KūPur, 2, 34, 32.1 tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ /
KūPur, 2, 34, 34.1 yatra nārāyaṇo devo rudreṇa tripurāriṇā /
KūPur, 2, 34, 41.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 34, 48.2 dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ //
KūPur, 2, 34, 67.1 tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
KūPur, 2, 34, 68.1 sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ /
KūPur, 2, 35, 2.1 purā puṇyatame kāle devadarśanatatparāḥ /
KūPur, 2, 35, 11.2 kālaṃ jaritavān devo yatra bhaktipriyo haraḥ //
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 35, 28.1 nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
KūPur, 2, 36, 1.3 mahādevasya devasya mahālayamiti śrutam //
KūPur, 2, 36, 2.1 tatra devādidevena rudreṇa tripurāriṇā /
KūPur, 2, 36, 10.2 yatra devena rudreṇa yajño dakṣasya nāśitaḥ //
KūPur, 2, 36, 15.2 tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi /
KūPur, 2, 36, 19.1 snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam /
KūPur, 2, 36, 19.2 ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate //
KūPur, 2, 36, 47.2 tatra nārāyaṇo devo nareṇāste sanātanaḥ //
KūPur, 2, 36, 49.2 mahādevena devena tatra dattaṃ mahad varaṃ //
KūPur, 2, 37, 2.2 purā dāruvane ramye devasiddhaniṣevite /
KūPur, 2, 37, 5.1 kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
KūPur, 2, 37, 22.1 atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam /
KūPur, 2, 37, 34.1 dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī /
KūPur, 2, 37, 50.1 tān prasannamanā devaścaturmūrtiścaturmukhaḥ /
KūPur, 2, 37, 56.1 ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
KūPur, 2, 37, 58.2 dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata //
KūPur, 2, 37, 66.1 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
KūPur, 2, 37, 69.1 yogī kṛtayuge devastretāyāṃ yajña ucyate /
KūPur, 2, 37, 72.2 sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ //
KūPur, 2, 37, 82.1 eṣa devo mahādevo hyanādirbhagavān haraḥ /
KūPur, 2, 37, 85.2 praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ //
KūPur, 2, 37, 86.2 kathaṃ paśyema taṃ devaṃ punareva pinākinam /
KūPur, 2, 37, 93.2 ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ //
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
KūPur, 2, 37, 102.2 māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ //
KūPur, 2, 37, 103.1 kṛtvā girisutāṃ gaurīṃ pārśve devaḥ pinākadhṛk /
KūPur, 2, 37, 104.1 dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
KūPur, 2, 37, 106.1 namo devādidevāya mahādevāya te namaḥ /
KūPur, 2, 37, 126.1 kena vā devamārgeṇa saṃpūjyo bhagavāniha /
KūPur, 2, 37, 157.1 nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum /
KūPur, 2, 37, 158.1 ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam /
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 38, 1.2 eṣā puṇyatamā devī devagandharvasevitā /
KūPur, 2, 38, 10.1 sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
KūPur, 2, 38, 17.2 krīḍate devaloke tu daivataiḥ saha modate //
KūPur, 2, 38, 37.1 eṣa puṇyo girivaro devagandharvasevitaḥ /
KūPur, 2, 39, 3.1 sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
KūPur, 2, 39, 3.2 saṃstutā devagandharvair apsarobhistathaiva ca //
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 39, 14.1 ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
KūPur, 2, 39, 29.1 tatra devāḥ sagandharvā bhavātmajamanuttamam /
KūPur, 2, 39, 60.1 yatra nārāyaṇo devo munīnāṃ bhāvitātmanām /
KūPur, 2, 39, 66.1 yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam /
KūPur, 2, 39, 69.1 devadānavagandharvāḥ siddhavidyādharāstathā /
KūPur, 2, 39, 72.2 ghṛtena snāpayed devamupoṣya parameśvaram /
KūPur, 2, 39, 90.1 sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
KūPur, 2, 40, 1.3 tatra devo bhṛguḥ pūrvaṃ rudramārādhayat purā //
KūPur, 2, 40, 2.1 darśanāt tasya devasya sadyaḥ pāpāt pramucyate /
KūPur, 2, 40, 16.1 devatīrthaṃ tato gacchet sarvadevanamaskṛtam /
KūPur, 2, 40, 22.1 svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
KūPur, 2, 40, 40.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
KūPur, 2, 41, 5.2 bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
KūPur, 2, 41, 5.3 kenopāyena paśyāmo brūhi devanamaskṛtam //
KūPur, 2, 41, 10.1 atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 41, 10.2 tapastaptvā purā devā lebhire pravarān varān //
KūPur, 2, 41, 14.1 atra devo mahādevo rudrāṇyā kila viśvakṛt /
KūPur, 2, 41, 31.1 evamastviti samprocya devo 'pyantaradhīyata /
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //
KūPur, 2, 41, 34.1 koṭitraye 'tha sampūrṇe devaḥ prītamanā bhṛśam /
KūPur, 2, 42, 5.2 yatra devādidevena cakrārthaṃ pūjito bhavaḥ //
KūPur, 2, 43, 1.3 kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum //
KūPur, 2, 43, 29.1 sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat /
KūPur, 2, 43, 46.2 yoganidrāṃ samāsthāya śete devaḥ prajāpatiḥ //
KūPur, 2, 44, 3.1 svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
KūPur, 2, 44, 3.2 dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam //
KūPur, 2, 44, 7.1 dagdheṣvaśeṣadeveṣu devī girivarātmajā /
KūPur, 2, 44, 8.1 śiraḥkapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ /
KūPur, 2, 44, 9.1 sahasranayano devaḥ sahasrākṛtir īśvaraḥ /
KūPur, 2, 44, 12.2 yogamāsthāya devasya dehamāyāti śūlinaḥ //
KūPur, 2, 44, 14.1 saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu /
KūPur, 2, 44, 17.2 vaikārike devagaṇāḥ pralayaṃ yānti sattamāḥ //
KūPur, 2, 44, 32.1 tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
KūPur, 2, 44, 34.2 prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ //
KūPur, 2, 44, 37.1 brahmaviṣṇvagnivaruṇāḥ sarve devāstatharṣayaḥ /
KūPur, 2, 44, 40.1 kiṃtu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
KūPur, 2, 44, 43.2 tasmāt sarvān parityajya devān brahmapurogamān /
KūPur, 2, 44, 48.3 sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ //
KūPur, 2, 44, 49.2 anādinidhanaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
KūPur, 2, 44, 77.2 padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ //
KūPur, 2, 44, 81.2 avatāro 'tha devasya brahmaṇo nābhipaṅkajāt //
KūPur, 2, 44, 82.1 ekībhāvaśca devasya viṣṇunā kathitastataḥ /
KūPur, 2, 44, 117.2 varadānaṃ ca devasya nandine tu prakīrtitam //
KūPur, 2, 44, 121.1 devāśca sarve munayaḥ svāni sthānāni bhejire /
KūPur, 2, 44, 122.2 sākṣād devādidevena viṣṇunā viśvayoninā //
KūPur, 2, 44, 131.1 yathāvadatra bhagavān devo nārāyaṇo hariḥ /
Laṅkāvatārasūtra
LAS, 1, 1.7 tanme syāddīrgharātramarthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 34.1 rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ /
LAS, 2, 64.1 nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 127.18 devabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām //
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 2, 153.22 tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante /
Liṅgapurāṇa
LiPur, 1, 1, 13.2 nārado 'pyasya devasya rudrasya paramātmanaḥ //
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 2, 23.1 śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam /
LiPur, 1, 3, 6.1 tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam /
LiPur, 1, 3, 23.1 āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ /
LiPur, 1, 3, 25.1 avakāśastato deva ekamātrastu niṣkalaḥ /
LiPur, 1, 3, 37.2 tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ //
LiPur, 1, 4, 43.2 savanaṃ yugasāhasraṃ sarvadevodbhavasya tu //
LiPur, 1, 4, 56.1 guṇātmikā ca tadvṛttistasya devasya vai tridhā /
LiPur, 1, 5, 9.1 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā /
LiPur, 1, 7, 8.2 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ saṃnidhau purā /
LiPur, 1, 7, 17.1 tarakṣuścāruṇirdhīmāṃs tathā devaḥ kṛtaṃjayaḥ /
LiPur, 1, 7, 33.2 gautamaścātha bhagavān sarvadevanamaskṛtaḥ //
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 8, 108.2 nābhau sadāśivaṃ cāpi sarvadevātmakaṃ vibhum //
LiPur, 1, 8, 109.1 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum /
LiPur, 1, 9, 62.2 devabimbānyanekāni vimānāni sahasraśaḥ //
LiPur, 1, 10, 38.1 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ /
LiPur, 1, 11, 5.2 dhyānayogātparaṃ jñātvā vavande devamīśvaram //
LiPur, 1, 11, 10.1 tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ /
LiPur, 1, 12, 4.1 paraṃ dhyānaṃ samāśritya bubudhe devamīśvaram /
LiPur, 1, 13, 8.1 punarāha mahādevaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 15, 29.2 devapracyāvakaścaiva liṅgapradhvaṃsakas tathā //
LiPur, 1, 16, 6.1 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum /
LiPur, 1, 16, 14.1 manonmanāya devāya namastubhyaṃ mahādyute /
LiPur, 1, 16, 23.1 prāha devavṛṣaṃ brahmā brahmāṇaṃ cātmasaṃbhavam /
LiPur, 1, 16, 25.2 tvattaḥ parataraṃ deva viṣṇunā tatpadaṃ śubham //
LiPur, 1, 17, 3.3 evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham //
LiPur, 1, 17, 11.2 sahasrabāhuḥ sarvajñaḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 17, 25.2 śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam //
LiPur, 1, 17, 46.2 sarvadevabhavastūrṇamutthitaḥ saḥ mahāvapuḥ //
LiPur, 1, 17, 58.2 deva uvāca /
LiPur, 1, 17, 72.1 mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam /
LiPur, 1, 18, 1.3 ukārāyādidevāya vidyādehāya vai namaḥ //
LiPur, 1, 18, 26.2 mahādevāya devānāmīśvarāya namo namaḥ //
LiPur, 1, 18, 31.2 yaśaskarāya devāya śaṅkarāyeśvarāya ca //
LiPur, 1, 18, 37.1 bhuvaneśāya devāya vedaśāstra namo'stu te /
LiPur, 1, 19, 7.1 devaḥ pradattavān devāḥ svātmanyavyabhicāriṇīm /
LiPur, 1, 19, 7.1 devaḥ pradattavān devāḥ svātmanyavyabhicāriṇīm /
LiPur, 1, 20, 18.1 māyayā mohitaṃ devamavijñātaṃ mahātmanaḥ /
LiPur, 1, 20, 29.1 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
LiPur, 1, 20, 57.2 tataḥ sa bhagavāndevo varaṃ dattvā kirīṭine //
LiPur, 1, 20, 71.1 bālakrīḍanakairdevaḥ krīḍate śaṅkaraḥ svayam /
LiPur, 1, 20, 94.1 yathaiṣa parvato merurdevaloko hyudāhṛtaḥ /
LiPur, 1, 20, 94.2 tasya cedaṃ hi māhātmyaṃ viddhi devavarasya ha //
LiPur, 1, 21, 30.1 namo bhavāya devāya ijyāya yājakāya ca /
LiPur, 1, 21, 82.2 aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ //
LiPur, 1, 21, 85.1 devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ /
LiPur, 1, 22, 3.1 tataḥ sa bhagavāndevaḥ śrutvā vāgamṛtaṃ tayoḥ /
LiPur, 1, 22, 7.1 uvāca bhagavāndevo madhuraṃ ślakṣṇayā girā /
LiPur, 1, 22, 10.1 sarvaṃ mama kṛtaṃ deva parituṣṭo 'si me yadi /
LiPur, 1, 22, 13.2 anugṛhyāspṛśaddevo brahmāṇaṃ parameśvaraḥ //
LiPur, 1, 22, 16.1 gatavān gaṇapo devaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 22, 16.1 gatavān gaṇapo devaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 22, 27.2 sarvalokamayaṃ devaṃ dṛṣṭvā stutvā pitāmahaḥ //
LiPur, 1, 23, 10.1 vāmatvāccaiva devasya vāmadevatvamāgataḥ /
LiPur, 1, 24, 4.2 kena vā tapasā deva dhyānayogena kena vā //
LiPur, 1, 24, 49.2 nāmnā bhṛgostu śikharaṃ prathitaṃ devapūjitam //
LiPur, 1, 24, 72.1 vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati /
LiPur, 1, 24, 87.1 siddhakṣetre mahāpuṇye devadānavapūjite /
LiPur, 1, 24, 97.1 devadānavayakṣendrasiddhacāraṇasevitaḥ /
LiPur, 1, 24, 104.2 nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ //
LiPur, 1, 24, 112.2 śūlī nāma mahāyogī naimiṣe devavandite //
LiPur, 1, 24, 142.3 sarve viṣṇumayā devāḥ sarve viṣṇumayā gaṇāḥ //
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 25, 18.2 sampūjya manasā devaṃ dhyānayajñena vai bhavam //
LiPur, 1, 25, 25.2 dhyāyecca tryambakaṃ devaṃ hṛdi pañcāsyam īśvaram //
LiPur, 1, 26, 9.2 sarvānāvāhayāmīti devānāvāhya sarvataḥ //
LiPur, 1, 26, 11.1 devānāṃ puṣpatoyena ṛṣīṇāṃ tu kuśāṃbhasā /
LiPur, 1, 26, 12.1 yajñopavītī devānāṃ nivītī ṛṣitarpaṇam /
LiPur, 1, 26, 21.1 brahmayajñena tuṣyanti sarve devāḥ savāsavāḥ /
LiPur, 1, 27, 2.2 prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam //
LiPur, 1, 27, 49.1 tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram /
LiPur, 1, 27, 49.2 kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param //
LiPur, 1, 27, 50.1 brahmendraviṣṇurudrādyair ṛṣidevair agocaram /
LiPur, 1, 29, 31.2 niṣiktena svayaṃ devaḥ kṣīreṇa madhusūdanaḥ //
LiPur, 1, 30, 12.3 liṅge 'smin śaṅkaro rudraḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 30, 31.1 kena vā tapasā deva yajñenāpyatha kena vā /
LiPur, 1, 31, 1.3 prapannāḥ śaraṇaṃ devaṃ vaktumarhasi me prabho //
LiPur, 1, 31, 3.2 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
LiPur, 1, 31, 4.1 devānāṃ ca ṛṣīnāṃ ca pitṝṇāṃ caiva sa prabhuḥ /
LiPur, 1, 31, 27.2 devaḥ kṛtayuge tasmingirau himavataḥ śubhe //
LiPur, 1, 31, 31.1 māyāṃ kṛtvā tathārūpāṃ devastadvanam āgataḥ /
LiPur, 1, 31, 35.1 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara /
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 31, 45.1 tato devaḥ prasannātmā svamevāsthāya śaṅkaraḥ /
LiPur, 1, 32, 4.1 nīlakaṇṭhāya devāya citābhasmāṅgadhāriṇe /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 32, 6.1 ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā /
LiPur, 1, 32, 10.1 mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā /
LiPur, 1, 33, 16.1 namo devādhidevāya mahādevāya vai namaḥ /
LiPur, 1, 34, 6.1 ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ /
LiPur, 1, 34, 22.1 indrādayas tathā devāḥ kāmikavratamāsthitāḥ /
LiPur, 1, 35, 20.2 indriyeṣu tathānyeṣu deveṣu ca gaṇeṣu ca //
LiPur, 1, 35, 23.1 indrasyāpi ca devānāṃ tasmādvai puṣṭivardhanaḥ /
LiPur, 1, 35, 23.2 taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā //
LiPur, 1, 36, 2.2 pītāṃbaraś ca bhagavāndevairdaityaiś ca saṃvṛtaḥ //
LiPur, 1, 36, 3.2 divyena darśanenaiva dṛṣṭvā devaṃ janārdanam //
LiPur, 1, 36, 21.1 sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam /
LiPur, 1, 36, 40.2 na bibhemi jagatyasmin devadaityadvijādapi //
LiPur, 1, 36, 44.2 na bibhemīti taṃ prāha dadhīco devasattamam //
LiPur, 1, 36, 52.1 cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ /
LiPur, 1, 36, 53.2 sasarja sarvadevebhyo vajrāsthiḥ sarvato vaśī //
LiPur, 1, 36, 54.2 dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ //
LiPur, 1, 36, 55.1 indranārāyaṇādyaiś ca devaistyaktāni yāni tu /
LiPur, 1, 36, 56.1 devāś ca dudruvuḥ sarve dhvastavīryā dvijottama /
LiPur, 1, 36, 64.2 taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam //
LiPur, 1, 36, 64.2 taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam //
LiPur, 1, 36, 67.1 devāś ca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam /
LiPur, 1, 36, 67.1 devāś ca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam /
LiPur, 1, 36, 70.1 dadhīca kṣamyatāṃ deva mayājñānātkṛtaṃ sakhe /
LiPur, 1, 36, 73.1 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ /
LiPur, 1, 36, 73.1 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ /
LiPur, 1, 36, 73.2 dhvastā bhavantu devena viṣṇunā ca samanvitāḥ //
LiPur, 1, 36, 75.1 devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ /
LiPur, 1, 37, 8.1 so'pi devaḥ svayaṃ brahmā mṛtyuhīno na ceśvaraḥ /
LiPur, 1, 37, 15.1 dākṣāyaṇī sā dakṣo'pi devaḥ padmodbhavātmajaḥ /
LiPur, 1, 37, 29.1 śrīvatsalakṣaṇaṃ devaṃ prasannāsyaṃ janārdanam /
LiPur, 1, 37, 36.1 etasminnantare rudraḥ sarvadevabhavodbhavaḥ /
LiPur, 1, 37, 38.1 tataḥ sametya tau devau sarvadevabhavodbhavam /
LiPur, 1, 37, 38.1 tataḥ sametya tau devau sarvadevabhavodbhavam /
LiPur, 1, 37, 38.2 apaśyatāṃ bhavaṃ devaṃ kālāgnisadṛśaṃ prabhum //
LiPur, 1, 37, 40.1 bhavo'pi bhagavān devamanugṛhya pitāmaham /
LiPur, 1, 38, 1.2 gate maheśvare deve tamuddiśya janārdanaḥ /
LiPur, 1, 38, 3.2 bhavān bhavasya devasya dakṣiṇāṅgabhavaḥ svayam //
LiPur, 1, 38, 11.2 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā //
LiPur, 1, 40, 20.2 kalau devo mahādevaḥ śaṅkaro nīlalohitaḥ //
LiPur, 1, 40, 26.2 citravarṣī tadā devo yadā prāhuryugakṣayam //
LiPur, 1, 40, 57.1 mānavasya tu so'ṃśena devasyeha vijajñivān /
LiPur, 1, 40, 97.2 devā hyaṣṭavidhā ye ca ye ca manvantareśvarāḥ //
LiPur, 1, 41, 22.2 tadomiti śivaṃ devamardhamātrāparaṃ param //
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 41, 28.1 suprītamanasaṃ devaṃ tuṣṭāva ca pitāmahaḥ /
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 41, 41.2 anindata tadā devo brahmātmānam ajo vibhuḥ //
LiPur, 1, 41, 48.2 mṛtasya tasya devasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 41, 51.1 mā bhairdeva mahābhāga viriñca jagatāṃ guro /
LiPur, 1, 41, 64.1 devairvṛto yayau devaḥ sitenebhena vai prabhuḥ //
LiPur, 1, 41, 64.1 devairvṛto yayau devaḥ sitenebhena vai prabhuḥ //
LiPur, 1, 42, 37.1 nandī yajñāṅgaṇe devaścāvatīrṇo yataḥ prabhuḥ /
LiPur, 1, 42, 37.2 matsamaḥ kaḥ pumāṃlloke devo vā dānavo'pi vā //
LiPur, 1, 43, 17.2 hṛtpuṇḍarīke suṣire dhyātvā devaṃ triyaṃbakam //
LiPur, 1, 43, 21.2 devaiś ca munibhiḥ siddhairgandharvairdānavottamaiḥ //
LiPur, 1, 43, 23.2 evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ //
LiPur, 1, 43, 29.1 evamuktvā ca māṃ devo bhagavān sagaṇastadā /
LiPur, 1, 43, 30.1 ābabandha mahātejā mama devo vṛṣadhvajaḥ /
LiPur, 1, 43, 39.2 nadīṃ trisrotasaṃ devo bhagavānavadadbhavaḥ //
LiPur, 1, 43, 42.1 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 43, 49.1 atha devo mahādevaḥ sarvabhūtapatirbhavaḥ /
LiPur, 1, 43, 50.1 devī nandīśvaraṃ devamabhiṣiñcāmi bhūtapam /
LiPur, 1, 44, 8.2 vādyamānairmahāyogā ājagmurdevasaṃsadam //
LiPur, 1, 44, 9.1 te gaṇeśā mahāsattvāḥ sarvadeveśvareśvarāḥ /
LiPur, 1, 44, 9.2 praṇamya devaṃ devīṃ ca idaṃ vacanam abruvan //
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 44, 12.1 baddhvendraṃ saha devaiś ca saha viṣṇuṃ ca vāyunā /
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 44, 14.2 uvāca devaḥ sampūjya koṭikoṭiśatānprabhuḥ //
LiPur, 1, 44, 30.2 samantān ninyur avyagrā gaṇapā devasaṃmatāḥ //
LiPur, 1, 44, 31.1 tato devāś ca sendrāś ca nārāyaṇamukhās tathā /
LiPur, 1, 44, 32.1 devaiś ca lokāḥ sarve te tato jagmurmudā yutāḥ /
LiPur, 1, 44, 38.1 tato gaṇādhipāḥ sarve tato devāstato 'surāḥ /
LiPur, 1, 44, 38.2 evaṃ stutaścābhiṣikto devaiḥ sabrahmakaistadā //
LiPur, 1, 44, 45.2 munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ //
LiPur, 1, 45, 6.1 tasya devasya rudrasya śarīraṃ vai jagattrayam /
LiPur, 1, 48, 4.2 dhattūrapuṣpasaṃkāśaḥ sarvadevaniketanaḥ //
LiPur, 1, 48, 5.1 krīḍābhūmiś ca devānām anekāścaryasaṃyutaḥ /
LiPur, 1, 48, 9.2 nānādevagaṇaiḥ kīrṇā maṇijālasamāvṛtā //
LiPur, 1, 49, 30.1 dakṣiṇasyāpi śailasya śikhare devasevitā /
LiPur, 1, 49, 34.2 manoharāṇi catvāri devakrīḍanakāni ca //
LiPur, 1, 49, 43.1 veṇumāṃś ca sameghaś ca niṣadho devaparvataḥ /
LiPur, 1, 49, 48.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
LiPur, 1, 49, 52.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
LiPur, 1, 49, 59.1 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ /
LiPur, 1, 50, 8.2 aśītirdevapuryastu hemakakṣe nagottame //
LiPur, 1, 50, 18.1 śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca /
LiPur, 1, 51, 8.1 mahādevasya devasya śaṅkarasya mahātmanaḥ /
LiPur, 1, 51, 16.2 tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate //
LiPur, 1, 51, 18.2 siddharṣidevagandharvair brahmaṇā ca mahātmanā //
LiPur, 1, 51, 25.1 devadānavagandharvairyakṣarākṣasakinnaraiḥ /
LiPur, 1, 52, 3.2 ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ //
LiPur, 1, 52, 26.1 nānādevārcane yuktā nānākarmaphalāśinaḥ /
LiPur, 1, 52, 35.2 devalokāccyutāḥ sarve devākārāś ca sarvaśaḥ //
LiPur, 1, 52, 35.2 devalokāccyutāḥ sarve devākārāś ca sarvaśaḥ //
LiPur, 1, 52, 40.2 devalokāgatāstatra jāyante hyajarāmarāḥ //
LiPur, 1, 52, 43.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
LiPur, 1, 52, 50.1 siddhairdevaiś ca pitṛbhir dṛṣṭo nityaṃ viśeṣataḥ /
LiPur, 1, 54, 1.3 devakṣetrāṇi cālokya grahacāraprasiddhaye //
LiPur, 1, 54, 17.2 dakṣiṇaprakrame devas tathā śīghraṃ pravartate //
LiPur, 1, 54, 30.1 kiraṇaiḥ sarvatastoyaṃ devo vai sasamīraṇaḥ /
LiPur, 1, 54, 36.2 apāṃ tvadhipatirdevo bhava ityeva kīrtitaḥ //
LiPur, 1, 54, 37.2 nārāyaṇatvaṃ devasya hareścādbhiḥ kṛtaṃ vibhoḥ /
LiPur, 1, 55, 3.2 sauvarṇaḥ sarvadevānāmāvāso bhāskarasya tu //
LiPur, 1, 55, 16.1 devāścaiva tathā nityaṃ munayaś ca divāniśam /
LiPur, 1, 55, 16.2 yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram //
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 55, 37.2 ete devādayaḥ sarve vasantyarke krameṇa tu //
LiPur, 1, 55, 38.2 dhātrādiviṣṇuparyantā devā dvādaśa kīrtitāḥ //
LiPur, 1, 55, 41.1 dvādaśaiva mahādevaṃ vahantyevaṃ yathākramam /
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 70.1 eteṣāmeva devānāṃ yathā tejo yathā tapaḥ /
LiPur, 1, 55, 72.1 ṛṣayo devagandharvapannagāpsarasāṃ gaṇāḥ /
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 56, 3.1 rathenānena devaiś ca pitṛbhiścaiva gacchati /
LiPur, 1, 56, 5.1 devaiḥ pītaṃ kṣaye somamāpyāyayati nityaśaḥ /
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 56, 12.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
LiPur, 1, 58, 1.3 devadaityamukhān sarvān sarvātmā vada sāṃpratam //
LiPur, 1, 58, 3.1 apāṃ ca varuṇaṃ devaṃ dhanānāṃ yakṣapuṅgavam /
LiPur, 1, 58, 6.2 mātṝṇāṃ caiva cāmuṇḍāṃ sarvadevanamaskṛtām //
LiPur, 1, 58, 7.2 vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam //
LiPur, 1, 59, 36.1 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśuḥ saptabhis tathā /
LiPur, 1, 60, 3.1 nārāyaṇaṃ budhaṃ prāhurdevaṃ jñānavido janāḥ /
LiPur, 1, 60, 4.2 devāsuragurū dvau tu bhānumantau mahāgrahau //
LiPur, 1, 60, 6.1 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
LiPur, 1, 60, 7.2 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ //
LiPur, 1, 61, 8.1 vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ /
LiPur, 1, 61, 11.1 śanaiścaraṃ tathā sthānaṃ devaścāpi śanaiścaraḥ /
LiPur, 1, 61, 14.1 manvantareṣu sarveṣu devasthānāni tāni vai /
LiPur, 1, 61, 14.2 abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ //
LiPur, 1, 61, 17.1 dyutimānṛṣiputrastu somo devo vasuḥ smṛtaḥ /
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
LiPur, 1, 61, 18.1 bṛhattejāḥ smṛto devo devācāryo 'ṅgiraḥsutaḥ /
LiPur, 1, 61, 41.2 tviṣimān dharmaputrastu somo devo vasustu saḥ //
LiPur, 1, 61, 57.2 tasyāpi bhagavān rudraḥ sākṣāddevaḥ pravartakaḥ //
LiPur, 1, 62, 29.1 sarvadevaiḥ parivṛtaḥ stūyamāno maharṣibhiḥ /
LiPur, 1, 62, 39.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
LiPur, 1, 63, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
LiPur, 1, 63, 3.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
LiPur, 1, 63, 18.2 jyotiṣmantastu ye devā vyāpakāḥ sarvatodiśam //
LiPur, 1, 63, 24.2 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ //
LiPur, 1, 63, 55.1 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ /
LiPur, 1, 63, 80.2 purā devāsure yuddhe ghore vai tārakāmaye //
LiPur, 1, 63, 94.1 trilokadhāraṇe śaktā devarṣikulasaṃbhavāḥ /
LiPur, 1, 64, 22.2 rudradevaprabhāveṇa kulaṃ te saṃtariṣyati //
LiPur, 1, 64, 56.1 sā parāśaramaho mahāmatiṃ devadānavagaṇaiś ca pūjitam /
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo vā dānavo 'pi vā //
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 64, 95.1 śrīdeva uvāca /
LiPur, 1, 65, 14.2 suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau //
LiPur, 1, 65, 14.2 suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau //
LiPur, 1, 65, 92.2 vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ //
LiPur, 1, 65, 112.2 maṇḍalī meruvāsaś ca devavāhana eva ca //
LiPur, 1, 65, 120.2 paraśvadhāyudho devo hyarthakārī subāndhavaḥ //
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 65, 155.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
LiPur, 1, 65, 159.2 devāsuravinirmātā devāsuraparāyaṇaḥ //
LiPur, 1, 65, 159.2 devāsuravinirmātā devāsuraparāyaṇaḥ //
LiPur, 1, 65, 160.1 devāsuragurur devo devāsuranamaskṛtaḥ /
LiPur, 1, 65, 160.1 devāsuragurur devo devāsuranamaskṛtaḥ /
LiPur, 1, 65, 160.1 devāsuragurur devo devāsuranamaskṛtaḥ /
LiPur, 1, 65, 160.2 devāsuramahāmātro devāsuragaṇāśrayaḥ //
LiPur, 1, 65, 160.2 devāsuramahāmātro devāsuragaṇāśrayaḥ //
LiPur, 1, 65, 161.1 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ /
LiPur, 1, 65, 161.1 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ /
LiPur, 1, 65, 161.2 devādhidevo devarṣir devāsuravarapradaḥ //
LiPur, 1, 65, 161.2 devādhidevo devarṣir devāsuravarapradaḥ //
LiPur, 1, 65, 162.1 devāsureśvaro viṣṇur devāsuramaheśvaraḥ /
LiPur, 1, 65, 162.1 devāsureśvaro viṣṇur devāsuramaheśvaraḥ /
LiPur, 1, 65, 162.2 sarvadevamayo 'cintyo devatātmā svayambhavaḥ //
LiPur, 1, 65, 164.1 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ /
LiPur, 1, 65, 175.1 devam iṣṭvā trisaṃdhyaṃ ca sarvapāpaiḥ pramucyate //
LiPur, 1, 66, 2.1 gāṇapatyaṃ dṛḍhaṃ prāptaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 66, 69.1 yayātiryudhi durdharṣo devadānavamānuṣaiḥ /
LiPur, 1, 67, 26.1 tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ /
LiPur, 1, 68, 2.1 yadoḥ putrā babhūvur hi pañca devasutopamāḥ /
LiPur, 1, 68, 46.2 devagarbhopamo jajñe yo devakṣatranāmakaḥ //
LiPur, 1, 69, 7.1 babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ /
LiPur, 1, 69, 29.1 devavānupadevaś ca jajñāte devasaṃmatau /
LiPur, 1, 69, 38.2 devakaścograsenaś ca devagarbhasamāvubhau //
LiPur, 1, 69, 43.2 babhūva vandyā pūjyā ca devairapi pativratā //
LiPur, 1, 69, 50.1 sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā /
LiPur, 1, 69, 54.1 prasādāccaiva devasya śivasyāmitatejasaḥ /
LiPur, 1, 69, 63.2 nihatā bahavaścānye devabrāhmaṇaghātinaḥ //
LiPur, 1, 69, 81.1 sa hatvā devasambhūtaṃ narakaṃ daityapuṅgavam /
LiPur, 1, 70, 2.3 paratve saṃsthito devaḥ paramātmā munīśvarāḥ //
LiPur, 1, 70, 17.1 yaḥ pūrayati yasmācca kṛtsnāndevānanugrahaiḥ /
LiPur, 1, 70, 27.2 vyākhyātaṃ tattvabhāvajñairdevasadbhāvacetakaiḥ //
LiPur, 1, 70, 40.1 sādhakānīndriyāṇi syurdevā vaikārikā daśa /
LiPur, 1, 70, 63.2 tasya vāmāṅgajo viṣṇuḥ sarvadevanamaskṛtaḥ //
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 70, 77.1 maheśvarāttrayo devā jajñire jagadīśvarāt /
LiPur, 1, 70, 78.1 eta eva trayo devā eta eva trayo guṇāḥ /
LiPur, 1, 70, 81.1 īśvarastu paro devo viṣṇuś ca mahataḥ paraḥ /
LiPur, 1, 70, 101.2 deveṣu ca mahāndevo mahādevastataḥ smṛtaḥ //
LiPur, 1, 70, 101.2 deveṣu ca mahāndevo mahādevastataḥ smṛtaḥ //
LiPur, 1, 70, 102.1 sarvagatvācca devānāmavaśyatvācca īśvaraḥ /
LiPur, 1, 70, 131.2 tata utkṣipya tāṃ devo jagataḥ sthāpanecchayā //
LiPur, 1, 70, 149.2 ūrdhvasrotāstṛtīyo vai devasargastu sa smṛtaḥ //
LiPur, 1, 70, 151.1 ūrdhvasrotaḥsu sṛṣṭeṣu deveṣu varadaḥ prabhuḥ /
LiPur, 1, 70, 159.2 siddhātmāno manuṣyāstu ṛṣideveṣu kṛtsnaśaḥ //
LiPur, 1, 70, 182.1 devānṛṣīṃś ca mahato gadatastān nibodhata /
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 191.2 teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ //
LiPur, 1, 70, 198.1 tato devāsurapitṝn mānuṣāṃś ca catuṣṭayam /
LiPur, 1, 70, 205.1 yato'sya dīvyato jātāstena devāḥ prakīrtitāḥ /
LiPur, 1, 70, 206.2 devānsṛṣṭvātha deveśastanumanyāmapadyata //
LiPur, 1, 70, 209.2 tasmātte pitaro devāḥ pitṛtvaṃ tena teṣu tat //
LiPur, 1, 70, 212.1 tasmāddevā surāḥ sarve ṛṣayo mānavās tathā /
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 70, 220.2 etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha //
LiPur, 1, 70, 223.2 so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān //
LiPur, 1, 70, 236.1 aṣṭasvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ /
LiPur, 1, 70, 250.1 sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn /
LiPur, 1, 70, 281.1 yāmā iti samākhyātā devāḥ svāyaṃbhuve'ntare /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 70, 319.1 ete devā bhaviṣyanti rudrā nāma mahābalāḥ /
LiPur, 1, 70, 320.2 yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha //
LiPur, 1, 70, 321.1 manvantareṣu ye devā bhaviṣyantīha bhedataḥ /
LiPur, 1, 70, 325.2 eṣa devo mahādevaḥ puruṣo 'rkasamadyutiḥ //
LiPur, 1, 70, 329.2 ātmānaṃ vibhajasveti proktā devena śaṃbhunā //
LiPur, 1, 70, 347.2 devāś ca paśavaḥ sarve babhūvustasya tejasā //
LiPur, 1, 71, 2.1 kathaṃ ca paśavaścāsandevāḥ sabrahmakāḥ prabhoḥ /
LiPur, 1, 71, 12.2 tān abravīt tadā devo lokānāṃ prabhur avyayaḥ //
LiPur, 1, 71, 17.2 ekenaiveṣuṇā devaḥ sa no mṛtyurbhaviṣyati //
LiPur, 1, 71, 18.1 evamastviti tāndevaḥ pratyuktvā prāviśaddivam /
LiPur, 1, 71, 34.1 mahādevetaraṃ tyaktvā devaṃ tasyārcane sthitaiḥ /
LiPur, 1, 71, 38.1 sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā /
LiPur, 1, 71, 39.1 athaivaṃ te tadā dagdhā devā deveśvaraṃ harim /
LiPur, 1, 71, 40.2 kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ //
LiPur, 1, 71, 42.1 tato yajñaḥ smṛtastena devakāryārthasiddhaye /
LiPur, 1, 71, 42.2 devaṃ te puruṣaṃ caiva praṇemustuṣṭuvustadā //
LiPur, 1, 71, 43.2 sanātanastadā sendrān devān ālokya cācyutaḥ //
LiPur, 1, 71, 44.2 anenopasadā devā yajadhvaṃ parameśvaram /
LiPur, 1, 71, 49.1 asurā durmadāḥ pāpā api devairmahābalaiḥ /
LiPur, 1, 71, 50.1 ko'haṃ brahmāthavā devā daityā devārisūdanāḥ /
LiPur, 1, 71, 50.1 ko'haṃ brahmāthavā devā daityā devārisūdanāḥ /
LiPur, 1, 71, 52.1 sa eva sarvadeveśaḥ sarveṣāmapi śaṅkaraḥ /
LiPur, 1, 71, 52.2 līlayā devadaityendravibhāgamakaroddharaḥ //
LiPur, 1, 71, 53.1 tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ /
LiPur, 1, 71, 53.1 tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ /
LiPur, 1, 71, 59.2 prāha devo hariḥ sākṣātpraṇipatya sthitān prabhuḥ //
LiPur, 1, 71, 63.2 tataḥ parājitā devā dhvastavīryāḥ kṣaṇena tu //
LiPur, 1, 71, 66.1 devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ /
LiPur, 1, 71, 71.2 tasmātkṛtvā dharmavighnamahaṃ devāḥ svamāyayā //
LiPur, 1, 71, 72.1 daityānāṃ devakāryārthaṃ jeṣye'haṃ tripuraṃ kṣaṇāt /
LiPur, 1, 71, 88.1 saṃtyajyāpūjayansādhvyo devānanyāñjagadgurūn /
LiPur, 1, 71, 92.2 teṣāṃ dattvā kṣaṇaṃ devastāsāṃ māyī ca nāradaḥ //
LiPur, 1, 71, 95.2 kṛtārtha iva deveśo devaiḥ sārdhamumāpatim //
LiPur, 1, 71, 96.3 maheśvarāya devāya namaste paramātmane //
LiPur, 1, 71, 99.1 devāś ca sarve te devaṃ tuṣṭuvuḥ parameśvaram /
LiPur, 1, 71, 99.1 devāś ca sarve te devaṃ tuṣṭuvuḥ parameśvaram /
LiPur, 1, 71, 100.1 devā ūcuḥ /
LiPur, 1, 71, 101.1 gatirnaḥ sarvadāsmābhir vandyo devārimardanaḥ /
LiPur, 1, 71, 110.2 vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam //
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 71, 117.1 prāha gaṃbhīrayā vācā devānālokya śaṅkaraḥ /
LiPur, 1, 71, 117.2 jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ //
LiPur, 1, 71, 118.2 teṣāmadharmaniṣṭhānāṃ daityānāṃ devasattamāḥ //
LiPur, 1, 71, 119.3 atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ //
LiPur, 1, 71, 120.2 apyetadantare devī devamālokya vismitā //
LiPur, 1, 71, 129.2 na sasmāra ca tāndevāndaityaśastranipīḍitān //
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 71, 135.1 dvārasya pārśve te tasthurdevā devasya dhīmataḥ /
LiPur, 1, 71, 135.1 dvārasya pārśve te tasthurdevā devasya dhīmataḥ /
LiPur, 1, 71, 139.1 dudruvuste bhayāviṣṭā devā hāhetivādinaḥ /
LiPur, 1, 71, 139.2 apatanmunayaścānye devāś ca dharaṇītale //
LiPur, 1, 71, 140.2 dṛṣṭvāpi devadeveśaṃ devānāṃ cāsuradviṣām //
LiPur, 1, 71, 147.2 atha dṛṣṭvā gaṇādhyakṣaṃ devadundubhayaḥ śubhāḥ //
LiPur, 1, 71, 149.1 yathā devā bhavaṃ dṛṣṭvā prītikaṇṭakitatvacaḥ /
LiPur, 1, 71, 153.2 taṃ dṛṣṭvā nandinaṃ devāḥ sendropendrās tathāvidham //
LiPur, 1, 71, 154.2 devā ūcuḥ /
LiPur, 1, 72, 1.2 atha rudrasya devasya nirmito viśvakarmaṇā /
LiPur, 1, 72, 2.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ /
LiPur, 1, 72, 2.2 sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ //
LiPur, 1, 72, 19.2 sārathirbhagavānbrahmā devābhīṣudharāḥ smṛtāḥ //
LiPur, 1, 72, 27.2 sarvadevagaṇairyuktaṃ kampayanniva rodasī //
LiPur, 1, 72, 32.2 sthāpayāmāsa devasya vacanādvai rathaṃ śubham //
LiPur, 1, 72, 34.1 athāha bhagavān rudro devānālokya śaṅkaraḥ /
LiPur, 1, 72, 35.1 pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ /
LiPur, 1, 72, 37.1 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt /
LiPur, 1, 72, 42.1 tatheti cābruvandevāḥ śive lokanamaskṛte /
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 45.1 apūjitastadā devaiḥ prāha devānnivārayan /
LiPur, 1, 72, 45.1 apūjitastadā devaiḥ prāha devānnivārayan /
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo vā dānavo'pi vā /
LiPur, 1, 72, 46.2 tatastasmin kṣaṇādeva devakārye sureśvarāḥ //
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 72, 53.2 devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ //
LiPur, 1, 72, 55.1 taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /
LiPur, 1, 72, 64.2 devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ //
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 75.1 gaṇeśvarair devagaṇaiś ca bhṛṅgī sahāvṛtaḥ sarvagaṇendravaryaḥ /
LiPur, 1, 72, 85.2 trayaś ca trisahasrāṇi jagmurdevāḥ samantataḥ //
LiPur, 1, 72, 86.2 bhūtānāṃ mātaraścaiva jagmurdevasya pṛṣṭhataḥ //
LiPur, 1, 72, 88.1 rarāja devī devasya girijā pārśvasaṃsthitā /
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 100.2 nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ //
LiPur, 1, 72, 104.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
LiPur, 1, 72, 106.2 pūrvadevāś ca devāś ca samāstava yataḥ prabho //
LiPur, 1, 72, 107.1 tathāpi devā dharmiṣṭhāḥ pūrvadevāś ca pāpinaḥ /
LiPur, 1, 72, 110.2 atha devo mahādevaḥ sarvajñastadavaikṣata //
LiPur, 1, 72, 112.1 śare vyavasthitāḥ sarve devamūcuḥ praṇamya tam /
LiPur, 1, 72, 117.2 na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ //
LiPur, 1, 72, 118.1 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām /
LiPur, 1, 72, 118.2 dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ //
LiPur, 1, 72, 118.2 dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ //
LiPur, 1, 72, 119.1 kiṃ cetyāha tadā devānpraṇemustaṃ samantataḥ //
LiPur, 1, 72, 120.2 vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram //
LiPur, 1, 72, 121.1 tuṣṭāva hṛdaye brahmā devaiḥ saha samāhitaḥ /
LiPur, 1, 72, 121.2 viṣṇunā ca bhavaṃ devaṃ tripurārātimīśvaram //
LiPur, 1, 72, 127.2 trilokāya tridevāya vaṣaṭkārāya vai namaḥ //
LiPur, 1, 72, 132.2 gaganeśāya devāya svargeśāya namo namaḥ //
LiPur, 1, 72, 156.1 ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca /
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 72, 164.2 mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu //
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 72, 168.3 varān varaya bhadraṃ te devānāṃ ca yathepsitān //
LiPur, 1, 72, 171.1 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara /
LiPur, 1, 73, 1.2 gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt /
LiPur, 1, 73, 4.1 tyaktvā devaṃ mahādevaṃ māyayā ca hareḥ prabhoḥ /
LiPur, 1, 73, 6.1 pūjanīyaḥ śivo nityaṃ śraddhayā devapuṅgavaiḥ /
LiPur, 1, 73, 7.2 sarve liṅgārcanādeva devā daityāś ca dānavāḥ //
LiPur, 1, 73, 13.1 tribhiś ca praṇavairdevāḥ prāṇāyāmaistathāvidhaiḥ /
LiPur, 1, 73, 18.2 bhavena pāśamokṣārthaṃ kathitaṃ devasattamāḥ //
LiPur, 1, 73, 20.2 asmābhiḥ sarvakāryāṇāṃ devamabhyarcya yatnataḥ //
LiPur, 1, 73, 27.2 śailaṃ liṅgaṃ madīyaṃ hi sarvadevanamaskṛtam //
LiPur, 1, 74, 21.1 tayā ca pūjayedyastu devī devaś ca pūjitau /
LiPur, 1, 74, 23.2 stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ //
LiPur, 1, 75, 8.2 devāstasya bhujāḥ sarve nakṣatrāṇi ca bhūṣaṇam //
LiPur, 1, 75, 30.1 yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ /
LiPur, 1, 76, 2.1 skandomāsahitaṃ devamāsīnaṃ paramāsane /
LiPur, 1, 76, 3.1 skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt /
LiPur, 1, 76, 8.1 merumāsādya devānāṃ bhavaneṣu pramodate /
LiPur, 1, 76, 14.1 sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ /
LiPur, 1, 76, 19.1 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam /
LiPur, 1, 76, 20.2 apsarogaṇasaṃkīrṇair devadānavadurlabhaiḥ //
LiPur, 1, 76, 25.2 sarvayajñatapodānatīrthadeveṣu yat phalam //
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
LiPur, 1, 76, 35.2 ardhanārīśvaraṃ devaṃ caturbhujamanuttamam //
LiPur, 1, 76, 41.2 kṛtamudrasya devasya citābhasmānulepinaḥ //
LiPur, 1, 76, 46.2 jālandharāntakaṃ devaṃ sudarśanadharaṃ prabhum //
LiPur, 1, 76, 48.1 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam /
LiPur, 1, 76, 48.2 arcamānena devena cārcitaṃ netrapūjayā //
LiPur, 1, 76, 53.1 rathe susaṃsthitaṃ devaṃ caturānanasārathim /
LiPur, 1, 76, 63.2 kṣetrasaṃrakṣakaṃ devaṃ tathā pāśupataṃ prabhum //
LiPur, 1, 77, 10.2 apsarogaṇasaṃkīrṇairdevadānavadurlabhaiḥ //
LiPur, 1, 77, 18.2 tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ //
LiPur, 1, 77, 45.1 svayaṃbhūte tathā deve nātra kāryā vicāraṇā /
LiPur, 1, 77, 63.1 saṃkrame devamīśānaṃ dṛṣṭvā liṅgākṛtiṃ prabhum /
LiPur, 1, 77, 88.1 karṇikāyāṃ nyased devaṃ devyā deveśvaraṃ bhavam /
LiPur, 1, 77, 102.2 prārthayeddevamīśānaṃ śivalokaṃ sa gacchati //
LiPur, 1, 79, 2.2 na paśyanti surāścāpi kathaṃ devaṃ yajanti te //
LiPur, 1, 79, 8.1 gāyatryā devamabhyarcya prājāpatyamavāpnuyāt /
LiPur, 1, 79, 10.2 jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ //
LiPur, 1, 79, 11.1 dṛṣṭvā devaṃ yathānyāyaṃ praṇipatya ca śaṅkaram /
LiPur, 1, 79, 21.1 stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram /
LiPur, 1, 79, 22.2 anena vidhinā devaḥ prasīdati maheśvaraḥ //
LiPur, 1, 80, 1.3 paśutvaṃ tatyajurdevāstanno vaktumihārhasi //
LiPur, 1, 80, 2.3 sametya devāḥ sarvajñamājagmustatprasādataḥ //
LiPur, 1, 80, 3.1 hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ /
LiPur, 1, 80, 4.2 sarve samprāpya devasya sārdhaṃ girivaraṃ śubham //
LiPur, 1, 80, 10.1 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ /
LiPur, 1, 80, 14.1 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ /
LiPur, 1, 80, 17.3 devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ //
LiPur, 1, 80, 22.2 atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam //
LiPur, 1, 80, 35.2 dṛṣṭvā vismayamāpannāstasthurdevāḥ samantataḥ //
LiPur, 1, 80, 36.1 tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca /
LiPur, 1, 80, 44.2 nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ //
LiPur, 1, 80, 45.2 jayeti devāstaṃ dṛṣṭvā so'pyāha ca gaṇeśvaraḥ //
LiPur, 1, 80, 46.1 bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ /
LiPur, 1, 80, 47.1 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham /
LiPur, 1, 80, 51.2 darśayāmāsa tāndevānnārāyaṇapurogamān //
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 80, 55.1 viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ /
LiPur, 1, 80, 55.2 vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ //
LiPur, 1, 80, 56.2 tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ //
LiPur, 1, 81, 1.3 vrataṃ pāśupataṃ laiṅgaṃ purā devair anuṣṭhitam //
LiPur, 1, 81, 3.2 devairdaityais tathā siddhairgandharvaiḥ siddhacāraṇaiḥ //
LiPur, 1, 81, 8.2 devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā //
LiPur, 1, 81, 30.1 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ /
LiPur, 1, 81, 41.2 kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam //
LiPur, 1, 81, 43.1 tasmāt sampūjayed devam anne prāṇāḥ pratiṣṭhitāḥ /
LiPur, 1, 81, 45.1 tasmāddevaṃ yajedbhaktyā pratimāsaṃ yathāvidhi /
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 81, 58.1 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya /
LiPur, 1, 82, 22.1 bhaktyā paramayā nityaṃ sarvadevairabhiṣṭutā /
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
LiPur, 1, 82, 27.2 sanārāyaṇakair devaiḥ sendracandradivākaraiḥ //
LiPur, 1, 82, 38.1 devasenāpatiḥ śrīmānsa me pāpaṃ vyapohatu /
LiPur, 1, 82, 60.1 sugrīvo mardakaścaiva piṅgalo devamardanaḥ /
LiPur, 1, 82, 69.2 devānāṃ mātaraś caiva gaṇānāṃ mātaras tathā //
LiPur, 1, 82, 86.2 vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā //
LiPur, 1, 82, 92.2 samastaguṇasampannaḥ sarvadeveśvarātmajaḥ //
LiPur, 1, 82, 99.2 tretāgninayano devastrailokyābhayadaḥ prabhuḥ //
LiPur, 1, 82, 102.2 upendrendrayamādīnāṃ devānāmaṅgarakṣakaḥ //
LiPur, 1, 82, 111.1 anena devaṃ stutvā tu cānte sarvaṃ samāpayet /
LiPur, 1, 82, 115.1 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet /
LiPur, 1, 83, 11.1 devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā /
LiPur, 1, 84, 41.2 devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim //
LiPur, 1, 84, 58.2 devasya dakṣiṇe haste śūlaṃ tridaśapūjitam //
LiPur, 1, 84, 62.2 ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca //
LiPur, 1, 84, 63.2 pūjayetsarvadevāṃś ca yathāvibhavavistaram //
LiPur, 1, 84, 67.2 devaṃ ca kṛtvā deveśaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 85, 4.2 purā devena rudreṇa devadevena śaṃbhunā /
LiPur, 1, 85, 7.2 naṣṭe devāsure caiva naṣṭe coragarākṣase //
LiPur, 1, 85, 10.2 sa tu nārāyaṇaḥ śete devo māyāmayīṃ tanum //
LiPur, 1, 85, 18.2 tamārādhayituṃ devaṃ parātparataraṃ śivam //
LiPur, 1, 85, 26.1 tanmāhātmyāt tadā lokān sadevāsuramānuṣān /
LiPur, 1, 85, 28.1 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat /
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 85, 130.2 sadācāreṇa devatvam ṛṣitvaṃ ca varānane //
LiPur, 1, 85, 149.1 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe /
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 85, 168.2 gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet //
LiPur, 1, 85, 169.1 gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram /
LiPur, 1, 85, 169.1 gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram /
LiPur, 1, 85, 173.2 brahmā haris tathā rudro devāś ca munayas tathā //
LiPur, 1, 85, 204.2 saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ //
LiPur, 1, 86, 6.2 ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja //
LiPur, 1, 86, 45.1 devānāṃ caiva daityānāmanyonyavijigīṣayā /
LiPur, 1, 86, 46.2 āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā //
LiPur, 1, 86, 79.1 agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ /
LiPur, 1, 86, 88.2 eṣa sarvādhipo devastvantaryāmī mahādyutiḥ //
LiPur, 1, 86, 129.1 kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ /
LiPur, 1, 86, 131.1 puṃsāṃ paśupatirdevaścāṣṭadhāhaṃ vyavasthitaḥ /
LiPur, 1, 88, 4.2 smarec ca tat tathā madhye devyā devam umāpatim //
LiPur, 1, 88, 79.1 tathāntaḥ saṃsthitaṃ devaṃ svaśaktyā parimaṇḍitam /
LiPur, 1, 88, 89.2 tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā //
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 42.1 devadrohagurudrohātkoṭimātreṇa śudhyati /
LiPur, 1, 89, 54.1 devakāryopayuktānāṃ pratyahaṃ śaucamiṣyate /
LiPur, 1, 89, 108.1 īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet /
LiPur, 1, 91, 68.1 sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate /
LiPur, 1, 91, 70.2 anyadevanamaskārānna tatphalamavāpnuyāt //
LiPur, 1, 92, 5.1 devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 92, 9.1 devodyāne vasettatra śarvodyānamanuttamam /
LiPur, 1, 92, 10.1 darśayāmāsa ca tadā devodyānamanuttamam /
LiPur, 1, 92, 10.2 haimavatyāḥ svayaṃ devaḥ sanandī parameśvaraḥ //
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 92, 35.2 udyānaṃ darśitaṃ deva prabhayā parayā yutam /
LiPur, 1, 92, 54.2 kaivalyaṃ paramaṃ yāti devānāmapi durlabham //
LiPur, 1, 92, 60.2 brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ //
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 1, 92, 75.1 rudre deve mamātyantaṃ parā bhaktirmahattarā /
LiPur, 1, 92, 84.1 devaiḥ samantād etāni liṅgāni sthāpitānyataḥ /
LiPur, 1, 92, 95.1 purā jambūkarūpeṇa asuro devakaṇṭakaḥ /
LiPur, 1, 92, 130.2 samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ //
LiPur, 1, 92, 145.1 ityuktvā bhagavān devas tayā sārdham umāpatiḥ /
LiPur, 1, 92, 151.2 amareśvaraṃ ca varadaṃ devaiḥ pūrvaṃ pratiṣṭhitam //
LiPur, 1, 92, 162.2 devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane //
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 93, 13.1 tannādaśravaṇānnedurdevā devaṃ praṇamya tam /
LiPur, 1, 93, 13.1 tannādaśravaṇānnedurdevā devaṃ praṇamya tam /
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 93, 16.1 janmāntare'pi devena dagdho yasmācchivena vai /
LiPur, 1, 93, 18.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 1, 94, 4.1 devāñjitvātha daityendro baddhvā ca dharaṇīmimām /
LiPur, 1, 94, 5.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
LiPur, 1, 94, 12.2 kartre dhartre dharāyāstu hartre devāriṇāṃ svayam /
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 20.1 atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 94, 26.2 atha deve gate tyaktvā varāhe kṣīrasāgaram //
LiPur, 1, 94, 29.2 devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam //
LiPur, 1, 94, 31.1 brahmaṇaś ca tathānyeṣāṃ devānāmapi līlayā /
LiPur, 1, 95, 3.2 sarvajñaṃ sarvagaṃ viṣṇuṃ sarvadevabhavodbhavam //
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 95, 7.1 prahrāda vīra duṣputra dvijadevārtikāraṇam /
LiPur, 1, 95, 20.1 tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ /
LiPur, 1, 95, 25.2 devānāṃ devarakṣārthaṃ nihatya ditijeśvaram //
LiPur, 1, 95, 25.2 devānāṃ devarakṣārthaṃ nihatya ditijeśvaram //
LiPur, 1, 95, 31.2 tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum //
LiPur, 1, 95, 41.2 mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ //
LiPur, 1, 95, 42.1 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā /
LiPur, 1, 95, 43.1 harikeśāya devāya śaṃbhave paramātmane /
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 95, 57.2 saṃtaptāsmo vayaṃ deva hariṇāmitatejasā //
LiPur, 1, 95, 58.3 vijñāpitas tathā devaḥ prahasanprāha tān surān //
LiPur, 1, 95, 62.2 evaṃ stutastadā devairjagāma sa yathākramam //
LiPur, 1, 96, 1.2 kathaṃ devo mahādevo viśvasaṃhārakārakaḥ /
LiPur, 1, 96, 2.3 evamabhyarthito devairmatiṃ cakre kṛpālayaḥ //
LiPur, 1, 96, 12.3 akāle bhayamutpannaṃ devānāmapi bhairava //
LiPur, 1, 96, 35.2 mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ //
LiPur, 1, 96, 66.1 paśyatāṃ sarvadevānāṃ jayaśabdādimaṅgalaiḥ /
LiPur, 1, 96, 72.2 tato jagāma gaganaṃ devaiḥ saha maharṣibhiḥ //
LiPur, 1, 96, 89.2 meghavāhāya devāya pārvatīpataye namaḥ //
LiPur, 1, 96, 99.1 devā ūcuḥ /
LiPur, 1, 96, 99.3 jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ //
LiPur, 1, 96, 111.1 uvāca tān surāndevo maharṣīṃś ca purātanān /
LiPur, 1, 96, 116.1 tato devā nirātaṅkāḥ kīrtayantaḥ kathāmimām /
LiPur, 1, 97, 3.2 tena devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 97, 4.2 jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
LiPur, 1, 97, 41.2 jalandharaṃ hataṃ dṛṣṭvā devagandharvapārṣadāḥ //
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
LiPur, 1, 98, 1.2 kathaṃ devena vai sūta devadevānmaheśvarāt /
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 98, 3.1 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ /
LiPur, 1, 98, 4.1 parājitāstadā devā devadeveśvaraṃ harim /
LiPur, 1, 98, 5.2 praṇipatya sthitāndevānidaṃ vacanamabravīt //
LiPur, 1, 98, 6.1 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ /
LiPur, 1, 98, 17.3 bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ //
LiPur, 1, 98, 17.3 bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ //
LiPur, 1, 98, 18.2 devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā //
LiPur, 1, 98, 24.1 devaṃ nāmnāṃ sahasreṇa bhavādyena yathākramam /
LiPur, 1, 98, 25.1 devaṃ nāmnāṃ sahasreṇa bhavādyena maheśvaram /
LiPur, 1, 98, 26.1 agnau ca nāmabhir devaṃ bhavādyaiḥ samidādibhiḥ /
LiPur, 1, 98, 30.1 sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ /
LiPur, 1, 98, 38.1 sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī /
LiPur, 1, 98, 117.1 devāsuragururdevo devāsuranamaskṛtaḥ /
LiPur, 1, 98, 117.1 devāsuragururdevo devāsuranamaskṛtaḥ /
LiPur, 1, 98, 117.1 devāsuragururdevo devāsuranamaskṛtaḥ /
LiPur, 1, 98, 117.2 devāsuramahāmātro devāsuramahāśrayaḥ //
LiPur, 1, 98, 117.2 devāsuramahāmātro devāsuramahāśrayaḥ //
LiPur, 1, 98, 118.1 devādidevo devarṣidevāsuravarapradaḥ /
LiPur, 1, 98, 118.1 devādidevo devarṣidevāsuravarapradaḥ /
LiPur, 1, 98, 118.1 devādidevo devarṣidevāsuravarapradaḥ /
LiPur, 1, 98, 118.1 devādidevo devarṣidevāsuravarapradaḥ /
LiPur, 1, 98, 118.2 devāsureśvaro divyo devāsuramaheśvaraḥ //
LiPur, 1, 98, 118.2 devāsureśvaro divyo devāsuramaheśvaraḥ //
LiPur, 1, 98, 119.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
LiPur, 1, 98, 120.1 vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ /
LiPur, 1, 98, 138.2 devapriyo devanātho devajño devacintakaḥ //
LiPur, 1, 98, 138.2 devapriyo devanātho devajño devacintakaḥ //
LiPur, 1, 98, 167.1 dudruvustaṃ parikramya sendrā devāstrilocanam /
LiPur, 1, 98, 170.1 jñātaṃ mayedamadhunā devakāryaṃ janārdana /
LiPur, 1, 98, 172.1 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam /
LiPur, 1, 98, 174.1 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam /
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 98, 188.2 janārdano'pi bhagavān devānāmapi saṃnidhau //
LiPur, 1, 99, 8.2 brahmāṇaṃ vidadhe devamagre putraṃ caturmukham //
LiPur, 1, 99, 10.1 hiraṇyagarbhaṃ taṃ devo jāyamānamapaśyata /
LiPur, 1, 99, 11.1 taṃ dṛṣṭvā saṃsthitaṃ devamardhanārīśvaraṃ prabhum /
LiPur, 1, 100, 2.2 dakṣayajñe suvipule devān viṣṇupurogamān /
LiPur, 1, 100, 10.2 grahāś ca na prakāśyante na devā na ca dānavāḥ //
LiPur, 1, 100, 12.2 saṃparkādeva dakṣādya munīndevān pinākinā //
LiPur, 1, 100, 17.2 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā //
LiPur, 1, 100, 20.2 jaghāna devamīśānaṃ triśūlena mahābalam //
LiPur, 1, 100, 22.2 anyāṃś ca devān devo'sau sarvānyuddhāya saṃsthitān //
LiPur, 1, 100, 22.2 anyāṃś ca devān devo'sau sarvānyuddhāya saṃsthitān //
LiPur, 1, 100, 26.2 tānsarvānapi devo'sau nārāyaṇasamaprabhān //
LiPur, 1, 100, 27.2 tataścorasi taṃ devaṃ līlayaiva raṇājire //
LiPur, 1, 100, 42.2 devo 'pi tatra bhagavān antarikṣe vṛṣadhvajaḥ //
LiPur, 1, 100, 43.2 prārthitaścaiva devena brahmaṇā bhagavān bhavaḥ //
LiPur, 1, 100, 49.2 devāś ca sarve deveśaṃ tuṣṭuvuḥ parameśvaram //
LiPur, 1, 100, 51.2 tān devān anugṛhyaiva bhavo 'pyantaradhīyata //
LiPur, 1, 101, 15.1 devendrapramukhāñjitvā devāndeveśvareśvaraḥ /
LiPur, 1, 101, 15.1 devendrapramukhāñjitvā devāndeveśvareśvaraḥ /
LiPur, 1, 101, 15.1 devendrapramukhāñjitvā devāndeveśvareśvaraḥ /
LiPur, 1, 101, 15.2 vārayāmāsa tair devān sarvalokeṣu māyayā //
LiPur, 1, 101, 17.2 uvācāṅgirasaṃ devo devānāmapi saṃnidhau //
LiPur, 1, 101, 17.2 uvācāṅgirasaṃ devo devānāmapi saṃnidhau //
LiPur, 1, 101, 24.2 devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ //
LiPur, 1, 101, 26.2 tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ //
LiPur, 1, 101, 29.1 devaḥ śākho viśākhaś ca naigameśaś ca vīryavān /
LiPur, 1, 101, 30.2 bālo'pi vinihatyaiko devān saṃtārayiṣyati //
LiPur, 1, 101, 31.2 bṛhaspatis tathā sendrair devair devaṃ praṇamya tam //
LiPur, 1, 101, 31.2 bṛhaspatis tathā sendrair devair devaṃ praṇamya tam //
LiPur, 1, 101, 39.2 vasaṃtena sahāyena devaṃ yoktumanā bhavat //
LiPur, 1, 101, 40.1 tataḥ samprekṣya madanaṃ hasan devas triyaṃbakaḥ /
LiPur, 1, 102, 6.1 sarvadeveśvaraḥ śrīmānsarvalokapatirbhavaḥ /
LiPur, 1, 102, 9.1 gate pitāmahe devo bhagavān parameśvaraḥ /
LiPur, 1, 102, 11.1 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 102, 14.2 ityuktvā tāṃ samālokya devo divyena cakṣuṣā //
LiPur, 1, 102, 21.2 trayastriṃśacca devānāṃ trayaś ca triśataṃ tathā //
LiPur, 1, 102, 28.1 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
LiPur, 1, 102, 29.2 atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam //
LiPur, 1, 102, 35.2 mudgaraṃ stambhitāḥ sarve devenāśu divaukasaḥ //
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
LiPur, 1, 102, 41.1 sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ /
LiPur, 1, 102, 43.2 vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ //
LiPur, 1, 102, 46.1 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ /
LiPur, 1, 102, 48.2 devadevam ihāyāntaṃ sarvadevanamaskṛtam //
LiPur, 1, 102, 49.1 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ /
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
LiPur, 1, 102, 54.1 tejasā tasya devāste sendracandradivākarāḥ /
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 1, 102, 59.1 devadundubhayo nedustuṣṭuvurmunayaḥ prabhum /
LiPur, 1, 102, 62.2 sarve sabrahmakā devāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 103, 1.3 udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram //
LiPur, 1, 103, 7.2 etāścānyāś ca devānāṃ mātaraḥ patnayas tathā //
LiPur, 1, 103, 11.1 yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ /
LiPur, 1, 103, 23.1 nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca /
LiPur, 1, 103, 24.2 tatrājagmus tathā devāste sarve śaṅkaraṃ bhavam //
LiPur, 1, 103, 30.2 devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā //
LiPur, 1, 103, 36.1 ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ /
LiPur, 1, 103, 42.1 asya devasya rudrasya mūrtibhir vihitaṃ jagat /
LiPur, 1, 103, 46.1 devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ /
LiPur, 1, 103, 47.1 pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ /
LiPur, 1, 103, 49.1 svātmānamapi devāya sodakaṃ pradadau hariḥ /
LiPur, 1, 103, 50.2 eṣa devo haro nūnaṃ māyayā hi tato jagat //
LiPur, 1, 103, 52.1 devadundubhayo nedurnanṛtuścāpsarogaṇāḥ /
LiPur, 1, 103, 53.2 devo'pi devīmālokya salajjāṃ himaśailajām //
LiPur, 1, 103, 54.1 na tṛpyatyanavadyāṅgī sā ca devaṃ vṛṣadhvajam /
LiPur, 1, 103, 57.1 tamāha śaṅkaro devaṃ devadevo jagatpatiḥ /
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 1, 103, 61.2 triś ca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
LiPur, 1, 103, 64.2 atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ //
LiPur, 1, 103, 66.1 śivaḥ samāpya devoktaṃ vahnimāropya cātmani /
LiPur, 1, 103, 71.1 sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ /
LiPur, 1, 103, 77.2 yatra triviṣṭapo devo yatra viśveśvaro vibhuḥ //
LiPur, 1, 104, 2.2 etasminnantare devāḥ sendropendrāḥ sametya te /
LiPur, 1, 104, 15.1 pañcadhā pañcakaivalyadevairarcitamūrtaye /
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 105, 15.2 devānāmupakārārthaṃ dvijānāṃ brahmavādinām //
LiPur, 1, 105, 25.2 devairapi tathānyaiś ca labdhavyaṃ nāsti kutracit //
LiPur, 1, 106, 2.3 sūdayāmāsa kālāgniriva devāndvijottamān //
LiPur, 1, 106, 3.1 dārukeṇa tadā devāstāḍitāḥ pīḍitā bhṛśam /
LiPur, 1, 106, 10.2 viveśa dehe devasya deveśī janmatatparā //
LiPur, 1, 106, 11.1 ekenāṃśena deveśaṃ praviṣṭā devasattamam /
LiPur, 1, 106, 11.2 na viveda tadā brahmā devāścendrapurogamāḥ //
LiPur, 1, 106, 27.1 tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ /
LiPur, 1, 107, 2.2 evaṃ kālīm upālabhya gate deve triyaṃbake /
LiPur, 1, 107, 14.1 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam /
LiPur, 1, 107, 14.2 anyadeveṣu niratā duḥkhārtā vibhramanti ca //
LiPur, 1, 107, 21.1 praṇamyāhustu tatsarve haraye devasattamāḥ /
LiPur, 1, 107, 23.1 dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ /
LiPur, 1, 107, 24.2 etasminnantare devaḥ pinākī parameśvaraḥ /
LiPur, 1, 107, 35.1 māṃ na jānāsi devarṣe devarājānamīśvaram /
LiPur, 1, 107, 35.2 trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam //
LiPur, 1, 107, 45.1 evamuktvā tu taṃ devamupamanyurabhītavat /
LiPur, 1, 108, 9.1 tapasā tvekavarṣānte dṛṣṭvā devaṃ maheśvaram /
LiPur, 2, 1, 1.2 kṛṣṇas tuṣyati keneha sarvadeveśvareśvaraḥ /
LiPur, 2, 1, 5.3 smaran nārāyaṇaṃ devaṃ kṛṣṇam acyutam avyayam //
LiPur, 2, 1, 37.2 tānānayata bhadraṃ vo yadi devatvamicchatha //
LiPur, 2, 1, 41.2 brahmaṇā caritaṃ dṛṣṭvā devānāṃ nṛpasattama //
LiPur, 2, 1, 42.2 kauśikādīnsamādāya munīn devaiḥ samāvṛtaḥ //
LiPur, 2, 1, 43.2 tatra nārāyaṇo devaḥ śvetadvīpanivāsibhiḥ //
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 1, 64.1 ete viprāśca devatvaṃ mama sānnidhyameva ca /
LiPur, 2, 1, 71.1 brahmādīṃstarjayantaste munīndevānsamantataḥ /
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 2, 1.2 tato nārāyaṇo devastasmai sarvaṃ pradāya vai /
LiPur, 2, 3, 3.2 śruto mayāyamartho vai nāradāddevadarśanāt /
LiPur, 2, 3, 21.1 ulūkaṃ gaccha devarṣe gānabandhuṃ matiryadi /
LiPur, 2, 3, 38.1 kṣuttṛṭ ca vartate deva svargatasyāpi me sadā /
LiPur, 2, 3, 81.2 tāvatkālaṃ yathāyogaṃ devagandharvayoniṣu //
LiPur, 2, 3, 83.1 devarṣirdevasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
LiPur, 2, 4, 17.1 devāpi bhītāstaṃ yānti praṇipatya yathāgatam /
LiPur, 2, 5, 8.2 sattvena sarvagaṃ viṣṇuṃ sarvadevanamaskṛtam //
LiPur, 2, 5, 15.2 tatra nārāyaṇo devastāmāha puruṣottamaḥ //
LiPur, 2, 5, 25.1 śrīvatsavakṣasaṃ devaṃ puruṣaṃ puruṣottamam /
LiPur, 2, 5, 25.2 tato garuḍamāruhya sarvadevairabhiṣṭutaḥ //
LiPur, 2, 5, 32.1 devagandharvasaṃghaiśca stūyamānaḥ samantataḥ /
LiPur, 2, 5, 36.3 jaya deva jagannātha pāhi māṃ puṣkarekṣaṇa //
LiPur, 2, 5, 40.2 tathā bhavāmyahaṃ viṣṇo tava deva janārdana //
LiPur, 2, 5, 52.2 pradānasamayaṃ prāptā devamāyeva śobhanā //
LiPur, 2, 5, 89.1 ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
LiPur, 2, 7, 6.2 svapannārāyaṇaṃ devaṃ gacchannārāyaṇaṃ tathā //
LiPur, 2, 8, 4.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 2, 8, 28.2 labdhvā pāśupataṃ tadvai purā devānmaheśvarāt //
LiPur, 2, 8, 32.1 tābhir vimānam āruhya devaiḥ sendrair abhiṣṭutaḥ /
LiPur, 2, 9, 1.2 devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham /
LiPur, 2, 9, 3.1 kathaṃ paśupatirdevaḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 9, 9.3 kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ //
LiPur, 2, 9, 36.2 bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ //
LiPur, 2, 9, 37.2 māyātītasya devasya sthāṇoḥ paśupatervibhoḥ //
LiPur, 2, 9, 44.1 puṃviśeṣaparo devo bhagavānparameśvaraḥ /
LiPur, 2, 10, 16.2 śarīrāṇāmaśeṣāṇāṃ tasya devasya śāsanāt //
LiPur, 2, 10, 24.2 apadeśena devasya paramasya samīraṇaḥ //
LiPur, 2, 10, 25.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
LiPur, 2, 10, 28.2 ājñayā tasya devasya devadevaḥ purandaraḥ //
LiPur, 2, 10, 30.1 devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ /
LiPur, 2, 10, 36.1 gandharvā devasaṃghāś ca siddhāḥ sādhyāśca cāraṇāḥ /
LiPur, 2, 10, 41.1 devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ /
LiPur, 2, 11, 5.2 ākāśaṃ śaṅkaro devaḥ pṛthivī śaṅkarapriyā //
LiPur, 2, 11, 6.2 vṛkṣaḥ śūlāyudho devaḥ śūlapāṇipriyā latā //
LiPur, 2, 11, 9.1 yamastriyaṃbako devas tatpriyā girikanyakā /
LiPur, 2, 11, 12.1 ṣaṇmukhas tripuradhvaṃsī devasenā harapriyā /
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 11, 14.1 bhṛgurbhagākṣihā devaḥ khyātis trinayanapriyā /
LiPur, 2, 11, 25.1 śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ /
LiPur, 2, 11, 27.2 draṣṭā viśveśvaro devaḥ śaśikhaṇḍaśikhāmaṇiḥ //
LiPur, 2, 11, 28.2 devo rasayitā śaṃbhurghrātā ca bhuvaneśvaraḥ //
LiPur, 2, 11, 30.2 devaḥ sa eva bhagavān boddhā bālenduśekharaḥ //
LiPur, 2, 11, 33.2 jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ //
LiPur, 2, 12, 1.3 viśvarūpasya devasya gaṇeśvara mahāmate //
LiPur, 2, 12, 2.3 viśvarūpasya devasya sarojabhavasaṃbhava //
LiPur, 2, 12, 5.2 tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ //
LiPur, 2, 12, 6.2 tathā tasyārcayā devās tathā syus tadvibhūtayaḥ //
LiPur, 2, 12, 7.2 sarvadevātmakaṃ yājyaṃ yajanti munipuṅgavāḥ //
LiPur, 2, 12, 12.2 sarveśvarasya devasya saptasaptisvarūpiṇaḥ //
LiPur, 2, 12, 17.1 sūryātmakasya devasya viśvayonerumāpateḥ /
LiPur, 2, 12, 19.2 śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ //
LiPur, 2, 12, 22.1 devānpitṝṃś ca puṣṇāti sudhayāmṛtayā sadā /
LiPur, 2, 12, 26.1 devo hiraṇmayo mṛṣṭaḥ parasparavivekinaḥ /
LiPur, 2, 12, 35.2 havyaṃ vahati devānāṃ śaṃbhoryajñātmakaṃ vapuḥ //
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
LiPur, 2, 13, 3.2 śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ //
LiPur, 2, 13, 5.1 bhava ityucyate devo bhagavān vedavādibhiḥ /
LiPur, 2, 13, 7.1 vahnyātmā bhagavāndevaḥ smṛtaḥ paśupatirbudhaiḥ /
LiPur, 2, 13, 8.1 ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ /
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 13, 9.2 īśānasya jagatkarturdevasya pavanātmanaḥ //
LiPur, 2, 13, 11.1 vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ /
LiPur, 2, 13, 11.2 mahāmahimno devasya bhīmasya gaganātmanaḥ //
LiPur, 2, 13, 12.2 sūryātmā bhagavāndevaḥ sarveṣāṃ ca vibhūtidaḥ //
LiPur, 2, 13, 13.1 rudra ityucyate devairbhagavān bhuktimuktidaḥ /
LiPur, 2, 13, 15.1 somātmako budhairdevo mahādeva iti smṛtaḥ /
LiPur, 2, 13, 15.2 somātmakasya devasya mahādevasya sūribhiḥ //
LiPur, 2, 13, 17.1 yajamānātmako devo mahādevo budhaiḥ prabhuḥ /
LiPur, 2, 13, 18.1 ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ /
LiPur, 2, 13, 29.2 aṣṭamūrtimamuṃ devaṃ sarvalokātmakaṃ vibhum //
LiPur, 2, 13, 35.1 ārādhanaṃ tu devasya aṣṭamūrterna saṃśayaḥ /
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 14, 12.1 sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām /
LiPur, 2, 14, 20.1 upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
LiPur, 2, 14, 21.1 īśānaṃ prāṇināṃ devaṃ śabdatanmātrarūpiṇam /
LiPur, 2, 14, 22.1 prāhustatpuruṣaṃ devaṃ sparśatanmātrakātmakam /
LiPur, 2, 14, 23.1 rūpatanmātrakaṃ devamaghoramapi ghorakam /
LiPur, 2, 14, 27.1 prabhuṃ tatpuruṣaṃ devaṃ pavanaṃ pavanātmakam /
LiPur, 2, 14, 30.1 viśvaṃbharātmakaṃ devaṃ sadyojātaṃ jagadgurum /
LiPur, 2, 16, 30.2 sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam //
LiPur, 2, 17, 1.2 bhūyo devagaṇaśreṣṭha śivamāhātmyamuttamam /
LiPur, 2, 17, 3.1 kathaṃ vā devamukhyaiśca śruto dṛṣṭaśca śaṅkaraḥ /
LiPur, 2, 17, 4.2 devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt //
LiPur, 2, 17, 4.2 devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt //
LiPur, 2, 17, 8.1 rudrādhyāyena te devā rudraṃ tuṣṭuvurīśvaram /
LiPur, 2, 17, 8.2 prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ //
LiPur, 2, 17, 9.2 devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram //
LiPur, 2, 17, 9.2 devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram //
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
LiPur, 2, 17, 23.2 te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram //
LiPur, 2, 17, 24.1 sanārāyaṇakā devāḥ sendrāśca munayastathā /
LiPur, 2, 17, 24.2 tathordhvabāhavo devā rudraṃ stunvanti śaṃkaram //
LiPur, 2, 18, 1.1 devā ūcuḥ /
LiPur, 2, 18, 6.2 kṛtaṃ cāpyakṛtaṃ devaṃ paramapyaparaṃ dhruvam /
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 18, 24.2 bhagavāṃścocyate devo devadevo maheśvaraḥ //
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
LiPur, 2, 18, 34.1 vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ vahnirūpaṃ vareṇyam /
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 18, 66.2 devo'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ //
LiPur, 2, 18, 66.2 devo'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ //
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //
LiPur, 2, 19, 1.3 apṛcchanmunayo devāḥ prītikaṇṭakitatvacaḥ //
LiPur, 2, 19, 2.1 devā ūcuḥ /
LiPur, 2, 19, 3.2 kṣatriyāṇāṃ kathaṃ deva vaiśyānāṃ vṛṣabhadhvaja //
LiPur, 2, 19, 6.2 devāśca munayaḥ sarve vidyutkoṭisamaprabham //
LiPur, 2, 19, 7.2 ardhanārīśvaraṃ devaṃ jaṭāmukuṭadhāriṇam //
LiPur, 2, 19, 13.2 bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat //
LiPur, 2, 19, 14.1 bhānuṃ dakṣiṇato devaṃ caturvaktraṃ ca pūrvavat /
LiPur, 2, 19, 18.1 īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
LiPur, 2, 19, 19.2 sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham //
LiPur, 2, 19, 23.1 somamaṅgārakaṃ devaṃ budhaṃ buddhimatāṃ varam /
LiPur, 2, 19, 28.2 navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum //
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 19, 31.2 smarāmi devaṃ ravimaṇḍalasthaṃ sadāśivaṃ śaṅkaramādidevam //
LiPur, 2, 19, 32.1 indrādidevāṃśca tatheśvarāṃśca nārāyaṇaṃ padmajamādidevam /
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
LiPur, 2, 19, 41.1 namaḥ śivāya devāya īśvarāya kapardine /
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 20, 5.1 te devā munayaḥ sarve śivamuddiśya śaṅkaram /
LiPur, 2, 20, 6.1 jagmur yathāgataṃ devā munayaśca tapodhanāḥ /
LiPur, 2, 20, 9.2 tapaśca vipulaṃ taptvā devadānavaduścaram //
LiPur, 2, 20, 13.1 pṛṣṭo nandīśvaro devaḥ śailādiḥ śivasaṃmataḥ /
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 21, 19.1 īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam /
LiPur, 2, 21, 20.1 sadyamūrtiṃ smareddevaṃ sadasadvyaktikāraṇam /
LiPur, 2, 21, 25.1 pradhānasahitaṃ devaṃ pralayotpattivarjitam /
LiPur, 2, 21, 26.2 sahasraśirasaṃ devaṃ sahasrākṣaṃ sanātanam //
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
LiPur, 2, 21, 30.1 sadāśivaṃ smareddevaṃ tattvatrayasamanvitam /
LiPur, 2, 21, 30.2 vidyāmūrtimayaṃ devaṃ pūjayecca yathākramāt //
LiPur, 2, 21, 58.1 rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
LiPur, 2, 22, 7.2 aṅgāni sarvadeveṣu sārabhūtāni sarvataḥ //
LiPur, 2, 22, 9.1 oṃ bhūr bhuvaḥ suvaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
LiPur, 2, 22, 21.2 tarpayetsarvadevebhya ṛṣibhyaśca viśeṣataḥ //
LiPur, 2, 22, 39.2 ādityaṃ ca japed devaṃ sarvadevanamaskṛtam //
LiPur, 2, 22, 39.2 ādityaṃ ca japed devaṃ sarvadevanamaskṛtam //
LiPur, 2, 22, 62.1 saptasaptagaṇāṃścaiva bahirdevasya pūjayet /
LiPur, 2, 22, 62.2 ṛṣayo devagandharvāḥ pannagāpsarasāṃ gaṇāḥ //
LiPur, 2, 22, 80.1 yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
LiPur, 2, 23, 6.2 hṛtpadmakarṇikāyāṃ tu devaṃ sākṣātsadāśivam //
LiPur, 2, 23, 12.1 brahmāṅgavigrahaṃ devaṃ sarvadevottamottamam /
LiPur, 2, 23, 12.1 brahmāṅgavigrahaṃ devaṃ sarvadevottamottamam /
LiPur, 2, 23, 21.1 oṃ bhūrbhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 23, 25.1 itthaṃ mantramayaṃ devaṃ pūjayeddhṛdayāṃbuje /
LiPur, 2, 23, 26.1 manasā sarvakāryāṇi śivāgnau devamīśvaram /
LiPur, 2, 23, 31.2 liṅge ca pūjayeddevaṃ sthaṇḍile vā sadāśivam //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 25, 96.2 āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam //
LiPur, 2, 25, 101.1 pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
LiPur, 2, 25, 104.1 sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat /
LiPur, 2, 26, 1.2 athavā devamīśānaṃ liṅge sampūjayecchivam /
LiPur, 2, 26, 4.1 devaṃ ca tena mantreṇa pūjayetpraṇavena ca /
LiPur, 2, 26, 15.2 aṣṭādaśabhujaṃ devaṃ gajacarmottarīyakam //
LiPur, 2, 26, 17.1 sarvābharaṇasaṃyuktaṃ sarvadevanamaskṛtam /
LiPur, 2, 27, 8.1 pūjitaś ca tato devo dṛṣṭaś caiva mayādhunā /
LiPur, 2, 27, 9.3 tasmai devo mahādevo bhagavānnīlalohitaḥ //
LiPur, 2, 27, 30.1 manonmanāya devāya manonmanyai namonamaḥ /
LiPur, 2, 27, 116.2 sarvāvasthādhipo devo meghanādaḥ pracaṇḍakaḥ //
LiPur, 2, 28, 1.2 snātvā devaṃ namaskṛtya devadevamumāpatim /
LiPur, 2, 28, 2.2 devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu //
LiPur, 2, 28, 3.2 svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam //
LiPur, 2, 28, 4.2 tatra devaṃ hiraṇyābhaṃ yogaiśvaryasamanvitam //
LiPur, 2, 28, 6.2 so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ //
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 28, 89.2 brahmakūrcena vā devaṃ pañcagavyena vā punaḥ //
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 31, 4.2 ārādhya vidhivaddevaṃ vāmādīni prapūjayet //
LiPur, 2, 33, 8.1 pūjayed devam īśānaṃ lokapālāṃśca yatnataḥ /
LiPur, 2, 42, 3.2 pūrvoktadeśakāle ca devāya vinivedayet //
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 42.1 ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ //
LiPur, 2, 45, 43.1 ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 45, 46.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya jano namaḥ //
LiPur, 2, 45, 47.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya janaḥ svāhā //
LiPur, 2, 45, 49.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā //
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 51.1 īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā //
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
LiPur, 2, 45, 93.1 prasādāttasya devasya vedavyāsasya dhīmataḥ /
LiPur, 2, 46, 3.1 viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
LiPur, 2, 46, 6.1 tathānyeṣāṃ ca devānāṃ gaṇānāmapi vā punaḥ /
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 47, 3.2 saṃtyajya sarvaṃ devasya pratiṣṭhāṃ kartumudyatāḥ //
LiPur, 2, 47, 9.1 tayoḥ sampūjanād eva devī devaśca pūjitau /
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
LiPur, 2, 47, 40.1 ananteśādidevāṃśca praṇavādinamo'ntakam /
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
LiPur, 2, 47, 49.2 tena devagaṇā rudrā ṛṣayo 'psarasastathā //
LiPur, 2, 48, 1.2 sarveṣāmapi devānāṃ pratiṣṭhāmapi vistarāt /
LiPur, 2, 48, 17.1 śivāsyajāyai vidmahe devarūpāyai dhīmahi /
LiPur, 2, 48, 27.1 evaṃ prabhidya gāyatrīṃ tattaddevānurūpataḥ /
LiPur, 2, 48, 29.1 sthāpayeddevagāyatryā parikalpya vidhānataḥ /
LiPur, 2, 48, 32.2 tathānyāni na devasya hareḥ śāpodbhavāni ca //
LiPur, 2, 48, 37.2 bimbāni yāni devasya śivasya parameṣṭhinaḥ //
LiPur, 2, 48, 50.2 sarveṣāmapi devānāṃ devīnāṃ ca viśeṣataḥ //
LiPur, 2, 49, 1.3 pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi //
LiPur, 2, 50, 4.2 trailokyamakhilaṃ jitvā sadevāsuramānuṣam //
LiPur, 2, 50, 5.2 rarāja loke devena varāheṇa niṣūditaḥ //
LiPur, 2, 50, 7.2 tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ //
LiPur, 2, 50, 25.1 vṛścikābharaṇaṃ devaṃ nīlanīradanisvanam /
LiPur, 2, 51, 15.2 so 'pi saṃnahya devendro devaiḥ sārdhaṃ mahābhujaḥ //
LiPur, 2, 51, 18.1 oṃ bhūr bhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
LiPur, 2, 54, 13.1 devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam /
LiPur, 2, 54, 17.2 tasmāttriyaṃbakaṃ devaṃ tena nityaṃ prapūjayet //
LiPur, 2, 54, 19.1 vedānāmapi devānāṃ brahmakṣatraviśāmapi /
LiPur, 2, 54, 22.2 gāndhāraśca mahādevo devānāmapi līlayā //
LiPur, 2, 54, 23.2 tasmātsugandhistaṃ devaṃ sugandhi puṣṭivardhanam //
LiPur, 2, 54, 27.1 taṃ puṣṭivardhanaṃ devaṃ ghṛtena payasā tathā /
LiPur, 2, 54, 28.2 hutvā liṅge yathānyāyaṃ bhaktyā devaṃ yajāmahe //
LiPur, 2, 54, 32.1 triyaṃbakasamo nāsti devo vā ghṛṇayānvitaḥ /
LiPur, 2, 55, 1.2 kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ /
LiPur, 2, 55, 38.1 praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ /
LiPur, 2, 55, 42.2 mayi nārāyaṇe deve śraddhā cāstu mahātmanaḥ //
Matsyapurāṇa
MPur, 1, 30.1 naur iyaṃ sarvadevānāṃ nikāyena vinirmitā /
MPur, 1, 34.2 manvantarādhipaścāpi devapūjyo bhaviṣyasi //
MPur, 2, 7.2 tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam //
MPur, 2, 12.1 ekaḥ sthāsyasi deveṣu dagdheṣvapi paraṃtapa /
MPur, 4, 6.1 kāryākārye na devānāṃ śubhāśubhaphalaprade /
MPur, 4, 48.2 devādeśācca tānagniradahadravinandana //
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 5, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
MPur, 5, 4.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
MPur, 5, 17.1 viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat /
MPur, 5, 20.1 jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam /
MPur, 6, 3.1 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ /
MPur, 6, 6.1 bhṛśāśvasya ṛṣeḥ putrā devapraharaṇāḥ smṛtāḥ /
MPur, 6, 6.2 ete devagaṇā viprāḥ pratimanvantareṣu ca //
MPur, 6, 29.1 avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām /
MPur, 7, 1.2 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ /
MPur, 7, 1.3 devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam //
MPur, 7, 35.2 devā mumudire daityā vimukhāḥ syuśca dānavāḥ //
MPur, 7, 50.2 vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ //
MPur, 7, 61.2 avadhyā nūnamete vai tasmāddevā bhavantviti //
MPur, 7, 64.1 kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ /
MPur, 8, 11.1 hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra /
MPur, 9, 3.2 yāmā nāma purā devā āsan svāyambhuvāntare //
MPur, 9, 7.1 svārociṣasya tanayāś catvāro devavarcasaḥ /
MPur, 9, 9.1 devāśca tuṣitā nāma smṛtāḥ svārociṣe'ntare /
MPur, 9, 13.2 bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ //
MPur, 9, 16.2 sādhyā devagaṇā yatra kathitāstāmase 'ntare //
MPur, 9, 20.2 devāścābhūtarajasastathā prakṛtayaḥ śubhāḥ //
MPur, 9, 23.2 cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ //
MPur, 9, 24.2 cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ //
MPur, 9, 29.2 ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ //
MPur, 10, 17.2 devaiśca vasudhā dugdhā dogdhā mitrastadābhavat //
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 11, 8.1 kāmayāmāsa devo'pi saṃjñeyamiti cādarāt /
MPur, 11, 13.2 niṣkāraṇamahaṃ śapto mātrā deva sakopayā //
MPur, 11, 15.2 devo'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate //
MPur, 11, 37.2 jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param //
MPur, 12, 8.2 tataste mānavā jagmuryatra devo maheśvaraḥ //
MPur, 13, 4.1 jayanti yāndevagaṇā vairājā iti viśrutāḥ /
MPur, 13, 12.3 samāhūteṣu deveṣu provāca pitaraṃ satī //
MPur, 13, 16.2 nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ //
MPur, 13, 51.1 devaloke tathendrāṇī brahmāsyeṣu sarasvatī /
MPur, 13, 58.1 devārcanavidhau vidvān paṭhan brahmādhigacchati /
MPur, 13, 62.1 tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā /
MPur, 13, 63.1 yatraitallikhitaṃ tiṣṭhetpūjyate devasaṃnidhau /
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 14, 10.2 bhaviṣyamarthamālokya devakāryaṃ ca te tadā //
MPur, 14, 12.2 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe //
MPur, 15, 3.2 yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ //
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 15, 8.1 uvāca devo bhavitā vyāsaputro yadā śukaḥ /
MPur, 15, 40.2 devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate //
MPur, 16, 48.1 devādyantaṃ prakurvīta śrāddhanāśo'nyathā bhavet /
MPur, 17, 14.2 viśvāndevānyavaiḥ puṣpairabhyarcyāsanapūrvakam //
MPur, 17, 23.2 amaṅgalaṃ tadyatnena devakāryeṣu varjayet //
MPur, 17, 66.2 tato mātāmahā rājanviśve devāstathaiva ca //
MPur, 18, 17.1 sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet /
MPur, 19, 6.2 devo yadi pitā jātaḥ śubhakarmānuyogataḥ //
MPur, 21, 13.2 evamuktastu devena vavre sa varamuttamam //
MPur, 21, 16.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 22, 19.1 tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā /
MPur, 22, 53.2 eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ //
MPur, 23, 11.1 ṛṣibhirdevagandharvairoṣadhībhistathaiva ca /
MPur, 23, 22.1 camasādhvaryavastatra viśve devā daśaiva tu /
MPur, 24, 4.2 brahmādyāstatra cājagmurdevā devarṣibhiḥ saha //
MPur, 24, 9.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 24, 25.2 mitratvam agamad devair dadāv indrāya corvaśīm //
MPur, 24, 37.1 devāsuramanuṣyāṇāmabhūtsa vijayī tadā /
MPur, 24, 38.2 tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ //
MPur, 24, 38.2 tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ //
MPur, 24, 56.1 atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā /
MPur, 25, 9.1 jigīṣayā tato devā vavrurāṅgirasaṃ munim /
MPur, 25, 10.2 tatra devā nijaghnur dānavānyudhi saṃgatān //
MPur, 25, 13.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MPur, 25, 14.1 atha devā bhayodvignāḥ kāvyāduśanasastadā /
MPur, 25, 20.1 tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ /
MPur, 25, 21.1 sa gatvā tvarito rājandevaiḥ sampūjitaḥ kacaḥ /
MPur, 25, 43.2 yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca //
MPur, 25, 63.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve //
MPur, 26, 23.1 tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ /
MPur, 26, 24.1 devā ūcuḥ /
MPur, 27, 19.2 yo 'sau devairhatān daityān utthāpayati vidyayā /
MPur, 31, 4.2 vijahāra bahūnabdāndevavanmudito bhṛśam //
MPur, 31, 27.2 kumāraṃ devagarbhābham ādityasamatejasam //
MPur, 32, 12.1 dadarśa ca tadā tatra kumārāndevarūpiṇaḥ /
MPur, 32, 13.2 kasyaite dārakā rājandevaputropamāḥ śubhāḥ /
MPur, 34, 4.1 devān atarpayad yajñaiḥ śrāddhairapi pitāmahān /
MPur, 36, 1.2 svargatastu sa rājendro nyavasaddevasadmani /
MPur, 37, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MPur, 38, 17.1 devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam /
MPur, 38, 17.1 devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam /
MPur, 38, 19.1 tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle'tīte mahati tato'timātram /
MPur, 38, 19.2 dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 40, 1.2 carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ katham ācāryakarmā /
MPur, 40, 8.2 katisvid devamunayo maunāni kati cāpyuta /
MPur, 41, 1.2 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām /
MPur, 42, 16.3 eṣa vo virajāḥ panthā dṛśyate devasadmagaḥ //
MPur, 42, 19.2 adadāddevayānāya yāvadvittamaninditaḥ /
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 43, 6.1 yadoḥ putrā babhūvurhi pañca devasutopamāḥ /
MPur, 43, 22.1 sarve devaiḥ samaṃ prāptairvimānasthairalaṃkṛtāḥ /
MPur, 44, 43.2 devagarbhasamo jajñe devanakṣatranandanaḥ //
MPur, 44, 43.2 devagarbhasamo jajñe devanakṣatranandanaḥ //
MPur, 44, 58.2 babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ //
MPur, 44, 71.1 devakaścograsenaśca devagarbhasamāv ubhau /
MPur, 44, 78.1 rājādhidevasya sutau jajñāte devasaṃmitau /
MPur, 45, 31.2 devavānupadevaśca jajñāte devasaṃnibhau //
MPur, 46, 8.2 pāṇḍorarthena sā jajñe devaputrān mahārathān //
MPur, 47, 1.2 atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ /
MPur, 47, 3.1 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ /
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 47, 11.1 so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum /
MPur, 47, 24.2 satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ //
MPur, 47, 35.1 devāsuravimardeṣu jāyate harirīśvaraḥ /
MPur, 47, 36.2 sakhyamāsītparamakaṃ devānāmasuraiḥ saha //
MPur, 47, 37.2 nideśasthāyinaścāpi tayordevāsurāḥ samam //
MPur, 47, 38.2 devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān //
MPur, 47, 39.2 bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā //
MPur, 47, 40.2 kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ /
MPur, 47, 40.3 devāsuraṃ yathā vṛttaṃ tannaḥ prabrūhi pṛcchatām //
MPur, 47, 49.2 aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam //
MPur, 47, 51.1 hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ /
MPur, 47, 53.2 jayankolāhale sarvāndevaiḥ parivṛto vṛṣā //
MPur, 47, 55.1 devāsurakṣayakarāḥ prajānāṃ tu hitāya vai /
MPur, 47, 61.3 tato'surānparityajya śukro devānagacchata //
MPur, 47, 62.1 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan /
MPur, 47, 66.1 tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā /
MPur, 47, 66.2 saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā //
MPur, 47, 68.2 tato devāstu saṃrabdhā dānavān upasṛtya ha //
MPur, 47, 69.2 tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān //
MPur, 47, 70.1 rakṣāṃ kāvyena saṃhṛtya devāste'pyasurārditāḥ /
MPur, 47, 70.2 kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ //
MPur, 47, 75.2 apratīpāṃstato mantrāndevātprāpya maheśvarāt /
MPur, 47, 75.3 yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam //
MPur, 47, 76.1 tataste kṛtasaṃvādā devān ūcustadāsurāḥ /
MPur, 47, 78.1 tato devā nyavartanta vijvarā muditāśca te /
MPur, 47, 81.2 mantrānicchāmyahaṃ deva ye na santi bṛhaspatau /
MPur, 47, 81.3 parābhavāya devānāmasurāṇāṃ jayāya ca //
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 83.2 pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ /
MPur, 47, 83.3 vrataṃ carāmyahaṃ deva tvayādiṣṭo'dya vai prabho //
MPur, 47, 84.1 tato'nusṛṣṭo devena kuṇḍadhāro'sya dhūmakṛt /
MPur, 47, 85.2 asmiṃśchidre tadāmarṣād devāstānsamupādravan /
MPur, 47, 86.1 dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ /
MPur, 47, 88.1 anācāryā vayaṃ devāstyaktaśastrāstvavasthitāḥ /
MPur, 47, 89.1 raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana /
MPur, 47, 93.1 tayā cābhyupapannāṃstāndṛṣṭvā devāstato'surān /
MPur, 47, 94.1 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
MPur, 47, 94.2 devī kruddhābravīddevān anindrānvaḥ karomyaham //
MPur, 47, 96.1 tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat /
MPur, 47, 159.2 viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ //
MPur, 47, 188.1 tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā /
MPur, 47, 192.1 ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ /
MPur, 47, 214.2 devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha //
MPur, 47, 216.1 yugākhyā daśa sampūrṇā devānākramya mūrdhani /
MPur, 47, 220.1 devarājye balirbhāvya iti māmīśvaro'bravīt /
MPur, 47, 225.3 daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan //
MPur, 47, 226.1 devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān /
MPur, 47, 226.2 sarve saṃbhṛtasambhārā devāstān samayodhayan //
MPur, 47, 227.2 ajayannasurā devāṃstato devā hy amantrayan //
MPur, 47, 227.2 ajayannasurā devāṃstato devā hy amantrayan //
MPur, 47, 228.2 tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau //
MPur, 47, 230.2 tato devā jayaṃ prāpurdānavāśca parājitāḥ //
MPur, 47, 232.2 nirasyamānā devaiśca viviśuste rasātalam //
MPur, 47, 233.1 evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ /
MPur, 47, 236.2 yajñaṃ vai vartayāmāsurdevā vaivasvate'ntare //
MPur, 47, 246.3 devasundararūpeṇa dvaipāyanapuraḥsaraḥ //
MPur, 47, 255.1 tataḥ kāle vyatīte tu sa devo'ntaradhīyata /
MPur, 47, 262.2 ityetatkīrtitaṃ samyagdevāsuraviceṣṭitam //
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 76.1 bhaviṣyanti kumārāstu pañca devasutopamāḥ /
MPur, 49, 45.1 sa tāsu janayāmāsa putrānvai devavarcasaḥ /
MPur, 50, 41.3 kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ /
MPur, 50, 49.1 devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire /
MPur, 51, 5.2 devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ //
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
MPur, 51, 43.2 ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ //
MPur, 51, 46.2 vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ //
MPur, 53, 7.2 śrutvā jagāda ca munīnprati devāṃścaturmukhaḥ //
MPur, 53, 10.2 adyāpi devaloke'smiñchatakoṭipravistaram //
MPur, 53, 37.1 yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ /
MPur, 53, 59.2 idamadyāpi deveṣu śatakoṭipravistaram //
MPur, 53, 74.2 idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām //
MPur, 54, 5.2 kramānmuktipradaṃ deva kiṃcidvratamihocyatām //
MPur, 55, 27.1 yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ /
MPur, 56, 2.2 māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune //
MPur, 56, 9.1 devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam /
MPur, 56, 11.3 pumānsampūjito devaiḥ śivaloke mahīyate //
MPur, 58, 37.2 japeyurmanasā devamāśritya varuṇaṃ prabhum //
MPur, 59, 20.2 so'pi sampūjito devairbrahmaloke mahīyate //
MPur, 61, 1.3 tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ //
MPur, 61, 6.1 tataḥ prabhṛti te devānmanuṣyānsaha jaṅgamān /
MPur, 61, 17.2 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi //
MPur, 61, 25.1 saṃkṣubdhāstu tayā devāstau tu devavarāvubhau /
MPur, 61, 25.1 saṃkṣubdhāstu tayā devāstau tu devavarāvubhau /
MPur, 61, 25.2 apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ //
MPur, 61, 26.1 apsarā iti sāmānyā devānāmabravīddhariḥ /
MPur, 61, 42.2 evamastviti te'pyuktvā jagmurdevā yathāgatam /
MPur, 62, 1.3 bhuktimuktipradaṃ deva tanme brūhi janārdana //
MPur, 62, 2.2 yadumāyāḥ purā deva uvāca purasūdanaḥ /
MPur, 62, 39.2 matimapi ca dadāti so'pi devairamaravadhūjanakiṃnaraiśca pūjyaḥ //
MPur, 67, 9.1 yo'sau vajradharo deva ādityānāṃ prabhurmataḥ /
MPur, 67, 10.1 mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ /
MPur, 67, 13.1 nāgapāśadharo devaḥ sākṣānmakaravāhanaḥ /
MPur, 67, 15.1 yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ /
MPur, 67, 16.1 yo'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ /
MPur, 68, 27.2 te te cānye ca devaughāḥ sadā pāntu kumārakam //
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 70, 8.1 tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt /
MPur, 70, 16.2 dvārakāvāsinaḥ sarvāndevarūpānkumārakān /
MPur, 70, 28.3 bhaktimatyo varārohāstathā devakuleṣu ca //
MPur, 70, 40.1 namo nārāyaṇāyeti kāmadevātmane namaḥ /
MPur, 70, 54.1 tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ /
MPur, 70, 63.2 sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ //
MPur, 70, 64.3 svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ //
MPur, 71, 1.3 tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara //
MPur, 71, 8.1 lakṣmyā viyujyate deva na kadācidyathā bhavān /
MPur, 71, 8.2 tathā kalatrasambandho deva mā me viyujyatām //
MPur, 72, 21.1 virocana iti prāhustasmāttvāṃ devadānavāḥ /
MPur, 74, 4.1 sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ /
MPur, 77, 17.2 matimapi ca dadāti so'pi devairamaravadhūjanamālayābhipūjyaḥ //
MPur, 81, 26.1 yathā devena rahitā na lakṣmīrjāyate kvacit /
MPur, 82, 11.1 yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā /
MPur, 83, 27.1 tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu /
MPur, 83, 44.2 manvantaraśataṃ sāgraṃ devaloke mahīyate //
MPur, 84, 5.1 sarāṃsi kāmadevādīṃstadvadatrāpi kārayet /
MPur, 85, 5.1 yathā deveṣu viśvātmā pravaro'yaṃ janārdanaḥ /
MPur, 87, 7.2 pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet //
MPur, 90, 5.2 tadvadāvāhanaṃ kuryādvṛkṣāndevāṃśca kāñcanān //
MPur, 90, 7.1 yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ /
MPur, 92, 11.2 devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala //
MPur, 93, 8.2 saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām //
MPur, 93, 30.1 devānāmapi sarveṣāmupāṃśu paramārthavit /
MPur, 93, 55.1 devadānavagandharvā yakṣarākṣasapannagāḥ /
MPur, 93, 56.1 devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ /
MPur, 93, 64.1 kapile sarvadevānāṃ pūjanīyāsi rohiṇī /
MPur, 93, 75.1 yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ /
MPur, 93, 95.2 saṃsthāpanāya devānāṃ vapratrayasamāvṛtam //
MPur, 93, 97.3 tasminnāvāhayeddevānpūrvavatpuṣpataṇḍulaiḥ //
MPur, 93, 120.1 pūrvavadgrahadevānāmāvāhanavisarjane /
MPur, 94, 5.1 devadaityagurū tadvatpītaśvetau caturbhujau /
MPur, 97, 7.1 bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale /
MPur, 97, 9.2 uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram //
MPur, 97, 19.1 yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret /
MPur, 98, 8.1 candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi /
MPur, 98, 15.2 matimapi ca dadāti so'pi devairamarapaterbhavane prapūjyate ca //
MPur, 99, 1.3 vibhūtidvādaśī nāma sarvadevanamaskṛtam //
MPur, 99, 12.2 sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet //
MPur, 99, 13.1 yathā na mucyase deva sadā sarvavibhūtibhiḥ /
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 100, 5.2 puṣpavāhanamityāhustasmāttaṃ devadānavāḥ //
MPur, 100, 37.2 matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām //
MPur, 101, 54.2 brahmalokamavāpnoti devāsurasupūjitam /
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
MPur, 102, 14.1 devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ /
MPur, 102, 16.2 kṛtopavītī devebhyo nivītī ca bhavettataḥ //
MPur, 102, 19.3 devabrahmaṛṣīn sarvāṃstarpayed akṣataudakaiḥ //
MPur, 102, 30.2 satyadeva namaste'stu prasīda mama bhāskara //
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 104, 6.2 tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ //
MPur, 104, 10.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
MPur, 104, 18.1 tato gatvā prayāgaṃ tu sarvadevābhirakṣitam /
MPur, 104, 18.2 brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet /
MPur, 104, 19.3 tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ //
MPur, 104, 20.2 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 106, 14.1 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 106, 15.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MPur, 106, 22.1 na devavacanāttāta na lokavacanāttathā /
MPur, 106, 51.2 divi tārayate devāṃstena tripathagā smṛtā //
MPur, 108, 11.3 na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam //
MPur, 108, 29.2 tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ //
MPur, 108, 30.2 devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ //
MPur, 109, 17.1 ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati /
MPur, 110, 10.1 yajante kratubhir devāstathā cakradharā nṛpāḥ /
MPur, 111, 10.2 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
MPur, 112, 1.3 brāhmaṇebhyo namaskṛtya gurūndevānatarpayat //
MPur, 112, 12.1 ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam /
MPur, 113, 42.2 tatra devagaṇāścaiva gandharvāsurarākṣasāḥ /
MPur, 113, 73.1 devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
MPur, 114, 67.1 devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ /
MPur, 114, 72.1 devalokacyutāḥ sarve mahārajatavāsasaḥ /
MPur, 114, 79.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
MPur, 114, 80.2 skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam //
MPur, 114, 86.2 teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ /
MPur, 115, 5.1 devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān /
MPur, 116, 16.1 śakrebhagaṇḍasalilair devastrīkucacandanaiḥ /
MPur, 116, 18.2 tapovanāśca ṛṣayastathā devāḥ sahāpsarāḥ //
MPur, 116, 19.1 labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ /
MPur, 116, 20.1 yā bibharti sadā toyaṃ devasaṃghairapīḍitam /
MPur, 116, 22.3 yā sadā vividhairviprairdevaiścāpi niṣevyate //
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
MPur, 119, 35.1 bhūṣitaṃ ca tathā devamaṅgadairaṅgulīyakaiḥ /
MPur, 119, 38.1 śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam /
MPur, 119, 43.1 devavāpījalaiḥ kurvansatataṃ prāṇadhāraṇam /
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 120, 2.2 agraṃ nivedya devāya gandharvebhyastadā dadau //
MPur, 120, 11.2 krīḍamānāstu gandharvairdevarāmā manoramāḥ //
MPur, 120, 22.1 susnātadevagandharvadevarāmāgaṇena ca /
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 121, 71.2 kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati //
MPur, 122, 8.1 devarṣigandharvayutaḥ prathamo merurucyate /
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
MPur, 122, 27.2 eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ //
MPur, 123, 39.2 pūjyate sa mahādevair brahmāṃśo'vyaktasambhavaḥ //
MPur, 123, 40.2 tatra devā upāsante trayastriṃśanmaharṣibhiḥ //
MPur, 123, 41.1 sa tatra pūjyate devo devairmaharṣisattamaiḥ /
MPur, 123, 41.1 sa tatra pūjyate devo devairmaharṣisattamaiḥ /
MPur, 124, 11.1 devādevair atītāstu rūpairnāmabhireva ca /
MPur, 124, 11.2 tasmādvai sāmpratairdevairvakṣyāmi vasudhātalam //
MPur, 124, 97.1 uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam /
MPur, 125, 50.2 tenāsau taraṇirdevo nabhasaḥ sarpate divam //
MPur, 126, 1.2 sa ratho'dhiṣṭhito devairmāsi māsi yathākramam /
MPur, 126, 28.2 eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ //
MPur, 126, 36.1 gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai /
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 53.2 evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam //
MPur, 126, 54.1 devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati /
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 126, 64.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 127, 15.2 tathā devagṛhāṇi syuruhyante vātaraṃhasā /
MPur, 127, 15.3 tasmādyāni pragṛhyante vyomni devagṛhā iti //
MPur, 128, 1.3 kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya //
MPur, 128, 2.3 yathā devagṛhāṇi syuḥ sūryācandramasostathā //
MPur, 128, 39.1 vasanti karmadevāstu sthānānyetāni sarvaśaḥ /
MPur, 128, 40.1 tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi /
MPur, 128, 43.2 jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai //
MPur, 128, 44.2 manvantareṣu sarveṣu devasthānāni tāni vai //
MPur, 128, 45.1 abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ /
MPur, 128, 46.2 sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ //
MPur, 128, 47.1 dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ /
MPur, 128, 48.1 bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ /
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 129, 1.3 dadāha ca kathaṃ devastanno vistarato vada //
MPur, 129, 2.3 devenaikeṣuṇā dagdhaṃ tathā no vada mānada //
MPur, 129, 3.2 śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ /
MPur, 129, 16.2 deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye //
MPur, 129, 16.2 deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye //
MPur, 129, 17.2 devairvairānubandhācca dhāvanto bhayavepitāḥ //
MPur, 129, 19.1 icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram /
MPur, 129, 20.2 devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ //
MPur, 129, 20.2 devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ //
MPur, 129, 25.2 evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ //
MPur, 129, 30.1 devaistathā vidhātavyaṃ mayā mativicāraṇam /
MPur, 131, 16.1 teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām /
MPur, 131, 23.2 upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ //
MPur, 131, 46.2 devāṃstapodhanāṃścaiva bādhante tripurālayāḥ //
MPur, 131, 50.1 vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu /
MPur, 132, 15.2 yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati //
MPur, 132, 17.1 tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ /
MPur, 132, 19.1 agnivarṇamajaṃ devamagnikuṇḍanibhekṣaṇam /
MPur, 132, 20.2 āgamya tamajaṃ devamatha taṃ nīlalohitam /
MPur, 132, 21.1 devā ūcuḥ /
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 133, 1.3 prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat //
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 133, 13.2 uvāca devāndeveśo varado vṛṣavāhanaḥ //
MPur, 133, 14.1 vyapagacchatu vo devā mahaddānavajaṃ bhayam /
MPur, 133, 19.1 rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ /
MPur, 133, 21.1 śanaiścarastathā cātra sarve te devasattamāḥ /
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
MPur, 133, 43.1 kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ /
MPur, 133, 44.2 idamāpatparitrāṇaṃ devān sendrapurogamān //
MPur, 133, 45.2 praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ //
MPur, 133, 48.1 ityuktvā devadevena devā viddhā iveṣubhiḥ /
MPur, 133, 49.1 mahādevasya devo'nyaḥ ko nāma sadṛśo bhavet /
MPur, 133, 49.2 muktvā cakrāyudhaṃ devaṃ so'pyasyeṣuṃ samāśritaḥ //
MPur, 133, 51.1 deveṣvāha devadevo lokanāthasya dhūrgatān /
MPur, 133, 52.1 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ /
MPur, 133, 54.1 ārohati rathaṃ deve hyaśvā harabharāturāḥ /
MPur, 133, 55.1 devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt /
MPur, 133, 56.2 jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ //
MPur, 133, 61.1 bhārgavāṅgirasau devau daṇḍahastau raviprabhau /
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 134, 1.2 pūjyamāne rathe tasmiṃllokairdeve rathe sthite /
MPur, 134, 13.1 nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada /
MPur, 134, 20.2 apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām //
MPur, 134, 24.2 dānavānāṃ punardevo deveśapadamāgataḥ //
MPur, 134, 27.2 devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ //
MPur, 135, 1.2 tato raṇe devabalaṃ nārado'bhyagamatpunaḥ /
MPur, 135, 3.1 devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā /
MPur, 135, 4.1 devānāṃ yatra vṛttāni kanyādānāni yāni ca /
MPur, 135, 5.3 devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ //
MPur, 135, 14.1 prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ /
MPur, 135, 17.1 devānāṃ siṃhanādaśca sarvatūryaravo mahān /
MPur, 135, 44.1 anāhatāśca viyati devadundubhayastathā /
MPur, 135, 76.1 devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ /
MPur, 135, 79.1 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram /
MPur, 135, 79.1 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram /
MPur, 136, 7.2 laṅghane kaḥ samarthaḥ syādṛte devaṃ maheśvaram //
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 136, 17.1 sa vāpyāṃ majjito daityo devaśatrur mahābalaḥ /
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 136, 51.1 iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram /
MPur, 136, 55.1 tābhyāṃ devavariṣṭhābhyāmanvitaḥ sa rathottamaḥ /
MPur, 136, 60.2 abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ //
MPur, 137, 7.1 apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ /
MPur, 137, 27.1 siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam /
MPur, 137, 27.1 siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam /
MPur, 138, 3.3 nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ //
MPur, 138, 6.2 pūrvadevāśca devāśca sūdayantaḥ parasparam //
MPur, 138, 25.1 yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca /
MPur, 138, 25.2 devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham //
MPur, 138, 26.1 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ /
MPur, 138, 26.1 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ /
MPur, 138, 38.1 śeṣaḥ sudhanvā giriśaśca devaścaturmukho yaḥ sa trilocanaśca /
MPur, 140, 1.3 nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ //
MPur, 140, 2.1 sahasranayano devastataḥ śakraḥ puraṃdaraḥ /
MPur, 140, 8.2 modamānāḥ samāsedurdevadevaiḥ surārayaḥ //
MPur, 140, 8.2 modamānāḥ samāsedurdevadevaiḥ surārayaḥ //
MPur, 140, 17.2 devāsuragaṇais tadvattiminakrakṣayo'bhavat //
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 140, 62.1 śāyitaṃ ca mayā deva śivayā ca śivaprabha /
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 140, 83.2 harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ //
MPur, 141, 15.3 prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ //
MPur, 141, 20.1 ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye /
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 57.1 ityete pitaro devāḥ somapāḥ somavardhanāḥ /
MPur, 141, 57.2 ārtavā ṛtavo'thābdā devāstānbhāvayanti hi //
MPur, 141, 60.1 atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ /
MPur, 141, 63.2 devaiste pitṛbhiḥ sārdhamūṣmapaiḥ somapaistathā /
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 141, 85.1 svāyambhuvasya devasya eṣa sargo mayeritaḥ /
MPur, 142, 45.2 ādikalpe tu devānāṃ prādurbhūtāstu te svayam //
MPur, 142, 57.3 svāyambhuve 'ntare devaiste yajñāḥ prākpravartitāḥ //
MPur, 143, 8.1 sampratīteṣu deveṣu sāmageṣu ca susvaram /
MPur, 143, 9.2 āhūteṣu ca deveṣu yajñabhukṣu tatastadā //
MPur, 143, 10.1 ya indriyātmakā devā yajñabhāgabhujastu te /
MPur, 143, 10.2 tānyajanti tadā devāḥ kalyādiṣu bhavanti ye //
MPur, 143, 28.2 devānṛṣīnupādāya svāyambhuvamṛte manum //
MPur, 143, 33.2 yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ //
MPur, 143, 37.1 gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ /
MPur, 144, 41.1 ye cānye devavratinastathā ye dharmadūṣakāḥ /
MPur, 144, 68.1 vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu /
MPur, 145, 6.2 devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ //
MPur, 145, 9.2 devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt //
MPur, 145, 15.1 tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt /
MPur, 145, 15.2 buddhyātiśayasaṃyukto devānāṃ kāya ucyate //
MPur, 145, 18.2 yathākramopabhogāśca devānāṃ paśumūrtayaḥ //
MPur, 145, 20.2 brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ /
MPur, 145, 26.1 atha devāśca pitara ṛṣayaścaiva mānuṣāḥ /
MPur, 145, 65.2 avibhāgena devānāmanirdeśye tamomaye //
MPur, 146, 3.2 pṛṣṭastu manunā devo matsyarūpī janārdanaḥ /
MPur, 146, 3.3 kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho //
MPur, 146, 7.1 saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ /
MPur, 146, 9.1 tatprāptaṃ vahnivadane reto devānatarpayat /
MPur, 146, 20.2 devendropendrapūṣādyāḥ sarve te ditijā matāḥ //
MPur, 146, 25.2 bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam //
MPur, 146, 54.1 kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ /
MPur, 146, 54.2 tapase me ratirdeva nirvighnaṃ caiva me bhavet //
MPur, 146, 57.2 tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ //
MPur, 146, 74.1 evamastviti taṃ devo jagāma svakamālayam /
MPur, 147, 12.1 ityuktā sā mayā deva provāca skhalitākṣaram /
MPur, 147, 16.1 etacchrutvā vaco devaḥ padmagarbhodbhavastadā /
MPur, 147, 18.1 devasīmantinīnāṃ tu dhammillasya vimokṣaṇaḥ /
MPur, 147, 26.1 viṣaṇṇamanaso devāḥ samahendrāstadābhavan /
MPur, 148, 2.1 vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ /
MPur, 148, 15.3 uvāca tārakaṃ devo girā madhurayā yutaḥ //
MPur, 148, 18.2 devabhūtamanovāsa vetsi jantuviceṣṭitam /
MPur, 148, 24.2 jagāma tridivaṃ devo daityo'pi svakamālayam //
MPur, 148, 25.2 parivavruḥ sahasrākṣaṃ divi devagaṇā yathā //
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 148, 60.1 etasminnantare vāyurdevadūto'mbarālaye /
MPur, 148, 61.2 śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam //
MPur, 148, 63.2 samprāpto'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha /
MPur, 148, 79.2 ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ //
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 148, 96.2 hemasiṃhadhvajau devau candrārkāvamitadyutī //
MPur, 148, 99.2 koṭayastās trayastriṃśaddevadevanikāyinām //
MPur, 148, 99.2 koṭayastās trayastriṃśaddevadevanikāyinām //
MPur, 149, 2.1 garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca /
MPur, 150, 66.1 dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam /
MPur, 150, 86.2 khaḍgāstro nirṛtirdevo niśācarabalānugaḥ //
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
MPur, 150, 127.2 tasmiṃstadantare devo varuṇo'pāṃpatirdrutam //
MPur, 150, 157.1 devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam /
MPur, 150, 166.1 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam /
MPur, 150, 180.2 śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām //
MPur, 150, 184.2 evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye //
MPur, 150, 191.2 saṃkruddhāvaśvinau devau citrāstrakavacojjvalau //
MPur, 150, 214.2 tatrāpaśyata devendramabhidrutamabhiplutaiḥ //
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 153, 1.3 hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave //
MPur, 153, 3.2 kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ //
MPur, 153, 30.2 mamarda ca raṇe devāṃścikṣepānyānkareṇa tu //
MPur, 153, 34.2 vicacāra raṇe devānduṣprekṣye gajadānavaḥ //
MPur, 153, 56.2 saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ /
MPur, 153, 99.1 jajvalurdevasainyāni sasyandanagajāni tu /
MPur, 153, 132.1 tairastrairdānavairmuktairdevānīkeṣu bhīṣaṇaiḥ /
MPur, 153, 145.2 astrāṇi vyarthatāṃ jagmurdevānāṃ dānavānprati //
MPur, 153, 148.1 tadavasthānharirdṛṣṭvā devāñchakramuvāca ha /
MPur, 153, 148.2 brahmāstraṃ smara devendra yasyāvadhyo na vidyate /
MPur, 153, 181.1 punaśca daityo devānāṃ tilaśo nataparvabhiḥ /
MPur, 153, 181.3 tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ //
MPur, 153, 196.1 tato devanikāyānāmekaikaṃ samare tataḥ /
MPur, 153, 214.2 jaghāna koṭiśo devānkarapārṣṇibhireva ca //
MPur, 153, 215.1 hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ /
MPur, 154, 5.2 evaṃ kṛte tato devā dūyamānena cetasā //
MPur, 154, 7.1 devā ūcuḥ /
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 12.2 dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ //
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 154, 28.1 atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ /
MPur, 154, 32.2 kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ //
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 154, 39.1 sabhāyāmamarā deva nikṛṣṭe'pyupaveśitāḥ /
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
MPur, 154, 56.1 tato gateṣu deveṣu brahmā lokapitāmahaḥ /
MPur, 154, 108.2 anubhūyotsavaṃ devā jagmuḥ svānālayānmudā //
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 111.2 etasminnantare śakro nāradaṃ devasaṃmatam //
MPur, 154, 115.1 nāradaḥ kuśalaṃ devamapṛcchatpākaśāsanam /
MPur, 154, 129.2 piturgṛha ivāsannā devagandharvakiṃnarāḥ //
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 169.1 manuṣyadevajātīnāṃ śubhāśubhanivedakam /
MPur, 154, 175.3 smitapūrvamuvācedaṃ nārado devacoditaḥ //
MPur, 154, 194.3 atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara //
MPur, 154, 196.1 namaskṛtya vṛṣāṅkāya tadā devāya dhīmate /
MPur, 154, 212.2 anayā devasāmagryā munidānavabhīmayā /
MPur, 154, 212.3 duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho //
MPur, 154, 213.1 tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam /
MPur, 154, 256.1 jagāma śaraṇaṃ devamindumauliṃ trilocanam /
MPur, 154, 283.1 ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā /
MPur, 154, 325.2 ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā //
MPur, 154, 344.2 nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum //
MPur, 154, 349.2 yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ //
MPur, 154, 351.1 aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ /
MPur, 154, 358.2 atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat //
MPur, 154, 374.1 nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam /
MPur, 154, 389.2 uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ //
MPur, 154, 390.3 te 'bruvandevakāryeṇa tava darśanalālasāḥ //
MPur, 154, 407.1 satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ /
MPur, 154, 410.2 devo duhitaraṃ sākṣātpinākī tava mārgate /
MPur, 154, 411.1 kāryametacca devānāṃ suciraṃ parivartate /
MPur, 154, 446.2 niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ //
MPur, 154, 448.2 śobhase deva rūpeṇa jagadānandadāyinā //
MPur, 154, 450.1 tatastāścoditā devamūcuḥ prahasitānanāḥ /
MPur, 154, 484.2 dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ //
MPur, 154, 488.2 tasthau sābharaṇo devo harṣadaḥ sarvadehinām //
MPur, 154, 496.1 stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ /
MPur, 154, 499.1 tadomāsahito devo vijahāra bhagākṣihā /
MPur, 154, 505.1 gāṅgeya iti devaistu pūjito'bhūdgajānanaḥ /
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 514.1 gateṣu teṣu devo'pi śaṃkaraḥ parvatātmajām /
MPur, 154, 544.1 asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ /
MPur, 154, 550.2 ehi vīraka cāpalyāttvayā devaḥ prakopitaḥ /
MPur, 154, 588.3 tamuvāca tato devaḥ krīḍākelikalāyutam //
MPur, 155, 15.1 anekaiścāṭubhirdevī devena pratibodhitā /
MPur, 155, 25.1 tasyāṃ vrajantyāṃ deveśagaṇaiḥ kilakilo dhvaniḥ /
MPur, 155, 31.1 eṣa strīlampaṭo devo yātāyāṃ mayyanantaram /
MPur, 156, 12.1 devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ /
MPur, 156, 33.2 hṛdayena samādhāya devaḥ prahasitānanaḥ //
MPur, 156, 36.1 lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk /
MPur, 157, 22.1 devyā rūpadharo daityo devaṃ vañcayituṃ tviha /
MPur, 157, 22.2 praviṣṭo na ca dṛṣṭo'sau sa vai devena ghātitaḥ //
MPur, 158, 24.2 jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ //
MPur, 158, 25.1 sā cāpi bhairavī jātā devasya pratirūpiṇī /
MPur, 158, 29.1 dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ /
MPur, 158, 30.1 nāstyatrāvasaro devā devyā saha vṛṣākapiḥ /
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
MPur, 158, 36.1 tenāpūryata tāndevāṃstattatkāyavibhedataḥ /
MPur, 159, 13.1 devā ūcuḥ /
MPur, 159, 25.2 śakrastvāmāha deveśo daityaketo divaspatiḥ /
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 160, 1.2 śrutvaitattārakaḥ sarvamudghuṣṭaṃ devabandibhiḥ /
MPur, 160, 15.1 kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ /
MPur, 160, 16.1 prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ /
MPur, 160, 16.2 devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat //
MPur, 160, 22.1 dṛṣṭvā parāṅmukhāndevānmuktaraktaṃ svavāhanam /
MPur, 160, 28.1 stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ /
MPur, 160, 29.1 daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati /
MPur, 160, 30.1 devā ūcuḥ /
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 161, 11.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MPur, 161, 11.3 na mānuṣāḥ piśācā vā hanyurmāṃ devasattama //
MPur, 161, 18.1 tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha /
MPur, 161, 21.1 sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /
MPur, 161, 26.1 devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ /
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
MPur, 161, 30.1 devā ūcuḥ /
MPur, 161, 30.2 nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ /
MPur, 161, 31.2 tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama //
MPur, 161, 32.3 tathaiva tridivaṃ devāḥ pratipadyata māciram //
MPur, 162, 2.2 divyena cakṣuṣā siṃhamapaśyaddevamāgatam //
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 162, 9.1 brahmā devaḥ paśupatirlalāṭasthā bhramanti vai /
MPur, 162, 13.1 sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve /
MPur, 163, 20.1 na ca taṃ cālayāmāsurdaityaughā devasattamam /
MPur, 163, 23.2 na spṛśanti ca tā devaṃ nipatantyo'niśaṃ bhuvi //
MPur, 163, 43.1 devānāmapi yo devaḥ so'pyavarṣata śoṇitam /
MPur, 163, 43.1 devānāmapi yo devaḥ so'pyavarṣata śoṇitam /
MPur, 163, 46.2 pratimāḥ sarvadevānāṃ vedayanti mahadbhayam //
MPur, 163, 73.2 kṣobhitāstena daityena sadevāścāpsarogaṇāḥ //
MPur, 163, 94.1 devārirditijo vīro nṛsiṃhaṃ samupādravat /
MPur, 163, 96.1 tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ /
MPur, 163, 96.2 tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam //
MPur, 163, 97.1 yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ /
MPur, 163, 98.1 devā ūcuḥ /
MPur, 163, 98.2 bhavānbrahmā ca rudraśca mahendro devasattamaḥ /
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 104.2 stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ //
MPur, 163, 106.1 nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat /
MPur, 163, 107.2 avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ //
MPur, 164, 5.2 puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā //
MPur, 164, 10.2 dagdhe devāsuranare pranaṣṭoragarākṣase //
MPur, 164, 24.2 ucyate vividhairdevaiḥ sa evāyaṃ na tatparam //
MPur, 165, 9.1 eṣā tretāyugagatirvicitrā devanirmitā /
MPur, 166, 6.1 tato devagaṇāḥ sarve bhūtānyeva ca yāni tu /
MPur, 166, 23.2 tasya na jñāyate kiṃcittamṛte devasattamam //
MPur, 167, 17.2 sa niṣkrāmanna cātmānaṃ jānīte devamāyayā //
MPur, 167, 19.2 devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ //
MPur, 167, 25.1 devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt /
MPur, 167, 28.2 apaśyaddevakukṣisthānyājakāñchataśo dvijān //
MPur, 167, 34.2 pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā //
MPur, 167, 39.1 na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ /
MPur, 167, 63.2 mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha //
MPur, 169, 7.1 ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām /
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
MPur, 170, 23.1 tatastāvāhaturgatvā tadā devaṃ sanātanam /
MPur, 170, 26.1 tadicchāmo varaṃ deva tvatto'dbhutam ariṃdama /
MPur, 170, 28.2 yasminna kaścinmṛtavāndeva tasminprabho vadham /
MPur, 171, 46.1 varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam /
MPur, 171, 48.2 viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ //
MPur, 171, 51.1 viśvāndevāndevamātā viśveśājanayat sutān /
MPur, 171, 51.1 viśvāndevāndevamātā viśveśājanayat sutān /
MPur, 171, 51.2 marutvatī marutvato devānajanayatsutān //
MPur, 172, 1.3 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca //
MPur, 172, 11.2 ghnanti devagaṇān sarvān sayakṣoragarākṣasān //
MPur, 172, 12.2 trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum //
MPur, 172, 37.2 devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam //
MPur, 172, 38.1 anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham /
MPur, 172, 40.2 bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ //
MPur, 172, 41.1 dadṛśuste sthitaṃ devaṃ divye lokamaye rathe /
MPur, 172, 41.2 te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ //
MPur, 172, 46.1 devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam /
MPur, 173, 31.2 devānabhimukhe tasthau meghānīkamivoddhatam //
MPur, 174, 3.2 grāmaṇīḥ sarvadevānāmāruroha suradvipam //
MPur, 174, 5.1 devagandharvayakṣaughair anuyātaḥ sahasraśaḥ /
MPur, 174, 8.1 svarge śakrānuyāteṣu devatūryaninādiṣu /
MPur, 174, 15.1 varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān /
MPur, 174, 20.2 svāsu dikṣu svarakṣanta tasya devabalasya te //
MPur, 174, 35.1 yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ /
MPur, 174, 42.1 devāsuravimardeṣu bahuśo dṛṣṭavikramam /
MPur, 174, 48.1 tamanvayurdevagaṇā munayaśca samāhitāḥ /
MPur, 174, 52.1 svastyastu devebhya iti bṛhaspatirabhāṣata /
MPur, 175, 6.1 tadyuddhamabhavadghoraṃ devadānavasaṃkulam /
MPur, 175, 7.2 dānavāḥ samare jaghnurdevānindrapurogamān //
MPur, 175, 8.2 viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe //
MPur, 175, 14.1 te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca /
MPur, 175, 61.2 dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām //
MPur, 175, 72.1 eṣā durviṣahā māyā devairapi durāsadā /
MPur, 176, 5.2 na viduḥ soma devāpi ye ca nakṣatrayonayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 9.1 natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
NarasiṃPur, 1, 21.2 katham ārādhyate devo narasiṃho 'py amānuṣaiḥ //
NarasiṃPur, 1, 23.1 devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu /
NarasiṃPur, 1, 26.1 pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam /
NarasiṃPur, 1, 32.2 yathaiva devaḥ sṛjati tathā vakṣyāmi tacchṛṇu //
Nāradasmṛti
NāSmṛ, 2, 1, 196.1 satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ smṛtam /
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 1, 221.1 śapathā hy api devānām ṛṣīṇām api ca smṛtāḥ /
NāSmṛ, 2, 12, 12.2 abhiśāpād guro rogād devakrodhāt tathaiva ca //
NāSmṛ, 2, 14, 15.2 devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam //
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 20, 38.2 sopavāsaś ca khādeta devabrāhmaṇasaṃnidhau //
Nāṭyaśāstra
NāṭŚ, 1, 1.1 praṇamya śirasā devau pitāmahamaheśvarau /
NāṭŚ, 1, 10.1 devadānavagandharvayakṣarakṣomahoragaiḥ /
NāṭŚ, 1, 11.1 mahendrapramukhairdevairuktaḥ kila pitāmahaḥ /
NāṭŚ, 1, 22.2 aśaktā bhagavan devā ayogyā nāṭyakarmaṇi //
NāṭŚ, 1, 58.2 tato brahmādayo devāḥ prayogaparitoṣitāḥ //
NāṭŚ, 1, 62.1 śeṣā ye devagandharvā yakṣarākṣasapannagāḥ /
NāṭŚ, 1, 81.2 sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi //
NāṭŚ, 1, 99.1 etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
NāṭŚ, 1, 101.1 devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha /
NāṭŚ, 1, 104.2 yathā devāstathā daityāstvattaḥ sarve vinirgatāḥ //
NāṭŚ, 1, 107.1 naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
NāṭŚ, 1, 118.2 devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
NāṭŚ, 1, 120.5 etasminnantare devān sarvānāha pitāmahaḥ /
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 25.5 devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
NāṭŚ, 2, 26.1 tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ /
NāṭŚ, 3, 10.1 etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ /
NāṭŚ, 3, 13.2 nirmitaḥ sarvadevaiśca sarvavighnanibarhaṇaḥ //
NāṭŚ, 3, 42.2 śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ //
NāṭŚ, 3, 48.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 49.2 pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ //
NāṭŚ, 3, 50.2 pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ //
NāṭŚ, 3, 51.1 devasenāpate skanda bhagavan śaṅkarapriya /
NāṭŚ, 3, 52.2 sampragṛhya baliṃ deva rakṣa vighnātsadotthitāt //
NāṭŚ, 3, 53.1 devi devamahābhāge sarasvati haripriye /
NāṭŚ, 3, 56.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 57.1 devavaktra suraśreṣṭha dhūmaketo hutāśana /
NāṭŚ, 3, 57.2 bhaktyā samudyato deva baliḥ samprati gṛhyatām //
NāṭŚ, 3, 58.2 bhaktyā mayodyato deva baliḥ samprati gṛhyatām //
NāṭŚ, 3, 65.1 sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ /
NāṭŚ, 3, 66.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 72.1 anye ye devagandharvā diśo daśa samāśritāḥ /
NāṭŚ, 3, 81.1 śiraste rakṣatu brahmā sarvairdevagaṇaiḥ saha /
NāṭŚ, 4, 4.1 tasminsamavakāre tu prayukte devadānavāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 9, 5.1 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 1, 9, 10.0 devasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 35, 6.0 āha ajarāṇām api devādīnāṃ saṃhārād arvāṅ mṛtyur dṛśyate //
PABh zu PāśupSūtra, 1, 42, 5.0 yasmād devamanuṣyatiryaktvena bhāvayati ca tānīśvaraḥ //
PABh zu PāśupSūtra, 2, 2, 2.0 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 2, 6.0 devasya iti taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 7, 4.0 tasmādubhayaṃ rudre devāśca pitaraśca ityupariṣṭād vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 9, 16.0 tatphaladevanityatā sāyujyam ityuttaratra vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 10, 7.0 āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 2.0 tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 7.2 devāḥ pitaraśca //
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 21.0 iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca //
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 2, 23, 10.0 tathā yogeśvarā deveṣvantarbhūtāḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 4, 10, 9.0 anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam //
PABh zu PāśupSūtra, 5, 10, 1.0 atra devo bhagavān //
PABh zu PāśupSūtra, 5, 10, 2.0 tatra yadāsya bhagavati deve nityatā katham //
PABh zu PāśupSūtra, 5, 10, 3.0 adhyayanadhyānābhyāṃ deve 'dhikṛtasya prādhānyena niścalatā vartate //
PABh zu PāśupSūtra, 5, 10, 5.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 10, 6.0 āha devanityatāyāḥ kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
PABh zu PāśupSūtra, 5, 33, 7.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 26.0 devā manuṣyās tiryañcaḥ //
PABh zu PāśupSūtra, 5, 46, 27.0 tatra devā aṣṭavidhā brahmādyāḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 102.0 devanityatvameva sadāsmṛtir ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 108.0 devanityatvendriyajayayor abheda ityanye 'pi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 111.0 deve bhāvābhyāsataratvaṃ devanityatvamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 111.0 deve bhāvābhyāsataratvaṃ devanityatvamiti //
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 17.4 atha tayor arthe devā indraṃ yajñabhāgena prāsādayan /
Su, Sū., 5, 31.1 svasti te bhagavān brahmā svasti devāś ca kurvatām /
Su, Sū., 5, 31.3 svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ //
Su, Sū., 19, 6.2 prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ //
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 29, 75.2 devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 11.1 tasmād devamivābhīkṣṇaṃ vāṅmanaḥkarmabhiḥ śubhaiḥ /
Su, Sū., 43, 3.7 rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 10, 27.2 dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṃ yathā //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 29, 13.2 candramasaṃ rājate tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṃ devam anupraviśati /
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Cik., 30, 29.2 pītāvaśeṣam amṛtaṃ devair brahmapurogamaiḥ //
Su, Cik., 30, 38.1 sa śṛṅgair devacaritair ambudānīkabhedibhiḥ /
Su, Ka., 3, 21.1 tato viṣādo devānāmabhavattaṃ nirīkṣya vai /
Su, Ka., 4, 21.1 suparṇadevabrahmarṣiyakṣasiddhaniṣevite /
Su, Ka., 5, 9.1 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ /
Su, Utt., 27, 21.1 namaḥ skandāya devāya grahādhipataye namaḥ /
Su, Utt., 28, 8.2 ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya //
Su, Utt., 28, 11.2 nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu //
Su, Utt., 28, 12.1 grahasenāpatirdevo devasenāpatirvibhuḥ /
Su, Utt., 28, 12.1 grahasenāpatirdevo devasenāpatirvibhuḥ /
Su, Utt., 28, 14.2 raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ //
Su, Utt., 36, 11.2 bālaṃ bālapitā devo naigameṣo 'bhirakṣatu //
Su, Utt., 37, 6.2 kumāradhārī devasya guhasyātmasamaḥ sakhā //
Su, Utt., 37, 8.1 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā /
Su, Utt., 37, 9.1 bālalīlādharo yo 'yaṃ devo rudrāgnisaṃbhavaḥ /
Su, Utt., 37, 12.2 teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat //
Su, Utt., 37, 14.2 devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca //
Su, Utt., 37, 17.2 kuleṣu yeṣu nejyante devāḥ pitara eva ca //
Su, Utt., 39, 4.1 śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ /
Su, Utt., 39, 11.1 ṛte devamanuṣyebhyo nānyo viṣahate tu tam /
Su, Utt., 39, 11.2 karmaṇā labhate yasmāddevatvaṃ mānuṣādapi //
Su, Utt., 39, 12.2 tasmāt te devabhāvena sahante mānuṣā jvaram //
Su, Utt., 39, 270.2 sampūjayeddvijān gāśca devamīśānamambikām //
Su, Utt., 60, 7.1 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ /
Su, Utt., 60, 7.2 rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ //
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Su, Utt., 60, 17.1 devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi /
Su, Utt., 60, 23.1 niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ /
Su, Utt., 60, 24.1 devagrahā iti punaḥ procyante 'śucayaśca ye /
Su, Utt., 60, 24.2 devavacca namasyante pratyarthyante ca devavat //
Su, Utt., 60, 24.2 devavacca namasyante pratyarthyante ca devavat //
Su, Utt., 60, 26.2 hiṃsāvihārā ye kecid devabhāvam upāśritāḥ //
Su, Utt., 60, 32.2 devagrahe devagṛhe hutvāgniṃ prāpayed balim //
Su, Utt., 61, 19.2 deve varṣatyapi yathā bhūmau bījāni kānicit //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.4 avidāma devān /
SKBh zu SāṃKār, 2.2, 2.3 bahūnīndrasahasrāṇi devānāṃ ca yuge yuge /
SKBh zu SāṃKār, 4.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa ityādi /
SKBh zu SāṃKār, 16.2, 1.11 devāḥ sukhena yuktā manuṣyā duḥkhena tiryañco mohena /
SKBh zu SāṃKār, 16.2, 1.18 deveṣu sattvam utkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhinaḥ /
SKBh zu SāṃKār, 34.2, 1.3 devānāṃ nirviśeṣān viṣayān prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.5 devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati /
SKBh zu SāṃKār, 34.2, 1.6 tasmād devānāṃ mānuṣāṇāṃ ca vāgindriyaṃ tulyam /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 38.2, 1.3 devānām ete sukhalakṣaṇā viṣayā duḥkhamoharahitāḥ /
SKBh zu SāṃKār, 40.2, 1.3 na saṃyuktaṃ tiryagyonidevamānuṣasthāneṣu /
SKBh zu SāṃKār, 42.2, 1.12 liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 48.2, 1.6 yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 56.2, 1.6 devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārtham ārambhaḥ /
SKBh zu SāṃKār, 60.2, 1.3 devamānuṣatiryagbhāvena sukhaduḥkhamohātmakabhāvena śabdādiviṣayabhāvena /
Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
SūrSiddh, 1, 24.1 graharkṣadevadaityādi sṛjato 'sya carācaram /
Sūryaśataka
SūryaŚ, 1, 7.2 dhvāntād ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayo hāridaśvā harantu //
Tantrākhyāyikā
TAkhy, 1, 339.1 deva svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti //
TAkhy, 1, 355.1 deva ebhyo mama viśiṣṭataraṃ śarīram //
TAkhy, 1, 435.1 asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma //
TAkhy, 1, 436.1 devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā svayam eva tatsakāśam agamat //
TAkhy, 1, 437.1 atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt //
TAkhy, 1, 439.1 jñātvā ca devaḥ parihasya samudrasyedam uvāca //
TAkhy, 1, 444.1 iti matvā praṇamya devaṃ samarpitavān iti //
TAkhy, 1, 491.1 deva vinaṣṭāv āvām //
TAkhy, 2, 237.1 yathājñāpayasi deva //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 12.0 mantraniyamaḥ devasya tveti nirvapati //
Varāhapurāṇa
VarPur, 27, 1.3 sa devān vaśamāninye brahmaṇo varadarpitaḥ //
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
VarPur, 27, 4.1 devā ūcuḥ /
VarPur, 27, 4.2 andhakenārditāḥ sarve vayaṃ devā jagatpate /
VarPur, 27, 8.1 evam uktvā yayau brahmā sadevo bhavasannidhau /
VarPur, 27, 10.1 devā ūcuḥ /
VarPur, 27, 10.2 rakṣasva deva balinastvandhakād duṣṭacetasaḥ //
VarPur, 27, 13.1 taṃ dṛṣṭvā sahasāyāntaṃ devaśakraprahāriṇam /
VarPur, 27, 13.2 saṃnahya sahasā devā rudrasyānucarā bhavan //
VarPur, 27, 19.1 tataḥ pravṛtte yuddhe ca devadānavayormahat /
VarPur, 27, 19.3 sarve devagaṇāś cānye yuyudhuḥ samare tadā //
VarPur, 27, 22.1 āgatya ca tato devā hariṇāpyāyitā raṇe /
VarPur, 27, 23.1 tatra bhagneṣu deveṣu svayaṃ rudro'ndhakaṃ yayau /
VarPur, 27, 24.1 tatra devo 'pyasau daityaṃ triśūlenāhanad bhṛśam /
VarPur, 27, 29.3 varāheṇa ca devena viṣṇunā parameṣṭhinā //
Viṣṇupurāṇa
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 1, 7.2 devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 2, 46.1 taijasānīndriyāṇy āhur devā vaikārikā daśa /
ViPur, 1, 2, 46.2 ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ //
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 1, 3, 10.2 ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam //
ViPur, 1, 3, 25.1 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ /
ViPur, 1, 4, 2.3 prajāpatipatir devo yathā tan me niśāmaya //
ViPur, 1, 4, 5.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
ViPur, 1, 4, 33.2 sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva //
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 4, 50.1 brahmarūpadharo devas tato 'sau rajasā vṛtaḥ /
ViPur, 1, 5, 1.2 yathā sasarja devo 'sau devarṣipitṛdānavān /
ViPur, 1, 5, 1.2 yathā sasarja devo 'sau devarṣipitṛdānavān /
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 5, 14.1 tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ /
ViPur, 1, 5, 22.2 tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ //
ViPur, 1, 5, 27.2 saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā /
ViPur, 1, 5, 30.1 tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam /
ViPur, 1, 5, 57.2 devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 6, 8.1 yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ /
ViPur, 1, 7, 2.2 devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
ViPur, 1, 7, 13.2 bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ //
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 7, 18.2 yāmā iti samākhyātā devāḥ svāyambhuve manau //
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 1, 8, 14.1 devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata /
ViPur, 1, 8, 25.2 lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ //
ViPur, 1, 8, 26.2 ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
ViPur, 1, 8, 27.2 śrīr devasenā viprendra devasenāpatir hariḥ //
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 1, 8, 34.1 devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ /
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 1, 9, 31.2 devān prati balodyogaṃ cakrur daiteyadānavāḥ //
ViPur, 1, 9, 32.2 śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam //
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 1, 9, 59.1 ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā /
ViPur, 1, 9, 59.2 ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 66.1 taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 68.1 devā ūcuḥ /
ViPur, 1, 9, 69.1 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ /
ViPur, 1, 9, 75.2 tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam /
ViPur, 1, 9, 76.3 mathyatām amṛtaṃ devāḥ sahāye mayy avasthite //
ViPur, 1, 9, 79.2 na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
ViPur, 1, 9, 81.1 nānauṣadhīḥ samānīya devadaiteyadānavāḥ /
ViPur, 1, 9, 87.1 rūpeṇānyena devānāṃ madhye cakragadādharaḥ /
ViPur, 1, 9, 89.2 anyena tejasā devān upabṛṃhitavān vibhuḥ //
ViPur, 1, 9, 90.1 mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ /
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 93.2 gandhena pārijāto 'bhūd devastrīnandanas taruḥ //
ViPur, 1, 9, 96.1 tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam /
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 9, 104.1 tato 'valokitā devā harivakṣaḥsthalasthayā /
ViPur, 1, 9, 107.2 dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 114.2 devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
ViPur, 1, 9, 125.2 tyajethā mama devasya viṣṇor vakṣaḥsthalālaye //
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 9, 138.2 devadānavayatnena prasūtāmṛtamanthane //
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 11, 49.2 ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me /
ViPur, 1, 12, 6.2 ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata //
ViPur, 1, 12, 12.1 yāmā nāma tadā devā maitreya paramākulāḥ /
ViPur, 1, 12, 33.1 devā ūcuḥ /
ViPur, 1, 12, 34.2 tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
ViPur, 1, 12, 39.1 yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ /
ViPur, 1, 12, 47.2 ity ākulamatir devaṃ tam eva śaraṇaṃ yayau //
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
ViPur, 1, 13, 22.1 ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ /
ViPur, 1, 13, 22.2 nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ //
ViPur, 1, 13, 44.1 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha /
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
ViPur, 1, 14, 20.1 tatraiva te sthitā devam ekāgramanaso harim /
ViPur, 1, 14, 26.1 bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ /
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 37.2 tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam //
ViPur, 1, 14, 49.1 sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam /
ViPur, 1, 15, 54.3 japatā kaṇḍunā devo yenārādhyata keśavaḥ //
ViPur, 1, 15, 67.1 deva uvāca /
ViPur, 1, 15, 71.1 ityuktvāntardadhe devastāṃ viśālavilocanām /
ViPur, 1, 15, 77.1 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
ViPur, 1, 15, 84.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
ViPur, 1, 15, 86.2 devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 1, 15, 128.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
ViPur, 1, 15, 137.1 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ //
ViPur, 1, 15, 137.1 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ //
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 15, 139.2 evaṃ devanikāyās te sambhavanti yuge yuge //
ViPur, 1, 17, 5.1 devāḥ svargaṃ parityajya tattrāsān munisattama /
ViPur, 1, 19, 47.1 devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ /
ViPur, 1, 19, 67.1 devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ /
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 1, 20, 14.2 tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ /
ViPur, 1, 20, 16.2 deva prapannārtihara prasādaṃ kuru keśava /
ViPur, 1, 20, 21.3 matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu //
ViPur, 1, 21, 29.2 gandharvabhogidevānāṃ dānavānāṃ ca sattama //
ViPur, 1, 21, 40.2 maruto nāma devās te babhūvur ativeginaḥ //
ViPur, 1, 21, 41.2 devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
ViPur, 1, 22, 6.1 patatriṇāṃ ca garuḍaṃ devānām api vāsavam /
ViPur, 1, 22, 16.1 ye tu devādhipatayo ye ca daityādhipās tathā /
ViPur, 1, 22, 38.2 jagadbhakṣayitā devaḥ samastasya janārdanaḥ //
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
ViPur, 1, 22, 80.1 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ /
ViPur, 1, 22, 88.1 devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam /
ViPur, 1, 22, 88.2 bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
ViPur, 2, 2, 2.2 vanāni saritaḥ puryo devādīnāṃ tathā mune //
ViPur, 2, 2, 25.2 sarāṃsyetāni catvāri devabhogyāni sarvadā /
ViPur, 2, 2, 45.2 lakṣmīviṣṇvagnisūryādidevānāṃ munisattama /
ViPur, 2, 2, 53.1 na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai /
ViPur, 2, 3, 24.1 gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
ViPur, 2, 4, 8.2 vasanti devagandharvasahitāḥ satataṃ prajāḥ //
ViPur, 2, 4, 32.1 devānāmatra sāṃnidhyamatīva sumanorame /
ViPur, 2, 4, 37.2 tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
ViPur, 2, 4, 49.1 tatrāpi devagandharvasevitāḥ sumanoramāḥ /
ViPur, 2, 4, 52.2 nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ //
ViPur, 2, 4, 80.2 mānasottaraśailasya devadaityādisevitam //
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 27.2 bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
ViPur, 2, 6, 16.1 pitṛdevātithīn yastu paryaśnāti narādhamaḥ /
ViPur, 2, 6, 33.2 devāścādhomukhān sarvānadhaḥ paśyanti nārakān //
ViPur, 2, 6, 43.2 tasyāntarāyo maitreya devendratvādikaṃ phalam //
ViPur, 2, 7, 14.2 vairājā yatra te devāḥ sthitā dāhavivarjitāḥ //
ViPur, 2, 7, 39.1 tathā karmasvanekeṣu devādyāḥ samavasthitāḥ /
ViPur, 2, 8, 11.2 devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye //
ViPur, 2, 8, 78.2 tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ //
ViPur, 2, 8, 90.2 uttaraḥ savituḥ panthā devayānastu sa smṛtaḥ //
ViPur, 2, 8, 105.2 āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
ViPur, 2, 8, 108.2 gaṅgā devāṅganāṅgānām anulepanapiñjarā //
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 2, 9, 20.2 kurvantyaharahastaiśca devān āpyāyayanti te //
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 10, 2.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
ViPur, 2, 11, 25.2 pitṛdevamanuṣyādīn evam āpyāyayatyasau //
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 12, 5.1 krameṇa yena pīto 'sau devaistena niśākaram /
ViPur, 2, 12, 6.2 pibanti devā maitreya sudhāhārā yato 'marāḥ //
ViPur, 2, 12, 7.2 trayastriṃśat tathā devāḥ pibanti kṣaṇadākaram //
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 2, 13, 38.1 ātmano 'dhigatajñāno devādīni mahāmune /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 3, 1, 2.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā /
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 1, 8.2 devāstatrarṣayaścaiva yathāvatkathitā mayā //
ViPur, 3, 1, 9.2 manvantarādhipānsamyag devarṣīṃstatsutāṃstathā //
ViPur, 3, 1, 10.1 pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare /
ViPur, 3, 1, 10.2 vipaścittatra devendro maitreyāsīnmahābalaḥ //
ViPur, 3, 1, 13.2 suśāntirnāma devendro maitreyābhūtsureśvaraḥ //
ViPur, 3, 1, 16.1 tāmasasyāntare devāḥ surūpā harayastathā /
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 21.2 ete devagaṇāstatra caturdaśa caturdaśa //
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 1, 31.1 ādityavasurudrādyā devāścātra mahāmune /
ViPur, 3, 1, 35.2 manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati //
ViPur, 3, 1, 36.2 ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare //
ViPur, 3, 1, 37.1 tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare /
ViPur, 3, 1, 40.1 raivate 'pyantare devaḥ saṃbhūtyāṃ mānaso 'bhavat /
ViPur, 3, 1, 40.2 sambhūto rājasaiḥ sārdhaṃ devairdevavaro hariḥ //
ViPur, 3, 1, 40.2 sambhūto rājasaiḥ sārdhaṃ devairdevavaro hariḥ //
ViPur, 3, 1, 41.1 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 2, 7.1 vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau /
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
ViPur, 3, 2, 16.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
ViPur, 3, 2, 21.2 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ //
ViPur, 3, 2, 30.2 gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
ViPur, 3, 2, 34.1 haritā lohitā devāstathā sumanaso dvija /
ViPur, 3, 2, 38.2 trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ //
ViPur, 3, 2, 43.2 vācāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu //
ViPur, 3, 2, 47.2 devā yajñabhujaste tu yāvanmanvantaraṃ tu tat //
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 5, 21.2 sattvadhāmadharo devo namastasmai vivasvate //
ViPur, 3, 5, 22.2 yasminnanudite tasmai namo devāya bhāsvate //
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 3, 6, 29.1 jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ /
ViPur, 3, 7, 6.1 yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu /
ViPur, 3, 8, 1.2 bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ /
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 3, 8, 22.1 dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ /
ViPur, 3, 9, 9.1 nivāpena pitṝnarced yajñairdevāṃstathātithīn /
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 11, 27.1 śucivastradharaḥ snāto devarṣipitṛtarpaṇam /
ViPur, 3, 11, 28.1 trirapaḥ prīṇanārthāya devānāmapavarjayet /
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 33.1 devāsurāstathā yakṣā nāgā gandharvarākṣasāḥ /
ViPur, 3, 11, 45.1 gṛhasya puruṣavyāghra digdevānapi me śṛṇu //
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 11, 76.1 snāto yathāvatkṛtvā ca devarṣipitṛtarpaṇam /
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
ViPur, 3, 12, 20.1 homadevārcanādyāsu kriyāsvācamane tathā /
ViPur, 3, 12, 33.1 devarṣipūjakaḥ samyakpitṛpiṇḍodakapradaḥ /
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
ViPur, 3, 13, 3.2 devatīrthena vai piṇḍāndadyātkāyena vā nṛpa //
ViPur, 3, 14, 9.2 vāruṇe cāpyamāvāsyā devānāmapi durlabhā //
ViPur, 3, 15, 14.2 pitṝṇāmayujo yugmāndevānāmicchayā dvijān //
ViPur, 3, 15, 15.1 devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet //
ViPur, 3, 15, 17.1 prāṅmukhānbhojayedviprān devānāmubhayātmakān /
ViPur, 3, 15, 18.2 kuryādāvāhanaṃ prājño devānāṃ tadanujñayā //
ViPur, 3, 15, 19.1 yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ /
ViPur, 3, 15, 36.2 viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
ViPur, 3, 15, 46.2 paścādvisarjayeddevānpūrvaṃ paitrānmahāmate //
ViPur, 3, 15, 47.1 mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
ViPur, 3, 15, 48.1 āpādaśaucanāt pūrvaṃ kuryāddevadvijanmasu /
ViPur, 3, 17, 9.2 tasminparājitā devā daityairhrādapurogamaiḥ //
ViPur, 3, 17, 11.1 devā ūcuḥ /
ViPur, 3, 17, 17.2 vayamevaṃ svarūpaṃ te tasmai devātmane namaḥ //
ViPur, 3, 17, 26.1 saṃbhakṣya sarvabhūtāni devādīnyaviśeṣataḥ /
ViPur, 3, 17, 30.1 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
ViPur, 3, 17, 36.1 tamūcuḥ sakalā devāḥ praṇipātapuraḥsaram /
ViPur, 3, 17, 36.2 prasīda deva daityebhyastrāhīti śaraṇārthinaḥ //
ViPur, 3, 17, 43.2 brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ //
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 3, 18, 25.1 kecidvinindāṃ vedānāṃ devānāmapare dvija /
ViPur, 3, 18, 27.1 yajñairanekairdevatvamavāpyendreṇa bhujyate /
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
ViPur, 3, 18, 50.1 anabhyarcya ṛṣīndevānpitṛbhūtātithīṃstathā /
ViPur, 3, 18, 52.1 śraddhāvadbhiḥ kṛtaṃ yatnāddevānpitṛpitāmahān /
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 76.1 tasmāc ca khaṭvāṅgaḥ yo 'sau devāsurasaṃgrāme devair abhyarthito 'surāñ jaghāna //
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 5, 14.1 yajñasamāptau bhāgagrahaṇāya devān āgatān ṛtvija ūcuḥ /
ViPur, 4, 5, 15.1 devaiśca chandito 'sau nimir āha //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 23.1 sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 7, 5.1 athainaṃ devarṣayaḥ prasādayāmāsuḥ //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 5.2 babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 14, 25.1 devagarbhasyāpi śūraḥ //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 15, 48.1 teṣām utsādanārthāya bhuvi devā yadoḥ kule /
ViPur, 4, 19, 11.1 yannāmaheturdevaiḥ śloko gīyate //
ViPur, 4, 20, 14.1 tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 5, 1, 34.2 ityuktvā prayayau tatra saha devaiḥ pitāmahaḥ /
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 1, 54.3 tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu //
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 2, 9.2 aditirdevagarbhā tvaṃ daityagarbhā tathā ditiḥ //
ViPur, 5, 2, 16.1 tadantarye sthitā devā daityagandharvacāraṇāḥ /
ViPur, 5, 3, 1.2 evaṃ saṃstūyamānā sā devairdevamadhārayat /
ViPur, 5, 3, 1.2 evaṃ saṃstūyamānā sā devairdevamadhārayat /
ViPur, 5, 3, 6.1 sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
ViPur, 5, 3, 10.3 divyaṃ rūpamidaṃ deva prasādenopasaṃhara //
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 4, 11.2 kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ //
ViPur, 5, 5, 15.2 varāharūpadhṛgdevaḥ sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 7, 58.3 prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
ViPur, 5, 7, 58.3 prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 12, 10.1 sādhitaṃ kṛṣṇa devānāmahaṃ manye prayojanam /
ViPur, 5, 12, 15.1 abhiṣicya gavāṃ vākyāddevendro vai janārdanam /
ViPur, 5, 12, 22.1 hateṣveteṣu devendra bhaviṣyati mahāhavaḥ /
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 14, 14.2 jambhe hate sahasrākṣaṃ purā devagaṇā yathā //
ViPur, 5, 16, 22.1 turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati /
ViPur, 5, 16, 27.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam /
ViPur, 5, 17, 5.2 drakṣyāmi tatparaṃ dhāma devānāṃ bhagavanmukham //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 19, 19.2 sa tarkayāmāsa tadā bhuvaṃ devāvupāgatau //
ViPur, 5, 20, 60.2 khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ //
ViPur, 5, 20, 61.2 ityantardhānagā devāstadocuratiharṣitāḥ //
ViPur, 5, 20, 82.2 prasīda sīdatāṃ deva devānāṃ varada prabho /
ViPur, 5, 20, 82.2 prasīda sīdatāṃ deva devānāṃ varada prabho /
ViPur, 5, 20, 85.1 yajñaistvam ijyase nityaṃ sarvadevamayācyuta /
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 5, 21, 12.2 mayi bhṛtye sthite devānājñāpayatu kiṃ nṛpaiḥ //
ViPur, 5, 21, 28.2 devānāṃ vavṛdhe tejo yātyadharmaśca saṃkṣayam //
ViPur, 5, 23, 22.1 proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
ViPur, 5, 23, 29.1 devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
ViPur, 5, 23, 41.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
ViPur, 5, 23, 41.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
ViPur, 5, 29, 3.1 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā /
ViPur, 5, 29, 9.1 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana /
ViPur, 5, 30, 2.2 upatasthustato devāḥ sārghyapātrā janārdanam //
ViPur, 5, 30, 3.1 sa devairarcitaḥ kṛṣṇo devamāturniveśanam /
ViPur, 5, 30, 11.1 devā yakṣāstathā daityā rākṣasāḥ siddhapannagāḥ /
ViPur, 5, 30, 17.1 brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā /
ViPur, 5, 30, 29.2 devodyānāni hṛdyāni nandanādīni sattama //
ViPur, 5, 30, 39.1 śacī vibhūṣaṇārthāya devairamṛtamanthane /
ViPur, 5, 30, 41.1 avaśyamasya devendro niṣkṛtiṃ kṛṣṇa yāsyati /
ViPur, 5, 30, 42.1 tadalaṃ sakalairdevairvigraheṇa tavācyuta /
ViPur, 5, 30, 51.1 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim /
ViPur, 5, 30, 53.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam //
ViPur, 5, 30, 56.1 ekaikaṃ śastram astraṃ ca devairmuktaṃ sahasradhā /
ViPur, 5, 30, 62.2 bhakṣayaṃstāḍayandevāndārayaṃśca cacāra vai //
ViPur, 5, 30, 64.2 devaiḥ samastairyuyudhe śakreṇa ca janārdanaḥ //
ViPur, 5, 30, 70.1 kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām /
ViPur, 5, 30, 71.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 33, 1.3 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam //
ViPur, 5, 33, 16.1 tataḥ sa yudhyamānastu sahadevena śārṅgiṇā /
ViPur, 5, 33, 17.2 taṃ vīkṣya kṣamyatāmasyetyāha devaḥ pitāmahaḥ //
ViPur, 5, 33, 42.1 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 35, 24.1 ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ /
ViPur, 5, 36, 2.1 narakasyāsurendrasya devapakṣavirodhinaḥ /
ViPur, 5, 36, 4.1 kariṣye sarvadevānāṃ tasmādeṣa pratikriyām /
ViPur, 5, 36, 21.1 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ /
ViPur, 5, 37, 15.1 devaiśca prahito dūtaḥ praṇipatyāha keśavam /
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 37, 27.2 ityukto vāsudevena devadūtaḥ praṇamya tam /
ViPur, 5, 37, 27.3 maitreya divyayā gatyā devarājāntikaṃ yayau //
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 5, 38, 56.2 devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ //
ViPur, 5, 38, 59.1 bhārākrāntā dharā yātā devānāṃ samitiṃ purā /
ViPur, 5, 38, 66.1 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim /
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 7, 50.2 karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ //
ViPur, 6, 7, 67.1 śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ /
ViPur, 6, 7, 71.2 devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā //
ViPur, 6, 7, 77.2 aśuddhās te samastās tu devādyāḥ karmayonayaḥ //
ViPur, 6, 7, 89.1 tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ /
ViPur, 6, 8, 14.1 atra devās tathā daityā gandharvoragarākṣasāḥ /
ViPur, 6, 8, 22.1 hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 45.1 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā /
ViSmṛ, 1, 46.2 evam uktas tayā devyā devo vacanam abravīt //
ViSmṛ, 1, 51.1 atīndriya suduṣpāra deva śārṅgadhanurdhara /
ViSmṛ, 1, 52.2 kṣetrakṣetrajñadeveśa salilārṇavaśāyaka //
ViSmṛ, 1, 57.2 tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām //
ViSmṛ, 1, 60.2 surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram //
ViSmṛ, 2, 17.1 ārjavaṃ lobhaśūnyatvaṃ devabrāhmaṇapūjanam /
ViSmṛ, 3, 76.1 devabrāhmaṇān satatam eva pūjayet //
ViSmṛ, 5, 174.1 abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ //
ViSmṛ, 8, 34.1 satyena devāḥ //
ViSmṛ, 9, 33.2 kārayet sarvadivyāni devabrāhmaṇasaṃnidhau //
ViSmṛ, 14, 2.1 ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet //
ViSmṛ, 19, 20.1 devāḥ parokṣadevāḥ pratyakṣadevā brāhmaṇāḥ //
ViSmṛ, 19, 20.1 devāḥ parokṣadevāḥ pratyakṣadevā brāhmaṇāḥ //
ViSmṛ, 19, 20.1 devāḥ parokṣadevāḥ pratyakṣadevā brāhmaṇāḥ //
ViSmṛ, 19, 23.2 tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣadeveṣu parokṣadevāḥ //
ViSmṛ, 19, 23.2 tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣadeveṣu parokṣadevāḥ //
ViSmṛ, 20, 1.1 yad uttarāyaṇaṃ tad ahar devānām //
ViSmṛ, 20, 26.2 devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ //
ViSmṛ, 20, 35.1 devatve yātanāsthāne tiryagyonau tathaiva ca /
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 22, 53.1 na devapratiṣṭhāvivāhayoḥ pūrvasaṃbhṛtayoḥ //
ViSmṛ, 23, 47.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ViSmṛ, 24, 36.1 prājāpatyena devalokam //
ViSmṛ, 26, 7.2 nāśnanti pitṛdevāstu na ca svargaṃ sa gacchati //
ViSmṛ, 37, 29.1 devarṣipitṛṛṇānām anapakriyā //
ViSmṛ, 45, 15.1 devabrāhmaṇākrośako mūkaḥ //
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 51, 75.2 anabhyarcya pitṝn devān na tato 'nyo 'styapuṇyakṛt //
ViSmṛ, 58, 3.1 śuklenārthena yad aurdhvadehikaṃ karoti tenāsya devatvam āsādayati //
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
ViSmṛ, 59, 29.1 ṛṣayaḥ pitaro devā bhūtānyatithayas tathā /
ViSmṛ, 63, 39.1 devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet //
ViSmṛ, 64, 24.1 snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt //
ViSmṛ, 64, 26.1 akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet //
ViSmṛ, 64, 30.1 ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt //
ViSmṛ, 65, 14.2 sāvitreṇaiva tat sarvaṃ devāya vinivedayet //
ViSmṛ, 66, 1.1 na naktaṃ gṛhītenodakena devapitṛkarma kuryāt //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 67, 42.1 devān pitṝn manuṣyāṃśca bhṛtyān gṛhyāśca devatāḥ /
ViSmṛ, 71, 60.1 agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet //
ViSmṛ, 71, 83.1 devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 89, 2.1 agniśca sarvadevānāṃ mukham //
ViSmṛ, 91, 5.1 vṛkṣaprado vṛkṣaprasūnair devān prīṇayati //
ViSmṛ, 91, 8.1 deve varṣatyudakena pitṝn //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 91, 17.1 devanirmālyāpanayanāt godānaphalam āpnoti //
ViSmṛ, 95, 15.1 tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat /
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
ViSmṛ, 99, 7.1 ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā /
ViSmṛ, 99, 7.2 sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe //
ViSmṛ, 100, 1.1 dharmaśāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 19.1, 1.1 videhānāṃ devānāṃ bhavapratyayaḥ /
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 31.1, 8.1 devabrāhmaṇārthe nānyathā haniṣyāmīti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 3, 44.1, 10.1 ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgaḥ //
YSBhā zu YS, 3, 44.1, 10.1 ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 19.2 prajāpatipitṛbrahmadevatīrthāny anukramāt //
YāSmṛ, 1, 41.1 madhunā payasā caiva sa devāṃs tarpayed dvijaḥ /
YāSmṛ, 1, 42.2 prīṇāti devān ājyena madhunā ca pitṝṃs tathā //
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 44.1 medasā tarpayed devān atharvāṅgirasaḥ paṭhan /
YāSmṛ, 1, 100.2 snātvā devān pitṝṃś caiva tarpayed arcayet tathā //
YāSmṛ, 1, 103.1 devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret /
YāSmṛ, 1, 133.2 kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn //
YāSmṛ, 1, 152.1 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
YāSmṛ, 1, 179.2 devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk //
YāSmṛ, 1, 198.2 tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca //
YāSmṛ, 1, 216.1 devātithiarcanakṛte gurubhṛtyārtham eva vā /
YāSmṛ, 1, 245.2 viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet //
YāSmṛ, 1, 251.1 ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam /
YāSmṛ, 1, 300.1 ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut /
YāSmṛ, 1, 357.1 yathāśāstraṃ prayuktaḥ san sadevāsuramānavam /
YāSmṛ, 2, 101.1 tvaṃ tule satyadhāmāsi purā devair vinirmitā /
YāSmṛ, 2, 112.1 devān ugrān samabhyarcya tatsnānodakam āharet /
YāSmṛ, 2, 211.1 traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ /
YāSmṛ, 3, 46.1 aphālakṛṣṭenāgnīṃś ca pitṝn devātithīn api /
YāSmṛ, 3, 118.1 katham etad vimuhyāmaḥ sadevāsuramānavam /
YāSmṛ, 3, 121.2 devān saṃtarpya sa raso yajamānaṃ phalena ca //
YāSmṛ, 3, 137.2 dharmakṛd vedavidyāvit sāttviko devayonitām //
YāSmṛ, 3, 168.2 tena devaśarīrāṇi sadhāmāni prapadyate //
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
YāSmṛ, 3, 193.2 ayanaṃ devalokaṃ ca savitāraṃ savaidyutam //
Śatakatraya
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā /
ŚTr, 1, 81.1 ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim /
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Abhidhānacintāmaṇi
AbhCint, 1, 22.2 pañcendriyā eva devā narā nairayikā api //
AbhCint, 1, 25.2 devādhidevabodhadapuruṣottamavītarāgāptāḥ //
AbhCint, 1, 56.1 vijayo malladevau cānantavīryaśca bhadrakṛt /
AbhCint, 1, 58.2 kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ //
AbhCint, 2, 2.1 devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ /
AbhCint, 2, 8.2 nikāyabhedādevaṃ syurdevāḥ kila caturvidhāḥ //
AbhCint, 2, 87.2 kauśikaḥ pūrvadigdevāpsaraḥsvargaśacīpatiḥ //
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
AbhCint, 2, 245.1 bālā vāsūrmārṣa āryo devo bhaṭṭārako nṛpaḥ /
AbhCint, 2, 248.2 pādā bhaṭṭārako devaḥ prayojyāḥ pūjyanāmataḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 117.1 surakāṣṭhaṃ bhadradāruḥ devaparyāyavācakaḥ /
AṣṭNigh, 1, 149.1 vacājaladadevāhvanāgarātiviṣāmayāḥ /
AṣṭNigh, 1, 179.2 śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam //
AṣṭNigh, 1, 227.1 ārāmaśītalo devo gandhāḍhyaḥ kurumardakaḥ /
AṣṭNigh, 1, 408.2 rakṣatāṃ devabhiṣajau vaidyaputrān svarociṣā //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 11.1 parānandathum āpanno 'caladdevaṃ vivandiṣuḥ /
Bhadrabāhucarita, 1, 14.1 devātra duḥṣame kāle kevalaśrutabodhakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 6.1 yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ /
BhāgPur, 1, 3, 6.2 sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ //
BhāgPur, 1, 3, 27.2 ṛṣayo manavo devā manuputrā mahaujasaḥ //
BhāgPur, 1, 6, 33.1 devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām /
BhāgPur, 1, 9, 45.1 tatra dundubhayo nedurdevamānavavāditāḥ /
BhāgPur, 1, 12, 24.2 āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ //
BhāgPur, 1, 13, 14.1 kaṃcit kālam athāvātsīt satkṛto devavat sukham /
BhāgPur, 1, 14, 8.1 api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ /
BhāgPur, 1, 15, 5.3 yena me 'pahṛtaṃ tejo devavismāpanaṃ mahat //
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 1, 16, 3.2 śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ //
BhāgPur, 1, 16, 13.2 puruṣān devakalpāṃśca nārīśca priyadarśanāḥ //
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 1, 17, 7.2 vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan //
BhāgPur, 1, 17, 23.1 athavā devamāyāyā nūnaṃ gatiragocarā /
BhāgPur, 1, 19, 2.1 dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt /
BhāgPur, 1, 19, 3.2 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ //
BhāgPur, 1, 19, 18.1 evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ /
BhāgPur, 1, 19, 18.1 evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 2, 30.1 sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam /
BhāgPur, 2, 3, 4.2 viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām //
BhāgPur, 2, 3, 5.1 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet /
BhāgPur, 2, 3, 9.1 rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet /
BhāgPur, 2, 5, 15.1 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ /
BhāgPur, 2, 5, 30.1 vaikārikān mano jajñe devā vaikārikā daśa /
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 2, 7, 37.1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ /
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 2, 7, 46.1 te vai vidantyatitaranti ca devamāyāṃ strīśūdrahūṇaśabarā api pāpajīvāḥ /
BhāgPur, 2, 10, 13.2 vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā //
BhāgPur, 2, 10, 37.1 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak /
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 1, 12.1 pārthāṃs tu devo bhagavān mukundo gṛhītavān sakṣitidevadevaḥ /
BhāgPur, 3, 1, 12.2 āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ //
BhāgPur, 3, 1, 23.1 anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ /
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 2, 10.1 devasya māyayā spṛṣṭā ye cānyad asadāśritāḥ /
BhāgPur, 3, 2, 22.2 tiṣṭhan niṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayad deva nidhārayeti //
BhāgPur, 3, 3, 25.2 yayuḥ prabhāsaṃ saṃhṛṣṭā rathair devavimohitāḥ //
BhāgPur, 3, 3, 26.1 tatra snātvā pitṝn devān ṛṣīṃś caiva tadambhasā /
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 4, 20.2 praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā //
BhāgPur, 3, 4, 22.1 yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ /
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 5, 30.3 vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ //
BhāgPur, 3, 5, 37.1 ete devāḥ kalā viṣṇoḥ kālamāyāṃśaliṅginaḥ /
BhāgPur, 3, 5, 38.1 devā ūcuḥ /
BhāgPur, 3, 5, 38.2 namāma te deva padāravindaṃ prapannatāpopaśamātapatram /
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 6, 11.2 nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu //
BhāgPur, 3, 6, 28.1 ātyantikena sattvena divaṃ devāḥ prapedire /
BhāgPur, 3, 6, 40.2 ahaṃ cānya ime devās tasmai bhagavate namaḥ //
BhāgPur, 3, 7, 27.2 tiryaṅmānuṣadevānāṃ sarīsṛpapatatriṇām /
BhāgPur, 3, 8, 3.1 āsīnam urvyāṃ bhagavantam ādyaṃ saṃkarṣaṇaṃ devam akuṇṭhasattvam /
BhāgPur, 3, 8, 21.1 tato nivṛtto 'pratilabdhakāmaḥ svadhiṣṇyam āsādya punaḥ sa devaḥ /
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 10, 16.2 vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ //
BhāgPur, 3, 10, 26.1 vaikṛtās traya evaite devasargaś ca sattama /
BhāgPur, 3, 10, 27.1 devasargaś cāṣṭavidho vibudhāḥ pitaro 'surāḥ /
BhāgPur, 3, 11, 17.2 pitṛdevamanuṣyāṇām āyuḥ param idaṃ smṛtam /
BhāgPur, 3, 11, 26.2 tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ //
BhāgPur, 3, 12, 8.1 sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ /
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 13, 15.2 asyā uddharaṇe yatno deva devyā vidhīyatām //
BhāgPur, 3, 13, 36.1 rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam /
BhāgPur, 3, 13, 39.1 somas tu retaḥ savanāny avasthitiḥ saṃsthāvibhedās tava deva dhātavaḥ /
BhāgPur, 3, 14, 7.2 brahmaṇā devadevena devānām anupṛcchatām //
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 3, 14, 35.1 namo rudrāya mahate devāyogrāya mīḍhuṣe /
BhāgPur, 3, 14, 36.2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satīpatiḥ //
BhāgPur, 3, 14, 38.3 mannideśāticāreṇa devānāṃ cātihelanāt //
BhāgPur, 3, 15, 3.1 devā ūcuḥ /
BhāgPur, 3, 15, 10.1 eṣa deva diter garbha ojaḥ kāśyapam arpitam /
BhāgPur, 3, 15, 11.3 pratyācaṣṭātmabhūr devān prīṇan rucirayā girā //
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
BhāgPur, 3, 16, 3.2 sa evānumato 'smābhir munayo devahelanāt //
BhāgPur, 3, 16, 16.2 na vayaṃ bhagavan vidmas tava deva cikīrṣitam /
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 17, 22.2 bhītā nililyire devās tārkṣyatrastā ivāhayaḥ //
BhāgPur, 3, 17, 23.2 sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam //
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 18, 22.2 eṣa te deva devānām aṅghrimūlam upeyuṣām /
BhāgPur, 3, 18, 22.2 eṣa te deva devānām aṅghrimūlam upeyuṣām /
BhāgPur, 3, 18, 24.2 ākrīḍa bālavad deva yathāśīviṣam utthitam //
BhāgPur, 3, 18, 25.2 svāṃ deva māyām āsthāya tāvaj jahy agham acyuta //
BhāgPur, 3, 19, 30.1 devā ūcuḥ /
BhāgPur, 3, 20, 21.1 devas tān āha saṃvigno mā māṃ jakṣata rakṣata /
BhāgPur, 3, 20, 23.1 devo 'devāñ jaghanataḥ sṛjati smātilolupān /
BhāgPur, 3, 21, 50.1 nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te /
BhāgPur, 3, 22, 4.2 rakṣati smāvyayo devaḥ sa yaḥ sadasadātmakaḥ //
BhāgPur, 3, 25, 10.1 atha me deva sammoham apākraṣṭuṃ tvam arhasi /
BhāgPur, 3, 25, 33.2 devānāṃ guṇaliṅgānām ānuśravikakarmaṇām /
BhāgPur, 3, 26, 62.1 ete hy abhyutthitā devā naivāsyotthāpane 'śakan /
BhāgPur, 3, 28, 18.2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ //
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 3, 30, 5.2 nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ //
BhāgPur, 3, 31, 16.1 jñānaṃ yad etad adadhāt katamaḥ sa devas traikālikaṃ sthiracareṣv anuvartitāṃśaḥ /
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 3, 32, 2.2 yajate kratubhir devān pitṝṃś ca śraddhayānvitaḥ //
BhāgPur, 3, 32, 3.1 tacchraddhayākrāntamatiḥ pitṛdevavrataḥ pumān /
BhāgPur, 3, 32, 21.2 patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ //
BhāgPur, 3, 33, 22.1 tam eva dhyāyatī devam apatyaṃ kapilaṃ harim /
BhāgPur, 4, 1, 8.1 tuṣitā nāma te devā āsan svāyambhuvāntare /
BhāgPur, 4, 1, 30.1 devā ūcuḥ /
BhāgPur, 4, 1, 37.1 tasya yakṣapatir devaḥ kuberas tv iḍaviḍāsutaḥ /
BhāgPur, 4, 1, 54.2 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ //
BhāgPur, 4, 1, 55.1 devā ūcuḥ /
BhāgPur, 4, 1, 64.1 bhavasya patnī tu satī bhavaṃ devam anuvratā /
BhāgPur, 4, 2, 9.1 śrūyatāṃ brahmarṣayo me sahadevāḥ sahāgnayaḥ /
BhāgPur, 4, 2, 18.1 ayaṃ tu devayajana indropendrādibhir bhavaḥ /
BhāgPur, 4, 2, 18.2 saha bhāgaṃ na labhatāṃ devair devagaṇādhamaḥ //
BhāgPur, 4, 2, 18.2 saha bhāgaṃ na labhatāṃ devair devagaṇādhamaḥ //
BhāgPur, 4, 3, 4.1 tasmin brahmarṣayaḥ sarve devarṣipitṛdevatāḥ /
BhāgPur, 4, 3, 7.2 patiṃ bhūtapatiṃ devam autsukyād abhyabhāṣata //
BhāgPur, 4, 4, 9.1 arudrabhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau /
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 4, 33.1 adhvaryuṇā hūyamāne devā utpetur ojasā /
BhāgPur, 4, 5, 16.2 apare jagṛhur devān pratyāsannān palāyitān //
BhāgPur, 4, 5, 17.2 caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro 'grahīt //
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
BhāgPur, 4, 6, 6.2 tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ //
BhāgPur, 4, 6, 52.1 devānāṃ bhagnagātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ /
BhāgPur, 4, 7, 2.3 devamāyābhibhūtānāṃ daṇḍas tatra dhṛto mayā //
BhāgPur, 4, 7, 4.2 devāḥ prakṛtasarvāṅgā ye ma uccheṣaṇaṃ daduḥ //
BhāgPur, 4, 7, 42.1 devā ūcuḥ /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 55.3 arcitvā kratunā svena devān ubhayato 'yajat //
BhāgPur, 4, 8, 54.2 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
BhāgPur, 4, 8, 68.2 mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate /
BhāgPur, 4, 8, 70.2 iti devarṣiṇā proktaṃ viśrutya jagatīpatiḥ /
BhāgPur, 4, 8, 75.2 vāyubhakṣo jitaśvāso dhyāyan devam adhārayat //
BhāgPur, 4, 8, 81.1 devā ūcuḥ /
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
BhāgPur, 4, 9, 32.1 matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ /
BhāgPur, 4, 9, 38.1 śraddhāya vākyaṃ devarṣer harṣavegena dharṣitaḥ /
BhāgPur, 4, 9, 60.2 lālito nitarāṃ pitrā nyavasad divi devavat //
BhāgPur, 4, 10, 30.2 auttānapāda bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān /
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 12, 23.3 yaḥ pañcavarṣastapasā bhavāndevamatītṛpat //
BhāgPur, 4, 12, 24.1 tasyākhilajagaddhāturāvāṃ devasya śārṅgiṇaḥ /
BhāgPur, 4, 12, 35.1 trilokīṃ devayānena so 'tivrajya munīnapi /
BhāgPur, 4, 12, 51.2 kṛpālordīnanāthasya devāstasyānugṛhṇate //
BhāgPur, 4, 13, 5.1 yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ /
BhāgPur, 4, 13, 28.1 na vidāmeha devānāṃ helanaṃ vayamaṇvapi /
BhāgPur, 4, 13, 28.2 yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ //
BhāgPur, 4, 13, 30.1 nāgacchantyāhutā devā na gṛhṇanti grahāniha /
BhāgPur, 4, 13, 43.1 prāyeṇābhyarcito devo ye 'prajā gṛhamedhinaḥ /
BhāgPur, 4, 14, 27.2 dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ //
BhāgPur, 4, 15, 8.2 tatra sarva upājagmurdevarṣipitṝṇāṃ gaṇāḥ //
BhāgPur, 4, 15, 9.1 brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ /
BhāgPur, 4, 16, 2.1 nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo 'vatatāra māyayā /
BhāgPur, 4, 16, 8.1 deve 'varṣatyasau devo naradevavapurhariḥ /
BhāgPur, 4, 16, 8.1 deve 'varṣatyasau devo naradevavapurhariḥ /
BhāgPur, 4, 17, 4.2 tasya medhyaṃ hayaṃ devaḥ kasya hetorapāharat //
BhāgPur, 4, 17, 11.1 tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva /
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 4, 19, 35.1 kraturviramatāmeṣa deveṣu duravagrahaḥ /
BhāgPur, 4, 19, 42.2 pūjitā dānamānābhyāṃ pitṛdevarṣimānavāḥ //
BhāgPur, 4, 20, 4.1 puruṣā yadi muhyanti tvādṛśā devamāyayā /
BhāgPur, 4, 20, 35.1 devarṣipitṛgandharvasiddhacāraṇapannagāḥ /
BhāgPur, 4, 20, 38.2 avyaktāya ca devānāṃ devāya svapuraṃ yayau //
BhāgPur, 4, 20, 38.2 avyaktāya ca devānāṃ devāya svapuraṃ yayau //
BhāgPur, 4, 21, 26.1 yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo 'malāḥ /
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
BhāgPur, 4, 22, 60.2 aviṣahyatayā devo bhagavānbhūtarāḍ iva //
BhāgPur, 4, 23, 23.2 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ //
BhāgPur, 4, 23, 23.2 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ //
BhāgPur, 4, 24, 10.1 yasyedaṃ devayajanamanuyajñaṃ vitanvataḥ /
BhāgPur, 4, 24, 41.1 pravṛttāya nivṛttāya pitṛdevāya karmaṇe /
BhāgPur, 4, 25, 40.1 pitṛdevarṣimartyānāṃ bhūtānāmātmanaśca ha /
BhāgPur, 4, 27, 11.2 devānpitṝnbhūtapatīnnānākāmo yathā bhavān //
BhāgPur, 4, 27, 27.2 cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata //
BhāgPur, 8, 6, 2.1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
BhāgPur, 8, 6, 7.2 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 8, 6, 18.2 hanta brahmannaho śambho he devā mama bhāṣitam /
BhāgPur, 8, 6, 20.2 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ //
BhāgPur, 8, 6, 23.1 sahāyena mayā devā nirmanthadhvam atandritāḥ /
BhāgPur, 8, 6, 26.2 iti devān samādiśya bhagavān puruṣottamaḥ /
BhāgPur, 8, 6, 32.1 tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ /
BhāgPur, 8, 7, 2.2 hariḥ purastāj jagṛhe pūrvaṃ devāstato 'bhavan //
BhāgPur, 8, 7, 11.2 uddīpayan devagaṇāṃśca viṣṇur daivena nāgendramabodharūpaḥ //
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 8, 7, 16.1 mathyamānāt tathā sindhor devāsuravarūthapaiḥ /
BhāgPur, 8, 7, 20.1 vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām /
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 8, 7, 30.2 sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ //
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 8, 8, 2.2 yajñasya devayānasya medhyāya haviṣe nṛpa //
BhāgPur, 8, 8, 27.2 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt //
BhāgPur, 8, 8, 29.1 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ /
BhāgPur, 8, 8, 38.1 viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ /
BhāgPur, 8, 8, 40.1 devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ /
BhāgPur, 10, 1, 19.1 brahmā tadupadhāryātha saha devaistayā saha /
BhāgPur, 10, 1, 24.2 agrato bhavitā devo hareḥ priyacikīrṣayā //
BhāgPur, 10, 2, 25.2 devaiḥ sānucaraiḥ sākaṃ gīrbhirvṛṣaṇam aiḍayan //
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 10, 2, 42.3 brahmeśānau purodhāya devāḥ pratiyayurdivam //
BhāgPur, 10, 3, 7.1 mumucurmunayo devāḥ sumanāṃsi mudānvitāḥ /
BhāgPur, 10, 3, 8.2 devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ /
BhāgPur, 10, 3, 39.2 na vavrāthe 'pavargaṃ me mohitau devamāyayā //
BhāgPur, 10, 4, 30.1 ākarṇya bharturgaditaṃ tamūcurdevaśatravaḥ /
BhāgPur, 10, 4, 30.2 devānprati kṛtāmarṣā daiteyā nātikovidāḥ //
BhāgPur, 10, 4, 32.1 kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ /
BhāgPur, 10, 4, 37.1 tathāpi devāḥ sāpatnyānnopekṣyā iti manmahe /
BhāgPur, 10, 4, 39.1 mūlaṃ hi viṣṇurdevānāṃ yatra dharmaḥ sanātanaḥ /
BhāgPur, 10, 5, 2.2 kārayāmāsa vidhivatpitṛdevārcanaṃ tathā //
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
BhāgPur, 11, 2, 5.1 bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca /
BhāgPur, 11, 2, 6.1 bhajanti ye yathā devān devā api tathaiva tān /
BhāgPur, 11, 2, 6.1 bhajanti ye yathā devān devā api tathaiva tān /
BhāgPur, 11, 2, 8.2 apūjayaṃ na mokṣāya mohito devamāyayā //
BhāgPur, 11, 2, 12.2 sadyaḥ punāti saddharmo devaviśvadruho 'pi hi //
BhāgPur, 11, 2, 13.2 smārito bhagavān adya devo nārāyaṇo mama //
BhāgPur, 11, 3, 47.2 vidhinopacared devaṃ tantroktena ca keśavam //
BhāgPur, 11, 4, 8.3 mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 4, 13.1 te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ /
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 5, 22.2 yajanti tapasā devaṃ śamena ca damena ca //
BhāgPur, 11, 5, 25.1 taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
BhāgPur, 11, 5, 25.1 taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
BhāgPur, 11, 5, 26.1 viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ /
BhāgPur, 11, 6, 1.2 atha brahmātmajaiḥ devaiḥ prajeśair āvṛto 'bhyagāt /
BhāgPur, 11, 6, 7.1 śrīdevā ūcuḥ /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 6, 26.1 nādhunā te 'khilādhāra devakāryāvaśeṣitam /
BhāgPur, 11, 6, 32.3 saha devagaṇair devaḥ svadhāma samapadyata //
BhāgPur, 11, 6, 32.3 saha devagaṇair devaḥ svadhāma samapadyata //
BhāgPur, 11, 7, 2.1 mayā niṣpāditaṃ hy atra devakāryam aśeṣataḥ /
BhāgPur, 11, 8, 7.1 dṛṣṭvā striyaṃ devamāyāṃ tadbhāvair ajitendriyaḥ /
BhāgPur, 11, 8, 36.2 ādyantavanto bhāryāyā devā vā kālavidrutāḥ //
BhāgPur, 11, 9, 16.1 eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā /
BhāgPur, 11, 9, 28.2 tais tair atuṣṭahṛdayaḥ puruṣaṃ vidhāya brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ //
BhāgPur, 11, 10, 23.2 bhuñjīta devavat tatra bhogān divyān nijārjitān //
BhāgPur, 11, 13, 19.1 sa mām acintayad devaḥ praśnapāratitīrṣayā /
BhāgPur, 11, 14, 5.1 tebhyaḥ pitṛbhyas tatputrā devadānavaguhyakāḥ /
BhāgPur, 11, 15, 7.1 svacchandamṛtyur devānāṃ sahakrīḍānudarśanam /
BhāgPur, 11, 16, 13.1 indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ /
BhāgPur, 11, 17, 6.2 tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati //
BhāgPur, 11, 17, 19.1 śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpy amāyayā /
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 17, 50.2 devarṣipitṛbhūtāni madrūpāṇy anvahaṃ yajet //
BhāgPur, 11, 18, 14.1 viprasya vai saṃnyasato devā dārādirūpiṇaḥ /
BhāgPur, 11, 19, 13.1 tān ahaṃ te 'bhidhāsyāmi devavratamakhāc chrutān /
BhāgPur, 11, 20, 4.1 pitṛdevamanuṣyānāṃ vedaś cakṣus taveśvara /
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //
Bhāratamañjarī
BhāMañj, 1, 103.1 amṛtāharaṇe yatnamāśritairdevadānavaiḥ /
BhāMañj, 1, 143.1 sa praviśya divaṃ devānajayadvijayānvitaḥ /
BhāMañj, 1, 162.2 kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ //
BhāMañj, 1, 218.1 devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ /
BhāMañj, 1, 219.2 tasminsarge manuṣyeṣu sambhūtā devadānavāḥ //
BhāMañj, 1, 282.1 daityeṣvakṣīṇasainyeṣu devaiḥ saṃmantrya vṛtrahā /
BhāMañj, 1, 354.1 kadācidatha devendrastaṃ papraccha kathāntare /
BhāMañj, 1, 361.1 tamaṣṭako 'bravīddeva kastvaṃ dīptānaladyutiḥ /
BhāMañj, 1, 428.2 devavratābhidhāno 'bhūdyo devairvihitavrataḥ //
BhāMañj, 1, 548.1 sāhaṃ kaṃ devam āhvāya tvadājñākāriṇī vibho /
BhāMañj, 1, 553.2 āhūya mārutaṃ devaṃ balinaṃ putramāpnuhi //
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 653.2 devaḥ śaktimatā sākṣātskandeneva trilocanaḥ //
BhāMañj, 1, 1125.2 dṛṣṭvā caturmukhaṃ devaṃ yamayajñamahīṃ yayau //
BhāMañj, 1, 1139.2 ūcurdharmādayo devāḥ santu no janakā iti //
BhāMañj, 1, 1140.2 tvatprasādādahaṃ deva na patāmi svayaṃ kṣitau //
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 1, 1223.1 tataḥ prayāte devarṣau kadācicchakrasaṃbhavaḥ /
BhāMañj, 1, 1342.2 sasmāra varuṇaṃ devaṃ sa ca dhyātaḥ samāyayau //
BhāMañj, 1, 1364.2 dahyamānaṃ tataḥ śrutvā devebhyastridaśeśvaraḥ //
BhāMañj, 1, 1377.1 naranārāyaṇau devau kṛṣṇau te viditau dhruvam /
BhāMañj, 1, 1388.1 devānāṃ śāsanādgatvā putrārthaṃ vasudhātalam /
BhāMañj, 5, 52.2 parāvṛtyāvadaddevaḥ kauravābhimukhānanaḥ //
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 156.2 keśinyā devakanyāyā mandiraṃ saha jagmatuḥ //
BhāMañj, 5, 253.2 dhruvamabhyudayastatra yatra devo janārdanaḥ //
BhāMañj, 5, 258.2 praśaṃsanmanasā devaṃ vavande garuḍadhvajam //
BhāMañj, 5, 302.1 bhagavānkaiṭabhārātirdevaḥ kāliyasūdanaḥ /
BhāMañj, 5, 377.1 sa praviśyātha pātālaṃ dṛṣṭvā devamumāpatim /
BhāMañj, 5, 381.1 ayaṃ salilabhakṣo 'gnirdevairatrāmṛtaṃ vṛtam /
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 5, 420.2 pūrvaṃ pūrvā diśaḥ prāpa devānāṃ pūrvamālayam //
BhāMañj, 5, 466.1 sarvadevamaye tasya śarīre bhāsvaratviṣaḥ /
BhāMañj, 5, 483.1 devena raviṇā kuntyāṃ jātastrailokyacakṣuṣā /
BhāMañj, 5, 506.2 sākṣāddevena raviṇā śuśrāva vipulāśayaḥ //
BhāMañj, 5, 520.2 nāmabhirmenire vīrā devānapi na durjayān //
BhāMañj, 5, 583.2 abhimanyuḥ pitustulyo devasya ca suradviṣaḥ //
BhāMañj, 5, 668.1 astraṃ pāśupataṃ ghoraṃ priyaṃ devasya dhūrjaṭeḥ /
BhāMañj, 6, 99.1 lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ /
BhāMañj, 6, 142.1 devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ /
BhāMañj, 6, 318.2 devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti //
BhāMañj, 6, 324.1 iti stutāḥ padmabhuvā devo nārāyaṇaḥ prabhuḥ /
BhāMañj, 6, 326.1 devau kṛṣṇārjunāvetau na jeyau tridaśairapi /
BhāMañj, 6, 370.2 kṣayāya sarvajagatāṃ devai rudra ivoditaḥ //
BhāMañj, 7, 235.1 navaṃ manmathamāyātaṃ divi devavadhūjanaḥ /
BhāMañj, 7, 259.2 divyaparvatamārūḍho devaṃ candrārdhaśekharam //
BhāMañj, 7, 311.2 bhaviṣyasi raṇe yena devānāmapi durjayaḥ //
BhāMañj, 7, 358.2 saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ //
BhāMañj, 7, 530.2 ārādhya tapasā devaṃ rudraṃ tripuradāraṇam //
BhāMañj, 7, 795.2 dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata //
BhāMañj, 7, 800.1 sa devastripurārātir gajāsuravimardanaḥ /
BhāMañj, 8, 40.1 vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
BhāMañj, 8, 40.2 purā pinākinaṃ devaṃ śaṃkaraṃ śaraṇaṃ yayuḥ //
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 42.1 uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama /
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 135.1 prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ /
BhāMañj, 8, 178.1 pṛṣṭo dvidhā sthitairdevairvṛṣāṅkakamalodbhavau /
BhāMañj, 10, 33.2 sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ //
BhāMañj, 10, 41.1 devairathārthito 'bhyetya tasya śambaradarśanāt /
BhāMañj, 11, 86.2 uvāca droṇatanayaṃ vyāso devarṣiṇā saha //
BhāMañj, 11, 97.1 devaindrajālikakṛtaiśchāyākrīḍanakairiva /
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 48.2 aho nu devaśaptānāṃ duḥkhānyante sukhānyati //
BhāMañj, 13, 60.1 bata deva jaḍasyeva buddhiste durgrahe dṛḍhā /
BhāMañj, 13, 94.2 phalguṇeneti kathite devasthāne praśaṃsati //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 143.2 devāsuraraṇe vīro yo jaghānāmaradviṣaḥ //
BhāMañj, 13, 153.2 devarṣī tasthaturgehe martyalokavihāriṇau //
BhāMañj, 13, 198.2 avartata hate vṛtre devasyeva śatakratoḥ //
BhāMañj, 13, 303.2 sarvadevamayastrātā yāvanna vasudhādhipaḥ //
BhāMañj, 13, 316.2 yajeta devānno dambhādicchedbhūtimaninditām //
BhāMañj, 13, 459.1 devastaṃ viṣṇave prādādviṣṇuraṅgirase dadau /
BhāMañj, 13, 588.1 āpadaṃ kāladaurātmyāddevadoṣeṇa vā budhaḥ /
BhāMañj, 13, 782.1 devapūjārato hotā dātā maunī ca bhojane /
BhāMañj, 13, 916.2 guptodyāneṣu devārthibhṛtyasvajanavarjitāḥ //
BhāMañj, 13, 943.2 kṛpāvāṃstryambako devaścaturmukhamayācata /
BhāMañj, 13, 947.1 kathaṃ tava sutā deva ghore karmaṇi madvidhā /
BhāMañj, 13, 987.1 dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ /
BhāMañj, 13, 1006.1 sa vijñāyācyutaṃ devaṃ prayayau paramāṃ gatim /
BhāMañj, 13, 1015.3 śuśrāva yajñaṃ dakṣasya devākīrṇaṃ prajāpateḥ //
BhāMañj, 13, 1025.1 tataḥ prajāpatiḥ pūrvaṃ devāhitavināśakam /
BhāMañj, 13, 1045.1 śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām /
BhāMañj, 13, 1153.1 vimānavāhī devānāṃ saṃgarjaḥ saṃvahābhidhaḥ /
BhāMañj, 13, 1176.1 taṃ prāptaṃ paramāṃ siddhiṃ devagandharvayoṣitaḥ /
BhāMañj, 13, 1180.2 dvidhā vyadhādalagnāṅgastato devāḥ svayaṃ yayuḥ //
BhāMañj, 13, 1191.1 eka eva paro devaḥ ko vedya iti bhūbhujā /
BhāMañj, 13, 1194.1 ekāyanair ekadevair ekavratadharaiḥ sadā /
BhāMañj, 13, 1210.2 tiṣṭhanti devāḥ siddhāśca munayaśceti kautukam //
BhāMañj, 13, 1341.2 māhātmyaṃ śrotumicchāmi devasya tripuradviṣaḥ //
BhāMañj, 13, 1345.2 pradyumnasadṛśaṃ deva tvattaḥ putraguṇocitam /
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
BhāMañj, 13, 1357.2 pīyūṣakiraṇottaṃsāddevādanyatra dhūrjaṭeḥ //
BhāMañj, 13, 1360.1 śūlinaṃ jaṭinaṃ devaṃ vīkṣya candrakalādharam /
BhāMañj, 13, 1364.2 tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam //
BhāMañj, 13, 1375.2 munayo manasā devaṃ nīlakaṇṭhaṃ vavandire //
BhāMañj, 13, 1410.1 yajeta devānpūrvāhṇe śuciḥ śuklo jitendriyaḥ /
BhāMañj, 13, 1436.2 indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam //
BhāMañj, 13, 1440.2 sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ //
BhāMañj, 13, 1569.1 tārakopaplutā devāḥ purā śītāṃśuśekharam /
BhāMañj, 13, 1570.2 rativighnakṛto devastatyāja paramaṃ mahaḥ //
BhāMañj, 13, 1613.2 sā ca kṛtyā hatā ghoro devo 'haṃ tridaśeśvaraḥ //
BhāMañj, 13, 1738.2 sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ /
BhāMañj, 13, 1750.2 sahasrasaṃkhyaistuṣṭāva devaṃ bhīṣmaḥ sanātanam //
BhāMañj, 13, 1767.2 śuśrāva devarājarṣivaṃśān kalmaṣanāśanān //
BhāMañj, 14, 29.1 tapasā yajñavittārthī devamārādhya śaṃkaram /
BhāMañj, 14, 103.1 sarvadevamayaḥ kartā viśvātmā jagatāmaham /
BhāMañj, 14, 181.1 devarṣisiddhagandharvakiṃnarā maṅgalaṃ jaguḥ /
BhāMañj, 15, 67.1 tataḥ prayāte devarṣau rājā kṛtvā jalakriyām /
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
BhāMañj, 18, 7.1 sa devadūtādiṣṭena vrajansapadi vartmanā /
BhāMañj, 18, 16.2 so 'vadadbata devānāmavicārahataiva dhīḥ //
BhāMañj, 18, 19.1 devadūta na jānāmi kasyedaṃ durviceṣṭate /
BhāMañj, 18, 20.2 ityukto dharmarājena devadūtaḥ surādhipam //
BhāMañj, 19, 39.2 ........ devāśca tuṣitābhidhāḥ //
BhāMañj, 19, 302.2 yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām //
Devīkālottarāgama
DevīĀgama, 1, 6.2 sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ //
DevīĀgama, 1, 43.1 devā devyastathā cānye dharmādharmau ca tatphalam /
DevīĀgama, 1, 56.1 brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca /
Garuḍapurāṇa
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 1, 8.1 tasya devasya kiṃ rūpaṃ jagatsargaḥ kathaṃ mataḥ /
GarPur, 1, 1, 12.1 eko nārāyaṇo devo devānāmīśvareśvaraḥ /
GarPur, 1, 1, 12.1 eko nārāyaṇo devo devānāmīśvareśvaraḥ /
GarPur, 1, 1, 14.1 hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ /
GarPur, 1, 2, 11.1 pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara /
GarPur, 1, 2, 11.2 tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ //
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 22.1 arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ /
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 24.1 yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 25.1 kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 26.1 anādirādir viśvasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 28.1 mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 29.1 vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 32.3 papraccha viṣṇuṃ devādyaiḥ śṛṇvatāmamaraiḥ saha //
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 36.2 kasmāddevātpravartante kasmin etat pratiṣṭhitam //
GarPur, 1, 2, 39.1 ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
GarPur, 1, 2, 39.1 ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 2, 56.1 yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta /
GarPur, 1, 2, 56.1 yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta /
GarPur, 1, 3, 2.1 munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam /
GarPur, 1, 3, 6.2 devānvijitya garuḍo hyamṛtāharaṇaṃ tathā //
GarPur, 1, 4, 3.1 naranārāyaṇo devo vāsudevo nirañjanaḥ /
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 4, 13.2 devādisargānvakṣye 'haṃ saṃkṣepācchṛṇu śaṅkara //
GarPur, 1, 4, 17.1 tadūrdhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
GarPur, 1, 4, 20.2 tato devāsurapitṝnmānuṣāṃśca catuṣṭayam //
GarPur, 1, 5, 23.1 svāyambhuvo manurdevaḥ patnitve jagṛhe vibhuḥ /
GarPur, 1, 9, 11.2 devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ /
GarPur, 1, 9, 11.3 puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ //
GarPur, 1, 11, 24.2 devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset //
GarPur, 1, 11, 27.2 añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī //
GarPur, 1, 12, 12.2 gaccha gaccha paraṃ sthānaṃ yatra devo nirañjanaḥ //
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 14, 5.2 mantā manaḥsthito devo manasā parivarjitaḥ //
GarPur, 1, 15, 13.2 sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ //
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 15, 33.1 mālādharo mahādevo mahādevena pūjitaḥ /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 148.1 anantarūpo bhūtastho devadānavasaṃsthitaḥ /
GarPur, 1, 15, 157.1 īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā /
GarPur, 1, 15, 159.2 devasya viṣṇor īśasya sarvapāpavināśanam //
GarPur, 1, 16, 1.3 viṣṇorīśasya devasya śuddhasya paramātmanaḥ //
GarPur, 1, 17, 3.1 āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva /
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 18, 1.3 uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam //
GarPur, 1, 18, 14.1 ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret /
GarPur, 1, 18, 16.1 sānnidhyakaraṇaṃ deve parivārasya pūjanam /
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 23, 26.2 siddhirbhavatu me deva tatprasādāttvayi sthitiḥ //
GarPur, 1, 23, 47.1 kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
GarPur, 1, 25, 3.1 oṃ hrīṃ huṃ hāṭakeśvaradevapādukāṃ pūjayāmi namaḥ /
GarPur, 1, 30, 4.1 tatastaṃ pūjayeddevaṃ maṇḍale svastikādike /
GarPur, 1, 30, 12.1 tato muhūrtamekaṃ tu dhyāyeddevaṃ hṛdi sthitam /
GarPur, 1, 30, 15.1 śrīnivāsāya devāya namaḥ śrīpataye namaḥ /
GarPur, 1, 31, 2.2 arcanaṃ viṣṇudevasya vakṣyāmi vṛṣabhadhvaja /
GarPur, 1, 31, 4.2 mūlamantraṃ ca devasya śṛṇu rudra vadāmi te //
GarPur, 1, 31, 18.1 yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
GarPur, 1, 31, 21.1 devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja /
GarPur, 1, 31, 26.1 devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
GarPur, 1, 31, 27.1 jiṣṇave sarvadevānāṃ sarvagāya mahātmane /
GarPur, 1, 32, 4.2 sa eva māyāyā deva pañcadhā saṃsthito hariḥ //
GarPur, 1, 32, 8.1 pañca mantrāḥ samākhyātā devānāṃ vācakāstava /
GarPur, 1, 32, 14.2 tataḥ saṃkarṣaṇaṃ devamātmānaṃ cintayetprabhum //
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 32, 40.2 visarjayettato devamiti pūjā prakīrtitā //
GarPur, 1, 33, 4.2 dhyāyet sudarśanaṃ devaṃ hṛdi padme 'male śubhe //
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 34, 1.2 punardevārcanaṃ brūhi hṛṣīkeśa gadādhara /
GarPur, 1, 34, 2.2 hayagrīvasya devasya pūjanaṃ kathayāmi te /
GarPur, 1, 34, 6.1 oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja /
GarPur, 1, 34, 7.1 oṃ kṣaiṃ netratrayāya vauṣaṭ netraṃ devasya kīrtitam /
GarPur, 1, 34, 7.2 oṃ haḥ astrāya phaṭ astraṃ devasya kīrtitam //
GarPur, 1, 34, 13.1 bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam /
GarPur, 1, 34, 27.2 tataścāvāhayeddevaṃ hayagrīvaṃ sureśvaram //
GarPur, 1, 34, 32.2 snāpayecca tato devaṃ padmanābhamanāmayam //
GarPur, 1, 34, 33.1 devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja /
GarPur, 1, 34, 34.1 tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram /
GarPur, 1, 34, 34.2 dhyātvā pādyādikaṃ bhūyo dadyāddevāya śaṅkara //
GarPur, 1, 34, 35.1 dadyādbhairavadevāya mūlamantreṇa śaṅkara /
GarPur, 1, 34, 47.1 viṣvaksenaṃ tato devamaiśānyāṃ diśi pūjayet /
GarPur, 1, 34, 48.2 devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 51.2 namaḥ śāntāya devāya triguṇāyātmane namaḥ //
GarPur, 1, 39, 1.2 punardevārcanaṃ brūhi saṃkṣepeṇa janārdana /
GarPur, 1, 42, 5.2 dhūpayedīśamantreṇa tantudevā iti smṛtāḥ //
GarPur, 1, 42, 17.1 mantritāni pavitrāṇi sthāpayeddevapārśvataḥ /
GarPur, 1, 42, 21.3 kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau //
GarPur, 1, 43, 2.1 viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau /
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 43, 6.1 tasmātsarveṣu deveṣu pavitrāropaṇaṃ kramāt /
GarPur, 1, 43, 24.1 devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā /
GarPur, 1, 43, 27.2 sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni //
GarPur, 1, 43, 32.1 gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet /
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 38.2 devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ //
GarPur, 1, 43, 41.1 vanamālā yathā deva kaustubhaṃ satataṃ hṛdi /
GarPur, 1, 44, 15.1 manaso 'bhīpsitaṃ prāpya devo vaimāniko bhavet /
GarPur, 1, 46, 9.2 devānekottarān etān pūrvādau nāmataḥ śṛṇu //
GarPur, 1, 46, 13.2 vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet //
GarPur, 1, 46, 21.1 karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
GarPur, 1, 46, 22.1 catuḥṣaṣṭipadā devā ityevaṃ parikīrtitāḥ /
GarPur, 1, 46, 23.1 īśānādyāstato bāhye devādyā hetukādayaḥ /
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 48, 1.2 pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham /
GarPur, 1, 48, 8.2 śiraḥsthāne tu devasya ācāryo homamācaret //
GarPur, 1, 48, 29.1 pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset /
GarPur, 1, 48, 32.1 devastu kalaśe pūjyo vardhanyā vastramuttamam /
GarPur, 1, 48, 33.2 abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet //
GarPur, 1, 48, 34.2 devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ //
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 48, 38.1 kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ /
GarPur, 1, 48, 80.1 bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ /
GarPur, 1, 48, 83.1 hutvā sahasramekaikaṃ devaṃ śirasi kalpayet /
GarPur, 1, 48, 84.2 vedānām ādimantrairvā mantrairvā devanāmabhiḥ //
GarPur, 1, 48, 89.2 utthāpayettato devam uttiṣṭha brahmaṇaspate //
GarPur, 1, 48, 90.2 piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit //
GarPur, 1, 48, 91.2 lauhabījāni siddhāni paścāddevaṃ tu vinyaset //
GarPur, 1, 48, 92.1 na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet /
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 48, 96.2 arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet //
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 49, 21.1 jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt /
GarPur, 1, 50, 15.2 snātvā saṃtarpayeddevān ṛṣīn pitṛgaṇāṃstathā //
GarPur, 1, 50, 25.1 upāsito bhavettena devo yogatanuḥ paraḥ /
GarPur, 1, 50, 27.2 upasthāya mahāyogaṃ devadevaṃ divākaram //
GarPur, 1, 50, 27.2 upasthāya mahāyogaṃ devadevaṃ divākaram //
GarPur, 1, 50, 52.2 prakṣipyālokayeddevamudayantaṃ na śakyate //
GarPur, 1, 50, 58.2 tataḥ saṃtarpayeddevān ṛṣīnpitṛgaṇāṃstathā //
GarPur, 1, 50, 59.2 devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ //
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 50, 61.1 devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn /
GarPur, 1, 50, 61.2 yajñopavītī devānāṃ nivītī ṛṣitarpaṇe //
GarPur, 1, 50, 63.1 svairmantrairarcayeddevānpuṣpaiḥ patraistathāmbubhiḥ /
GarPur, 1, 50, 64.1 anyāṃścābhimatāndevān bhaktyā cākrodhano hara /
GarPur, 1, 50, 65.2 dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ //
GarPur, 1, 50, 69.2 devayajñaṃ pitṛyajñaṃ tathaiva ca /
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
GarPur, 1, 50, 81.1 nāśayantyāśu pāpāni devānāmarcanaṃ tathā /
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 52, 22.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
GarPur, 1, 65, 51.2 vāpīdevakulyābhās trikoṇābhāś ca dhārmike //
GarPur, 1, 66, 5.1 śālagrāmaśilā yatra devo dvāravatībhavaḥ /
GarPur, 1, 68, 3.2 balo lokoparāya devānāṃ hitakāmyayā //
GarPur, 1, 68, 5.1 devānāmatha yakṣāṇāṃ siddhānāṃ pavanāśinām /
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 20.1 vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
GarPur, 1, 81, 27.1 sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 83, 8.1 dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 9.1 tathā gadādharaṃ devaṃ mādhavaṃ puruṣottamam /
GarPur, 1, 83, 14.2 devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt //
GarPur, 1, 83, 19.1 gomakaṃ gopatiṃ devaṃ pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 20.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 83, 34.1 tarpayitvā pitṝndevānna viśedyonisaṅkaṭe /
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 84, 10.2 udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇasevitam //
GarPur, 1, 84, 14.2 kṛtapiṇḍaḥ phalgutīrthe paśyed devaṃ pitāmaham //
GarPur, 1, 84, 15.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 84, 22.1 phalgutīrthe caturthe 'hni snātvā devāditarpaṇam /
GarPur, 1, 84, 25.2 snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham //
GarPur, 1, 84, 28.1 pitaro yānti devatvaṃ nātra kāryā vicāraṇā /
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
GarPur, 1, 85, 22.1 āgato 'haṃ gayāṃ deva pitṛkārye gadādhara /
GarPur, 1, 86, 2.1 dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
GarPur, 1, 86, 5.1 muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam /
GarPur, 1, 86, 7.2 gadādharādayo devā ādyā ādau vyavasthitāḥ //
GarPur, 1, 86, 8.1 śilārūpeṇa cāvyaktās tasmāddevamayī śilā /
GarPur, 1, 86, 9.2 mahārudrādidevaistu anādinidhano hariḥ //
GarPur, 1, 86, 12.2 ādirādau pūjito 'tra devairbrahmādibhiryataḥ //
GarPur, 1, 87, 8.1 indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
GarPur, 1, 87, 10.1 devo devāvṛdho rudra mahotsāho jitastathā /
GarPur, 1, 87, 12.1 pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te /
GarPur, 1, 87, 31.2 daśaivāṅgiraso devā nava devagaṇāstathā //
GarPur, 1, 87, 31.2 daśaivāṅgiraso devā nava devagaṇāstathā //
GarPur, 1, 87, 36.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
GarPur, 1, 87, 41.1 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ /
GarPur, 1, 87, 58.1 trayastriṃśadvibhedāste devānāṃ tatra vai gaṇāḥ /
GarPur, 1, 87, 62.2 vacovṛddhā devagaṇāḥ pañca proktāstu saptakāḥ //
GarPur, 1, 87, 63.2 eko devaścaturdhā tu vyāsarūpeṇa viṣṇunā //
GarPur, 1, 88, 5.1 gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam /
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
GarPur, 1, 88, 8.1 anutpādya sutāndevān asaṃtarpya pitṝṃstathā /
GarPur, 1, 89, 13.3 devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ //
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā /
GarPur, 1, 89, 38.1 ye devapūrvāṇyabhitṛptihetor aśnanti kavyāni śubhāhṛtāni /
GarPur, 1, 91, 5.1 muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam /
GarPur, 1, 91, 15.2 sparśena rahitaṃ devaṃ rūpamātravivarjitam //
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
GarPur, 1, 92, 14.2 sarvadevasamāyuktaḥ sarvadevapriyaṃkaraḥ //
GarPur, 1, 92, 14.2 sarvadevasamāyuktaḥ sarvadevapriyaṃkaraḥ //
GarPur, 1, 94, 6.2 prajāpatipitṛbrahmadevatīrthānyanukramāt //
GarPur, 1, 94, 26.2 madhunā payasā caiva sa devāṃstarpayeddvijaḥ //
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 94, 29.2 saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ //
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 96, 38.2 devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ //
GarPur, 1, 96, 72.2 śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk //
GarPur, 1, 97, 10.3 tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe //
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
GarPur, 1, 99, 3.2 agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā //
GarPur, 1, 99, 9.1 yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ /
GarPur, 1, 102, 2.2 aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā //
GarPur, 1, 107, 4.2 sandhyā snānaṃ japo homo devātithyādipūjanam //
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 109, 11.1 sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ /
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 111, 32.2 ṣaḍvidho yasya utsāhastasya devo 'pi śaṅkate //
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 68.1 devadravyavināśena brahmasvaharaṇena ca /
GarPur, 1, 114, 70.1 nāśranti pitaro devāḥ kṣudrasya vṛṣalīpateḥ /
GarPur, 1, 116, 4.2 tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ //
GarPur, 1, 121, 2.1 idaṃ vrataṃ mayā deva gṛhītaṃ puratastava /
GarPur, 1, 121, 3.1 gṛhīte 'sminvrate deva yadyapūrṇe mriyāmyaham /
GarPur, 1, 121, 7.1 ekarātropavāsācca devo vaimāniko bhavet /
GarPur, 1, 124, 12.1 prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi /
GarPur, 1, 124, 17.1 avighnena vrataṃ deva tvatprasādān mayārcitam /
GarPur, 1, 124, 18.2 tvatprasādānmayā deva vratamadya samāpitam //
GarPur, 1, 124, 20.2 devādideva bhūteśa lokānugrahakāraka //
GarPur, 1, 127, 13.1 asminvarāhapuruṣaṃ kṛtvā devaṃ tu hāṭakam /
GarPur, 1, 127, 17.1 keśāḥ śatamayūkhāya pūjyā devasya cakriṇaḥ /
GarPur, 1, 127, 18.1 śrutvā purāṇaṃ devasya māhātmyapratipādakam /
GarPur, 1, 128, 9.1 devapūjāgnihavane saṃtoṣo 'steyameva ca /
GarPur, 1, 128, 12.2 tejo 'sīti ca devasya brahmakūrcavrataṃ caret //
GarPur, 1, 129, 3.1 sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
GarPur, 1, 130, 5.2 sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet //
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
GarPur, 1, 131, 12.2 govindamacyutaṃ devam anantamaparājitam //
GarPur, 1, 131, 15.2 yaṃ devaṃ devakī devī vasudevādajījanat //
GarPur, 1, 131, 19.1 so 'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt /
GarPur, 1, 139, 39.1 śatajicca sahasrājidbabhrurdevo bṛhaspatiḥ /
GarPur, 1, 139, 52.2 devaḥ śatadhanuścaiva śūrādvai devamīḍhuṣaḥ //
GarPur, 1, 142, 4.1 kṣīrodamathane vaidyo devo dhanvantarir hyabhūt /
GarPur, 1, 142, 15.2 rājyaṃ cakāra devādīnpālayāmāsa sa prajāḥ //
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
GarPur, 1, 142, 24.2 bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ //
GarPur, 1, 145, 24.2 āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam //
GarPur, 1, 145, 26.2 uttarāyaṇam āvīkṣya dhyātvā devaṃ gadādharam //
GarPur, 1, 145, 36.2 snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān //
GarPur, 1, 145, 41.1 devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca /
GarPur, 1, 145, 42.2 devādīnāṃ jīvanāya hyāyurvedamuvāca ha //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.1 vaṃśe jātaḥ savitur anaghe mānayan mānuṣatvaṃ devaḥ śrīmāñ janakatanayānveṣaṇe jāgarūkaḥ /
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Hitopadeśa
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 0, 44.4 aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ //
Hitop, 1, 64.3 pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ //
Hitop, 1, 114.3 pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ //
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 67.1 yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam /
Hitop, 2, 68.1 deva tat sarvathā viśeṣajñena svāminā bhavitavyam /
Hitop, 2, 80.4 damanako brūte deva pṛcchāmi kiṃcit /
Hitop, 2, 80.15 damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 87.4 asmaddevapādāravindaṃ praṇama /
Hitop, 2, 89.4 damanako brūte deva dṛṣṭaḥ /
Hitop, 2, 89.5 kiṃtu yad devena jñātaṃ tat tathā /
Hitop, 2, 89.6 mahān evāsau devaṃ draṣṭum icchati /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 90.21 atrāntare saṃjīvako vadati deva adya hatamṛgāṇāṃ māṃsāni kva /
Hitop, 2, 90.28 saṃjīvako brūte kathaṃ śrīmaddevapādānām agocareṇaiva kriyate /
Hitop, 2, 124.3 śaśako 'bravīt deva nāham aparādhī /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 127.2 damanako brūte deva saṃjīvakas tavopayasadṛśavyavahārīva lakṣyate /
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 134.1 damanakaḥ punar evāha deva sa evātidoṣaḥ /
Hitop, 2, 135.1 śṛṇu deva /
Hitop, 2, 137.3 damanako brūte deva /
Hitop, 2, 145.2 damanakaḥ sasambhramam āha deva mā maivam /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 2, 156.13 kṛpaṇānusāri ca dhanaṃ devo girijaladhivarṣī ca //
Hitop, 3, 4.5 sa brūte deva asti mahatī vārtā /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Hitop, 3, 17.18 eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati /
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 19.2 tatrāpi devapādānām evādhipatyam /
Hitop, 3, 22.3 śuko brūte yathājñāpayati devaḥ /
Hitop, 3, 24.12 deva vartakakathām api kathayāmi /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 33.7 kintu deva svabhāva eṣa mūrkhānām /
Hitop, 3, 34.3 cakravāko brūte deva vijane bravīmi /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 36.3 cakravāko brūte deva praṇidhis tāvat tatra prahīyatām /
Hitop, 3, 40.2 mantrī brūte deva saṅgrāme vijayo 'pi prāptaḥ /
Hitop, 3, 40.3 atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati /
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 59.2 punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate /
Hitop, 3, 59.3 sa ca devapādān draṣṭum icchati /
Hitop, 3, 59.5 cakravāko brūte deva asty evaṃ /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 62.4 cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 66.6 śuko brūte deva saṃkṣepād iyaṃ vārtā /
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 69.5 mantrī brūte deva tathāpi sahasā yātrākaraṇam anucitam /
Hitop, 3, 70.3 gṛdhro brūte deva tat kathayāmi /
Hitop, 3, 71.1 rājādeśaś cānatikramaṇīya iti yathāśrutaṃ nivedayāmi śṛṇu deva /
Hitop, 3, 87.2 yudhyamānā hayārūḍhā devānām api durjayāḥ /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 3, 100.8 cakravāko brūte deva kāka evāsau sambhavati /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.18 tadardhaṃ vīravareṇa devebhyo brāhmaṇebhyo dattam /
Hitop, 3, 102.25 tadā tenoktaṃ deva ahaṃ vīravaraḥ /
Hitop, 3, 102.27 vīravaro 'pi yathājñāpayati devaḥ ity uktvā calitaḥ /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 107.1 śṛṇu deva /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 116.1 gṛdhro 'vadad deva śṛṇu /
Hitop, 3, 123.1 mantrī prahasya brūte deva mā bhaiṣīḥ /
Hitop, 3, 123.3 śṛṇu deva /
Hitop, 3, 125.3 gṛdhro vadati deva sarvaṃ bhaviṣyati /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 128.5 tad deva kārpaṇyaṃ vimucya svabhaṭā dānamānābhyāṃ puraskriyantām /
Hitop, 3, 134.1 śṛṇu deva /
Hitop, 3, 137.1 athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru /
Hitop, 3, 137.3 tad devapādādeśād bahir niḥsṛtya svavikramaṃ darśayāmi /
Hitop, 3, 137.4 tena devapādānām ānṛṇyam upagacchāmi /
Hitop, 3, 138.3 vāyaso brūte deva svayaṃ gatvā dṛśyatāṃ yuddham /
Hitop, 3, 139.1 gṛdhro brūte deva śṛṇu tāvat /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 142.9 ahaṃ deva durgādhikārī /
Hitop, 3, 142.11 aparaṃ ca deva /
Hitop, 3, 143.1 sāraso brūte śṛṇu deva /
Hitop, 3, 146.1 deva tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ /
Hitop, 4, 2.3 cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 17.2 deva sukaram idam iti na mantavyam /
Hitop, 4, 21.7 dūradarśī vihasyāha deva /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 36.6 mantrī brūte deva kathayāmi /
Hitop, 4, 37.2 anekacittamantras tu devabrāhmaṇanindakaḥ //
Hitop, 4, 48.1 sadādharmabalīyastvād devabrāhmaṇanindakaḥ /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 57.2 deva tad evaṃ kriyatāṃ /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 58.9 vihasya meghavarṇaḥ prāha deva /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 63.3 tair uktam deva yatnād api prāptaṃ kiṃcit /
Hitop, 4, 63.5 kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 99.7 sarpo brūte deva āhāravirahād asamartho 'smi /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 106.1 tad deva yadīdānīm asmadvacanaṃ kriyate tadā saṃdhāya gamyatām /
Hitop, 4, 107.2 mantrī brūte deva satvaraṃ bhaviṣyati /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Hitop, 4, 110.5 sarvajño vihasyāha deva na śaṅkāspadam etat /
Hitop, 4, 112.1 tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām /
Hitop, 4, 141.6 dūradarśī brūte deva siddhaṃ naḥ samīhitam /
Kathāsaritsāgara
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 1, 1, 31.1 tato nārāyaṇo devaḥ sa varaṃ mām ayācata /
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
KSS, 1, 1, 63.2 deva mayā tau śaptau pramathavarau kutra bhuvi jātau //
KSS, 1, 2, 9.1 kapāleṣu śmaśāneṣu kasmāddeva ratistava /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 74.1 upakośā tato 'vādītsanti me deva sākṣiṇaḥ /
KSS, 1, 4, 87.2 ārādhito mayā devo varadaḥ pārvatīpatiḥ //
KSS, 1, 4, 106.1 deva dīyata ityuktvā sa ca mantrītyacintayat /
KSS, 1, 5, 72.2 tatra dvādaśa varṣāṇi deśe devo na varṣati //
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 6, 69.1 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 1, 6, 114.2 abravīn modakair deva paritāḍaya māmiti //
KSS, 1, 6, 125.2 nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana //
KSS, 1, 6, 135.2 akāraṇaṃ kathaṃ deva vartase vimanā iti //
KSS, 1, 6, 137.1 śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā /
KSS, 1, 6, 139.2 tava deva mukhaṃ sā ca praviṣṭā samanantaram //
KSS, 1, 6, 140.2 devasya vadane sākṣāt sampraviṣṭā na saṃśayaḥ //
KSS, 1, 6, 146.2 tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat //
KSS, 1, 6, 147.2 ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā //
KSS, 1, 6, 155.2 tvayi khinne tadā deva nirvedo me mahānabhūt //
KSS, 1, 7, 3.2 svayaṃ kathaya devena kathaṃ te 'nugrahaḥ kṛtaḥ //
KSS, 1, 7, 8.1 atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
KSS, 1, 7, 12.1 athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 1, 7, 20.1 ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
KSS, 1, 7, 20.2 taṇḍulā me pradattāśca tatra devopajīvibhiḥ //
KSS, 1, 7, 71.2 ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat //
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 97.2 evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ //
KSS, 2, 1, 20.1 sa tatra nandane devān krīḍataḥ kāminīsakhān /
KSS, 2, 2, 4.1 atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
KSS, 2, 2, 32.1 prāptaśca devamīśānaṃ sā pūjayitumāgatā /
KSS, 2, 3, 67.2 kṛtamaunaḥ pravavṛte devaṃ pūjayituṃ haram //
KSS, 2, 3, 81.2 deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ //
KSS, 2, 4, 7.2 deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman //
KSS, 2, 4, 72.1 mahān prasādo deveti sa covāca vasantakaḥ /
KSS, 2, 4, 139.1 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
KSS, 2, 4, 146.1 bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 4, 163.1 devasyānugrahātputri tvaṃ devītvamihāgatā /
KSS, 2, 4, 164.2 tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām //
KSS, 2, 4, 166.1 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
KSS, 2, 4, 177.1 tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
KSS, 2, 4, 179.2 māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ //
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
KSS, 2, 4, 181.1 adyāpi nāgato devo na ca svargamahaṃ gatā /
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 4, 192.1 dadau ca tatra devāya śaṅkhacakrādyupāyanam /
KSS, 2, 5, 15.1 devapūjāpadeśena dattvā madyaṃ madānvitam /
KSS, 2, 5, 48.1 deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
KSS, 2, 5, 49.2 pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ //
KSS, 2, 5, 77.2 upāyamiha devo me nirdiśatviti cintayan //
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 185.2 palāyya dāsāś catvāras tān me devaḥ prayacchatu //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 67.2 devāsti kanyāratnaṃ me gṛhyatāmupayogi cet //
KSS, 3, 1, 82.1 rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
KSS, 3, 1, 83.2 te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ //
KSS, 3, 1, 123.2 deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam //
KSS, 3, 2, 112.2 kṛtametanmayā deva devyā doṣo na kaścana //
KSS, 3, 3, 9.1 devarṣe nandanodyānavartī rājā purūravāḥ /
KSS, 3, 3, 48.1 tena deva bhavadbhaktisoḍhāsahyaviyogayā /
KSS, 3, 3, 134.1 devadvijasaparyā hi kāmadhenurmatā satām /
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 3, 3, 161.2 magadheśena nirdiṣṭamidaṃ devasya sāṃpratam //
KSS, 3, 3, 166.1 deva caṇḍamahāsenabhūpatiḥ kāryatattvavit /
KSS, 3, 4, 31.1 deva gopālakā bhūtvā krīḍāmo vijane vayam /
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 275.1 tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 6, 49.2 devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm //
KSS, 3, 6, 75.2 matvā palāyya devebhyaḥ praviveśa jalāntaram //
KSS, 3, 6, 78.1 tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam /
KSS, 3, 6, 79.2 pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ //
KSS, 3, 6, 80.2 śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat //
KSS, 3, 6, 90.1 devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ /
KSS, 3, 6, 99.2 nananduḥ siddhakāryāś ca devā gaurī ca putriṇī //
KSS, 3, 6, 100.1 tad evaṃ devi devānām api santi na siddhayaḥ /
KSS, 3, 6, 111.2 bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam //
KSS, 3, 6, 113.2 gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam //
KSS, 3, 6, 132.1 na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
KSS, 3, 6, 133.2 buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ //
KSS, 3, 6, 170.2 tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā //
KSS, 3, 6, 175.1 ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ /
KSS, 3, 6, 187.1 bhavantyevaṃvidhā deva ḍākinīmantrasiddhayaḥ /
KSS, 4, 1, 39.2 dvāri sthitā mahārāja devadarśanakāṅkṣiṇī //
KSS, 4, 1, 43.2 tad deva nāsti me stanyam etayor bhojanaṃ vinā //
KSS, 4, 1, 44.2 prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ //
KSS, 4, 1, 65.2 devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ //
KSS, 4, 2, 20.2 tad aputrāya me dehi deva putraṃ guṇānvitam //
KSS, 4, 2, 32.1 deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
KSS, 4, 2, 114.2 madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ //
KSS, 4, 2, 117.2 samādiśyata tenaivaṃ svapne devena tuṣyatā //
KSS, 4, 2, 189.1 tataḥ parākramaprīto devastatra svayaṃ hariḥ /
KSS, 4, 3, 13.1 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
KSS, 4, 3, 21.2 devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā //
KSS, 4, 3, 23.1 tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
KSS, 4, 3, 30.1 kiṃca deva virodho vā sneho vāpīha dehinām /
KSS, 5, 1, 7.1 tad viditvā ca devena rakṣārthaṃ śaśimaulinā /
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kā kathā /
KSS, 5, 1, 96.1 tato devāgrato gatvā kuśakūrcakaro japan /
KSS, 5, 1, 108.1 snātvā sānucaro dṛṣṭvā devāgre japatatparam /
KSS, 5, 1, 152.1 kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
KSS, 5, 1, 185.2 racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat //
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 121.1 ekadā devayātrāyāṃ tatra mallasamāgame /
KSS, 5, 2, 128.2 supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam //
KSS, 5, 2, 131.2 tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam //
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
KSS, 5, 2, 233.2 āneṣyāmyaham ambhojaṃ dvitīyam api deva te //
KSS, 5, 3, 10.1 tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ /
KSS, 5, 3, 66.2 devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ //
KSS, 6, 1, 42.1 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 63.2 karotyavinayaṃ cānyo devabhūmau praviśya yat //
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 82.1 tato mayyatibālāyāṃ deva sā jananī mama /
KSS, 6, 1, 84.2 iti hyāhurato deva mayyatīva viṣāditā //
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //
KSS, 6, 1, 118.1 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat /
KSS, 6, 1, 141.1 deva dordaṇḍadarpeṇa śastravidyāmadena ca /
KSS, 6, 1, 143.2 devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ //
KSS, 6, 1, 202.1 ato nivāse sarvatra deva śaṅkāmahe vayam /
KSS, 6, 1, 203.2 āvāṃ mantrayamāṇau hyo dṛṣṭau devena dūrataḥ //
KSS, 6, 1, 205.1 devaḥ prabhavatīdānīm ityanenodite tadā /
Kālikāpurāṇa
KālPur, 55, 55.2 anyatrāpi japenmālāṃ japyaṃ devamanoharam //
KālPur, 55, 98.1 ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat /
KālPur, 55, 101.1 arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava /
KālPur, 56, 7.2 devaughakavacaṃ paścād devīdikkavacaṃ tathā //
KālPur, 56, 29.1 setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ /
KālPur, 56, 32.1 devādiḥ pātu māṃ vastau devāntaḥ stanakakṣayoḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 6.2 devāsuramanuṣyāśca sarve cānnopajīvinaḥ //
KṛṣiPar, 1, 9.2 arcitāstena devāśca sa eva puruṣottamaḥ //
KṛṣiPar, 1, 60.2 varṣatyeva tadā devastatrāvṛṣṭau kuto jalam //
KṛṣiPar, 1, 98.2 pitṛdevātithīnāṃ ca nānnadāne bhavet kṣamaḥ //
KṛṣiPar, 1, 133.2 sampūjyāgniṃ dvijaṃ devaṃ kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 137.2 praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ //
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 179.2 devarājñi namo 'stu te śubhage śasyakāriṇi //
KṛṣiPar, 1, 180.1 rohantu sarvaśasyāni kāle devaḥ pravarṣatu /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 9.1 arcite sarvadeveśe śaṅkhacakragadādhare /
KAM, 1, 9.2 arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ //
KAM, 1, 16.2 kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ //
KAM, 1, 30.2 tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param //
KAM, 1, 37.2 na kaścit smarate devaṃ kṛṣṇaṃ kalimalāpaham //
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 61.2 tadā na kīrtayet kaścin muktidaṃ devam acyutam //
KAM, 1, 92.2 anyadevasya naivedyaṃ bhuktvā cāndrāyaṇaṃ caret //
KAM, 1, 102.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
KAM, 1, 102.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
KAM, 1, 104.1 śālagrāmodbhavo devaḥ śailaṃ cakrāṅkamaṇḍitam /
KAM, 1, 105.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
KAM, 1, 105.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
KAM, 1, 108.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 109.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 110.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 111.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 112.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 113.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 114.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 198.2 vāñchanti karasaṃsparśaṃ teṣāṃ devāḥ savāsavāḥ //
KAM, 1, 203.1 evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ /
KAM, 1, 203.2 kīrtayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum //
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
Madanapālanighaṇṭu
MPālNigh, 4, 1.1 yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /
Mahācīnatantra
Mahācīnatantra, 7, 3.2 akathyam etat cārvaṅgi devāsuranareṣv api /
Mahācīnatantra, 7, 8.2 ūcuḥ prāñjalayaścaite devāḥ śakrapurogamāḥ //
Maṇimāhātmya
MaṇiMāh, 1, 2.2 maṇīnāṃ lakṣaṇaṃ deva kathayasva prasādataḥ /
MaṇiMāh, 1, 8.2 indreṇa sthāpito devi sarvadevasukhaṃkaraḥ //
MaṇiMāh, 1, 12.1 itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ /
MaṇiMāh, 1, 19.3 kenopāyena te grāhyā devapūjā kathaṃ vibho //
MaṇiMāh, 1, 20.2 kā ca bhaktikriyā kāryā deva me vada bhairava //
Mukundamālā
MukMā, 1, 1.2 indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum //
MukMā, 1, 2.1 jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ /
MukMā, 1, 10.2 sarasijadṛśi deve tāvakī bhaktirekā narakabhidi niṣaṇṇā tārayiṣyatyavaśyam //
MukMā, 1, 13.2 tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpadadvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ //
Mātṛkābhedatantra
MBhT, 3, 40.1 devānām amṛtaṃ brahma tad iyaṃ laukikī surā /
MBhT, 5, 30.2 tadudbhavaṃ golapuṣpaṃ devavaśyakaraṃ param //
MBhT, 6, 6.3 puṇyakālaḥ kathaṃ deva tasya sparśe divākare //
MBhT, 8, 3.3 liṅgarūpaṃ kathaṃ deva tad vadasva mayi prabho //
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
MBhT, 10, 1.3 dhyānānurūpiṇaṃ devam ekatvaṃ vā kathaṃ vada //
MBhT, 11, 13.2 sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ //
MBhT, 11, 31.2 svayaṃ devasvarūpaś ca jīvanmukto na saṃśayaḥ //
MBhT, 12, 8.1 yantrādhiṣṭhātṛdevāṃś ca ghaṭe yantre prapūjayet /
MBhT, 12, 22.2 svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā /
MBhT, 12, 26.1 brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ /
MBhT, 12, 34.2 sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet //
MBhT, 12, 47.1 viprarūpeṇa devena premabhāvena cetasā /
MBhT, 12, 50.3 yadi daivād bhaved deva tasyopāyaṃ vadasva me //
MBhT, 13, 1.4 kā mālā kasya devasya tad vadasva samāhitaḥ //
MBhT, 13, 5.1 sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet /
MBhT, 13, 5.2 svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām //
MBhT, 13, 11.1 sarvadevasya mālāyāṃ sarvatra parameśvari /
MBhT, 14, 27.2 avaśyaṃ pūjayen nityaṃ gurudevaṃ sanātanam //
MBhT, 14, 29.2 tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam //
MBhT, 14, 33.2 sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.1 svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ /
MṛgT, Vidyāpāda, 11, 10.2 manodevārthasadbhāve sati dhīr apyanarthikā //
MṛgT, Vidyāpāda, 11, 11.2 so 'pi devair manaḥṣaṣṭhaiḥ pakṣo'naikāntikaḥ smṛtaḥ //
MṛgT, Vidyāpāda, 12, 2.2 tebhyaḥ samātrakā devā mātrebhyo bhūtapañcakam //
MṛgT, Vidyāpāda, 12, 7.1 devapravartakaṃ śīghracāri saṃkalpadharmi ca /
MṛgT, Vidyāpāda, 12, 9.1 ātmendriyārthanaikṛṣṭye sarvadevāpravṛttitā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.1 pratyagrārkabhāsvaraṃ devair gaṇaiś ca stūyamānam ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.1 pratyagrārkabhāsvaraṃ devair gaṇaiś ca stūyamānam ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 4.0 diverdhātor dyutyarthatvād devaśabdena tejo'bhimatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.1 athocyate sargādāv upādānam api devaḥ srakṣyatīti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 1.0 vākpāṇipādapāyūpasthāḥ pañca rājasā devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 2.0 śrotrādayastu devā yathāsvaṃ śabdādiviṣayagrāhakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.3 devebhyo buddhayo na syuḥ samavāye ca dehinām //
Narmamālā
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
KṣNarm, 1, 14.2 yajñacchedādvinaṅkṣyanti divi devā na saṃśayaḥ //
KṣNarm, 1, 26.1 devāpahāriṇā tena goghāsalavaṇacchidā /
KṣNarm, 1, 28.1 devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ /
KṣNarm, 1, 65.2 līlayaiva vaśīkṛtya lebhe devagṛhānbahūn //
KṣNarm, 1, 67.2 devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ //
KṣNarm, 1, 90.2 bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī //
KṣNarm, 1, 133.1 vilumpanvipragodevanityanaimittikavyayam /
KṣNarm, 2, 9.1 śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ /
KṣNarm, 2, 14.1 vivāhayajñatīrthādidevayātrotsavairvinā /
KṣNarm, 3, 104.1 devadvijadhanagrāsajātakoṣṭhagalagrahaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad ācāryā prakāśaś nābhivyajyata devadrohādityādi //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 bhojadarśanāt tatsthānadevāḥ ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 sāmagrīta yathā suśrutasya jāyata saṃyogaḥ upasargajā devāsurair upasargajā devāsurair ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.2 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.2 devebhyaśca pitṛbhyaśca dadyādbhāgaṃ tu viṃśakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.6 daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.5 pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇām eteṣām ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.2 devāśca pitaraścaiva putre jāte dvijanmanām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.1 eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.2 tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.1 vratavad devadaivatye pitrye karmaṇyatharṣivat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.2 adhastāt samidhaṃ dhārayannanudravet upari hi devebhyo yajñaṃ dhārayati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Rasahṛdayatantra
RHT, 1, 28.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
RHT, 4, 12.2 devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //
RHT, 18, 67.1 bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /
RHT, 19, 61.1 krāmati tato hi sūto janayati putrāṃśca devagarbhābhān /
RHT, 19, 76.2 devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ //
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RMañj, 6, 1.1 kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam /
RMañj, 7, 1.1 praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim /
Rasaprakāśasudhākara
RPSudh, 1, 150.2 rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //
Rasaratnasamuccaya
RRS, 1, 55.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
RRS, 1, 71.1 devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ /
RRS, 1, 80.3 prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ //
RRS, 2, 56.1 daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /
RRS, 3, 5.1 devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /
RRS, 3, 8.1 vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
RRS, 3, 10.2 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RRS, 3, 12.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
RRS, 5, 4.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RRS, 6, 56.1 harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ /
RRS, 7, 32.1 nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /
RRS, 11, 122.1 athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
RRS, 11, 123.1 arcayitvā yathāśakti devagobrāhmaṇānapi /
RRS, 22, 2.2 bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 205.1 kumārīgurudevāgnīn bhairavaṃ bhairavīyutam /
RRĀ, Ras.kh., 3, 208.1 namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 4, 116.2 ajeyo devadaityānāṃ parvatānapi cālayet //
RRĀ, Ras.kh., 8, 2.1 mallikārjunadevasya purato gajasaṃnibhā /
RRĀ, Ras.kh., 8, 7.2 ekastu snāpayeddevaṃ jalamekastu vāhayet //
RRĀ, Ras.kh., 8, 14.1 śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ /
RRĀ, Ras.kh., 8, 14.2 devasyottaradigbhāge ciñcāvṛkṣaḥ samīpataḥ //
RRĀ, Ras.kh., 8, 19.2 tripurāntakadevasya paścime gavyūtidvaye //
RRĀ, Ras.kh., 8, 24.1 tripurāntakadevasya uttare kokilābilam /
RRĀ, Ras.kh., 8, 29.1 tripurāntakadevasya pūrvadigyojanāntare /
RRĀ, Ras.kh., 8, 29.2 devaḥ svargapurī nāma vidyate tatra vai khanet //
RRĀ, Ras.kh., 8, 30.1 devāgre bhūmikāṃ jānumātrāṃ tatra phalā iva /
RRĀ, Ras.kh., 8, 31.1 tripurāntakadevasya paścime yojanārdhake /
RRĀ, Ras.kh., 8, 34.1 devau prasiddhau vidyete nikhanettatra bhūmikām /
RRĀ, Ras.kh., 8, 35.1 devo rāmeśvarastatra vidyate tasya saṃnidhau /
RRĀ, Ras.kh., 8, 38.1 tatraiva dakṣiṇadvāre devaḥ syātkuṇḍaleśvaraḥ /
RRĀ, Ras.kh., 8, 39.2 puruṣeśvaradevasya kuṇḍamasti samīpataḥ //
RRĀ, Ras.kh., 8, 52.2 tena cāñjitanetro yo devairapi na dṛśyate //
RRĀ, Ras.kh., 8, 57.2 devasya tiṣṭhati dvāre mudgavarṇaṃ vilokayet //
RRĀ, Ras.kh., 8, 61.1 bhāgaṃ devāya saṃkalpya dvitīyamatitherbhavet /
RRĀ, Ras.kh., 8, 116.2 kadambeśvaradevastu āgneyyāṃ diśi vidyate //
RRĀ, Ras.kh., 8, 121.1 kapoteśvaradevasyottare puṣpagiriḥ sthitaḥ /
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
RRĀ, Ras.kh., 8, 126.1 kapoteśvaradevasya dakṣiṇe devatādvayam /
RRĀ, Ras.kh., 8, 128.1 kapoteśvaradevasya vāyavye hastamātrakam /
RRĀ, Ras.kh., 8, 129.2 mallikārjunadevasya aiśānyāṃ bhṛgupātanam //
RRĀ, Ras.kh., 8, 135.1 mallikārjunadevasya pūrvato lokaviśrutaḥ /
RRĀ, Ras.kh., 8, 148.1 kālavarṇeśvaro nāma devastasyāgrakuṇḍakam /
RRĀ, Ras.kh., 8, 149.2 śrīśailasya tu īśāne devaḥ syātturaleśvaraḥ //
RRĀ, Ras.kh., 8, 151.2 tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet //
RRĀ, Ras.kh., 8, 162.1 tanmadhyānnavanītaṃ tu gṛhṇīyād devāya bhāgakam /
RRĀ, Ras.kh., 8, 164.1 tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam /
RRĀ, Ras.kh., 8, 164.2 tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ //
RRĀ, Ras.kh., 8, 165.2 tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ //
RRĀ, Ras.kh., 8, 166.2 uttare tasya devasya vikhyāto liṅgaparvataḥ //
RRĀ, V.kh., 1, 71.2 harṣayed dvijadevāṃśca tarpayediṣṭadevatām //
RRĀ, V.kh., 4, 93.3 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 6, 9.1 jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /
RRĀ, V.kh., 6, 28.1 jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /
RRĀ, V.kh., 6, 125.2 jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /
RRĀ, V.kh., 7, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 8, 32.1 triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /
RRĀ, V.kh., 9, 28.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 9, 59.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 113.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 9, 120.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 129.2 sa pūjyo devadevānāṃ khecaratvena modate //
RRĀ, V.kh., 9, 129.2 sa pūjyo devadevānāṃ khecaratvena modate //
RRĀ, V.kh., 14, 52.3 tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam //
RRĀ, V.kh., 14, 76.3 caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam //
RRĀ, V.kh., 15, 122.2 karoti kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 16, 89.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 16, 120.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 18, 133.1 avadhyo devadaityānāṃ yāvaccandrārkamedinī /
RRĀ, V.kh., 19, 123.2 devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RCint, 1, 1.3 namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /
RCint, 1, 12.3 dvau prakārau tato devo jagāda paramaḥ śivaḥ /
RCint, 8, 275.3 caturmukhena devena kṛṣṇātreyāya sūcitam //
Rasendracūḍāmaṇi
RCūM, 3, 30.2 nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ //
RCūM, 14, 3.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RCūM, 14, 198.2 puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ //
RCūM, 15, 5.1 devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum /
RCūM, 15, 21.2 prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //
RCūM, 16, 54.1 viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /
RCūM, 16, 63.2 pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //
Rasādhyāya
RAdhy, 1, 174.1 tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /
RAdhy, 1, 204.1 devadānavagandharvasiddhaguhyakakhecaraiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
Rasārṇava
RArṇ, 1, 8.2 jīvanmuktirmahādevi devānāmapi durlabhā //
RArṇ, 1, 14.2 devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //
RArṇ, 2, 1.3 śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ //
RArṇ, 2, 8.2 devāgniyoginīcakrakulapūjārataḥ sadā /
RArṇ, 2, 46.1 samālikhitadigdevaṃ samarcitavināyakam /
RArṇ, 2, 66.1 aṣṭādaśabhujaṃ devam īṣatprahasitānanam /
RArṇ, 3, 2.3 pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ //
RArṇ, 6, 65.2 pītaṃ tadamṛtaṃ devairamaratvam upāgatam //
RArṇ, 7, 1.3 anyacca tādṛśaṃ deva rasavidyopakārakam //
RArṇ, 7, 59.1 devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye /
RArṇ, 7, 62.1 vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 7, 66.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
RArṇ, 11, 104.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
RArṇ, 11, 107.0 devāśca yatra līyante siddhastatraiva līyate //
RArṇ, 12, 73.2 naiva jānanti mūḍhāste devamohena mohitāḥ //
RArṇ, 12, 96.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 155.2 kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 188.3 devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
RArṇ, 12, 193.1 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /
RArṇ, 12, 233.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //
RArṇ, 12, 234.2 tayā saṃjīvitā daityā ye mṛtā devasaṃgare //
RArṇ, 12, 254.2 avadhyo devadaityānāṃ kalpāyuśca prajāyate //
RArṇ, 12, 262.1 tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /
RArṇ, 12, 314.2 daśanāgasamaprāṇo devaiḥ saha ca modate //
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 13, 1.2 deva tvaṃ pāradendrasya proktā me bālajāraṇā /
RArṇ, 14, 36.2 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
RArṇ, 14, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 14, 139.0 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 15, 103.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 16, 14.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 16, 73.2 tattāraṃ jāyate devi devābharaṇamuttamam //
RArṇ, 16, 82.2 vedhayedaṣṭalohāni devānāmapi durlabham //
RArṇ, 17, 78.3 tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 18, 1.2 lohavedhāstvayā deva yadarthamupavarṇitāḥ /
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
RArṇ, 18, 84.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 18, 102.1 tasya vighnasahasrāṇi kurvate devadānavāḥ /
RArṇ, 18, 104.2 kṣatriyasya tu rūpeṇa devā vai garjayanti ca //
RArṇ, 18, 170.2 devā yatra vilīyante siddhastatraiva līyate //
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /
RArṇ, 18, 225.2 āgacchati na sandeho devakanyoditaṃ prati //
RArṇ, 18, 228.2 devā yatra vilīyante siddhastatraiva līyate //
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //
Rājanighaṇṭu
RājNigh, Parp., 139.1 anyā caiva mahādroṇā kurumbā devapūrvakā /
RājNigh, Āmr, 147.2 pūrako rocanaphalo dvidevamunisaṃmitaḥ //
RājNigh, 13, 108.1 skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 12.1 devāḥ kecinmaheśādyā daityāḥ kāvyapuraḥsarāḥ /
SDS, Rāseśvaradarśana, 24.2 lohavedhastvayā deva yaddattaṃ paramīśitaḥ /
Skandapurāṇa
SkPur, 1, 1.1 namaḥ paramadevāya traiguṇyāvijitātmane /
SkPur, 2, 1.2 prapadye devamīśānaṃ sarvajñamaparājitam /
SkPur, 2, 3.1 tasmai devāya somāya praṇamya prayataḥ śuciḥ /
SkPur, 2, 4.1 dehāvatāro devasya rudrasya paramātmanaḥ /
SkPur, 2, 8.1 devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ /
SkPur, 2, 16.2 devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
SkPur, 2, 17.1 devānāṃ varadānaṃ ca śukrasya ca visarjanam /
SkPur, 2, 19.1 devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā /
SkPur, 2, 25.2 devasenāpradānaṃ ca senāpatyābhiṣecanam //
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 3, 3.2 kathanīyaṃ mahābrahmandevabhaktāya vā bhavet /
SkPur, 3, 13.1 namaḥ paramadevāya devānāmapi vedhase /
SkPur, 3, 13.1 namaḥ paramadevāya devānāmapi vedhase /
SkPur, 3, 23.3 bhāvāśca sarve te devamupatasthuḥ svarūpiṇaḥ //
SkPur, 3, 24.1 tānuvāca tato devaḥ patiryuktaḥ svatejasā /
SkPur, 3, 28.1 sa devastoṣitaḥ samyak paramaiśvaryayogadhṛk /
SkPur, 3, 29.2 devānāṃ paramamanantayogayuktaṃ māyābhis tribhuvanam andham aprasādam //
SkPur, 3, 30.2 taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
SkPur, 4, 18.2 stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam //
SkPur, 4, 21.2 asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //
SkPur, 4, 27.1 etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam /
SkPur, 4, 31.2 devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām //
SkPur, 4, 35.2 kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ /
SkPur, 4, 40.1 tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
SkPur, 5, 16.2 tāmapṛcchanta kā nv eṣā vāyuṃ devaṃ mahādhiyam //
SkPur, 5, 22.1 yajñairiṣṭvā purā devo brahmā dīptena tejasā /
SkPur, 5, 23.1 sa dṛṣṭvā dīptimāndevo dīptyā paramayā yutaḥ /
SkPur, 5, 24.1 devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ /
SkPur, 5, 25.2 devamānuṣatiryakṣu grasāmi visṛjāmi ca //
SkPur, 5, 29.2 karomi na ca sammohaṃ yathā tvaṃ deva katthase //
SkPur, 5, 35.1 tamevaṃvādinaṃ devo brahmā vedamabhāṣata /
SkPur, 5, 42.2 dīptimac chabdavac caiva devo 'sau dīptamaṇḍalaḥ //
SkPur, 5, 56.3 viśadāṃ putra putreti pūrvaṃ devena coditām //
SkPur, 6, 1.2 tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ /
SkPur, 6, 6.3 tamuvāca tato devaḥ prahasya vacanaṃ śubham //
SkPur, 6, 9.3 paśyāmi śaṃkaraṃ devamugraṃ śarvaṃ kapardinam //
SkPur, 6, 10.1 devaśchāyāṃ tato vīkṣya kapālasthe tadā rase /
SkPur, 6, 11.3 devakāryakaraḥ śrīmānsahānena carasva ca //
SkPur, 7, 3.1 tasya tuṣṭastadā devo varado 'smītyabhāṣata /
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 7, 10.1 yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ /
SkPur, 7, 16.1 tena śabdena ghoreṇa asuro devakaṇṭakaḥ /
SkPur, 7, 18.1 tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam /
SkPur, 7, 21.1 hate tasmiṃstadā devo diśaḥ sarvā avaikṣata /
SkPur, 7, 22.2 tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
SkPur, 7, 23.2 kapālamātaraḥ proktāstasmāddevena dhīmatā //
SkPur, 7, 30.2 sa guhyagaṇadevānāṃ samatāṃ samavāpsyati //
SkPur, 7, 31.2 tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham /
SkPur, 7, 34.1 tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ /
SkPur, 7, 34.2 paśyatāṃ sarvadevānāmantardhānamagātprabhuḥ //
SkPur, 8, 3.2 bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram /
SkPur, 8, 23.1 tatastatra svayaṃ brahmā saha devoragādibhiḥ /
SkPur, 8, 24.2 sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ //
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 8, 35.1 tamapaśyanta te sarve devā divyena cakṣuṣā /
SkPur, 8, 36.2 viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ //
SkPur, 8, 37.2 praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
SkPur, 9, 11.3 uvāca tuṣṭastāndevānṛṣīṃśca tapasaidhitān //
SkPur, 9, 16.1 saha devyā sasūnuśca saha devagaṇairapi /
SkPur, 9, 16.2 eṣa no dīyatāṃ deva varo varasahasrada //
SkPur, 9, 17.2 evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ /
SkPur, 9, 20.1 tāmāha prahasandevo devīṃ kamalalocanām /
SkPur, 9, 26.1 devagandharvacaritam apsarogaṇasevitam /
SkPur, 9, 29.2 tāvatsaha mayā devā matprasādāccariṣyatha //
SkPur, 10, 3.1 sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam /
SkPur, 10, 3.2 vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
SkPur, 10, 11.1 deva uvāca /
SkPur, 10, 29.4 kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā //
SkPur, 10, 32.2 tataḥ sa devaḥ prahasaṃstamuvāca trilocanaḥ /
SkPur, 10, 36.1 devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ /
SkPur, 10, 38.2 evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ /
SkPur, 11, 23.1 arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ /
SkPur, 11, 23.2 pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
SkPur, 11, 25.3 śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ //
SkPur, 11, 40.1 sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ /
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 12, 1.2 tataḥ sa bhagavāndevo brahmā tāmāha susvaram /
SkPur, 12, 10.2 tataḥ sa bhagavāndevastathaiva vikṛtaḥ prabhuḥ /
SkPur, 12, 21.1 tataḥ sa bhagavāndevastathā devyā vṛtastadā /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 13, 4.1 devadānavasiddhānāṃ sarvalokanivāsinām /
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 18.1 tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya /
SkPur, 13, 22.1 anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ /
SkPur, 13, 26.2 sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
SkPur, 13, 28.2 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
SkPur, 13, 28.3 śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ //
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
SkPur, 13, 35.1 bhago nāma tato deva ādityaḥ kāśyapo balī /
SkPur, 13, 36.2 tasyāpi śiraso devaḥ khālityaṃ pracakāra ha //
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 45.1 devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ /
SkPur, 13, 46.2 stambhitānsarvadevāṃstānidamāha mahādyutiḥ //
SkPur, 13, 53.1 tata evaṃ pravṛtte tu sarvadevanivāraṇe /
SkPur, 13, 53.3 tejasā yasya devāste cakṣur aprārthayanvibhum //
SkPur, 13, 60.1 tataḥ praṇamya himavāṃstaṃ devaṃ pratyabhāṣata /
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 62.3 tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ //
SkPur, 13, 69.2 guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ //
SkPur, 13, 130.1 tamāha śaṃkaro devaṃ devadevo jagatpatiḥ /
SkPur, 13, 131.2 hastaṃ devasya devyāśca yogabandhe yuyoja ha //
SkPur, 13, 133.2 triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
SkPur, 13, 135.2 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
SkPur, 13, 136.2 udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
SkPur, 14, 1.3 praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ /
SkPur, 14, 25.2 evaṃ sa bhagavāndevo jagatpatirumāpatiḥ /
SkPur, 14, 26.1 draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ /
SkPur, 14, 30.3 sa svargalokago devaiḥ pūjyate 'mararāḍiva //
SkPur, 15, 1.2 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane /
SkPur, 15, 1.3 sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
SkPur, 15, 6.2 prasādayaṃśca taṃ devaṃ papāta sa mahītale //
SkPur, 15, 8.2 devaṃ devīṃ ca duḥkhārtā ayācat karuṇāyatī //
SkPur, 15, 9.1 tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau /
SkPur, 15, 28.2 namaste 'nantaliṅgāya devānugataliṅgine //
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 15, 35.2 bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama /
SkPur, 15, 35.3 na syāddhi tattathā deva yathā vā manyase prabho //
SkPur, 15, 36.1 deva uvāca /
SkPur, 15, 38.2 evamuktvā tato devaḥ kapardī nīlalohitaḥ /
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 16, 8.2 tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ /
SkPur, 16, 12.2 evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
SkPur, 18, 28.3 aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam //
SkPur, 18, 29.2 saha devairahaṃ sarvā /
SkPur, 18, 30.2 tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ /
SkPur, 18, 32.3 anyeṣāṃ svasti sarvatra devānāṃ saha rākṣasaiḥ //
SkPur, 18, 34.1 devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim /
SkPur, 18, 38.2 tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ /
SkPur, 20, 7.1 tair ukto 'patyakāmaistu devaṃ lokeśamavyayam /
SkPur, 20, 10.1 namaḥ paramadevāya maheśāya mahātmane /
SkPur, 20, 12.1 ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ /
SkPur, 20, 19.1 stotavyasya kuto deva viśrāmastava vidyate /
SkPur, 20, 22.1 tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā /
SkPur, 20, 23.1 tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā /
SkPur, 20, 25.1 evamuktastato devaḥ prīyamāṇastrilocanaḥ /
SkPur, 20, 32.2 śālaṅkāyana putraste yo 'sau devena śambhunā /
SkPur, 20, 47.1 tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām /
SkPur, 20, 48.2 śilādastāmathālakṣya āśiṣaṃ devayostadā /
SkPur, 20, 55.2 satyaṃ devaṛṣī tāta na tāv anṛtam ūcatuḥ /
SkPur, 20, 58.1 drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet /
SkPur, 20, 61.2 na tāta tapasā devo dṛśyate na ca vidyayā /
SkPur, 20, 69.2 muniḥ sa devamagamatpraṇatārtiharaṃ haram //
SkPur, 21, 3.2 koṭirekā yadā japtā tadā devastutoṣa ha //
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 21, 11.2 somaḥ saha gaṇairdevastaṃ deśamupacakrame //
SkPur, 21, 13.1 deva uvāca /
SkPur, 21, 14.3 varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
SkPur, 21, 17.2 sa evamukto devena śirasā pādayornataḥ /
SkPur, 21, 30.2 savitre sarvadevānāṃ dharmāyānekarūpiṇe //
SkPur, 21, 31.1 amṛtāya vareṇyāya sarvadevastutāya ca /
SkPur, 21, 50.1 na me devādhipatyena brahmatvenāthavā punaḥ /
SkPur, 21, 52.1 tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
SkPur, 21, 54.2 pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ //
SkPur, 21, 58.1 yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
SkPur, 22, 4.1 deva uvāca /
SkPur, 22, 12.1 samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
SkPur, 22, 18.1 tāmuvāca tato devo nadīṃ svayamupasthitām /
SkPur, 22, 21.3 payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
SkPur, 22, 25.1 jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam /
SkPur, 22, 26.2 devopavāhyaḥ siṣice sanādaḥ sataḍidguṇaḥ //
SkPur, 22, 30.1 tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam /
SkPur, 23, 1.2 te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ /
SkPur, 23, 1.3 praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan //
SkPur, 23, 4.1 baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
SkPur, 23, 5.2 kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
SkPur, 23, 6.2 uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ //
SkPur, 23, 7.1 deva uvāca /
SkPur, 23, 27.2 samantānninyuravyagrā gaṇapā devasaṃmatāḥ //
SkPur, 23, 43.2 veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /
SkPur, 23, 50.2 rudrabhaktāya devāya namo 'ntarjalaśāyine //
SkPur, 23, 51.2 umāputrāya devāya paṭṭisāyudhadhāriṇe //
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 23, 58.2 evaṃ stutvā tato devastasmai vyāsa mahātmane /
SkPur, 23, 59.1 tato gaṇā jayety ūcus tato devāstato 'surāḥ /
SkPur, 23, 62.2 nandīśvarasya ya imaṃ stavaṃ devābhinirmitam /
SkPur, 25, 1.2 tatas tatrāgatān devān devatādhipatirbhavaḥ /
SkPur, 25, 7.1 sa evamukto deveśo marudbhir devasattamaiḥ /
SkPur, 25, 8.3 atharvāṅgirasau devau brahmatvamapi cakratuḥ //
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
SkPur, 25, 14.1 deva uvāca /
SkPur, 25, 16.1 pitaraṃ caiva me deva utpādakam imaṃ prabho /
SkPur, 25, 17.1 deva uvāca /
SkPur, 25, 26.3 ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm //
SkPur, 25, 27.1 gaṇāścāsya tato 'bhyetya sarve devapriyepsayā /
SkPur, 25, 29.3 asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ //
SkPur, 25, 37.1 tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā /
SkPur, 25, 50.1 devāsuramanuṣyāṇāmāpyāyibhyo namo namaḥ /
SkPur, 25, 57.1 devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ /
SkPur, 25, 57.1 devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 21.0 devadviṣa iva suraśatroriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 19.0 ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati //
Tantrasāra
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Viṃśam āhnikam, 44.0 tatra vibhavena devaṃ pūjayitvā āhutyā tarpayitvā pavitrakaṃ dadyāt sauvarṇamuktāratnaviracitāt prabhṛti paṭasūtrakārpāsakuśagarbhāntam api kuryāt //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
Tantrāloka
TĀ, 1, 65.1 viśvākṛtitve devasya tadetaccopalakṣaṇam /
TĀ, 1, 66.1 uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ /
TĀ, 1, 70.1 mātṛkᄆpte hi devasya tatra tatra vapuṣyalam /
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 1, 95.1 devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate /
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 104.1 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
TĀ, 1, 130.2 devāndevayajo yāntītyādi tena nyarūpyata //
TĀ, 1, 130.2 devāndevayajo yāntītyādi tena nyarūpyata //
TĀ, 1, 135.1 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
TĀ, 2, 24.2 na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ //
TĀ, 3, 65.1 ato nimittaṃ devasya śaktayaḥ santu tādṛśe /
TĀ, 3, 67.1 akulasyāsya devasya kulaprathanaśālinī /
TĀ, 3, 190.2 anuttarānandamayo devo bhoktaiva kathyate //
TĀ, 3, 195.2 tasmādanuttaro devaḥ svācchandyānuttaratvataḥ //
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 4, 234.2 śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati //
TĀ, 4, 248.2 nararṣidevadruhiṇaviṣṇurudrādyudīritam //
TĀ, 4, 252.1 yato yadyapi devena vedādyapi nirūpitam /
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 5, 39.1 saṃvinnāthasya mahato devasyollāsisaṃvidaḥ /
TĀ, 6, 7.2 kālī nāma parā śaktiḥ saiva devasya gīyate //
TĀ, 6, 38.2 eṣa kālo hi devasya viśvābhāsanakāriṇī //
TĀ, 6, 135.1 devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ /
TĀ, 8, 22.1 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
TĀ, 8, 34.1 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
TĀ, 8, 46.1 sarve devā nilīnā hi tatra tatpūjitaṃ sadā /
TĀ, 8, 55.1 kuberaḥ karmadevāśca tathā tatsādhakā api /
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
TĀ, 8, 140.2 turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ //
TĀ, 8, 150.2 nivartitādhikārāśca devā mahati saṃsthitāḥ //
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 204.1 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
TĀ, 8, 224.1 bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ /
TĀ, 8, 224.2 manodevastato divyaḥ somo vibhurudīritaḥ //
TĀ, 8, 230.2 aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ //
TĀ, 8, 267.1 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
TĀ, 8, 271.1 paśupatirindropendraviriñcairatha tadupalambhato devaiḥ /
TĀ, 8, 303.1 uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya /
TĀ, 8, 319.2 parivartate sthitiḥ kila devo 'nantastu sarvathā madhye //
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
TĀ, 8, 351.1 ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam /
TĀ, 8, 366.1 tasminsadāśivo devastasya savyāpasavyayoḥ /
TĀ, 8, 413.2 tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām //
TĀ, 8, 431.2 pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe //
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 11, 11.2 bodhyatāmānayandevaḥ sphuṭameva vibhāvyate //
TĀ, 11, 40.1 tattvādhvaiva sa devena prokto vyāsasamāsataḥ /
TĀ, 11, 90.2 devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca //
TĀ, 11, 111.2 cidātmanā hi devena sṛṣṭir dikkālayor api //
TĀ, 16, 54.1 devāya vinivedayeta sa vai bāhyapaśurmataḥ /
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 16, 62.2 tasmāddevoktimāśritya paśūndadyādbahūniti //
TĀ, 16, 73.2 tannivedya ca devāya tato vijñāpayetprabhum //
TĀ, 16, 115.2 devayogāṣṭake dve hi pratyekāṅgulapādataḥ //
TĀ, 17, 23.2 devamāvāhayāmīti tato devāya dīpakam //
TĀ, 17, 23.2 devamāvāhayāmīti tato devāya dīpakam //
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 96.2 kṛtanirbījadīkṣastu devāgnigurubhaktibhāk //
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
TĀ, 21, 22.2 kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha //
TĀ, 26, 32.2 japaṃ cātra yathāśakti devāyaitannivedanam //
TĀ, 26, 45.1 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /
TĀ, 26, 45.1 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /
TĀ, 26, 46.2 paramārthena devasya nāvāhanavisarjane //
TĀ, 26, 47.1 āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ /
TĀ, 26, 47.2 pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet //
TĀ, 26, 49.2 anukrameṇa devasya prāptiṃ bhuvanapūrvikām //
TĀ, 26, 50.2 kuto vānīyate devaḥ kutra vā nīyate 'pi saḥ //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.2 sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 17.2 mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 59.1 āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 2.3 mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 31.2 devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām //
ToḍalT, Pañcamaḥ paṭalaḥ, 1.3 śambhunāthārcanaṃ deva śrotum icchāmi sāmpratam //
ToḍalT, Pañcamaḥ paṭalaḥ, 14.1 tatrādau parameśāni gurudevaṃ namet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 28.2 siddhirbhavatu me deva tvatprasādānmaheśvara //
ToḍalT, Saptamaḥ paṭalaḥ, 29.2 hākinī paraśivo devaś cājñācakre sureśvari //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.2 pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā //
ToḍalT, Navamaḥ paṭalaḥ, 14.2 mālārūpā kathaṃ deva iti me saṃśayo hṛdi //
Vetālapañcaviṃśatikā
VetPV, Intro, 1.1 praṇamya śirasā devaṃ gaṇanāthaṃ vināyakam /
VetPV, Intro, 29.1 deva ekānte vijñāpayiṣyāmi //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
Ānandakanda
ĀK, 1, 2, 45.1 śubhraṃ pañcamukhaṃ devaṃ trinetraṃ candraśekharam /
ĀK, 1, 2, 53.2 dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām //
ĀK, 1, 2, 70.2 nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ //
ĀK, 1, 2, 153.7 hṛdambhojasthitaṃ devaṃ saha devyā maheśvari /
ĀK, 1, 2, 157.14 mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye //
ĀK, 1, 2, 174.1 viśve devāśca pitaro mātaraḥ pitṛdevatāḥ /
ĀK, 1, 2, 177.2 devāya vastrayugalam upavītadvayaṃ tathā //
ĀK, 1, 2, 186.1 rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām /
ĀK, 1, 2, 187.2 bindumūlena devāya devyai ca gurupaṅktaye //
ĀK, 1, 2, 196.2 saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave //
ĀK, 1, 2, 259.1 hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam /
ĀK, 1, 2, 264.1 raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
ĀK, 1, 2, 266.2 tasminnāvāhayeddevaṃ saṃcintya rasabhairavam //
ĀK, 1, 2, 267.1 nyāsaṃ devasya kurvīta mūlamantreṇa homayet /
ĀK, 1, 3, 12.2 devasya dakṣiṇe pārśve vistare taṇḍulān śritān //
ĀK, 1, 3, 22.2 kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam //
ĀK, 1, 3, 33.1 devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 3, 37.2 chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ //
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 3, 107.2 raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ //
ĀK, 1, 4, 82.1 evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam /
ĀK, 1, 5, 13.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
ĀK, 1, 5, 16.1 devā vai yatra līyante siddhastatraiva līyate /
ĀK, 1, 6, 2.3 devi pravakṣyāmi devānāmapi durlabham //
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
ĀK, 1, 6, 130.1 devā yatra vilīyante siddhastatraiva līyate //
ĀK, 1, 7, 138.1 trayodaśābde devatvam indratvaṃ ca caturdaśe /
ĀK, 1, 7, 148.1 devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā /
ĀK, 1, 7, 168.2 idam abhrakasattvaṃ tu devayogyaṃ rasāyanam //
ĀK, 1, 9, 133.1 māsaṣoḍaśayogena devatulyaścirāyuṣaḥ /
ĀK, 1, 9, 196.2 bhavatsnehena kathitaṃ rahasyaṃ devadurlabham //
ĀK, 1, 10, 122.2 pūjyate brahmavaddevair vedavedāṅgapāragaḥ //
ĀK, 1, 10, 135.1 sadāśivatvam āpnoti devānāmadhipastathā /
ĀK, 1, 11, 2.2 sadyaḥ siddhiryathā deva jāyate parameśvara //
ĀK, 1, 11, 20.2 śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ //
ĀK, 1, 11, 35.2 kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām //
ĀK, 1, 11, 38.2 pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā //
ĀK, 1, 12, 1.3 sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho //
ĀK, 1, 12, 18.1 mallikārjunadevasya candravāpyasti paścime /
ĀK, 1, 12, 23.1 devasya nikaṭe deśe cottare tintriṇītaruḥ /
ĀK, 1, 12, 39.2 asti svargapurīnātho devastasyāgrataḥ khanet //
ĀK, 1, 12, 41.1 tripurāntakadevasya paścime'rdhārdhayojane /
ĀK, 1, 12, 49.2 puruṣeśvaradevasya samīpe kuṇḍamasti hi //
ĀK, 1, 12, 63.1 tenāñjanenāñjito'sau devairapi na dṛśyate /
ĀK, 1, 12, 68.2 śrīśailapaścimadvāre devo brahmeśvaraḥ sthitaḥ //
ĀK, 1, 12, 73.2 dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam //
ĀK, 1, 12, 80.1 śrīparvatottaradvāre devo nāmnā maheśvaraḥ /
ĀK, 1, 12, 99.1 siṃhāsanāntare devaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 133.1 kadambeśvaradevo'pi vṛkṣaḥ kādambako'grataḥ /
ĀK, 1, 12, 141.1 upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
ĀK, 1, 12, 160.2 tasyānniḥsarati svarṇaṃ śuddhadevārhakaṃ param //
ĀK, 1, 12, 167.1 akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt /
ĀK, 1, 12, 169.2 tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ //
ĀK, 1, 12, 177.2 tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam //
ĀK, 1, 12, 180.1 taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ /
ĀK, 1, 12, 181.1 prācyāṃ hi tasya devasya samīpe kūpamasti ca /
ĀK, 1, 14, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 14, 3.1 brahmādyairakhilair devairekato danujādhipaiḥ /
ĀK, 1, 15, 277.1 śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
ĀK, 1, 15, 287.2 devāśca divyā ṛṣayo vasavo'ṣṭau mahoragāḥ //
ĀK, 1, 15, 300.1 etasya sadṛśaṃ nāsti devānāmapi durlabham /
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 15, 322.1 tato devā ditisutā mamanthurhṛṣṭamānasāḥ /
ĀK, 1, 15, 371.1 gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret /
ĀK, 1, 15, 400.1 syādvarṣāddevasadṛśo jīveddevadinatrayam /
ĀK, 1, 15, 400.1 syādvarṣāddevasadṛśo jīveddevadinatrayam /
ĀK, 1, 15, 532.1 bhāgyahīnā na paśyanti devāgnidvijanindakāḥ /
ĀK, 1, 17, 4.1 yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe /
ĀK, 1, 17, 6.2 trāyate viśvamakhilaṃ sarvadevātmakaṃ priye //
ĀK, 1, 20, 22.2 devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ //
ĀK, 1, 20, 29.1 atigopyamavācyaṃ yaddevānāmapi durlabham /
ĀK, 1, 20, 80.1 upaiti satprabodhaṃ ca devānāmapi durlabham /
ĀK, 1, 20, 109.2 trilokaśca trikālaśca tridevāstrīśvarā api //
ĀK, 1, 21, 28.1 mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet /
ĀK, 1, 21, 33.1 tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet /
ĀK, 1, 21, 85.2 siddhiṃ yānti sukhenaiva devānāmapi durlabhām //
ĀK, 1, 23, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 23, 4.2 śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ //
ĀK, 1, 23, 10.1 devo rasāyanaḥ śreṣṭho yaśodaḥ pāvanaḥ smṛtaḥ /
ĀK, 1, 23, 139.2 divyā sā sarvakarmārhā devānāmapi durlabhā //
ĀK, 1, 23, 325.2 jāyate kanakaṃ divyaṃ devābharabhūṣaṇam //
ĀK, 1, 23, 418.2 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram //
ĀK, 1, 23, 446.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare //
ĀK, 1, 23, 447.2 tayā saṃjīvitā daityā ye mṛtā devasaṅgare //
ĀK, 1, 23, 515.2 daśanāgasamaprāṇo devaiḥ saha sa modate //
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 1, 23, 628.1 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ /
ĀK, 1, 23, 630.2 vajrabandho bhavetsiddho devadānavadurjayaḥ //
ĀK, 1, 23, 656.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 23, 718.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 24, 91.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 2, 2, 6.1 tatprākṛtamiti proktaṃ devānāmapi durlabham /
ĀK, 2, 5, 1.3 devāsurasamūhena mathyamāne mahodadhau //
ĀK, 2, 5, 2.1 samutpannaṃ purā tasminnamṛtaṃ devajīvanam /
Āryāsaptaśatī
Āsapt, 1, 22.1 deve'rpitavaraṇasraji bahumāye vahati kaiṭabhīrūpam /
Āsapt, 2, 113.2 devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti //
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 513.2 avadhīritapīyūṣaḥ spṛhayati devādhirājo 'pi //
Āsapt, 2, 634.2 devārcanārtham udyatam anyonyasyārpitaṃ kusumam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Cik., 2, 3.4, 1.0 nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
ŚivaPur, Dharmasaṃhitā, 4, 38.2 tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete //
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
Śukasaptati
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Śusa, 5, 23.2 mūḍhadhīranyathā deva yadi pṛcchasi māṃ punaḥ //
Śusa, 6, 10.5 yasmai devāḥ prayacchanti puruṣāya parābhavam /
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 7, 1.3 devāgraho na kartavyaḥ paścāttāpo bhaviṣyati /
Śusa, 7, 5.1 ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śyainikaśāstra
Śyainikaśāstra, 6, 34.1 sāvadhānena devena bhāvyamutpatate hyasau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.1 śivamate tu devajātatvena ṣaḍeva grāhyāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.2 devāḥ surasamājena mathyamāne mahodadhau /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.3 samutpannaṃ purā tasminnamṛtaṃ devajīvanam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 125.1 spṛkkāsṛg brāhmaṇo devo marunmālā latā laghuḥ /
BhPr, 6, Guḍūcyādivarga, 3.2 devarājaḥ sahasrākṣaḥ parituṣṭaś ca rāghave //
BhPr, 6, 8, 93.2 rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //
BhPr, 6, 8, 197.1 devāsuraraṇe devairhatasya pṛthumālinaḥ /
BhPr, 6, 8, 197.1 devāsuraraṇe devairhatasya pṛthumālinaḥ /
Dhanurveda
DhanV, 1, 30.2 devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam //
DhanV, 1, 112.1 akālagarjito devo durdinaṃ vā yadā bhavet /
Gheraṇḍasaṃhitā
GherS, 1, 19.2 sādhayed yaḥ prayatnena devadehaṃ prapadyate //
GherS, 1, 20.2 maladehaṃ śodhayitvā devadehaṃ prapadyate //
GherS, 1, 22.2 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 25.2 idaṃ prakṣālanaṃ gopyaṃ devānām api durlabham /
GherS, 1, 25.3 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 3, 28.2 na ca rogo jarā mṛtyur devadehaṃ prapadyate //
GherS, 3, 42.1 yonimudrā parā gopyā devānām api durlabhā /
GherS, 3, 80.1 yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam /
GherS, 5, 1.3 yasya sādhanamātreṇa devatulyo bhaven naraḥ //
GherS, 6, 8.1 yasya devasya yad rūpaṃ yathā bhūṣaṇavāhanam /
GherS, 6, 13.1 dhyāyet tatra guruṃ devaṃ vibhujaṃ ca trilocanam /
GherS, 6, 13.2 śvetāmbaradharaṃ devaṃ śuklagandhānulepanam //
GherS, 6, 21.2 sūkṣmadhyānam idaṃ gopyaṃ devānām api durlabham //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 51.1 uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam /
GokPurS, 1, 52.2 pūjayitvā mahādevaṃ prārthayāmāsur īhitam //
GokPurS, 1, 56.2 trailokyasyādhipatyāya devadānavayoḥ purā //
GokPurS, 1, 57.1 yuddho babhūva tumulo devās tatra parājitāḥ /
GokPurS, 1, 58.2 nirjitya dānavān devā alabhanta manorathān //
GokPurS, 1, 66.1 athātra devāḥ kailāsagirim etya maheśvaram /
GokPurS, 1, 67.1 sa tān uvāca bho devā liṅgaṃ sampādya rāvaṇaḥ /
GokPurS, 1, 70.2 saptakoṭīśvaraṃ jagmur devā nāradabodhitāḥ //
GokPurS, 1, 72.1 tatra devān nirīkṣyaiva śaṅkitaḥ krodhamūrchitaḥ /
GokPurS, 1, 82.2 tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ //
GokPurS, 1, 86.2 atha devagaṇā liṅge puṣpāṇi vavṛṣur mudā //
GokPurS, 2, 4.2 tatra devāś ca ṛṣayaḥ sthāpayāmāsur uttamam //
GokPurS, 2, 13.1 devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam /
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 2, 18.1 liṅgaratnam idaṃ devā ajaiṣīd rāvaṇaṃ balāt /
GokPurS, 2, 26.2 bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam //
GokPurS, 2, 32.2 śivarātriś ceti devā durlabhaṃ hi catuṣṭayam //
GokPurS, 2, 35.1 devaṃ mahābalaṃ rājan pūjayanti surarṣayaḥ /
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 2, 44.2 pūrvadvāri niṣevante devadevaṃ mahābalam //
GokPurS, 2, 44.2 pūrvadvāri niṣevante devadevaṃ mahābalam //
GokPurS, 2, 50.2 devaṃ mahābalaṃ bhaktyā uttaraṃ dvāram āśritāḥ //
GokPurS, 2, 52.2 sevante parayā bhaktyā devadevaṃ mahābalam //
GokPurS, 2, 52.2 sevante parayā bhaktyā devadevaṃ mahābalam //
GokPurS, 2, 53.1 evaṃ devāḥ sagandharvā ye sarve devayonayaḥ /
GokPurS, 2, 81.1 devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ /
GokPurS, 3, 4.2 devagandharvasiddhādyaiḥ puṇyais tīrthaiḥ samanvitaḥ //
GokPurS, 3, 48.1 pāpakarmarato nityaṃ devabrahmasvahārakaḥ /
GokPurS, 3, 65.1 tatra gatvā koṭitīrthe snātvā devaṃ mahābalam /
GokPurS, 4, 11.3 baddhapadmāsano devaḥ saṃyatātmā jitendriyaḥ //
GokPurS, 4, 18.1 jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham /
GokPurS, 4, 18.2 brahmā devagaṇaiḥ sākam ājagāma tadāñjasā //
GokPurS, 4, 19.3 mahatā tapasā deva tvadarthe nirmitā śubhā //
GokPurS, 5, 8.2 sthānaṃ kutrāpi deveśa darśayān uttamaṃ mama //
GokPurS, 5, 11.2 deveṣu tat sthitaṃ liṅgam amṛtotthaṃ purātanam //
GokPurS, 5, 14.2 svadehotthasya payaso devarṣipitṛyogyatām //
GokPurS, 5, 22.2 devān pitṝn samuddiśya brāhmaṇebhyo dhanādikam //
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 6, 33.2 dharmo 'pi bhagavān devaḥ svāṃ yoniṃ samacintayat //
GokPurS, 6, 40.1 tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ /
GokPurS, 6, 40.2 devā ūcuḥ /
GokPurS, 6, 43.1 tathety uktvā tato devās tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 66.3 dhyāyatas tasya devasya jihvāgrād agalad rasaḥ //
GokPurS, 6, 68.2 tāṃ dṛṣṭvā cakame devaḥ provācedaṃ caturmukhaḥ //
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 10.2 śarīraṃ prārthaye deva tvatprasādāj jagadguro /
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 8, 14.1 tato devāḥ puṣpavṛṣṭiṃ vavṛṣus tatra pārthiva /
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
GokPurS, 8, 24.1 tasminn eva pure devāv ekamūrtidharau smṛtau /
GokPurS, 8, 25.1 tasmin dānāni dattāni devabhogyāni sattama /
GokPurS, 8, 28.1 devayoḥ purato yat tu maṇḍapaṃ jñānadaṃ viduḥ /
GokPurS, 8, 38.1 tapasā toṣya tau devau śāpān muktā babhūva sā /
GokPurS, 8, 38.2 vaitaraṇyā samaṃ devau pātālād ūrdhvam āgatau //
GokPurS, 8, 57.2 devaiḥ samaṃ prārthayitvā viṣṇur gokarṇaṃ āgamat //
GokPurS, 8, 60.2 ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe //
GokPurS, 8, 61.3 jitvā devāsurān yuddhe sudhām āhṛtavān purā //
GokPurS, 8, 80.2 sarvadevamayaḥ sākṣāc chiṃśumāraḥ prajāpatiḥ //
GokPurS, 9, 7.1 tato brahmā samāgamya devaiś ca ṛṣibhiḥ saha /
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
GokPurS, 9, 11.2 tatas tu viṣṇunā sārdhaṃ devā gokarṇasaṃsthitam //
GokPurS, 9, 49.2 devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam /
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
GokPurS, 10, 40.1 tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ /
GokPurS, 10, 81.2 yudhyamānasya me deva jayo bhavatu sarvadā /
GokPurS, 10, 89.1 devānāṃ vacanāc chambhus teṣāṃ pratyakṣatāṃ gataḥ /
GokPurS, 12, 5.1 sarvadevātmakaṃ matvā gokarṇaṃ te kurūdvaha /
GokPurS, 12, 28.2 candradeva uvāca /
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 64.2 devabrāhmaṇavidveṣī pitṛbhaktivivarjitaḥ //
GokPurS, 12, 72.1 dadṛśur mārgamadhye taṃ sadevadravyakaṃ dvijam /
GokPurS, 12, 81.1 devalokāt tato dūtāḥ pākaśāsanaśāsanāt /
GokPurS, 12, 83.1 devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ /
GokPurS, 12, 87.2 putrān utpādayāmāsa trīn devasadṛśān nṛpa //
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
Gorakṣaśataka
GorŚ, 1, 84.2 trayo devāḥ sthitā yatra tat paraṃ jyotir om iti //
Haribhaktivilāsa
HBhVil, 1, 8.1 snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā //
HBhVil, 1, 20.1 madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute /
HBhVil, 1, 28.1 kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ /
HBhVil, 1, 62.2 dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ //
HBhVil, 1, 104.1 tatra śrīvāsudevasya sarvadevaśiromaṇeḥ /
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 112.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 1, 113.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 1, 115.1 anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet /
HBhVil, 1, 116.2 yo mohād viṣṇum anyena hīnadevena durmatiḥ /
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 126.1 padmapurāṇe devadūtavikuṇḍalasaṃvāde /
HBhVil, 1, 134.1 devadānavagandharvāḥ siddhavidyādharādayaḥ /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 156.1 mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ /
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 161.3 kaḥ paramo devaḥ /
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 216.1 śrīmadgopāladevasya sarvaiśvaryapradarśinaḥ /
HBhVil, 1, 224.2 prajāpatir avāpāgryaṃ devarājyaṃ śacīpatiḥ /
HBhVil, 2, 4.1 tathātrādīkṣitānāṃ tu mantradevārcanādiṣu /
HBhVil, 2, 100.2 devam āvāhya gandhādidīpāntavidhinārcayet //
HBhVil, 2, 101.1 taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ /
HBhVil, 2, 107.1 devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ /
HBhVil, 2, 126.2 devadānavagandharvā yakṣarākṣasapannagāḥ //
HBhVil, 2, 127.1 ṛṣayo munayo gāvo devamātara eva ca /
HBhVil, 2, 127.2 devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ //
HBhVil, 2, 182.2 devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet //
HBhVil, 2, 192.1 dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam /
HBhVil, 2, 192.2 nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ //
HBhVil, 2, 193.2 ācāryadarśitaṃ devaṃ mantramūrtim ayonijam //
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 2, 195.2 yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe /
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 203.3 ekādaśyām upoṣyātha snātvā devālayaṃ vrajet //
HBhVil, 2, 207.2 tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet //
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 2, 213.2 śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet //
HBhVil, 2, 222.1 evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ /
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 2, 233.2 devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ //
HBhVil, 2, 235.1 devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca /
HBhVil, 2, 238.2 devagandharvayakṣāṇāṃ sarvathā durlabho hy asau //
HBhVil, 3, 59.1 pādme māghamāhātmye devadyutistutau /
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 74.1 pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane /
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
HBhVil, 3, 103.1 vibhajya pañcadhā rātriṃ śeṣe devārcanādikam /
HBhVil, 3, 118.2 dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu /
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 131.1 devaprapannārtihara prasādaṃ kuru keśava /
HBhVil, 3, 134.2 devamālyāpanayanaṃ devāgāre samūhanam /
HBhVil, 3, 134.3 snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam //
HBhVil, 3, 148.2 mṛdbhāgadānād devasya bhūmim āpnoty anuttamām //
HBhVil, 3, 250.2 snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā /
HBhVil, 3, 271.3 smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ //
HBhVil, 3, 296.1 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
HBhVil, 3, 296.1 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
HBhVil, 3, 302.2 mūlenāthāviśeṣeṇa kuryād devāditarpaṇam //
HBhVil, 3, 303.2 brahmādayo ye devās tān devān tarpayāmi /
HBhVil, 3, 303.2 brahmādayo ye devās tān devān tarpayāmi /
HBhVil, 3, 303.3 bhūrdevāṃs tarpayāmi /
HBhVil, 3, 303.4 bhuvar devāṃs tarpayāmi /
HBhVil, 3, 303.5 svardevāṃs tarpayāmi /
HBhVil, 3, 303.6 bhūr bhuvaḥ svar devāṃs tarpayāmi //
HBhVil, 3, 335.3 devā yakṣās tathā nāgā gandharvāpsarasāṃ gaṇāḥ //
HBhVil, 3, 338.1 kṛtopavīto devebhyo nivītī ca bhavet tataḥ /
HBhVil, 3, 340.3 devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ //
HBhVil, 3, 348.1 sandhyopāsanataḥ pūrvaṃ kecid devāditarpaṇam /
HBhVil, 4, 3.2 jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān /
HBhVil, 4, 25.2 devarāmāśataṃ nāke labhate satataṃ naraḥ //
HBhVil, 4, 37.2 devasya kurute yas tu krīḍate bhuvanatraye //
HBhVil, 4, 53.3 devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ //
HBhVil, 4, 99.2 asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi /
HBhVil, 4, 111.3 sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam //
HBhVil, 4, 115.3 tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
HBhVil, 4, 155.1 na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa /
HBhVil, 4, 158.2 pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate //
HBhVil, 4, 218.3 tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam //
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 266.2 kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ /
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 302.1 bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api //
HBhVil, 4, 339.2 kṛṣṇapādodakenaiva tatra devāditarpaṇam //
HBhVil, 4, 346.2 yasya deve parā bhaktiḥ yathā deve tathā gurau /
HBhVil, 4, 346.2 yasya deve parā bhaktiḥ yathā deve tathā gurau /
HBhVil, 4, 347.3 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
HBhVil, 4, 376.2 devārcanādikāryāṇi tathā gurvabhivādanam /
HBhVil, 5, 2.1 śrīmadgopāladevasyāṣṭādaśākṣarayantrataḥ /
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 15.2 praṇavādicaturthyantaṃ devanāma namo'ntakam /
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
HBhVil, 5, 54.1 oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrā /
HBhVil, 5, 54.2 sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ //
HBhVil, 5, 55.2 svasti naḥ pūṣā viśvadevāḥ /
HBhVil, 5, 81.1 ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ /
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
HBhVil, 5, 219.1 asau anirvacanīyamāhātmyaḥ śrīdevakīnandano devo naḥ asmān avyāt rakṣatu /
HBhVil, 5, 338.1 śrīdharas tu tathā devaś cihnito vanamālayā /
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 341.2 sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 351.2 ardhacandrākṛtir devo hṛṣīkeśa udāhṛtaḥ /
HBhVil, 5, 353.1 trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 378.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
HBhVil, 5, 394.2 dattaṃ devena tuṣṭena svasthānaṃ mama bhaktitaḥ //
HBhVil, 5, 404.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
HBhVil, 5, 412.2 śālagrāmodbhavaṃ devaṃ dṛṣṭvā pāpāt pramucyate //
HBhVil, 5, 430.1 pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde /
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 457.2 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
HBhVil, 5, 457.2 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 54.2 eko devo nirālamba ekāvasthā manonmanī //
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
Janmamaraṇavicāra
JanMVic, 1, 146.2 siddhāvatāritād devāt tad eva triguṇaṃ smṛtam //
JanMVic, 1, 149.3 svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe //
JanMVic, 1, 160.2 kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ /
JanMVic, 1, 174.2 ucitaṃ pūjanaṃ tatra devānām api durlabham //
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 20, 1.0 prāṇān śundhasva devayajyāyā iti sarvatrodarkaḥ sākāṅkṣatvāt //
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
KauśSKeśava, 5, 8, 19-27, 2.0 prāṇān śundhasva devayajyāyā iti prāṇān //
KauśSKeśava, 5, 8, 19-27, 9.0 nābhiṃ śundhasva devayajyāyā iti nābhim //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 4.0 devasya vas savituḥ prasava ity abhrīr ādatte //
KaṭhĀ, 2, 1, 29.0 devebhya eva yajñaṃ saṃbharati //
KaṭhĀ, 2, 1, 38.0 triṣatyā hi devāḥ //
KaṭhĀ, 2, 1, 79.0 mukhaṃ devānām agniḥ //
KaṭhĀ, 2, 1, 89.0 devānāṃ tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantv ity aśvaśakair dhūpayati //
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //
KaṭhĀ, 2, 2, 73.0 deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi //
KaṭhĀ, 2, 2, 75.0 triṣatyā hi devāḥ //
KaṭhĀ, 2, 4, 11.0 suṣadā paścād devasya savitur ādhipatya iti savitāram eva paścād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 15.0 taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti //
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
KaṭhĀ, 2, 5-7, 33.0 sam agnis tapasāgata saṃ devena savitrā saṃ sūryeṇārukta //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 2, 5-7, 39.0 divi deveṣu hotrā yaccheti //
KaṭhĀ, 2, 5-7, 40.0 hotrābhi [... au1 letterausjhjh] ta garbho devānām pitā matīnām patiḥ prajānām iti //
KaṭhĀ, 2, 5-7, 41.0 garbho hy eṣa devānām pitā matīnām patiḥ prajānām //
KaṭhĀ, 2, 5-7, 47.0 tā etarhy aśvinā agharmapau bhiṣajau devānām āstām //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
KaṭhĀ, 2, 5-7, 103.0 devān gharmapān gaccheti //
KaṭhĀ, 2, 5-7, 104.0 ya eva devā gharmapās tān evaṃ tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 105.0 devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 111.0 uccair devāḥ pravargyeṇācaran //
KaṭhĀ, 2, 5-7, 112.0 te devā abhavan //
KaṭhĀ, 3, 1, 2.0 indrāgnī vai devānāṃ gharmājaṭharau //
KaṭhĀ, 3, 1, 8.0 [... au1 letterausjhjh] vai devānāṃ kavīmātariśvānau //
KaṭhĀ, 3, 1, 14.0 mitrāvaruṇā vai devānām arkāsadhasthā //
KaṭhĀ, 3, 1, 20.0 dyāvāpṛthivī vai devānāṃ pitarāmātarau //
KaṭhĀ, 3, 1, 26.0 yamaś caiva varuṇaś ca devānāṃ yamāṅgirasau //
KaṭhĀ, 3, 1, 48.0 ete vai devānāṃ vratapatayaḥ //
KaṭhĀ, 3, 4, 5.0 eṣa vai devalokaḥ //
KaṭhĀ, 3, 4, 6.0 devalokam evainam abhyudānayanti //
KaṭhĀ, 3, 4, 105.0 agnir vai devānām pṛthivyāyāṃ vratapatiḥ //
KaṭhĀ, 3, 4, 109.0 vāyur vai devānām antarikṣe vratapatiḥ //
KaṭhĀ, 3, 4, 113.0 sūryo vai devānām amuṣmiṃlloke vratapatiḥ //
KaṭhĀ, 3, 4, 148.0 rudraṃ vai devā yajñān nirabhajan //
KaṭhĀ, 3, 4, 161.0 tebhir devāḥ purastād yajñasya prāvṛñjata //
KaṭhĀ, 3, 4, 181.0 juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti //
KaṭhĀ, 3, 4, 181.0 juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 228.0 priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
KaṭhĀ, 3, 4, 237.0 sa devān āyatayābhiparyāvartata //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 246.0 te devā etān avakāśān apaśyan //
KaṭhĀ, 3, 4, 248.0 te devā abhavan parāsurā abhavan //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 375.0 ud u tyaṃ jātavedasaṃ citraṃ devānām udagād iti dvābhyāṃ juhuyāt //
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
KokSam, 1, 61.1 dṛṣṭvā devaṃ parisarajuṣaṃ śambare bālakṛṣṇaṃ lopāmudrāsakhatilakitaṃ diṅmukhaṃ bhūṣayiṣyan /
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 10, 3.2, 10.0 punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 48.2 hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ //
ParDhSmṛti, 1, 48.2 hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ //
ParDhSmṛti, 2, 5.1 japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /
ParDhSmṛti, 2, 12.2 rājñe dattvā tu ṣaḍbhāgaṃ devānāṃ caikaviṃśakam //
ParDhSmṛti, 2, 13.2 kṣatriyo 'pi kṛṣiṃ kṛtvā devān viprāṃś ca pūjayet //
ParDhSmṛti, 3, 35.2 devakanyās tu taṃ vīraṃ haranti ramayanti ca //
ParDhSmṛti, 3, 36.1 devāṅganāsahasrāṇi śūram āyodhane hatam /
ParDhSmṛti, 6, 63.1 sarvadevamayo vipro na tadvacanam anyathā /
ParDhSmṛti, 11, 9.2 palāṇḍuvṛkṣaniryāsadevasvakavakāni ca //
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
ParDhSmṛti, 12, 12.1 snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛgaṇaiḥ saha /
ParDhSmṛti, 12, 36.2 varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ //
Rasakāmadhenu
RKDh, 1, 5, 111.1 candrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
Rasasaṃketakalikā
RSK, 1, 33.1 kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /
RSK, 2, 4.2 etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //
RSK, 3, 13.1 purā devaiśca daityaiśca mathito ratnasāgaraḥ /
RSK, 3, 13.2 tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //
RSK, 5, 40.1 sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
Rasārṇavakalpa
RAK, 1, 323.3 gandhakasya vidhiṃ deva kathayasva prasādataḥ /
RAK, 1, 326.1 kṣīrodasāgare deve mathyamāne varānane /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.12 śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa /
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 77.1 śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ //
SDhPS, 3, 166.1 devamanuṣyadāridryam aniṣṭasaṃyogam iṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
SDhPS, 5, 23.1 upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 38.1 cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 29.1 devavimānāni cākāśasthitāni bhaviṣyanti //
SDhPS, 8, 30.1 devā api manuṣyān drakṣyanti manuṣyā api devān drakṣyanti //
SDhPS, 8, 30.1 devā api manuṣyān drakṣyanti manuṣyā api devān drakṣyanti //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 5.1 vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ /
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 188.1 devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā //
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 51.1 devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 51.1 devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 52.1 devakumārāṇāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 53.1 devakumārikāṇām api ātmabhāvagandhān ghrāyati //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 103.1 devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 103.1 devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, 1, 5.1 taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante vā /
SkPur (Rkh), Revākhaṇḍa, 1, 26.2 smṛtvā jagāda ca munīnprati devaścaturmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 29.2 adyāpa devaloke tacchatakoṭipravistaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 6.1 auṣadhīnāṃ kṣaye ghore devadānavavarjite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.1 sadyojātāya devāya vāmadevāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.2 bhūyo vavande caraṇau sarvadevanamaskṛtau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.1 tapatastasya devasya svedaḥ samabhavatkila /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 26.2 māsamātreṇa taddeva kṣayaṃ yātvavagāhanāt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.2 so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.1 sā paribhramate lokān sadevāsuramānavān /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 33.1 tāṃ dṛṣṭvā devadaityendrā mohitā labhate katham /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.2 tato 'bravīnmahādevo devadānavayordvayoḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.1 tato devāsurāḥ sarve kanyāṃ vai samupāgaman /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.1 tāṃ dṛṣṭvā vismayāpannā devā yānti parāṅmukhāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.1 svarūpamāsthito devaḥ prāpa hāsyaṃ yato bhuvi /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.2 dhyāyamānastato devaṃ rājendra vimale jale //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.2 cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.1 devāsuragaṇe naṣṭe saritsaramahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 12.3 sṛja deva punarviśvaṃ śarvarī kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.1 tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.1 tapatastasya devasya śūlāgrādbindavo 'patan /
SkPur (Rkh), Revākhaṇḍa, 7, 9.1 devadānavagandharvāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 11.1 paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām /
SkPur (Rkh), Revākhaṇḍa, 7, 25.1 sadevāsuragandharvaṃ sapannagamahoragam /
SkPur (Rkh), Revākhaṇḍa, 8, 2.2 dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam //
SkPur (Rkh), Revākhaṇḍa, 8, 10.2 evamuktastatastena devenāhaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 8, 28.1 parivārya tatastaṃ tu prasuptāndevadānavān /
SkPur (Rkh), Revākhaṇḍa, 8, 43.1 saiṣa devo mahādevo liṅgamūrtirvyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 45.1 tena devagaṇāḥ sarve saṃkṣiptā māyayā purā /
SkPur (Rkh), Revākhaṇḍa, 8, 52.3 nato'haṃ manasā devamapūjayaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 9, 7.2 śayānaṃ dadṛśurdevaṃ sapatnīkaṃ vṛṣadhvajam //
SkPur (Rkh), Revākhaṇḍa, 9, 14.1 prasuptaṃ devamīśānaṃ bodhayansamupasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 23.1 hṛdisthaṃ deva jānāmi gataṃ tadvedagarjanāt /
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 35.2 dānavāntakaro devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 36.1 mīnarūpadharo devo loḍayāmāsa cārṇam /
SkPur (Rkh), Revākhaṇḍa, 9, 38.2 caturvaktrāya devāyādadāccakravibhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 41.1 tasyāstīre tato devā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 41.2 yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 10, 47.1 yajadbhiḥ śaṃkaraṃ devaṃ keśavaṃ bhāti nityadā /
SkPur (Rkh), Revākhaṇḍa, 10, 49.1 yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 51.2 devānte sthāvarānte ca saṃsāre cābhramankramāt //
SkPur (Rkh), Revākhaṇḍa, 10, 52.2 ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 55.2 munayo devamāśritya narmadāṃ ca yaśasvinīm //
SkPur (Rkh), Revākhaṇḍa, 10, 58.2 trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti //
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 4.2 mucyante kalidoṣaiste deveśānasamarcanāt //
SkPur (Rkh), Revākhaṇḍa, 11, 8.1 tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 13.1 janmāntaraśataisteṣāṃ jñānināṃ devayājinām /
SkPur (Rkh), Revākhaṇḍa, 11, 13.2 devatraye bhavedbhaktiḥ kṣayātpāpasya karmaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 45.1 devarṣisiddhagandharvasamavāye śivālaye /
SkPur (Rkh), Revākhaṇḍa, 11, 57.2 yadi pañcānano devo bhāvagandhopasevitaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 15.2 arcayanti pitṝndevānnarmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 3.2 brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 10.1 yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 22.1 viśanādviṣṇurityuktaḥ sarvadevamayo mahān /
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 14, 48.1 devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 49.2 yugakṣayakare kāle devena viniyojitā //
SkPur (Rkh), Revākhaṇḍa, 15, 13.1 tataḥ svasthānamagamadyatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 40.1 taṃ devamīśānamajaṃ vareṇyaṃ dṛṣṭvā jagatsaṃharaṇaṃ maheśam /
SkPur (Rkh), Revākhaṇḍa, 15, 41.1 nandī ca bhṛṅgī ca gaṇādayaśca taṃ sarvabhūtaṃ praṇamanti devam /
SkPur (Rkh), Revākhaṇḍa, 16, 10.1 saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya /
SkPur (Rkh), Revākhaṇḍa, 16, 13.1 saṃvatsaro 'yaṃ parivatsaraśca udvatsaro vatsara eṣa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 28.2 yugānāmayutaṃ devo mayā cādya bubhakṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 17, 36.1 ete parvatarā jāno devagandharvasevitāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 6.1 samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 12.1 smarāmi devaṃ hṛdi cintayitvā prabhuṃ śaraṇyaṃ jalasaṃniviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 12.2 namāmi devaṃ śaraṇaṃ prapadye dhyānaṃ ca tasyeti kṛtaṃ mayā ca //
SkPur (Rkh), Revākhaṇḍa, 19, 19.2 asau devo mahādeva iti māṃ pratyabhāṣata //
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 19, 28.1 grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam /
SkPur (Rkh), Revākhaṇḍa, 19, 34.1 tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt /
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //
SkPur (Rkh), Revākhaṇḍa, 19, 40.1 saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 43.2 daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 48.1 anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān /
SkPur (Rkh), Revākhaṇḍa, 19, 53.2 sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā //
SkPur (Rkh), Revākhaṇḍa, 20, 1.3 kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha //
SkPur (Rkh), Revākhaṇḍa, 20, 22.2 padmāṅkitatalaṃ devam ātāmrasunakhāṅgulim //
SkPur (Rkh), Revākhaṇḍa, 20, 23.2 śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam //
SkPur (Rkh), Revākhaṇḍa, 20, 25.1 taṃ dṛṣṭvā bhaktimāndevaṃ stotukāmo vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 30.1 tvayā tu līlayā deva padākrāntā ca medinī /
SkPur (Rkh), Revākhaṇḍa, 20, 30.2 tvayā baddho balirdeva tvayendrasya padaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 20, 31.1 tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 33.2 brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 34.1 etaccarācaraṃ deva krīḍanārthaṃ tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 20, 34.2 evaṃ saṃtaptadehena stuto devo mayā prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 8.1 tatra devāśca gandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 10.2 sarvadevāśrito yasmādṛṣibhiḥ parisevitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 31.2 parvatāt paścime deśe svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 65.2 tatra devagaṇāḥ sarve sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 68.2 sarvadevaiśca ṛṣibhirviśalyā tena sā smṛtā //
SkPur (Rkh), Revākhaṇḍa, 22, 10.2 eṣa eva varo deva dīyatāṃ me maheśvara //
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 22, 25.1 athaivamukau tau devau raṇe pāvakamārutau /
SkPur (Rkh), Revākhaṇḍa, 26, 7.1 dṛṣṭvā padmodbhavaṃ devaṃ sarvalokasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 26, 9.1 tacchrutvā tu vaco devo devānāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 26, 9.1 tacchrutvā tu vaco devo devānāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 26, 10.1 kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 26, 12.1 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 13.2 muktvā tu śaṅkaraṃ devaṃ na mayā na ca viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 26, 14.1 tatraiva sarve gacchāmo yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 18.2 jaya bhūtapate deva dakṣayajñavināśana //
SkPur (Rkh), Revākhaṇḍa, 26, 19.1 pañcākṣara namo deva pañcabhūtātmavigraha /
SkPur (Rkh), Revākhaṇḍa, 26, 21.1 pañcātmikā tanurdeva brāhmaṇaiste pragīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 24.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 26, 31.1 trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 33.2 na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 36.2 śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 26, 38.1 yena devāśca gandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 40.1 āśvāsayitvā tāndevānsarvānindrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 26, 43.1 kamaṇḍaludharo devastridaṇḍī jñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 46.2 jaya śambho virūpākṣa jaya deva trilocana /
SkPur (Rkh), Revākhaṇḍa, 26, 49.2 kimarthaṃ cintito deva ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 26, 56.3 abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 71.1 vandito devagandharvairyakṣakinnaradānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 80.2 tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 26, 90.2 bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 111.1 uddiśya cāgnijaṃ devaṃ brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 26, 111.2 tasyāḥ putro yathā skando devasaṅgheṣu cottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 136.2 pūjayed vidhinā devaṃ mantrayuktena bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 144.1 kṣamāpya devīṃ deveśāṃ naktam adyātsvayaṃ haviḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 161.1 tataḥ kṣamāpayeddevīṃ devaṃ ca brāhmaṇaṃ gurum /
SkPur (Rkh), Revākhaṇḍa, 28, 2.2 vyajñāpayat tadā devaṃ yad vṛttaṃ tripure tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 9.2 viṣṇuṃ sanātanaṃ devaṃ bāṇe dhyātvā trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 10.1 phale hutāśanaṃ devaṃ jvalantaṃ sarvatomukham /
SkPur (Rkh), Revākhaṇḍa, 28, 11.2 akṣe sureśvaraṃ devam agrakīlyāṃ dhanādhipam //
SkPur (Rkh), Revākhaṇḍa, 28, 18.2 rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 20.2 rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 28, 27.2 devāyatanagā devā raṭanti prahasanti ca /
SkPur (Rkh), Revākhaṇḍa, 28, 31.1 rudhiraṃ varṣate devo miśritaṃ karkarairbahu /
SkPur (Rkh), Revākhaṇḍa, 28, 73.1 ṛṣīṇāmāśramāścaiva devārāmā gaṇālayāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 81.1 prāṇādiṣṭatamaṃ deva tasmād rakṣitum arhasi /
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 106.1 tṛtīyaṃ rakṣitaṃ tasya puraṃ devena śambhunā /
SkPur (Rkh), Revākhaṇḍa, 28, 110.2 rudro devaḥ sthitastatra jvālāmālānivārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 125.1 lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 29, 26.2 arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 31, 5.1 arcayeddevamīśānaṃ viṣṇuṃ vā parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 32, 5.1 sa kadācit sabhāmadhye sarvadevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 32, 6.2 tāvatsurapatirdevaḥ śaśāpāthājitendriyam //
SkPur (Rkh), Revākhaṇḍa, 32, 14.2 tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 19.1 so 'pi tattīrtham āplutya gate deve divaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 32, 23.2 snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 33, 2.2 kathaṃ devo jagaddhātā kāmena kaluṣīkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 38.2 bhavatāṃ tasya vā kāryaṃ devasya vacanaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 33, 43.1 tarpayanti pitṝn devāṃste 'śvamedhaphalairyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 3.1 sahasrakiraṇo devo hartā kartā nirañjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 4.2 kasya gotre samutpannaḥ kasya devo 'bhavad vaśī //
SkPur (Rkh), Revākhaṇḍa, 34, 10.2 yadi tuṣṭo 'si me deva deyo yadi varo mama /
SkPur (Rkh), Revākhaṇḍa, 34, 11.1 ye bhaktyā parayā deva yojanānāṃ śate sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 13.2 teṣāṃ tvaṃ karuṇāṃ deva acireṇa kuruṣva ha //
SkPur (Rkh), Revākhaṇḍa, 34, 15.2 abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta //
SkPur (Rkh), Revākhaṇḍa, 34, 16.1 tavāgre vapanaṃ deva kārayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 34, 18.2 tarpayet pitṛdevāṃśca so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 35, 3.1 tretāyuge mahābhāga rāvaṇo devakaṇṭakaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 4.1 devadānavagandharvair ṛṣibhiśca tapodhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 11.1 paulastyānvayasaṃjāto devadānavadarpahā /
SkPur (Rkh), Revākhaṇḍa, 35, 13.2 devodyāne vimānaiśca krīḍate sa tayā saha //
SkPur (Rkh), Revākhaṇḍa, 35, 20.2 nikṣipya pūjayan devaṃ kṛtajāpyo nareśvara //
SkPur (Rkh), Revākhaṇḍa, 35, 24.2 namitvā rāvaṇistasya devasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 8.2 saṃsevya paramaṃ devaṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 36, 9.2 evamuktastu devena sahasrākṣeṇa dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 3.3 indro devagaṇaiḥ sārddhaṃ svarājyāccyāvito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 37, 6.1 praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 37, 6.2 tadā vijñāpayāmāsurdevā vahnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 17.2 tatra devaśilā ramyā mahāpuṇyavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 37, 22.1 devatīrthasya caritaṃ devalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 38, 13.2 kasyāyamāśramo deva vedadhvaninināditaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 15.2 nānyo devo na vai dharmo jñāyate śailanandini //
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 23.2 nāhaṃ te dayitā deva nāhaṃ te vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 38, 31.1 tad dṛṣṭvā mahadāścaryaṃ rūpaṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 33.1 vikārā bahavastāsāṃ devaṃ dṛṣṭvā mahādbhutam /
SkPur (Rkh), Revākhaṇḍa, 38, 41.1 saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 38, 44.2 tena satyena devasya liṅgaṃ patatu cottamam //
SkPur (Rkh), Revākhaṇḍa, 38, 45.2 tena satyena devasya liṅgaṃ patatu bhūtale //
SkPur (Rkh), Revākhaṇḍa, 38, 47.2 devasya patite liṅge jagataśca mahākṣaye //
SkPur (Rkh), Revākhaṇḍa, 38, 49.2 devasya patite liṅge devā vimanaso 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 38, 49.2 devasya patite liṅge devā vimanaso 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 38, 53.1 etacchrutvā yayurdevā yathāgatamarindama /
SkPur (Rkh), Revākhaṇḍa, 38, 58.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 38, 65.2 tato 'gamat tadā devo narmadātaṭamuttamam //
SkPur (Rkh), Revākhaṇḍa, 39, 18.1 sarvadevamayī tvaṃ tu sarvalokamayī tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 20.3 tadā devāśca lokāśca kathamaṅgeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 28.1 mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 29.1 sahasrakiraṇau devau candrādityau sulocanau /
SkPur (Rkh), Revākhaṇḍa, 39, 31.2 yamaśca bhagavāndeva āśritya codaraṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 32.2 evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 40, 17.1 gate cādarśanaṃ deve so 'pi daityo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 7.2 cakāra nāma suprīta ṛṣidevasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 9.1 tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 41, 18.1 gate cādarśanaṃ deve so 'pi yakṣo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 22.2 arcayed devamīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 42, 36.2 devamārgaṃ śanaiścārī praṇamya ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 42, 54.2 nakhamāṃsāntare gupto yathā devo na paśyati //
SkPur (Rkh), Revākhaṇḍa, 42, 66.3 atra saṃnihito deva tīrthe bhava maheśvara //
SkPur (Rkh), Revākhaṇḍa, 42, 67.2 jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 68.1 pippalādo gate deve snātvā tatra mahāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 42, 69.2 tarpayitvā pitṝn devān pūjayecca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 43, 1.3 tatra devaśilā ramyā svayaṃ devair vinirmitā //
SkPur (Rkh), Revākhaṇḍa, 43, 1.3 tatra devaśilā ramyā svayaṃ devair vinirmitā //
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 43, 28.2 sarvadevādhidevena īśvareṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 44, 24.1 devasya pūrvabhāge tu umā pūjyā prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 27.1 sarvadevamayaṃ sthānaṃ koṭiliṅgamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 45, 1.3 rājñā cottānapādena ṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 45, 2.2 idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 45, 13.2 devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 45, 16.1 avajñāṃ kuruṣe deva kimatra niyamānvite /
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 20.2 asthicarmāvaśeṣastu dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 45, 23.2 yadi tuṣṭo 'si me deva varado yadi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 45, 27.1 devasya vacanaṃ śrutvā so 'ndhako vimanāḥ sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 40.2 gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam //
SkPur (Rkh), Revākhaṇḍa, 45, 41.1 vṛṣapuṃgavam āruhya devo 'sāvumayā saha /
SkPur (Rkh), Revākhaṇḍa, 46, 17.3 ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 46, 18.2 itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 19.2 jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 46, 34.1 tena devagaṇāḥ sarve dhvastāḥ pārthivasattama /
SkPur (Rkh), Revākhaṇḍa, 46, 36.2 tadvad ekena te devā jitāḥ sarve parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 3.2 dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 4.2 jaya deva jagadvandya jaya saṃsṛtikāraka /
SkPur (Rkh), Revākhaṇḍa, 47, 5.1 sodvegaṃ bhāṣitaṃ śrutvā devānāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 47, 6.1 kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 47, 7.3 tena devagaṇāḥ sarve dhanaratnair viyojitāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 8.1 hatvā devagaṇāṃs tāvad asicakraparaddviśvadhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 9.1 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 14.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 19.2 utthito bhogaparyaṅkād devānāṃ puratastadā //
SkPur (Rkh), Revākhaṇḍa, 48, 1.2 kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 1.3 sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 21.1 viṣṇordevādhidevasya pramāṇaṃ ye 'pi kurvate /
SkPur (Rkh), Revākhaṇḍa, 48, 22.1 samastabhūtadevasya vāsudevasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 24.2 kāruṇyāmbunidhe deva sarvabhaktipriyāya ca //
SkPur (Rkh), Revākhaṇḍa, 48, 26.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi cepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 26.3 tadā dadasva me deva yuddhaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 48, 28.2 tato gacchasva yuddhāya devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 29.2 na tatra sidhyate kāryaṃ devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 35.1 umayā sahito devo vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 35.2 gāḍhamāliṅgya girijā devaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 48, 36.3 kiṃ vā yugakṣayo deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 48, 40.2 rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 48, 41.1 keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 41.2 kecin nābhyāṃ sthitā devāḥ keciddhuryeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 44.1 rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 49.1 tato devādhidevo 'sau vāruṇāstramayo 'jayat /
SkPur (Rkh), Revākhaṇḍa, 48, 51.1 devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā /
SkPur (Rkh), Revākhaṇḍa, 48, 53.1 tato devādhidevena nārasiṃhaṃ visarjitam /
SkPur (Rkh), Revākhaṇḍa, 48, 61.1 krodhāviṣṭena deveśaḥ saṅgrāme devaśatruṇā /
SkPur (Rkh), Revākhaṇḍa, 48, 62.1 nispandaścābhavad devo mūrcchāyukto maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 64.1 gṛhītvā devamutsaṅge gataḥ kailāsaparvatam /
SkPur (Rkh), Revākhaṇḍa, 48, 65.1 śayyāyāṃ patito devaḥ prapede vedanāṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 68.2 devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave //
SkPur (Rkh), Revākhaṇḍa, 48, 72.2 vyākulastu tato devo dānavena tarasvinā //
SkPur (Rkh), Revākhaṇḍa, 48, 73.1 devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā /
SkPur (Rkh), Revākhaṇḍa, 48, 74.2 ādeśo dīyatāṃ deva ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 2.1 āgatāśca tato devā brahmādyāśca savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 7.2 narmadāyāṃ tato gatvā devo devaiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 7.2 narmadāyāṃ tato gatvā devo devaiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 9.1 tatra sthitvā mahādevo devaiḥ saha mahīpate /
SkPur (Rkh), Revākhaṇḍa, 49, 10.2 tīrthaṃ viśiṣṭaṃ tanmatvā sthito devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 12.1 devair āhvānitā tatra mahāpuṇyā ca bhāratī /
SkPur (Rkh), Revākhaṇḍa, 49, 13.2 tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam //
SkPur (Rkh), Revākhaṇḍa, 49, 14.2 tasya yāmye diśo bhāge svayaṃ devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 19.2 sarvatīrtheṣu tattīrthaṃ sarvadevamayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 49, 25.2 mohajāleṣu yojyante evaṃ devagaṇair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 26.2 saṃrakṣanti ca tattīrthaṃ devabhṛtyagaṇāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 49, 27.2 sarasvatyā bhogavatyā devanadyā viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 29.1 devasya sannidhau bhūtvā varṇayāmāsuruttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 32.2 devena bheditaṃ tatra śūlāgreṇa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 2.2 etadākhyāhi me deva kasya dānaṃ na dīyate //
SkPur (Rkh), Revākhaṇḍa, 50, 28.2 dātavyaṃ kutra taddeva kasmai dattam athākṣayam //
SkPur (Rkh), Revākhaṇḍa, 51, 14.2 śrāddhadastu vrajet tatra yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 16.3 yena pratiṣṭhitaṃ deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 51, 20.1 devasya snapanaṃ kuryānmṛtaiḥ pañcabhis tathā /
SkPur (Rkh), Revākhaṇḍa, 51, 47.2 sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 50.2 tarpitāstena devāḥ syur manuṣyāḥ pitaras tathā //
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 2.3 kautukaṃ paramaṃ deva kathayasva mama prabho //
SkPur (Rkh), Revākhaṇḍa, 53, 1.3 kanīyāṃs tanayo deva kathaṃ mṛtyumupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 20.2 tarpayitvā pitṛdevānmanuṣyāṃśca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 55, 3.1 sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān /
SkPur (Rkh), Revākhaṇḍa, 55, 6.2 na rājyaṃ kāmaye deva na putrān na ca bāndhavān /
SkPur (Rkh), Revākhaṇḍa, 55, 9.1 tuṣṭā vayaṃ trayo devā vṛṇīṣva varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 55, 10.2 yadi tuṣṭāstrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 13.3 trikālāṃ hi trayo devāḥ kalāṃśena vasāmahe //
SkPur (Rkh), Revākhaṇḍa, 55, 16.1 evaṃ devā varaṃ dattvā citrasenāya pārthiva /
SkPur (Rkh), Revākhaṇḍa, 55, 16.2 kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 28.1 śrāddhado nivaset tatra yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 3.3 devaiḥ sarvairmahābhāgā sarvalokahitāya vai //
SkPur (Rkh), Revākhaṇḍa, 56, 7.1 tatra sthāne mahāpuṇyā devairutpāditā svayam /
SkPur (Rkh), Revākhaṇḍa, 56, 10.2 tatra devaśilā puṇyā svayaṃ devena nirmitā //
SkPur (Rkh), Revākhaṇḍa, 56, 42.1 vīkṣyate jāhnavī puṇyā devair utpāditā purā /
SkPur (Rkh), Revākhaṇḍa, 56, 48.1 sarvadevamayaṃ sthānaṃ sarvatīrthamayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 56, 48.2 devakoṭisamākīrṇaṃ koṭiliṅgottamottamam //
SkPur (Rkh), Revākhaṇḍa, 56, 62.1 devasya pūjanārthaṃ tu śūlabhedasya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 82.1 sarvān devān namaskṛtya gato devaśilāṃ prati /
SkPur (Rkh), Revākhaṇḍa, 56, 95.2 nāhāraṃ cintayāmyadya muktvā devaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 56, 95.3 devakāryaṃ vinā bhadre nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 56, 101.1 devakāryaṃ tu me muktvā nānyā buddhiḥ pravartate /
SkPur (Rkh), Revākhaṇḍa, 56, 134.1 sarvadevānnamaskṛtya bhukto 'pi ca tayā saha /
SkPur (Rkh), Revākhaṇḍa, 57, 2.2 mārkaṇḍasya hrade snātvānarcya devaṃ guhāśayam //
SkPur (Rkh), Revākhaṇḍa, 57, 5.1 nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 5.2 annaṃ vistāritaṃ sarvaṃ devasyāgre yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 10.1 vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 1.3 eṣa me saṃśayo deva kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 4.2 tataḥ sampūjya vidhivatpitṝndevān narādhipa //
SkPur (Rkh), Revākhaṇḍa, 58, 14.3 yaḥ śrutaḥ śaṅkarātpūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 58, 16.2 goghātī strīvighātī ca devabrahmasvahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 2.2 yatrāste sarvadā devo vedamūrtirdivākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 11.1 tatra snātvā tu yo devaṃ pūjayec ca divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 14.2 sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 45.3 snānadevārcanāsaktāḥ pañca eva mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 62.1 natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 60, 73.2 upoṣya parayā bhaktyā devasyāgre narādhipa //
SkPur (Rkh), Revākhaṇḍa, 60, 74.1 rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 61, 2.2 prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 61, 3.1 tataḥ saṃtoṣito deva umāpatir narādhipa /
SkPur (Rkh), Revākhaṇḍa, 61, 3.2 devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 62, 2.1 indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 3.1 kruddhairdevasamūhaiśca dānavā nihatā raṇe /
SkPur (Rkh), Revākhaṇḍa, 62, 3.2 teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 3.1 devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 64, 3.1 ghṛtena snāpayed devaṃ samādhistho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 4.2 ānandasaṃyuto devo nanarta vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 8.1 vidhivaccārcayed devaṃ sugandhena vilepayet /
SkPur (Rkh), Revākhaṇḍa, 66, 3.2 ajeyāḥ sarvadevānāṃ tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 67, 5.1 tataścānantaraṃ devastiṣṭhate hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 10.2 pārvatyā prerito devo gato 'sau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 67, 15.3 devasya vacanaṃ śrutvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 17.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi me prabho /
SkPur (Rkh), Revākhaṇḍa, 67, 18.1 yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe /
SkPur (Rkh), Revākhaṇḍa, 67, 18.2 devadānavagandharvo bhasmasādyātu tatkṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 67, 21.1 tataścānantaraṃ devaścintayāno maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 22.1 jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam /
SkPur (Rkh), Revākhaṇḍa, 67, 23.1 karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet /
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 25.1 gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 28.1 vāyuvegena samprāpto yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 29.2 āruhya vṛṣabhaṃ devo jagāma comayā saha //
SkPur (Rkh), Revākhaṇḍa, 67, 30.1 nākaṃ prāptas tato devo gataḥ śakrasya mandiram /
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 31.2 yatrayatra vrajeddevo bhayātsaha divaukasaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 32.2 sarvāṃl lokān bhramitvā tu devo vismayamāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 33.2 devadānavayostatra yuddhaṃ jñātvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 35.2 devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 36.1 ājagāma tato vipro yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 36.2 dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 67, 38.2 devadānavasiddhānāṃ gandharvoragarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 67, 40.2 gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 41.2 gatvā tu keśavaṃ devaṃ nivedaya mahāmune //
SkPur (Rkh), Revākhaṇḍa, 67, 42.2 na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī /
SkPur (Rkh), Revākhaṇḍa, 67, 45.3 gacchāmyahaṃ na sandeho yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 52.1 devo 'pi nāradaṃ dṛṣṭvā paraṃ harṣamupāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 53.2 adya me saphalaṃ deva prabhātaṃ tava darśanāt /
SkPur (Rkh), Revākhaṇḍa, 67, 53.3 kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām //
SkPur (Rkh), Revākhaṇḍa, 67, 56.1 varadānabalenaiva sa devaṃ hantum arhati /
SkPur (Rkh), Revākhaṇḍa, 67, 56.2 īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 67, 57.2 dṛṣṭvā devastamīśānaṃ gacchantaṃ diśamuttarām //
SkPur (Rkh), Revākhaṇḍa, 67, 58.1 dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 58.2 namaskṛtya jagannāthaṃ devaṃ ca madhusūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 59.2 bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 67, 59.3 devadānavayakṣāṇāṃ preṣayeyaṃ yamālayam //
SkPur (Rkh), Revākhaṇḍa, 67, 65.1 revāyāśca taṭe tiṣṭha deva tvamamaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 67, 70.2 tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 67, 97.1 keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā /
SkPur (Rkh), Revākhaṇḍa, 67, 97.2 hṛṣṭāḥ sarve 'gamandevāḥ svasthānaṃ vigatajvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 109.2 laṅkeśvaraṃ ca rājendra devairnādyāpi mucyate //
SkPur (Rkh), Revākhaṇḍa, 69, 2.2 caturdaśyāṃ gururdevaḥ pratyakṣo maṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 39.3 ityuktvāntarhito devo jagāma hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 42.2 kāmāṅgadahanaṃ devamaghāsuraniṣūdanam //
SkPur (Rkh), Revākhaṇḍa, 72, 61.1 devadvijagurorbhaktās tīrthasevāparāyaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 74, 3.1 tatra gaccha paraṃ bhaktyā yatra devo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 75, 4.1 rātrau jāgaraṇaṃ kuryād devasyāgre narādhipa /
SkPur (Rkh), Revākhaṇḍa, 76, 9.2 acchedyam apratarkyaṃ ca devānāṃ tu durāsadam //
SkPur (Rkh), Revākhaṇḍa, 77, 6.1 na devabalamāśritya kadācit pāpam ācaret /
SkPur (Rkh), Revākhaṇḍa, 78, 7.1 svecchācārī bhave deva vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 8.1 dine dine yathā yuddhaṃ devadānavamānuṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 13.2 kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 15.1 ityuktvāntardadhe devo nāradastatra śūlinam /
SkPur (Rkh), Revākhaṇḍa, 78, 26.2 citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 26.2 citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 81, 1.3 yatra siddho mahādevo varuṇo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 9.3 devāsurasamūhaiśca na jito 'haṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 83, 20.1 dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam /
SkPur (Rkh), Revākhaṇḍa, 83, 32.1 ityuktvāntardadhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 81.1 dhyāyantau tasthaturdevaṃ śatabāhudvijottamau /
SkPur (Rkh), Revākhaṇḍa, 83, 99.1 vṛṣalīṃ tāṃ vidurdevā na śūdrī vṛṣalī bhavet /
SkPur (Rkh), Revākhaṇḍa, 83, 103.1 sarvadevamayā gāvaḥ sarve devās tadātmakāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 103.1 sarvadevamayā gāvaḥ sarve devās tadātmakāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 83, 111.2 sarvadevamayī dhenurgīrvāṇādyairalaṃkṛtā /
SkPur (Rkh), Revākhaṇḍa, 83, 112.2 sarvadevamayo viṣṇur gāvo viṣṇuśarīrajāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 112.3 devāstadubhayāt tasmāt kalpitā vividhā janaiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 9.2 kiṃ mayākāri tatpāpaṃ nandindevārthakāriṇā /
SkPur (Rkh), Revākhaṇḍa, 84, 15.2 tato devaiḥ samaṃ devastattīrthamagamaddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 15.2 tato devaiḥ samaṃ devastattīrthamagamaddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 21.2 kurvato devakāryaṃ te mama kāryaṃ ca kurvataḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 27.1 kumbheśvara iti khyātastadā devagaṇārcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 28.1 tato varaṃ dadau devo rāmakīrtyabhivṛddhaye /
SkPur (Rkh), Revākhaṇḍa, 84, 29.2 tadeva devayātreyam iti devā jagurmudā //
SkPur (Rkh), Revākhaṇḍa, 84, 37.2 caturviṃśatime varṣe tatheyaṃ devabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 84, 43.1 evaṃ devā varaṃ dattvā harīśvarapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 47.2 yāvanna prekṣate jantustattīrthaṃ devasevitam //
SkPur (Rkh), Revākhaṇḍa, 85, 23.3 śāpasyopaśamaṃ deva kuru śarma mama prabho //
SkPur (Rkh), Revākhaṇḍa, 85, 59.2 pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 86, 12.2 tato jagāma deśaṃ svaṃ devānāṃ havyavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 3.1 devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 87, 5.2 ṛṇatrayavinirmukto nāke dīpyati devavat //
SkPur (Rkh), Revākhaṇḍa, 89, 5.3 ye 'rcayanti sadā devaṃ te na yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 90, 6.1 tena devā jitāḥ sarve hṛtarājyā narādhipa /
SkPur (Rkh), Revākhaṇḍa, 90, 8.2 yamaḥ skando jaleśo 'gnirvāyurdevo dhaneśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 9.2 gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 90, 11.1 dṛṣṭvā devān nirutsāhān vivarṇān avanīpate /
SkPur (Rkh), Revākhaṇḍa, 90, 11.2 prasādābhimukho devaḥ pratyuvāca divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 22.1 upatāpayate devāndhūmaketurivocchritaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 22.2 tena devagaṇāḥ sarve duḥkhitā dānavena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 25.3 vinā mādhavadevena sādhyo me naiva dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 27.1 tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā /
SkPur (Rkh), Revākhaṇḍa, 90, 30.2 iti devastutiṃ śrutvā prabuddho jalaśāyyatha //
SkPur (Rkh), Revākhaṇḍa, 90, 34.2 svasthānaṃ gamyatāṃ devāḥ svakīyāṃ labhata prajām /
SkPur (Rkh), Revākhaṇḍa, 90, 35.1 sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 39.1 śrutvā devo vacasteṣāṃ devānāmāturātmanām /
SkPur (Rkh), Revākhaṇḍa, 90, 39.1 śrutvā devo vacasteṣāṃ devānāmāturātmanām /
SkPur (Rkh), Revākhaṇḍa, 90, 66.1 puṣpavṛṣṭiṃ tato devā mumucuḥ keśavopari /
SkPur (Rkh), Revākhaṇḍa, 90, 67.1 svasthāścaiva tato devāstālameghe nipātite /
SkPur (Rkh), Revākhaṇḍa, 90, 73.2 yathā 'nanto hi nāgānāṃ devānāṃ ca janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 3.1 dhyāyantau bhāskaraṃ devaṃ tamonāśaṃ jagattraye /
SkPur (Rkh), Revākhaṇḍa, 91, 3.2 tuṣṭastattapasā devaḥ sahasrāṃśuruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 91, 5.2 ajeyau sarvadevānāṃ bhūyāsvāvāṃ samāhitau /
SkPur (Rkh), Revākhaṇḍa, 92, 9.1 sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 92, 11.1 rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 93, 6.1 payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 71.1 vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 85.2 yadi tuṣṭo 'si me deva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 89.2 devair vardhāpitaḥ sarvair iñcendrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 103.2 jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare //
SkPur (Rkh), Revākhaṇḍa, 97, 118.1 mūrcchāpannaṃ tato vyāsaṃ dṛṣṭvā devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 97, 127.1 puṣpavṛṣṭiṃ tato devā vyamuñcan saha kiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 139.1 acchedyaṃ paramaṃ devaṃ dṛṣṭvā vyāsastutoṣa ca /
SkPur (Rkh), Revākhaṇḍa, 97, 139.2 puṣpavṛṣṭiṃ dadurdevā āśīrvādāndvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 140.1 sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam /
SkPur (Rkh), Revākhaṇḍa, 97, 154.2 devānpitṝn manuṣyāṃśca vidhivattarpayedbudhaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 6.2 nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho /
SkPur (Rkh), Revākhaṇḍa, 98, 11.2 āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana //
SkPur (Rkh), Revākhaṇḍa, 98, 15.2 svāṃśena sthīyatāṃ deva manmathāre umāpate /
SkPur (Rkh), Revākhaṇḍa, 98, 16.2 sarvadevamayaṃ liṅgaṃ sthāpitaṃ tatra pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 99, 12.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 99, 14.1 ityuktvāntardadhe devo vāsukistvarayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 1.2 manmatheśaṃ tato gacchet sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 102, 11.1 rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 102, 11.2 dīpaṃ bhaktyā ghṛtenaiva devasyāgre nivedayet //
SkPur (Rkh), Revākhaṇḍa, 103, 27.1 tena devāḥ praśaṃsanti na bhāryāsadṛśaṃ sukham /
SkPur (Rkh), Revākhaṇḍa, 103, 28.1 tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 103, 39.1 prātaḥsnānaṃ tataḥ sandhyāṃ kuryād devarṣitarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 103, 39.2 devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 51.2 svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 57.2 evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 58.1 anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 64.2 trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 67.1 yadi tuṣṭāstrayo devā dayāṃ kṛtvā mamopari /
SkPur (Rkh), Revākhaṇḍa, 103, 77.2 yadi tuṣṭāstrayo devā mama bhaktipracoditāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 78.3 śubhe dadāmi putrāṃste devatulyaparākramān /
SkPur (Rkh), Revākhaṇḍa, 103, 81.2 evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 82.2 yonivāse mahāprājñi devā naiva vrajanti ca //
SkPur (Rkh), Revākhaṇḍa, 103, 84.1 trayo devāḥ sthitāḥ pātha revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 103, 88.3 tena devāḥ praśaṃsanti siddhāśca ṛṣayo 'malāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 108.1 ete devāstrayaḥ putrā anasūyāyā maheśvari /
SkPur (Rkh), Revākhaṇḍa, 103, 108.2 varadānena te devā hyavatīrṇā mahītale //
SkPur (Rkh), Revākhaṇḍa, 103, 135.1 devagandharvayakṣāśca hṛṣyante putrajanmani /
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 103, 183.2 pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet //
SkPur (Rkh), Revākhaṇḍa, 104, 4.1 natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane /
SkPur (Rkh), Revākhaṇḍa, 106, 7.2 tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 108, 6.2 uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 109, 2.2 ānītaśca mahāseno devaiḥ sendrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 13.1 cakratīrthe tu yaḥ snātvā pūjayed devamacyutam /
SkPur (Rkh), Revākhaṇḍa, 109, 16.1 krīḍayitvā yathākāmaṃ devagandharvapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 110, 3.2 duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 4.1 nāsti senāpatiḥ kaściddevānāṃ surasattama /
SkPur (Rkh), Revākhaṇḍa, 111, 4.2 nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 7.1 etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 14.3 devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye //
SkPur (Rkh), Revākhaṇḍa, 111, 15.2 tejasastava me deva kā śaktirdhāraṇe vibho /
SkPur (Rkh), Revākhaṇḍa, 111, 18.1 gate cādarśanaṃ deve dahyamāno hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 20.1 tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 25.1 devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 111, 28.1 tato varṣasahasrānte pūrṇe devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 35.1 gate cādarśanaṃ deve tadā sa śikhivāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 42.1 kalpamekaṃ vasitvā tu devagandharvapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 3.1 nityaṃ triṣavaṇasnāyī japandevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 112, 6.1 devānāṃ mantriṇaṃ rājan sarvalokeṣu pūjitam /
SkPur (Rkh), Revākhaṇḍa, 114, 2.2 pitṛdevārcanaṃ kṛtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 15.1 pāpaṃ na muñcate sarve paścāddevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 118, 20.1 sahasā bhagavāndevastu tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 21.1 tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 21.2 dṛṣṭvā samāgatān devān ṛṣīṃścaiva mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 22.1 uvāca praṇato bhūtvā sarvadevapurohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 31.1 nikṣipya bhagavāndevaḥ punaranyajjagāda ha /
SkPur (Rkh), Revākhaṇḍa, 118, 33.2 tato 'bhinandayāmāsuḥ sarve devā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 38.1 gateṣu devadeveṣu devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 38.1 gateṣu devadeveṣu devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 4.2 brāhmaṇānveṣitaṃ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 120, 11.1 caritaṃ ca tvayā loke devadānavaduścaram /
SkPur (Rkh), Revākhaṇḍa, 120, 13.2 bhayaṃ cānyanna vidyeta muktvā devaṃ gadādharam //
SkPur (Rkh), Revākhaṇḍa, 120, 16.1 tasya devādhidevasya vedagarbhasya saṃyuge /
SkPur (Rkh), Revākhaṇḍa, 120, 19.1 gate cādarśanaṃ deve tatra tīrthe mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 24.2 pūjayed devamīśānaṃ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 121, 15.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 121, 16.1 tena devānvidhānoktānsthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 121, 17.1 somatīrthe naraḥ snātvā pūjayeddevamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 122, 36.2 na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 125, 1.3 yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 2.2 kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 2.2 kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 3.1 ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 10.2 sarvadevādhidevaśca ādityastena cocyate //
SkPur (Rkh), Revākhaṇḍa, 125, 12.1 tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 125, 12.2 namaskṛtena sūryeṇa sarve devā namaskṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 15.2 pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 19.2 sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 125, 22.1 tathā devasya rājendra ye kurvanti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 35.1 pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 41.1 mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 125, 42.2 sa gatastatra devaistu pūjyamāno maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 2.1 tatra tīrthe naraḥ snātvā pūjayed devamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 126, 3.1 tathā mocaya māṃ deva sambhavād yonisaṅkaṭāt /
SkPur (Rkh), Revākhaṇḍa, 126, 4.1 tasya devasya yo bhaktyā kurute liṅgapūraṇam /
SkPur (Rkh), Revākhaṇḍa, 126, 8.1 tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 126, 11.2 yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 3.1 varo datto mahābhāga devenāndhakaghātinā /
SkPur (Rkh), Revākhaṇḍa, 129, 11.2 tāvad varṣasahasrāṇi devaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 129, 12.2 uttamaḥ sarvavarṇānāṃ devānāmiva devatā //
SkPur (Rkh), Revākhaṇḍa, 130, 1.3 tatra devaiḥ samāgatya toṣitaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 34.1 gate cādarśanaṃ deve vāsukipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 132, 2.1 tatra devo jagaddhātā vārāhaṃ rūpam āsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 133, 10.2 varadaṃ prārthayāmāsur devaṃ varam anuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 16.1 gate maheśvare deve yathāsthānaṃ tu te sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 25.1 śarīraṃ varuṇo devaḥ saṃtatīṃ śvasanas tathā /
SkPur (Rkh), Revākhaṇḍa, 136, 8.1 tasyā viditvā taṃ bhāvaṃ sa devaḥ pākaśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 20.2 ahalyā tu gate deve sthāpayitvā jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 136, 22.1 sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 2.1 gautamena purā śaptaṃ jñātvā devāḥ sureśvaram /
SkPur (Rkh), Revākhaṇḍa, 138, 4.2 devo vā mānavo vāpi etatte viditaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 138, 6.1 devānāṃ vacanaṃ śrutvā gautamo vedavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 2.1 mahiṣāsure mahākāye purā devabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 140, 4.2 saṅgrāme sumahāghore kṛte devabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 141, 6.3 daivadevo mahādeva ityuktvāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 141, 6.4 gate cādarśanaṃ deve sthāpayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 39.1 keśavo 'pi tadā devo rukmiṇyā sahito yayau /
SkPur (Rkh), Revākhaṇḍa, 142, 47.2 devā dṛṣṭvāpi tadrūpaṃ stuvantyākāśasaṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 47.3 divyaṃ cakṣus tadā devo dadau rukmasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 49.1 pūrvaṃ dattā svayaṃ deva jānakī janakena vai /
SkPur (Rkh), Revākhaṇḍa, 142, 73.2 devasya vacanaṃ śrutvā munayo vākyam abruvan //
SkPur (Rkh), Revākhaṇḍa, 142, 79.2 tena devo jagaddhātā pūjitastriguṇātmavān //
SkPur (Rkh), Revākhaṇḍa, 142, 83.2 ye namanti jagannāthaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 142, 84.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 143, 2.1 tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 3.1 punastretāyuge prāpte tau devau rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 143, 4.1 punaḥ pārtha kalau prāpte tau devau balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 143, 9.2 tena devo jagaddhātā pūjitastriguṇātmavān //
SkPur (Rkh), Revākhaṇḍa, 143, 13.2 ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 143, 14.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 145, 1.3 darśanādyasya devasya mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 3.2 purā kalpe nṛpaśreṣṭha ṛṣidevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 146, 7.2 evaṃ bruvanti devāśca ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 21.1 hṛdayeśaḥ svayaṃ viṣṇur japeddevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 146, 43.2 trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 92.1 gatvā devasamīpaṃ ca prādakṣiṇyena keśavam /
SkPur (Rkh), Revākhaṇḍa, 146, 93.1 nārāyaṇaṃ śaraṇyeśaṃ sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 97.1 iti stuto mayā deva prasādaṃ kuru me 'cyuta /
SkPur (Rkh), Revākhaṇḍa, 146, 108.1 iti śrutvā tato devāḥ sarve śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 116.1 ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 3.2 saṃsthāpyasthaṇḍile devaṃ raktacandanacarcitam //
SkPur (Rkh), Revākhaṇḍa, 148, 13.1 sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 148, 14.1 gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 14.2 īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 148, 20.2 prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 24.2 aṅgārakapuraṃ yāti devagandharvapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 3.1 tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati /
SkPur (Rkh), Revākhaṇḍa, 149, 7.1 tarpayitvā pitṝn devān snātvā tadgatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 7.2 japed dvādaśanāmāni devasya purataḥ sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 9.1 pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam /
SkPur (Rkh), Revākhaṇḍa, 149, 10.1 vaiśākhe madhuhantāraṃ jyeṣṭhe devaṃ trivikramam /
SkPur (Rkh), Revākhaṇḍa, 149, 16.1 paramāpadgatasyāpi yasya devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 19.2 citte vacasi kāye ca yasya devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 2.1 kāmena sthāpito devaḥ kusumeśvarasaṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 10.1 śrutvā tadvacanaṃ teṣāṃ devānāṃ balavṛtrahā /
SkPur (Rkh), Revākhaṇḍa, 150, 13.2 devāpsaraḥsamopetā jagmuste harasannidhau //
SkPur (Rkh), Revākhaṇḍa, 150, 14.2 pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule //
SkPur (Rkh), Revākhaṇḍa, 150, 17.1 devadevo 'pi devānām avasthātritayaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 19.1 evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 20.1 kāmaṃ dṛṣṭvā kṣayaṃ yātaṃ tatra devāpsarogaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.2 brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 24.1 etacchrutvā vacasteṣāṃ devānāṃ prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 24.2 jagāma sahitas tatra yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 26.1 tatas tuṣṭo mahādevo devānāṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 26.2 uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān //
SkPur (Rkh), Revākhaṇḍa, 150, 31.2 abhyanandaṃs tato devaṃ surāsuramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 33.1 gateṣu sarvadeveṣu kāmadevo 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 33.1 gateṣu sarvadeveṣu kāmadevo 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 40.1 gate cādarśanaṃ deve kāmadevo jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 150, 40.1 gate cādarśanaṃ deve kāmadevo jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 150, 48.1 tatra divyāpsarobhiśca devagandharvagāyanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 51.2 kusumeśeti vikhyātaṃ sarvadevanamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 151, 2.1 uddhṛtā jagatī yena sarvadevanamaskṛtā /
SkPur (Rkh), Revākhaṇḍa, 151, 16.1 tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 151, 22.1 tena buddhasvarūpeṇa devena parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 151, 28.1 etat te kathitaṃ rājandevasya parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 2.2 tasya yatphalamuddiṣṭaṃ svayaṃ devena tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 153, 4.2 naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 5.1 caritaṃ tasya devasya purāṇe yacchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 42.2 tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 1.3 vikhyātaṃ sarvalokeṣu svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 154, 2.2 sahito devagandharvaiḥ kinnaraiśca mahoragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 7.1 samāgame munīnāṃ tu devānāṃ hi tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 155, 58.1 viditau preṣitau tatra yatra devo jagatprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 79.2 devabrahmasvahartṝṇāṃ narāṇāṃ pāpakarmaṇām //
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 155, 104.2 devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 115.1 plavamāno 'śu dhyāyandevaṃ janārdanam /
SkPur (Rkh), Revākhaṇḍa, 156, 18.2 ghṛtena snāpayed devamupoṣya prayato naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 19.2 sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 156, 20.1 devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 156, 25.1 vārddhuṣye paṅktigarade devabrāhmaṇadūṣake /
SkPur (Rkh), Revākhaṇḍa, 156, 33.1 na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 42.1 śuklatīrthasya yatpuṇyaṃ yathā devācchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 158, 7.2 dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 159, 7.3 sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 159, 48.1 devatve mānavatve ca dānabhogādikāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 93.2 tarpaṇaṃ vidhivatkṛtvā pitṝṇāṃ devapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 160, 1.3 sevitaṃ devagandharvairmunibhiśca tapodhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 3.1 tatra tīrthe tu yaḥ snātvā pūjayeddevamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 164, 5.2 pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 167, 9.1 tatastau varadau devau samāyātau yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 167, 10.1 praṇamyāhaṃ tato devau bhaktiyukto vaco 'bruvam /
SkPur (Rkh), Revākhaṇḍa, 167, 11.3 asminsthāne sadā stheyaṃ saha devairasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 167, 12.1 evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 167, 13.2 asminsthāne sthitau viddhi saha devaiḥ savāsavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 13.3 evamuktvā tato devau tatraivāntaradhīyatām //
SkPur (Rkh), Revākhaṇḍa, 167, 19.2 dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 23.2 tarpayitvā pitṝndevānmanuṣyāṃśca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 168, 27.1 evamuktvā yayau devaḥ sarvadaivatapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 28.1 gate cādarśanaṃ deve snātvācamya vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 33.2 revāyā āmalakyāśca devakṣetraṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 168, 35.2 tarpayitvā pitṝndevān manuṣyān bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 168, 38.2 tatra tīrthe tu yaddānaṃ devamuddiśya dīyate //
SkPur (Rkh), Revākhaṇḍa, 169, 24.1 devagandharvaloke 'pi tādṛśī nāsti kāminī /
SkPur (Rkh), Revākhaṇḍa, 169, 37.2 tapojapakṛśībhūto dadhyau devaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 170, 3.1 krīḍantī ca jalasthāne taḍāge devasannidhau /
SkPur (Rkh), Revākhaṇḍa, 170, 10.1 na devo na ca gandharvo na daityo na ca rākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 36.3 samudre kṣipayiṣyāmi devakāryaṃ samutthitam //
SkPur (Rkh), Revākhaṇḍa, 172, 1.2 atha te ṛṣayaḥ sarve devāścendrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 6.1 ṛṣidevasamāje tu nityaṃ harṣapramodane /
SkPur (Rkh), Revākhaṇḍa, 172, 11.2 saṃbhūṣayasva viprarṣe janaṃ devāsuraṃ gaṇam //
SkPur (Rkh), Revākhaṇḍa, 172, 12.2 yadi prasannā me devāḥ samāyātāḥ suraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 172, 13.2 evamastviti deveśā yāvajjalpanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 172, 26.1 tena vākyena te sarve devāsuramaharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 31.2 praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 172, 32.1 kriyāpravartitāḥ sarve devagandharvamānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 40.2 dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 41.2 ye 'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 172, 50.1 abhinirvartya maunena paśyate devamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 172, 64.1 devakhāte trayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 64.2 tiṣṭhanti ṛṣibhiḥ sārddhaṃ pitṛdevagaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 70.2 pitṝndevān samabhyarcya snānadānādipūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 72.1 snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 78.1 sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 87.1 tatra kūpo mahārāja tiṣṭhate devanirmitaḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 15.2 mayā śrutaṃ yathā devasakāśācchūlapāṇinaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 2.1 yo 'sau sanātano devaḥ purāṇe paripaṭhyate /
SkPur (Rkh), Revākhaṇḍa, 175, 4.2 vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 5.1 sa brahmā sa mahādevaḥ sa devo garuḍadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 6.2 yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 10.3 prāhuste sahitā devaṃ śaṅkaraṃ lokaśaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 176, 13.2 yadi tuṣṭo 'si deveśa dīyate deva cepsitam /
SkPur (Rkh), Revākhaṇḍa, 176, 19.2 muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 176, 19.3 mama cottarataḥ kṛtvā khātaṃ devamayaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 177, 13.2 pūjayed devamīśānaṃ sa bāhyābhyantaraḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 3.1 dhyātvā devaṃ jagadyoniṃ nārāyaṇamakalmaṣam /
SkPur (Rkh), Revākhaṇḍa, 178, 4.1 tato janārdano deva āgatyedamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 178, 12.1 devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 4.1 tatra devaiśca gandharvair ṛṣibhiḥ pitṛdaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 6.2 tatra saṃnihitaṃ devaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 180, 7.1 daśāśvamedhikaṃ tīrthaṃ dṛṣṭvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 8.1 kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 14.1 śrutvā tāṃ madhurāṃ vāṇīṃ svayaṃ devena nirmitām /
SkPur (Rkh), Revākhaṇḍa, 180, 23.2 devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 180, 24.1 tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 30.2 uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 32.3 yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā //
SkPur (Rkh), Revākhaṇḍa, 180, 37.1 tato bhukte mahādeve sarvadevamaye śive /
SkPur (Rkh), Revākhaṇḍa, 180, 39.2 yadi prīto 'si me deva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 180, 40.2 evamuktastu devena āruroha dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 58.1 tasyāsnātvārcayed devānupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 73.2 devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 181, 36.1 tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt /
SkPur (Rkh), Revākhaṇḍa, 181, 37.2 dṛṣṭvā śrāntaṃ vṛṣaṃ devaḥ patitaṃ caraṇāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 47.1 sattvaṃ rajastamastvaṃ sthityutpattivināśanaṃ deva /
SkPur (Rkh), Revākhaṇḍa, 181, 50.1 śāṭhyena yadi praṇamati vitarasi tasyāpi bhūtimicchayā deva /
SkPur (Rkh), Revākhaṇḍa, 181, 58.2 devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 181, 61.2 evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam //
SkPur (Rkh), Revākhaṇḍa, 182, 3.2 yadi tvaṃ manyase deva tadādeśaya māṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 182, 12.3 devalokaṃ jagāmāśu lakṣmīr ṛṣisamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 14.1 devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā /
SkPur (Rkh), Revākhaṇḍa, 182, 29.1 tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 33.3 apavitramidaṃ coktvā tato devā vinirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 39.1 matprasādāddevagaṇaiḥ sevitaṃ ca bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 43.2 matprasādād dvijaśreṣṭha sarvadevānusevitam //
SkPur (Rkh), Revākhaṇḍa, 182, 47.2 evamuktvā sthito devo bhṛgukacche 'mbikā tathā //
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 182, 59.1 tirobhāvaṃ gate deve bhṛguḥ śreṣṭho dvijottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 61.1 etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 183, 7.1 dadarśātha bhṛgurdevam autpalīṃ kelikāmiva /
SkPur (Rkh), Revākhaṇḍa, 183, 7.2 stutiṃ cakre sa devāya sthāṇave tryambaketi ca //
SkPur (Rkh), Revākhaṇḍa, 184, 4.2 devānpitṝnsamabhyarcya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 15.2 saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra //
SkPur (Rkh), Revākhaṇḍa, 184, 16.1 vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām /
SkPur (Rkh), Revākhaṇḍa, 186, 2.2 tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 186, 15.1 saṃstutā ṛṣibhir devair yogakṣemārthasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 186, 34.3 evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā //
SkPur (Rkh), Revākhaṇḍa, 187, 4.1 devarṣimunisiddheṣu viśvāsaparameṣu ca /
SkPur (Rkh), Revākhaṇḍa, 188, 4.1 śālagrāmābhidho devo viprāṇāṃ tvadhivāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 8.1 snātvā saṃtarpya devāṃśca pitṝnmātṝs tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 188, 9.2 kṣamāpayitvā tānviprāṃstathā devaṃ khagadhvajam //
SkPur (Rkh), Revākhaṇḍa, 189, 5.1 babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau /
SkPur (Rkh), Revākhaṇḍa, 189, 6.1 dṛṣṭvā devāḥ samudvignā gatā yatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 189, 8.2 kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 20.2 saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 22.1 gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 17.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 190, 18.1 tena devān vidhānoktān sthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 190, 19.1 somatīrthe tu yaḥ snātvā pūjayed devamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 190, 23.1 anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 4.2 kathaṃ siddheśvare prāptāḥ siddhiṃ devā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 191, 19.2 pradakṣiṇaṃ tu yaḥ kuryāt tasya devasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 192, 2.1 maharṣes tasya jāmātā bhṛgordevo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 3.3 kathaṃ janmābhavat tasya deveṣu triṣu vā mune //
SkPur (Rkh), Revākhaṇḍa, 192, 6.1 nārāyaṇasya nābhyabjājjāto devaścaturmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 16.2 devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 44.1 rambhātilottamādyāśca vailakṣyaṃ devayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 46.2 prasīdatu jagaddhātā yasya devasya māyayā /
SkPur (Rkh), Revākhaṇḍa, 192, 47.1 prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 192, 48.1 naranārāyaṇau devau śaṅkhacakrāyudhāvubhau /
SkPur (Rkh), Revākhaṇḍa, 192, 53.1 prasīda deva vijñānadhana mūḍhadṛśāmiva /
SkPur (Rkh), Revākhaṇḍa, 192, 57.1 namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim /
SkPur (Rkh), Revākhaṇḍa, 192, 66.2 sarvāvāsīti devatvād vāsudevety udāhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 1.3 ūcur nārāyaṇaṃ devaṃ taddarśanasamīhayā //
SkPur (Rkh), Revākhaṇḍa, 193, 5.1 yadi devāparādhe 'pi nāsmāsu kupitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 193, 7.2 ityuktvā bhagavāndevastadā nārāyaṇo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 12.3 devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 12.3 devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 27.2 sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 27.2 sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //
SkPur (Rkh), Revākhaṇḍa, 193, 50.1 vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 52.2 devadānavarakṣāṃsi yakṣīvidyādharoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 60.2 ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye /
SkPur (Rkh), Revākhaṇḍa, 193, 61.1 evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 193, 62.2 ityuktās tena devena samastāstāḥ surastriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 1.3 devarājastathā devāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 10.2 tata indrādayo devāḥ śaṅkhacakragadādharāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 12.1 vilakṣā vrīḍitā devā gatvā nārāyaṇaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 194, 14.3 vaiṣṇavaṃ viśvarūpaṃ yad durdaśyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 16.2 yadi tuṣṭo 'si me deva prapannāyā janārdana /
SkPur (Rkh), Revākhaṇḍa, 194, 32.1 gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam /
SkPur (Rkh), Revākhaṇḍa, 194, 36.2 nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 194, 38.2 tayorevaṃ saṃvadatordevā indrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 44.3 tapasastasya devasya samyag ācaraṇasya ca //
SkPur (Rkh), Revākhaṇḍa, 194, 48.1 viśvakarmā 'pi devānāṃ brahmarṣīṇāṃ paraṃtapa /
SkPur (Rkh), Revākhaṇḍa, 194, 51.2 devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt //
SkPur (Rkh), Revākhaṇḍa, 194, 59.1 lakṣmīḥ śrīpatināmānamāha devaṃ vacastadā /
SkPur (Rkh), Revākhaṇḍa, 194, 66.1 nāradasya vacaḥ śrutvā devā devarṣayo 'pi ca /
SkPur (Rkh), Revākhaṇḍa, 194, 79.3 jagmurdevā maheśānapurogā bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 195, 2.2 pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi /
SkPur (Rkh), Revākhaṇḍa, 195, 6.1 devairuktāni tīrthāni yo 'tra snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 195, 7.1 evamastviti tairuktā devā ṛṣigaṇā api /
SkPur (Rkh), Revākhaṇḍa, 195, 30.1 devalokān atikramya viṣṇulokaṃ prapadyate /
SkPur (Rkh), Revākhaṇḍa, 195, 32.1 nīrājane tu devasya prātarmadhye dine tathā /
SkPur (Rkh), Revākhaṇḍa, 197, 2.2 śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 197, 4.2 saṃtarpya pitṛdevāṃśca piṇḍena salilena ca //
SkPur (Rkh), Revākhaṇḍa, 198, 1.3 śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 3.1 sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 17.2 dhyāyandevaṃ trilokeśaṃ śaṅkaraṃ tamumāpatim //
SkPur (Rkh), Revākhaṇḍa, 198, 42.1 dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam /
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 198, 97.1 sampūjya maṇḍayed devāṃllokapālāṃśca sāgnikān /
SkPur (Rkh), Revākhaṇḍa, 198, 99.2 namaste sarvadevānāṃ śaktistvaṃ paramā sthitā //
SkPur (Rkh), Revākhaṇḍa, 199, 2.1 tatra tīrthe 'śvinau devau surūpau bhiṣajāṃ varau /
SkPur (Rkh), Revākhaṇḍa, 199, 3.1 saṃmatau sarvadevānāmādityatanayāvubhau /
SkPur (Rkh), Revākhaṇḍa, 199, 13.1 adhikau sarvadevānāṃ rūpaiś caryasamanvitau /
SkPur (Rkh), Revākhaṇḍa, 201, 1.3 yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 201, 3.2 pradhānaṃ sarvatīrthānāṃ devairadhyāsitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 201, 4.2 devaiḥ saṃsthāpitaṃ devaṃ sampūjya vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 201, 4.2 devaiḥ saṃsthāpitaṃ devaṃ sampūjya vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 202, 4.1 devān ṛṣīn pitṝṃścānyāṃs tarpayet tilavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 204, 9.2 ahamatra ca vatsyāmi devaiśca pitṛbhiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 208, 5.2 iti devarṇaṃ proktaṃ śṛṇu mānuṣyakaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 5.3 vistareṇa yathā proktā purā devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 209, 39.1 upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 40.1 taddevasya vacaḥ śrutvā naṣṭāste baṭavo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 41.1 vāyuvegena devena luñjitāste samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 42.1 śāpānugrahako devo 'kṣipattoye yathā gṛhe /
SkPur (Rkh), Revākhaṇḍa, 209, 48.2 muktvā bhāraṃ tu devena chādayitvā tu tāndvijān //
SkPur (Rkh), Revākhaṇḍa, 209, 53.2 bhagavangururbhavāndevo bhavānmama pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 129.2 gṛhāṇārghamimaṃ deva saṃsārāghamapākuru //
SkPur (Rkh), Revākhaṇḍa, 209, 130.2 agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt //
SkPur (Rkh), Revākhaṇḍa, 209, 136.1 devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 150.1 saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 209, 151.1 gatvā devālayaṃ paścāddevaṃ tīrthodakena ca /
SkPur (Rkh), Revākhaṇḍa, 210, 4.2 devānpitṝn samabhyarcya pitṝṇām anṛṇī bhavet //
SkPur (Rkh), Revākhaṇḍa, 211, 2.1 dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha /
SkPur (Rkh), Revākhaṇḍa, 211, 8.2 gate cādarśanaṃ deve snātvābhyukṣya samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 20.2 parayā kṛpayā devaḥ prasannas tān uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 212, 1.2 athānyat sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 212, 6.1 yatra yatra gṛhe devo līlayā ḍiṇḍamaṃ nyaset /
SkPur (Rkh), Revākhaṇḍa, 212, 7.1 evaṃ sampracaran devo veṣṭito bahubhir janaiḥ /
SkPur (Rkh), Revākhaṇḍa, 213, 1.2 punar anyat pravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 213, 3.1 sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 214, 1.2 caturthaṃ sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 214, 4.2 kanthā muktā tato 'nyatra devena parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 214, 6.1 devo mārge punastatra bhramate ca yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 10.1 kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 15.1 devena racitaṃ pārtha krīḍayā supratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 218, 53.1 ko 'paraḥ sāgarāddevātsvargadvāravipāṭana /
SkPur (Rkh), Revākhaṇḍa, 218, 54.1 jāmadagnyena rāmeṇa tatra devaḥ pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 54.2 yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 2.1 tatra devāḥ sagandharvā ṛṣayo ye tathāmalāḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 6.2 devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 15.1 tatra devādhidevasya samudre liṅgamutthitam /
SkPur (Rkh), Revākhaṇḍa, 220, 21.1 saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 26.2 sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 220, 31.1 pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 221, 26.1 stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit /
SkPur (Rkh), Revākhaṇḍa, 222, 10.1 tena sa sthāpito devaḥ svanāmnā bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 223, 9.1 pūjayeddevamīśānaṃ sa dainyaṃ nāpnuyāt kvacit /
SkPur (Rkh), Revākhaṇḍa, 224, 2.1 tatra devāḥ sagandharvā ṛṣayaḥ siddhacāraṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 8.2 devalokaṃ gatās tatra iti me niścitā matiḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 21.2 dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate //
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 226, 10.1 kṛcchracāndrāyaṇair devaṃ toṣayaṃstryambakaṃ muniḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 17.1 evamanye 'pi bahuśo devarṣinṛpasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 8.1 yathā hi puruṣe devas traimūrtatvam upāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 12.1 devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 20.1 mantre tīrthe dvije deve daivajñe bheṣaje gurau /
SkPur (Rkh), Revākhaṇḍa, 227, 24.3 tadā devāśca pitaras taṃ vrajantyanu khecarāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 38.2 vede tīrthe ca deve ca daivajñe cauṣadhe gurau //
SkPur (Rkh), Revākhaṇḍa, 227, 63.1 tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 1.3 śivaprītyā yathā proktaṃ vāyunā devasaṃsadi //
SkPur (Rkh), Revākhaṇḍa, 229, 12.1 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 21.1 pūjayanta idaṃ devāḥ pūjitā guravaśca taiḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.1 devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 15.1 devatīrthāni pañcaiva catvāro vai yameśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 29.2 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 36.2 pākabhedī vṛthāpākī devabrāhmaṇanindakaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 39.2 śāstre 'sminpūjite devāḥ pūjitā guravastathā //
SkPur (Rkh), Revākhaṇḍa, 232, 49.2 vācake pūjite tadvaddevāśca ṛṣayo 'rcitāḥ //
Sātvatatantra
SātT, 1, 19.2 vaikārikān manodevā jātā jñānakriyādhipāḥ //
SātT, 1, 36.1 yadā sa bhagavān devo mūlaprakṛtivistaraḥ /
SātT, 1, 39.2 tadantaryāmiṇaṃ devaṃ nārāyaṇam anāmayam //
SātT, 2, 3.1 deveṣu nāradatanur bhagavān viśuddhaṃ naiṣkarmyayogam avahat khalu pāñcarātram /
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //
SātT, 2, 24.2 vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim //
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 2, 72.2 sattrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ //
SātT, 2, 72.2 sattrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ //
SātT, 3, 41.2 tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca //
SātT, 3, 47.1 sahasraśirasaṃ devaṃ paramānandam avyayam /
SātT, 3, 49.1 ataḥ kṛṣṇasya devasya brahmaṇaḥ puruṣasya ca /
SātT, 4, 7.1 tadā prītamanā devo mām uvāca satāṃ gatiḥ /
SātT, 4, 8.2 bhaktān jānīhi me deva sarvalokapraṇāmakān //
SātT, 4, 59.1 dharme tīrthe ca devādau rakṣakatvamaghāditaḥ /
SātT, 5, 40.2 sa tāta paramo devo devakīdevinandanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 1.2 kathitaṃ me tvayā deva harināmānukīrtanam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 apṛcchat paramaṃ devaṃ bhagavantaṃ jagadgurum //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.1 ādidevo devadevo deveśo devadhāraṇaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 devakṛd devabhṛd devo deveḍitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 devakṛd devabhṛd devo deveḍitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 devakṛd devabhṛd devo deveḍitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 devakṛd devabhṛd devo deveḍitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.1 mandārādridharaḥ kūrmo devadānavaśarmakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 62.1 devābhayakaro daityamohinī kāmarūpiṇī /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.1 brahmendrarudrabhītighno devakāryaprasādhakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 98.1 lakṣmaṇo jyeṣṭhanirato devavairigaṇāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 101.1 ādyo devagaṇāgraṇyo mitastutinatipriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 101.2 vṛtraghoratanutrastadevasanmantrasādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.2 brahmādistutapādābjo devayādavapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 192.2 sarvadevaśiroratnam adbhutānantabhogavān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 205.2 asurāntakaro devārthakasūnuḥ subhāṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 na śaknomi tadā deva kiṃ karomi vada prabho //
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
SātT, 7, 43.2 aparādhān kṛtān deva tan mamākhyātum arhasi //
SātT, 8, 2.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt /
SātT, 8, 4.2 ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā //
SātT, 8, 6.1 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā /
SātT, 8, 7.1 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret /
SātT, 8, 16.2 tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt //
SātT, 8, 18.1 tato 'dhiko 'sti ko devo lakṣmīkāntāj janārdanāt /
SātT, 8, 19.2 tato 'dhiko 'sti ko devaḥ kṛpāsindhor mahātmanaḥ //
SātT, 8, 20.2 tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ //
SātT, 8, 22.1 tato 'dhiko 'sti ko devaḥ devakīdevinandanāt /
SātT, 9, 1.3 kuto bhajanti manujo 'nyadevaṃ kim icchayā //
SātT, 9, 2.3 na yajanti vinā viṣṇum anyadevaṃ kathaṃcana //
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
SātT, 9, 10.1 nānā devān samārādhya nānākāmasukhecchayā /
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 47.1 hitvānyadevaśaraṇaṃ bhajanaṃ ca viśeṣataḥ /
SātT, 9, 49.2 yajanty avirataṃ devān paśūn hatvā sukhecchayā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.3 dāpayed devam īśānaṃ ghṛtena vacayā saha //
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 53.3 devam abhyarcya ceśānaṃ śatam aṣṭādhikaṃ japet //
UḍḍT, 2, 6.1 caturmāsoṣito bhūtvā devam abhyarcya śaṃkaram /
UḍḍT, 6, 1.5 eṣa yogo mayā prokto devānām api durlabhaḥ /
UḍḍT, 8, 3.1 devaḥ śivo bhaved yatra nadīsaṅgam asaṃnidhau /
UḍḍT, 8, 6.1 madhye tu pūjayed devaṃ pattre śaktiṃ prapūjayet /
UḍḍT, 9, 23.1 devakanyāṃ tribhir māsaiḥ sāyāhne nānyathā bhavet /
UḍḍT, 12, 17.2 satpūruṣāya dātavyaṃ devagururatāya ca //
UḍḍT, 12, 31.2 yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ //
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 252.2 grāhyaṃ ca daradākāraṃ devadānavadurlabham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 6.0 yajñopavītī devakarmāṇi karoti //
ŚāṅkhŚS, 1, 1, 13.0 prāṅnyāyāni devakarmāṇi //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 5, 1.0 āvaha devān yajamānāya //
ŚāṅkhŚS, 1, 5, 4.0 devān ājyapān āvaha //
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 3.3 yenāyann uttamaṃ svar devā aṅgiraso divam /
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 9, 1.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 12, 2.1 brahma devakṛtam upahūtam /
ŚāṅkhŚS, 1, 12, 2.3 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 13, 2.0 devo narāśaṃso vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 14, 14.0 devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata //
ŚāṅkhŚS, 1, 14, 17.0 asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 15, 2.0 somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti yajati //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 2, 3, 8.0 viśve devāsaḥ stīrṇe barhiṣi //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 2, 8, 4.0 agnaye devebhyo dhukṣveti sāyaṃ japati //
ŚāṅkhŚS, 2, 8, 5.0 sūryāya devebhyo dhukṣveti prātaḥ //
ŚāṅkhŚS, 2, 8, 14.0 namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 8, 20.0 sajūr devebhyaḥ sāyaṃyāvabhya iti sāyaṃ japati //
ŚāṅkhŚS, 2, 8, 21.0 sajūr devebhyaḥ prātaryāvabhya iti prātaḥ //
ŚāṅkhŚS, 2, 10, 2.2 bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā /
ŚāṅkhŚS, 2, 17, 8.1 upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 10, 1.1 yaṃ vāṃ devā akalpayann ūrjo bhāgaṃ śatakratū /
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 11, 1.1 āpyāyatāṃ dhruvā haviṣā ghṛtena yajñaṃ yajñaṃ prati devayaḍbhyaḥ /
ŚāṅkhŚS, 4, 11, 4.1 prācyā diśā saha devā ṛtvijo mārjayantām /
ŚāṅkhŚS, 4, 12, 13.2 sa devānām adhipatir babhūva so 'smān adhipatīn kṛṇotu /
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 5, 6, 7.0 agreṇāhavanīyaṃ dakṣiṇā tiṣṭhann āgan deva iti paridhāya //
ŚāṅkhŚS, 5, 8, 2.1 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipāḥ /
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 3.5 deva somasutyām udṛcam aśīyeti //
ŚāṅkhŚS, 5, 9, 7.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum /
ŚāṅkhŚS, 5, 10, 3.0 abhi tvā deva savitar ity abhidhīyamānāyām //
ŚāṅkhŚS, 5, 10, 12.0 ud u sya devaḥ savitā hiraṇyayety udyamyamāne //
ŚāṅkhŚS, 5, 10, 23.1 svāhākṛtaḥ śucir deveṣu gharmo yo 'śvinoś camaso devapānaḥ /
ŚāṅkhŚS, 5, 10, 23.1 svāhākṛtaḥ śucir deveṣu gharmo yo 'śvinoś camaso devapānaḥ /
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ŚāṅkhŚS, 5, 14, 11.0 hotā deva upa tvāgna iti tṛcau //
ŚāṅkhŚS, 5, 19, 18.0 devebhyo vanaspata iti vanaspateḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 21.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 5, 20, 4.1 devo vanaspatir vasuvane vasudheyasya vetu /
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //
ŚāṅkhŚS, 6, 4, 5.3 pra vo devam iti pañca sūktāni /
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 5, 5.0 trayastriṃśad vai sarve devāḥ //
ŚāṅkhŚS, 15, 5, 13.1 āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti /
ŚāṅkhŚS, 15, 8, 19.0 śaṃ no devaḥ savitā trāyamāṇa ity acchāvākasya //
ŚāṅkhŚS, 15, 15, 6.1 pavitreṇa punīhi mā śukreṇa deva dīdyat /
ŚāṅkhŚS, 15, 17, 10.1 devāś caitāmṛṣayaś ca tejaḥ samabharan mahat /
ŚāṅkhŚS, 15, 17, 10.2 devā manuṣyān abruvann eṣā vo jananī punaḥ //
ŚāṅkhŚS, 15, 17, 11.1 eṣa panthā vitato devayāno yenākramante putriṇo ye viśokāḥ /
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //
ŚāṅkhŚS, 16, 4, 6.3 yaddevāso lalāmagum /
ŚāṅkhŚS, 16, 6, 1.1 pṛcchāmi tvā citaye devasakha yadi tvam atra manasā jagantha /
ŚāṅkhŚS, 16, 9, 1.2 abadhnād aśvaṃ sāraṅgaṃ devebhyo janamejayaḥ //
ŚāṅkhŚS, 16, 9, 16.2 āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsadaḥ /
ŚāṅkhŚS, 16, 10, 5.0 agnir vai kāmo devānām īśvaraḥ //
ŚāṅkhŚS, 16, 10, 6.0 sarveṣām eva devānāṃ prītyai //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //
ŚāṅkhŚS, 16, 17, 6.2 devasya savituḥ save svargān arvanto jayata /