Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Harivaṃśa

Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 9.2 yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ //
Ṛgveda
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 3, 25, 4.2 amardhantā somapeyāya devā //
ṚV, 3, 53, 1.2 vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iᄆayā madantā //
ṚV, 4, 15, 9.1 eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ /
ṚV, 6, 59, 4.2 joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana //
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 68, 8.1 nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā /
ṚV, 7, 67, 5.1 prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum /
ṚV, 7, 70, 4.1 caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām /
ṚV, 7, 74, 4.2 makṣūyubhir narā hayebhir aśvinā devā yātam asmayū //
ṚV, 8, 25, 4.1 mahāntā mitrāvaruṇā samrājā devāv asurā /
ṚV, 8, 35, 4.1 juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam /
ṚV, 8, 35, 5.1 stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 6.1 giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 24.1 svāhākṛtasya tṛmpataṃ sutasya devāv andhasaḥ /
ṚV, 10, 2, 4.1 yad vo vayam pra mināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 4, 8, 2.2 medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā //
Harivaṃśa
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //